Tatwa Mahajnyana

This page has been accessed 9,675 times.
From Palm Leaf Wiki

Original on Archive.org

Description

Bahasa Indonesia
English

Front and Back Covers

tatwa-mahajnyana 0.jpeg

Image on Archive.org

[PERPUSTAKAAN KTR. DOKBUD PROP. BALI T/XXI/12/DOKBUD Nama rontal : TATWA-MAHAJNYANA Panj. 30 cm. Leb. 3,5 cm. Jml. 32 lb. Asal : Tampwagan, Kelurahan Karangasem, Karangasem.] [᭑ 1A] Nama rontal : TATWA-MAHAJNYANA Panj. 3 cm. Leb. 3,5 cm. Jml. 32 lb. Asal : Tampwagan, Kelurahan Karangasem, Karangasem
Auto-transliteration
[PERPUSTAKAAN KTR. DOKBUD PROP. BALI T/XXI/12/DOKBUD Nama rontal : TATWA-MAHAJNYANA Panj. 30 cm. Leb. 3,5 cm. Jml. 32 lb. Asal : Tampwagan, Kelurahan Karangasem, Karangasem.] [1 1A] Nama rontal : TATWA-MAHAJNYANA Panj. 3 cm. Leb. 3,5 cm. Jml. 32 lb. Asal : Tampwagan, Kelurahan Karangasem, Karangasem

Leaf 1

tatwa-mahajnyana 1.jpeg

Image on Archive.org

[᭑ 1B] ᭑ ᭛᭜᭛ᬒᬁᬅᬯᬶᬖ᭄ᬦᬫᬵᬲ᭄ᬢᬸ᭛᭜᭛ᬭᬶᬲ᭄ᬥᭂᬂᬲᬗ᭄ᬓᬸᬫᬵᬭᬫᬗᬚᬶᬭᬶᬪᬝᬵᬭᬕᬸᬭᬹ᭞ᬢᬸᬫᬜᬓᭂᬦ᭄‌ᬭᬱᬲᬂᬳ᭄ᬬᬂᬫᬳᬚ᭄ᬜ ᬦ᭞ᬫᬦᬫ᭄ᬩᬄᬢᬲᬶᬭᬭᬶᬂᬪᬝᬵᬭ᭞ᬮᬶᬂᬦᬶᬭ᭞ᬒᬁᬦᬫᬰᬷᬯ᭠ᬬ᭞ᬭᬶᬢ᭄ᬮᬲ᭄ᬦᬶᬭᬫᬦᬫ᭄ᬩᬄ᭞ᬉᬚᬃᬢᬲᬶᬭ᭞ᬮᬶᬂᬦᬶᬭ᭛ᬭ᭄ᬯᬧᬶᬳᬀᬲᬵᬃ ᬯ᭄ᬯᬪᬵᬱᬸ᭞ᬰᬭᬷᬭᬲ᭄ᬫᬶᬀᬰᬭᬷᬭᬡᬶᬀ᭞ᬓᬬᬾᬦᬰᬵᬯᬳᬰᬸᬤᬶᬀ᭞ᬢᬲ᭄ᬫᬶᬦ᭄ᬲᬸᬫᬸᬡ᭄ᬥᬮᬸᬳᬺᬢᬶᬀ᭛ᬲᬵᬚ᭄ᬜᬪᬵᬝᬵᬭ᭞ᬲᬂᬢᬗ᭄ᬬᬓ᭄ᬦᬢᬶ ᬓᬶᬧᬦᬫ᭄ᬩᬄᬭᬵᬡᬵᬓ᭄ᬪᬝᬵᬭ᭞ᬫ᭄ᬯᬂᬓᬢᬢ᭄ᬯᬦ᭄ᬲᬂᬳ᭄ᬬᬂ᭞ᬮ᭄ᬬᬩᬶᬭᬶᬂᬭᬵᬢ᭄ᬓᬩᬾᬄ᭞ᬧ᭄ᬦᬸᬄᬭᬶᬂᬚᬕᬢ᭄᭞ᬫ᭄ᬯᬂᬬ᭄ᬬᬯᬓ᭄ᬦᬶᬗ᭄ᬓᬵᬦ᭄ᬫᬦᬵᬣ᭞ [᭒ 2A] ᭒ ᬓᬳᬦᬦ᭄ᬪᬝᬵᬭ᭞ᬅᬧᬦ᭄ᬫᬗ᭄ᬓᬦᬧ᭄ᬯᬓᬤᬶᬩ᭄ᬬᬦ᭄ᬪᬝᬵᬭ᭞ᬬᬢᬫᬢᬂᬦ᭄ᬬᬦ᭄ᬧᬦᬫ᭄ᬩᬄᬗ᭄ᬳᬸᬮᬸᬦ᭄‌ᬳ᭄ᬬᬂᬫᬫᬶ᭞ᬓᬭᬡᬦᬶᬂᬗ᭄ᬳᬸᬮᬸᬦ᭄‌ᬲᬸᬫᭂ ᬫ᭄ᬩᬄᬭᬶᬂᬧᬤᬸᬓᬵᬳ᭄ᬬᬂᬫᬫᬶ᭞ᬇᬓᬾᬗᬯᬵᬓ᭄ᬦᬶᬂᬗ᭄ᬳᬸᬮᬸᬦ᭄᭞ᬏᬦᬓᬵᬕ᭄ᬭᬦ᭄‌ᬪᬓ᭄ᬢᬶᬭᬶᬂᬪᬵᬝᬵᬭ᭞ᬫ᭄ᬯᬂᬯᬸᬯᬸᬲ᭄ᬦᬶᬗ᭄ᬳᬸᬮᬸᬦ᭄ᬭᬳᬬᬸ᭞ᬮᬵᬯᬦ᭄ᬦᬾᬦ ᬓ᭄ᬓᬵᬫ᭄ᬩᭂᬓ᭄᭞ᬭᬳᬬ᭄ᬯᬵᬦᬓ᭄ᬳ᭄ᬬᬂᬫᬫᬶ᭛ᬓᬶᬦ᭄ᬦᬸᬧ᭄ᬢᬵᬰᬭᬷᬭᬵᬲ᭄ᬫᬶᬦ᭄᭞ᬓᬶᬦ᭄ᬦᬹᬚᬕ᭄ᬭᬢᬶᬚᬕ᭄ᬭᬵᬢᬶ᭞ᬓᬶᬦ᭄ᬦᬹᬕᬢ᭄ᬯᬵᬤᬰᬤᬶᬰᬶᬀ᭞ᬓᬶᬦ᭄ᬦᬹᬚᬵᬃ᭠ ᬬ᭄ᬬᬵᬢᬶᬚᬶᬃᬬ᭄ᬬᬢᬶ᭛ᬲᬚ᭄ᬜᬵᬳ᭄ᬬᬂᬫᬫᬶ᭞ᬅᬧᬭᬵᬦ᭄ᬢᬾᬓᬶᬫᬢᬸᬭᬹᬗ᭄ᬓᬾᬂᬰᬭᬷᬭ᭞ᬅᬧᬭᬦ᭄ᬢᬾᬓᬶᬫᬗ᭄ᬕᬶᬯᬶᬄ᭞ᬫ᭄ᬯᬂᬅᬧᬭᬦ᭄ᬢᬾᬓᬶᬫᬳ
Auto-transliteration
[1 1B] 1 /// • /// oṁawighnamāstu /// • /// risdhĕngsangkumāramangajiribhaṭāragurū, tumañakĕnraṣasanghyangmahajña na, manambaḥtasiraringbhaṭāra, lingnira, oṁnamaśīwa‐ya, ritlasniramanambaḥ, ujar̀tasira, lingnira /// rwapihaṃsār̀ wwabhāsyu, śarīrasmiṃśarīraṇiṃ, kayenaśāwahaśudiṃ, tasminsumuṇdhaluhr̥ĕtiṃ /// sājñabhāṭāra, sangtangyaknati kipanambaḥrāṇākbhaṭāra, mwangkatatwansanghyang, lyabiringrātkabeḥ, pnuḥringjagat, mwangyyawakningkānmanātha, [2 2A] 2 kahananbhaṭāra, apanmangkanapwakadibyanbhaṭāra, yatamatangnyanpanambaḥnghulunhyangmami, karaṇaningnghulunsumĕ mbaḥringpadukāhyangmami, ikengawākningnghulun, enakāgranbhaktiringbhāṭāra, mwangwuwusninghulunrahayu, lāwannena kkāmbĕk, rahaywānak'hyangmami /// kinnuptāśarīrāsmin, kinnūjagratijagrāti, kinnūgatwādaśadiśiṃ, kinnūjār̀‐ yyātijir̀yyati /// sajñāhyangmami, aparāntekimaturūngkengśarīra, aparantekimanggiwiḥ, mwangaparantekimaha

Leaf 2

tatwa-mahajnyana 2.jpeg

Image on Archive.org

[᭒ 2B] ᭒ ᬲ᭄‌ᬗ᭄ᬓᬾᬰᬭᬷᬭ᭞ᬮᬵᬯᬦ᭄ᬧᬭᬦ᭄ᬢᬾᬓᬶᬫᬲ᭄ᬬᬸᬓᬾᬗᬯᬓ᭄᭞ᬫᬗ᭄ᬓᬦᬢᬓ᭄ᬯᬦ᭄ᬲᬂᬓᬸᬫᬵᬭᬭᬶᬂᬪᬝᬵᬭ᭞ᬤᬾᬯᬉᬯᬵᬘ᭞ᬲᬸᬫᬳᬸᬃᬪᬝᬵ ᬭ᭞ᬮᬶᬂᬦᬶᬭ᭛ᬤᬰᬾᬦ᭄ᬤ᭄ᬭᬶᬬᬦᬶᬲᬸᬧ᭄ᬢᬦᬶ᭞ᬩᬵᬬᬸᬭᬵᬕ᭄ᬦᬶᬰ᭄ᬘᬚᬕ᭄ᬭ᭠ᬢᬶ᭞ᬅᬦᭀᬦ᭄ᬤᬾᬰᬦ᭄ᬤᬶᬰᬶᬳᬢ᭄ᬯᬶᬀ᭞ᬧ᭄ᬭᬢᬶᬯᬶᬫ᭄ᬩᬚᬶᬢᬶᬃᬬ᭄ᬬᬢᬶ᭛ᬐᬓ ᬫᬸᬂᬓᬸᬫᬵᬭ᭞ᬅᬦᬸᬂᬲᬶᬦᬗ᭄ᬕᬸᬄᬫᬢᬸᬭᬹ᭞ᬇᬓᬂᬤᬰᬾᬦ᭄ᬤ᭄ᬭᬶᬬ᭞ᬇᬓᬂᬳᬢᬗ᭄ᬳᬶ᭞ᬪᬬᬸᬮᬵᬯᬦ᭄ᬢᬾᬚ᭞ᬬᬲᬶᬦᬗ᭄ᬕᬸᬄᬧᬜ᭄ᬘᬩᬵᬬᬸᬗᬭ ᬦ᭄ᬬ᭟ᬮ᭄ᬯᬶᬃᬦ᭄ᬬ᭞ᬧ᭄ᬭᬵᬡ᭞ᬅᬧᬦ᭞ᬲᬫᬦ᭞ᬉᬤᬦ᭞ᬩ᭄ᬬᬦ᭟ᬇᬓᬂᬲᬶᬦᬗ᭄ᬕᬸᬄᬢᬾᬚᬧᬻᬪᬝᬵ᭞ᬲᬸᬩ᭄ᬦᬶᬂᬰᬭᬷᬭ᭞ᬬᬢᬾᬓᬵᬫᬗᭂ [᭓ 3A] ᭓ ᬦᬳᬭᬶᬬᬯᬓ᭄᭞ᬇᬓᬂᬫᬳᬵᬲ᭄‌‌ᬭᬶᬂᬤᬰᬤᬾᬰ᭞ᬫᬦᬄᬩ᭄ᬭ᭠ᬦ᭄ᬢᬵᬯᬓ᭄ᬦ᭄ᬬ᭞ᬧᬶᬦᬓᬲᬬᬵᬦᬶᬂᬫᬗᬶᬧᬶ᭞ᬇᬓᬂᬫᬲ᭄ᬬᬸᬓᬶᬂᬮ᭄ᬫᬄᬮᬵᬯ᭠ ᬦ᭄‌‌ᬯ᭄ᬯᬬᬶᬓ᭞ᬓᬤ᭄ᬬᬗ᭄ᬕᬦᬶᬗᬭᬶᬗᭂᬢ᭄ᬧ᭄ᬭᬯᬺᬢᬶᬦ᭄ᬬ᭛ᬏᬓᬪᬵᬃᬬ᭄ᬬᬄᬢ᭄ᬭᬬᬄᬧᬸᬢ᭄ᬭᬄ᭞ᬤ᭄ᬯᬾᬳᬮᬤᬰᬤᬾᬦᬯᬄ᭞ᬲᬹᬓ᭄ᬱ᭄ᬫᬾᬢ᭄ᬭᬾᬫᬤᬯᬵᬰ ᬳᬀ᭞ᬬᭀᬯᬾᬢᬶᬰᬭᬯᬶᬩ᭄ᬭᬚᬾᬢ᭄᭛ᬳᬦᬬᬵᬦᬓ᭄ᬩᬶᬢᬸᬗ᭄ᬕ᭠ᬮ᭄᭞ᬫᬦᬓ᭄ᬢᬬᬢ᭄ᬮᬸ᭞ᬳᬦᬢᬕᬮᬭ᭄ᬯᬂᬲᬶᬓᬶ᭞ᬮᬵᬯᬦ᭄‌‌ᬍᬫ᭄ᬩᬸᬲᬧᬸ ᬮᬸᬄ᭞ᬉᬗ᭄ᬕ᭄ᬯᬦ᭄ᬬᬢ᭄ᬗᬄᬦᬶᬂᬲᬯᬄ᭞ᬅᬦ᭄ᬧ᭄ᬯᬫᬸᬯᬄᬭᬶᬓᬵᬦᬓ᭄ᬩᬶᬢᬸᬗ᭄ᬕᬮ᭄᭞ᬫᬦᬓ᭄ᬢᭂᬮᬸ᭞ᬫ᭄ᬯᬂᬇᬓᬂᬕᬮᬭ᭄ᬯ᭞ᬮᬵᬯᬦ᭄‌‌ᬍᬫ᭄ᬩᬸᬲᬧᬸᬮᬸᬄ
Auto-transliteration
[2 2B] 2 sngkeśarīra, lāwanparantekimasyukengawak, mangkanatakwansangkumāraringbhaṭāra, dewa'uwāca, sumahur̀bhaṭā ra, lingnira /// daśendriyanisuptani, bāyurāgniścajagra‐ti, anondeśandiśihatwiṃ, pratiwimbajitir̀yyati /// aika mungkumāra, anungsinangguḥmaturū, ikangdaśendriya, ikanghatanghi, bhayulāwanteja, yasinangguḥpañcabāyungara nya. lwir̀nya, prāṇa, apana, samana, udana, byana. ikangsinangguḥtejapr̥öbhaṭā, subningśarīra, yatekāmangĕ [3 3A] 3 nahariyawak, ikangmahāsringdaśadeśa, manaḥbra‐ntāwaknya, pinakasayāningmangipi, ikangmasyukinglmaḥlāwa‐ nwwayika, kadyangganingaringĕtprawr̥ĕtinya /// ekabhār̀yyaḥtrayaḥputraḥ, dwehaladaśadenawaḥ, sūkṣmetremadawāśa haṃ, yowetiśarawibrajet /// hanayānakbitungga‐l, manaktayatlu, hanatagalarwangsiki, lāwanl̥ĕmbusapu luḥ, unggwanyatngaḥningsawaḥ, anpwamuwaḥrikānakbitunggal, manaktĕlu, mwangikanggalarwa, lāwanl̥ĕmbusapuluḥ

Leaf 3

tatwa-mahajnyana 3.jpeg

Image on Archive.org

[᭓ 3B] ᭓ ᭟ᬫ᭄ᬯᬂᬇᬓᬂᬲᬯᬄᬓᬳᬦᬦ᭄ᬬ᭞ᬬᬢᬾᬓᬢ᭄ᬓᬭᬶᬧᬥᬪᬝᬵᬭ᭠ᬰᬷᬯ᭞ᬉᬫᬗ᭄ᬕᬸᬄᬲᬂᬧᬶᬦᬓᬵᬰ᭄ᬯᬫᬶᬦᬶᬂᬭᬵᬢ᭄ᬓᬩᬾᬄ᭛ᬪᬵᬃᬬ᭄ᬬᬄᬩ᭄ᬬ ᬓ᭄ᬢᬄᬕᬸᬦᬄᬧᬸᬢ᭄ᬭᬄ᭞ᬫᬦᬩᬸᬤ᭄ᬥᬶᬰ᭄ᬘᬤ᭄ᬯᬾᬳᬮᬾ᭞᭛ᬦᬯᬵᬜ᭄ᬘᬶ᭠ᬦ᭄ᬤ᭄ᬭᬶᬬᬦᬾᬯᬄ᭞ᬳᬺᬤ᭄ᬫᬸᬮᬾᬓ᭄ᬱᬾᬄᬢ᭄ᬭᬫᬸᬘ᭄ᬙ᭄ᬬᬢᬾ᭛ᬇᬓᬂᬧ᭄ᬭᬤᬵᬦ᭞ᬬ ᬲᬶᬦᬗ᭄ᬕᬸᬄᬳᬦᬓ᭄ᬩᬶᬢᬸᬗ᭄ᬕᬮ᭄᭞ᬇᬓᬂᬢ᭄ᬭᬶᬕᬸᬦ᭞ᬬᬲᬶᬦᬗ᭄ᬕᬸᬄᬅᬦᬓ᭄ᬢᭂᬮᬸ᭞ᬅᬧᬦ᭄ᬫᬶᬚᬶᬮ᭄ᬲᬓᬾᬂᬧ᭄ᬭᬥᬵᬦᬬ᭞ᬇᬓᬂᬩᬸᬤ᭄ᬥᬶᬫᬦᬄ᭞ᬬᬲᬶ᭠ ᬦᬗ᭄ᬕᬸᬄᬕᬮᬭ᭄ᬯᬂᬲᬶᬓᬶ᭞ᬓᬂᬲᬶᬦᬗ᭄ᬕᬸᬄᬍᬫ᭄ᬩᬸᬲᬧᬸᬮᬸᬄ᭞ᬇᬓᬵᬤᬰᬾᬦ᭄ᬤ᭄ᬭᬶᬬ᭞ᬬᬲᬶᬦᬗ᭄ᬕᬸᬄᬲᬯᬄ᭞ᬇᬓᬂᬯᬶᬢ᭄ᬦᬶᬗ᭄ᬳᬢ᭄ᬢᬶ᭞ᬫ᭄ᬯᬂᬧᬸᬲᬸᬄᬧᬸ [᭔ 4A] ᭔ ᬲᬸᬄ᭞ᬇᬓᬢᬓᬩᬾᬄ᭞ᬬᬓᬯ᭄ᬭᬸᬳᬦᬤᬾᬲᬂᬫᬳ᭄ᬬᬸᬦ᭄ᬓᬮ᭄ᬧᬲᬦ᭄᭛ᬫᬵᬢᬧᬶᬄᬧᬶᬢᬵᬭᬶᬳᬢ᭄ᬯᬶᬀ᭞ᬤ᭄ᬯᬾᬳᬭᭀᬯᬘᬩ᭄ᬭᬵᬳ᭄ᬫᬡ᭞ᬰᬵ ᬭᬱ᭄ᬝ᭄ᬭᬦᬵᬕᬭᬶᬀᬢᬢ᭄ᬯ᭞ᬭᬸᬤ᭄ᬭᬮᭀᬓᬫᬯ᭄ᬯᬧ᭄ᬦᬸᬬᬵᬢ᭄᭛ᬩᬧᬦ᭄ᬢᬫ᭄ᬯᬂᬇᬩᬸᬦ᭄ᬢ᭞ᬲᬶᬭᬢᬧᬢ᭄ᬬᬦᬦ᭄ᬢ᭞ᬳᬦᬫᬮᬶᬂᬭ᭄ᬯ᭞ᬮᬵᬯᬦ᭄ ᬩ᭄ᬭᬳ᭄ᬫᬵᬡᬭ᭄ᬯ᭞ᬧᬢ᭄ᬬᬦ᭄ᬢᬢᬾᬓ᭞ᬢ᭄ᬮᬲ᭄‌‌ᬧ᭄ᬚᬄᬩᬧᬦ᭄ᬢᬫ᭄ᬯᬂᬇ᭠ᬩᬸᬦ᭄ᬢ᭞ᬫ᭄ᬯᬂᬢᬶᬓᬂᬫᬮᬶᬂᬭ᭄ᬯ᭞ᬮᬵᬯᬦ᭄ᬢᬶᬓᬂᬩ᭄ᬭᬵᬳ᭄ᬫᬵᬡᬭ᭄ᬯ᭞ᬫ᭄ᬯᬂᬓᬤ᭄ᬥ ᬢ᭄ᬯᬦ᭄‌‌ᬮᬵᬯᬦ᭄ᬯᬵᬃᬡ᭄ᬦᬦ᭄ᬫᬫᬶ᭞ᬓᬧᬗ᭄ᬕᬸᬄᬢᬂᬭᬸᬤ᭄ᬭᬮᭀᬓᬤᬾᬦ᭄ᬢ᭞ᬫᬗ᭄ᬓᬦᬮᬶᬂᬪᬝᬵᬭ᭛ᬫᬵᬢᬭᬶᬀᬧ᭄ᬭᬓᬺᬢ᭄ᬢᬶᬯᬶᬥ᭄ᬬᬢ᭄᭞ᬧᬸᬭᬹᬱᬵ
Auto-transliteration
[3 3B] 3 . mwangikangsawaḥkahananya, yatekatkaripadhabhaṭāra‐śīwa, umangguḥsangpinakāśwaminingrātkabeḥ /// bhār̀yyaḥbya ktaḥgunaḥputraḥ, manabuddhiścadwehale, /// nawāñci‐ndriyanewaḥ, hr̥ĕdmuleksyeḥtramucchyate /// ikangpradāna, ya sinangguḥhanakbitunggal, ikangtriguna, yasinangguḥanaktĕlu, apanmijilsakengpradhānaya, ikangbuddhimanaḥ, yasi‐ nangguḥgalarwangsiki, kangsinangguḥl̥ĕmbusapuluḥ, ikādaśendriya, yasinangguḥsawaḥ, ikangwitninghatti, mwangpusuḥpu [4 4A] 4 suḥ, ikatakabeḥ, yakawruhanadesangmahyunkalpasan /// mātapiḥpitārihatwiṃ, dweharowacabrāhmaṇa, śā raṣṭranāgariṃtatwa, rudralokamawwapnuyāt /// bapantamwangibunta, siratapatyananta, hanamalingrwa, lāwan brahmāṇarwa, patyantateka, tlaspjaḥbapantamwangi‐bunta, mwangtikangmalingrwa, lāwantikangbrāhmāṇarwa, mwangkaddha twanlāwanwār̀ṇnanmami, kapangguḥtangrudralokadenta, mangkanalingbhaṭāra /// mātariṃprakr̥ĕttiwidhyat, purūsyā

Leaf 4

tatwa-mahajnyana 4.jpeg

Image on Archive.org

[᭔ 4B] ᭔ ᬧᬶᬢᬭᬶᬀᬯᬶᬤᬸᬄ᭞ᬥᬵᬃᬫ᭄ᬫᬵᬥᬵᬃᬫ᭄ᬫᬰ᭄ᬘᬦᭀᬪᬾᬭᭀ᭞ᬩᬸᬤ᭄ᬥᬶᬫᬦᬰ᭄ᬘᬩ᭄ᬭᬳ᭄ᬫᬵᬡ᭛ᬲᬂᬧ᭄ᬭᬦᬦᬲᬶᬭᬲᬶᬦᬗ᭄ᬕᬸᬄᬇᬩᬸ᭞ᬲᬂᬧᬸᬭᬸᬱᬲᬶᬦ ᬗ᭄ᬕᬸᬄᬩᬧ᭞ᬥᬵᬃᬫ᭄ᬫᬥᬵᬃᬫ᭄ᬫᬲᬶᬦᬗ᭄ᬕᬸᬄᬫᬮᬶᬂᬭ᭄ᬯ᭞ᬇᬓᬂᬩᬸᬤ᭄ᬥᬶᬫᬦᬄᬬᬲᬶᬦᬗ᭄ᬕᬸᬄᬩ᭄ᬭᬳ᭄ᬫᬵᬡᬭ᭄ᬯ᭛ᬤᬰᬾᬦ᭄ᬤ᭄ᬭᬶᬬᬶᬀᬰᬵᬭᬱ᭄ᬢ᭄ᬭᬷᬪᬾ᭞ᬆᬰᬭᬷ ᬭᬶᬀᬦᬕᬵᬭᬷᬣᬵᬢ᭄ᬣ᭞ᬆᬢ᭄ᬫᬦ᭄ᬢ᭄ᬯᬢᬸᬳᬵᬲᬵᬯ᭄ᬯᬶᬀ᭞ᬭᬸᬤ᭄ᬭᬮᭀᬓᬫᬯᬵᬧ᭄ᬦᬸᬬᬢ᭄᭛ᬬᬲᬶᬦᬗ᭄ᬕᬸᬄᬓᬢᬢ᭄ᬯᬦ᭄᭞ᬇᬓᬂᬤᬰᬾᬦ᭄ᬤ᭄ᬭᬶᬬ᭞ᬬ ᬲᬶᬦᬗ᭄ᬕᬸᬄᬯᬵᬦ᭄ᬯᬇᬓᬾᬂᬰᬭᬷᬭ᭞ᬇᬓᬢᬓᬩᬾᬄᬧᬢ᭄ᬬᬦᬦ᭄ᬢ᭞ᬲᬵᬫ᭄ᬧᬸᬦ᭄ᬧ᭄ᬯᬓᬯᬰᬓᬩᬾᬄᬓᬢᬶᬗ᭄ᬕᬮ᭄᭞ᬫᬢᬶᬓᬮᬶᬗᬦᬶ [᭕ 5A] ᭕ ᬓᬵ᭞ᬓᬧᬗ᭄ᬕᬸᬄᬢᬂᬭᬸᬤ᭄ᬭᬮᭀᬓ᭛ᬅᬓᬰᬾᬚᬬᬢᬾ᭠ᬧᬹᬱ᭄ᬧᬶᬀ᭞ᬰᬡᬥᬷᬓᭀᬫᬶᬧᬯᬓᬄ᭞ᬦᬵᬥ᭄ᬬᬶᬀᬚᭀᬮᬶᬓᬧᬵᬯᬓ᭞ ᬫᬺᬥᬸᬧ᭄ᬭᬱ᭄ᬝᬦᬶᬓᬹᬃᬫ᭄ᬫᬦᬶᬭᭀᬢ᭄ᬭ᭄ᬬᭀᬰᬚᬬᬢᬾᬭᬯᬶᬄ᭛ᬅᬦᬓᬫ᭄ᬩᬗᬶᬗᬵᬓᬵᬰ᭞ᬮᬵᬯᬦᬬᬧᬸᬬ᭄‌‌ᬤᬸᬫᬶᬮᬄᬭᬶᬤᬍᬫ᭄‌‌ᬯᬿ ᭞ᬳᬵᬦᬬᬧᬲ᭄ᬫᬧᭂᬲ᭄ᬕᬶᬕᬶᬃᬦ᭄ᬬ᭞ᬳᬦᬢᬅᬤᬷᬢ᭄ᬬᬭᬶᬂᬯ᭄ᬗᬶ᭞ᬇᬓᬢᬓᬩᬾᬄᬓᬯ᭄ᬭᬸᬳᬦᬤᬾᬲᬂᬫᬳ᭄ᬬᬸᬦ᭄ᬓᬍᬧᬲᭂᬦ᭄᭛ᬓᬶᬫ᭄ᬫᬓᬰ ᬜ᭄ᬘᬓᬶᬀᬧᬸᬱ᭄ᬧᬶᬀ᭞ᬕᬡᬥᬷᬓᭀᬫᬶᬧᬯᬓᬄ᭞ᬢᬹᬃᬫ᭄ᬫᬧᬺᬱ᭄ᬝᬓᬣᬤᬾᬯᬄ᭞ᬲᬄᬭᬵᬢ᭄ᬭ᭄ᬬᬶᬀᬲᬵᬭᬯᬶᬄᬓᬝᬵ᭛ᬅᬧᬭᬦ᭄ᬢᬾᬓᬲᬶᬦ᭠
Auto-transliteration
[4 4B] 4 pitariṃwiduḥ, dhār̀mmādhār̀mmaścanobhero, buddhimanaścabrahmāṇa /// sangprananasirasinangguḥibu, sangpuruṣasina ngguḥbapa, dhār̀mmadhār̀mmasinangguḥmalingrwa, ikangbuddhimanaḥyasinangguḥbrahmāṇarwa /// daśendriyiṃśāraṣtrībhe, āśarī riṃnagārīthāttha, ātmantwatuhāsāwwiṃ, rudralokamawāpnuyat /// yasinangguḥkatatwan, ikangdaśendriya, ya sinangguḥwānwa'ikengśarīra, ikatakabeḥpatyananta, sāmpunpwakawaśakabeḥkatinggal, matikalingani [5 5A] 5 kā, kapangguḥtangrudraloka /// akaśejayate‐pūṣpiṃ, śaṇadhīkomipawakaḥ, nādhyiṃjolikapāwaka, mr̥ĕdhupraṣṭanikūr̀mmanirotryośajayaterawiḥ /// anakambangingākāśa, lāwanayapuydumilaḥridal̥ĕmwai , hānayapasmapĕsgigir̀nya, hanata'adītyaringwngi, ikatakabeḥkawruhanadesangmahyunkal̥ĕpasĕn /// kimmakaśa ñcakiṃpuṣpiṃ, gaṇadhīkomipawakaḥ, tūr̀mmapr̥ĕṣṭakathadewaḥ, saḥrātryiṃsārawiḥkaṭā /// aparantekasina‐

Leaf 5

tatwa-mahajnyana 5.jpeg

Image on Archive.org

[᭕ 5B] ᭕ ᬗ᭄ᬕᬸᬄᬧᬲ᭄ᬫᬧᭂᬲ᭄ᬕᬶᬕᬶᬃᬦ᭄ᬬ᭞ᬆᬧᬭᬦ᭄ᬢᬲᬶᬦᬗ᭄ᬕᬸᬄᬯ᭄ᬗᬶᬗᬭᬦ᭄ᬬᬯᬶᬄ᭞ᬅᬧᬭᬦ᭄ᬲᬶᬦᬗ᭄ᬕᬸᬄᬅᬥᬷᬢ᭄ᬬᬭᬶᬂᬯ᭄ᬗᬶ᭛ᬓᬶᬀᬰᬭᬷᬭᬶᬀᬫᬦᬄᬧᬸᬱ᭄ᬧᬶᬀ᭞ᬑᬁᬓᬵᬭᬶᬀ ᬧᬵᬓᬯᬓ᭄‌‌ᬲ᭄ᬫᬺᬢᬄ᭞ᬤᬰᬾᬦ᭄ᬤ᭄ᬭᬶᬬᬵᬦ᭄ᬢᬶᬓᬹᬃᬫ᭄ᬫᬢᬄ᭞ᬲᬵᬃᬯ᭄ᬯᬦᬥᬶᬲᬲ᭄ᬯᬰ᭄ᬭᬷᬢᬄ᭛ᬇᬓᬂᬰᬭᬷᬭ᭞ᬬᬢᬵᬓᬰᬗᬭᬦ᭄ᬬ᭞ᬲᬂᬳ᭄ᬬᬂᬫᬦᬄᬲᬶ ᬭᬓᬫ᭄ᬩᬂ᭞ᬲᬂᬳ᭄ᬬᬂᬑᬁᬓᬵᬭᬲᬶᬭᬧᬸᬬ᭄‌‌ᬭᬶᬤᬍᬫ᭄‌‌ᬯ᭄ᬯᬬ᭄᭞ᬇᬓᬂᬤᬰᬾᬦ᭄ᬤ᭄ᬭᬶᬬᬵ᭞ᬬᬾᬓᬵᬧᬲ᭄ᬫᬧᭂᬲ᭄ᬕᬶᬕᬶᬃᬦ᭄ᬬ᭞ᬇᬓᬂᬮ᭄ᬯᬄ᭞ᬗ᭞ᬦ᭄ᬬ᭞ᬦᬵ᭠ ᬥᬶᬑᬢ᭄ᬯᬢᬶᬓ᭛ᬭᬵᬢ᭄ᬭᬶᬰ᭄ᬘᬧ᭄ᬭᬵᬓᬺᬢᬶᬚ᭄ᬜᬾᬬᬄ᭞ᬭᬯᬶᬕ᭄ᬘᬧᬸᬭᬹᬱᬲ᭄ᬢᬯᬵ᭞ᬅᬢ᭄ᬫᬚ᭄ᬜᬦᬦ᭄ᬢᬸᬣᬾᬯᬵᬧ᭄ᬯ᭞ᬫᬸᬘ᭄ᬙ᭄ᬬᬢᬾᬦᬵᬢ᭄ᬭᬲᬗ᭄ᬰᬬᬄ᭛ [᭖ 6A] ᭖ ᬲᬂᬧ᭄ᬭᬤ᭄ᬥᬦᬲᬶᬭᬯ᭄ᬗᬶ᭞ᬲᬂᬧᬸᬭᬸᬱᬲᬶᬭᬅᬥᬷᬢ᭄ᬬᬫ᭄ᬢᬸᬭᬶᬂᬯ᭄ᬗᬶ᭞ᬲᬂᬳ᭄ᬬᬂ᭠ᬳᬢ᭄ᬫᬲᬶᬭᬲᬶᬦᬗ᭄ᬕᬸᬄᬚ᭄ᬜᬦᬵ᭞ᬯ᭄ᬭᬸᬄᬧ᭄ᬯᬯᬂᬇᬭᬶᬓᬓᬩᬾᬄ᭞ᬢᬢᬦ᭄ᬲᬦ᭄ᬤᬾ ᬬᬓ᭄ᬦᬬ᭛ᬲ᭄ᬓᬡ᭄ᬥᭀᬭᬢ᭄ᬭᬷᬰ᭄ᬘᬵᬯᬶᬚ᭄ᬜᬾᬬᬄ᭞ᬘᬓ᭄ᬱ᭄ᬬᬸᬰ᭄ᬘᬵᬯᬵᬭᬯᬶᬲ᭄ᬢᬣᬵ᭞ᬫᬦᭀᬚ᭄ᬜᬵᬦᬦ᭄ᬢᬸᬯᬶᬚ᭄ᬜᬾᬬᬄ᭞ᬲᬫᬸᬤ᭄ᬭᬵᬰ᭄ᬘᬾᬯᬚᬵᬦ᭄ᬫᬦᬶ᭛ ᬲᬶᬦᬗ᭄ᬕᬸᬄᬯ᭄ᬗᬶᬗᬭᬦ᭄ᬬᬯᬦᬾᬄ᭞ᬇᬓᬂᬰᬭᬷᬭᬧᬜ᭄ᬘᬫᬳᬪᬹ᭠ᬢ᭞ᬭᬯᬶᬗᬭᬦ᭄ᬬ᭞ᬇᬓᬂᬤᬰᬾᬦ᭄ᬤ᭄ᬭᬶᬬ᭞ᬲᬶᬦᬗ᭄ᬕᬸᬄᬳᬚ᭄ᬜᬦᬵᬢ᭄ᬫ᭞ᬲᬶ ᬭᬢᬮᬸᬧᬸᬢᬶᬂᬚᬵᬦ᭄ᬫᬲᬂᬲᬭ᭛ᬫᬦᭀᬩᬸᬤ᭄ᬥᬶᬅᬗ᭄ᬓᬵᬭᬄ᭞ᬩᬵᬬᬸᬩᬶᬄᬧᬜ᭄ᬘᬪᬶᬲᬳ᭞ᬧ᭄ᬭᬡᬲ᭄ᬢ᭄ᬭᭀᬲᬵᬃᬯ᭄ᬯᬪᬸᬢᬦᬶ᭞ᬰᬭᬷ
Auto-transliteration
[5 5B] 5 ngguḥpasmapĕsgigir̀nya, āparantasinangguḥwngingaranyawiḥ, aparansinangguḥadhītyaringwngi /// kiṃśarīriṃmanaḥpuṣpiṃ, oṅġkāriṃ pākawaksmr̥ĕtaḥ, daśendriyāntikūr̀mmataḥ, sār̀wwanadhisaswaśrītaḥ /// ikangśarīra, yatākaśangaranya, sanghyangmanaḥsi rakambang, sanghyangoṅġkārasirapuyridal̥ĕmwway, ikangdaśendriyā, yekāpasmapĕsgigir̀nya, ikanglwaḥ, nga, nya, nā‐ dhi'otwatika /// rātriścaprākr̥ĕtijñeyaḥ, rawigcapurūṣastawā, atmajñanantuthewāpwa, mucchyatenātrasangśayaḥ /// [6 6A] 6 sangpraddhanasirawngi, sangpuruṣasira'adhītyamturingwngi, sanghyang‐hatmasirasinangguḥjñanā, wruḥpwawangirikakabeḥ, tatansande yaknaya /// skaṇdhoratrīścāwijñeyaḥ, cakṣyuścāwārawistathā, manojñānantuwijñeyaḥ, samudrāścewajānmani /// sinangguḥwngingaranyawaneḥ, ikangśarīrapañcamahabhū‐ta, rawingaranya, ikangdaśendriya, sinangguḥhajñanātma, si rataluputingjānmasangsara /// manobuddhi'angkāraḥ, bāyubiḥpañcabhisaha, praṇastrosār̀wwabhutani, śarī

Leaf 6

tatwa-mahajnyana 6.jpeg

Image on Archive.org

[᭖ 6B] ᭖ ᬭᬶᬀᬲᬹᬓ᭄ᬱ᭄ᬫᬫᬸᬘ᭄ᬙ᭄ᬬᬢᬾ᭛ᬳᬵᬦᬫᬦᬄ᭞ᬩᬸᬤ᭄ᬥᬶ᭞ᬅᬳᬗ᭄ᬓᬵᬭ᭞ᬳᬦᬢᬧᬜ᭄ᬘᬩᬵᬬᬸᬗᬭᬦ᭄ᬬᬯᬦᬾᬄ᭞ᬍᬯᬶᬃᬦ᭄ᬬ᭞ᬧ᭄ᬭᬵᬡ᭞ ᬅᬧᬦ᭞ᬲᬫᬦ᭞ᬉᬤᬦ᭞ᬩ᭄ᬬᬦ᭞ᬮᬶᬫᬪᬾᬤᬦ᭄ᬬ᭟ᬧ᭄ᬭᬵᬡᬱ᭄ᬝᭀᬲᬵᬃᬯ᭄ᬯᬪᬸᬢᬦᬶᬀ᭟ᬇᬓᬢᬓᬩᬾᬄᬯ᭄ᬯᬮᬸᬧᬶᬡ᭄ᬥᬦ᭄ᬬ᭞ᬧᬶᬦᬓ ᬧ᭄ᬭᬡᬦᬶᬂᬪᬸᬢᬓᬩᬾᬄ᭟ᬰᬭᬷᬭᬶᬀᬲᬹᬓ᭄ᬱ᭄ᬫᬫᬸᬘ᭄ᬙ᭄ᬬᬢᬾ᭟ᬬᬲᬶᬦᬗ᭄ᬕᬸᬄᬲᬹᬓ᭄ᬱ᭄ᬫᬰᬭᬷᬭᬇᬦᬵᬭᬦ᭄ᬬ᭛ᬭᬣᬫᬶᬀᬦ᭄ᬤ᭄ᬭᬶᬬᬭᬶᬘ᭄ᬬᬸᬓ᭄ᬢᬶᬀ᭞ᬧᬸᬭᬹ᭠ ᬱᬰ᭄ᬘᬯᬵᬲᬭᬯᬶᬄ᭞ᬥᬃᬫ᭄ᬫᬥᬵᬃᬫ᭄ᬫᬢᬢᬨᬮ᭞ᬧᬦ᭄ᬢᬧ᭄ᬭᬓᬺᬢ᭄ᬢᬶᬭᬸᬘ᭄ᬬᬢᬾ᭛ᬭᬣᬗᬭᬦ᭄ᬬ᭞ᬇᬓᬂᬤᬰᬾᬦ᭄ᬤ᭄ᬭᬶᬬ᭞ᬧᬸᬭᬸᬱᬵᬲᬶᬭ [᭗ 7A] ᭗ ᬲᬵᬭᬣᬶ᭞ᬇᬓᬂᬥᬵᬃᬫ᭄ᬫᬥᬵᬃᬫ᭄ᬫᬧᬶᬦᬓᬢᬢ᭄ᬣᬮᬶ᭞ᬲᬂᬧ᭄ᬭᬥᬵᬦᬢᬲᬶᬭᬧᬶᬦᬓᬳᬯᬓ᭄᭛ᬘᬓ᭄ᬭᬶᬬᬶᬀᬯᬶᬱ᭄ᬡᬸᬭᬶᬘ᭄ᬬᬸᬓ᭄ᬢᬶᬀ᭞ᬯᬺᬰᬪᭀᬯ ᬧᬶᬢᬫᬳ᭞ᬇᬰ᭄ᬯᬭᬶᬀᬲᬵᬭᬢᬶᬚ᭄ᬜᬾᬬᬄ᭞ᬰᬷᬯᬲᬂᬲ᭄ᬣᭀᬭᬣᬵᬦ᭄ᬢᬭᬾ᭛ᬲᬂᬳ᭄ᬬᬂᬯᬶᬱ᭄ᬡᬸᬧᬶᬦᬓᬭᬵᬣ᭞ᬲᬂᬳ᭄ᬬᬂᬩ᭄ᬭᬵᬳ᭄ᬫᬧᬶᬦᬓᬯᬺᬱ᭠ ᬪᬵ᭞ᬲᬂᬳ᭄ᬬᬂᬇᬰ᭄ᬯᬭᬲᬶᬭᬧᬶᬦᬓᬲᬭᬢᬶ᭞ᬪᬵᬝᬵᬭᬰᬷᬯᬲᬶᬭᬉᬫᬸᬗ᭄ᬕᬸᬄᬭᬶᬢ᭄ᬗᬄᬦᬶᬂᬭᬣ᭞ᬲᬶᬭᬲ᭄ᬣᬶᬢ᭄ᬣᬶᬧᬶᬦᬓᬚᬷᬯᬦᬶᬂ ᬭᬵᬢ᭄ᬓᬩᬾᬄ᭛ᬲᬵᬃᬤ᭄ᬥᬵᬗ᭄ᬕᬸᬮᬶᬢ᭄ᬭᬶᬪᬸᬯᬦᬵᬫᬡ᭄ᬥᬮᬫᬵᬖᬲᬵᬭᬶᬀ᭞ᬢᬲ᭄ᬫᬶᬦ᭄‌‌ᬲ᭄ᬣᬶᬢᬶᬢ᭄ᬭᬶᬪᬸᬯᬦᬵᬫᬡ᭄ᬥᬮᬘᬸᬝᬯᬶᬫ᭄ᬩᬵ᭞ᬢᬾᬲᬸ
Auto-transliteration
[6 6B] 6 riṃsūkṣmamucchyate /// hānamanaḥ, buddhi, ahangkāra, hanatapañcabāyungaranyawaneḥ, l̥ĕwir̀nya, prāṇa, apana, samana, udana, byana, limabhedanya. prāṇaṣṭosār̀wwabhutaniṃ. ikatakabeḥwwalupiṇdhanya, pinaka praṇaningbhutakabeḥ. śarīriṃsūkṣmamucchyate. yasinangguḥsūkṣmaśarīra'ināranya /// rathamiṃndriyaricyuktiṃ, purū‐ ṣaścawāsarawiḥ, dhar̀mmadhār̀mmatataphala, pantaprakr̥ĕttirucyate /// rathangaranya, ikangdaśendriya, purusyāsira [7 7A] 7 sārathi, ikangdhār̀mmadhār̀mmapinakatatthali, sangpradhānatasirapinakahawak /// cakriyiṃwiṣṇuricyuktiṃ, wr̥ĕśabhowa pitamaha, iśwariṃsāratijñeyaḥ, śīwasangsthorathāntare /// sanghyangwiṣṇupinakarātha, sanghyangbrāhmapinakawr̥ĕṣa‐ bhā, sanghyangiśwarasirapinakasarati, bhāṭāraśīwasira'umungguḥritngaḥningratha, sirasthitthipinakajīwaning rātkabeḥ /// sār̀ddhānggulitribhuwanāmaṇdhalamāghasāriṃ, tasminsthititribhuwanāmaṇdhalacuṭawimbā, tesu

Leaf 7

tatwa-mahajnyana 7.jpeg

Image on Archive.org

[᭗ 7B] ᭗ ᬢ᭄ᬭᬶᬓᭀᬦᬶᬀᬧᬭᬫᬶᬀᬧ᭄ᬭᬯᬶᬸᬃᬯᬶᬘᬵᬃᬬ᭄ᬬᬬᬸᬓ᭄ᬢᬶᬀ᭞ᬪᬕ᭄ᬦᬶᬪᬚᬾᬲ᭄ᬣᬵᬦᬧᬤᭀᬘᬵᬳᬦᬫᬤᬾᬰ᭛ᬇᬢ᭄ᬗᬄᬦᬶᬓᬂᬢ᭄ᬭᬷᬪᬸᬯᬦᬫᬵᬡ᭄ᬥᬮ᭞ᬳ ᬦᬩ᭄ᬭᬳ᭄ᬫᬪᬸᬯᬦ᭞ᬫ᭄ᬯᬂᬯᬶᬱ᭄ᬡᬸᬪᬸᬯᬦ᭞ᬮᬵᬯᬦ᭄‌‌ᬭᬸᬤ᭄ᬭᬪᬸᬯᬦᬗᬭᬦ᭄ᬬ᭞ᬧ᭄ᬭᬢ᭄ᬬᬓ᭄ᬱᬘᬸᬢᬯᬶᬫ᭄ᬩ᭞ᬓᬤᬶᬧ᭄ᬯᬄᬮ᭄ᬯᬶᬃᬦ᭄ᬬ᭞ᬢ᭄ᬗᬄᬦᬶᬓᬂᬘᬸᬢᬯᬶ ᬫ᭄ᬩ᭞ᬳᬦᬢ᭄ᬭᬶᬓᭀᬦᬗ᭄ᬓᬦ᭞ᬓᬳᬦᬦᬶᬭᬪᬝᬵᬭᬰᬷᬯ᭞ᬮᬵᬯᬦᬶᬓᬂᬧᬤ᭄ᬫᬵᬦᬸᬫᬸᬗ᭄ᬕᬄᬭᬶᬧᬜ᭄ᬚᬗᬶᬂᬲᬸᬫ᭄ᬲᬸᬫ᭄ᬯᬂᬓᬮᬶᬄ᭞ᬲᬶᬦ ᬗ᭄ᬕᬸᬄᬩ᭄ᬭᬵᬳ᭄ᬫᬪᬸᬯᬦ᭞ᬫ᭄ᬯᬂᬯᬶᬱ᭄ᬡᬸᬪᬸᬯᬦ᭞ᬬᬢᬳᬸᬫᬧᬶᬢᬶ᭠ᬓᬂᬭᬸᬤ᭄ᬭᬵᬪᬸᬯᬦ᭞ᬲᬶᬭᬢᬗᭂᬦᬗᭂᬦᭂᬦ᭄ᬢᬵ᭞ᬬᬦᬳ᭄ᬬᬸᬦ᭄‌‌ᬮ᭄ᬧ [᭘ 8A] ᭘ ᬲ᭞ᬳᬬ᭄ᬯᬓᭀᬮᬶᬓᬵᬯᬶᬄ᭞ᬅᬧᬦ᭄ᬲᬶᬭᬲᬶᬦᬵᬪᬵᬫᬤᬾᬰ᭞ᬅᬫᬸᬳᬵᬭᬧ᭄ᬭᬶᬬᬢᬶ᭛ᬳᬺᬤᬾᬘ᭄ᬙᬯᬾᬤ᭄ᬬᬄᬦᬦᬸᬤᬾᬱ᭄ᬝᬬᬸᬓ᭄ᬢᬶᬀ᭞ᬅ ᬗ᭄ᬕᬸᬱ᭄ᬝᬫᬵᬢ᭄ᬭᬶᬅᬥᬷᬓᬵᬭᬧ᭄ᬭᬤᬯᬶᬀ᭞ᬧᬤ᭄ᬫᬵᬦ᭄ᬢᬧᬸᬱ᭄ᬧᬵᬃᬘ᭄ᬙᬶᬇᬰ᭄ᬯᬭᬾᬰᬵᬓᭀ᭞ᬱᬤ᭄ᬯᬤ᭄ᬬᬄᬧᬹᬃᬡ᭄ᬦᬳᬫᬦ᭄ᬢ᭄ᬭᬶᬀᬰᬷᬯᬫᬤ᭄ᬬᬵᬫ᭄ᬕᬲ᭄ᬬᬢ᭄᭠ ᭛ᬳᬦᬬᬢᬶᬦ᭄ᬢ᭞ᬗ᭞ᬅᬫ᭄ᬧ᭄ᬭᬸᬲᬵᬗ᭄ᬕᬸᬱ᭄ᬝᬕᭂᬂᬦ᭄ᬬ᭞ᬬᬢᬓᬯ᭄ᬭᬸᬳᬦ᭞ᬉᬫᬸᬗ᭄ᬕᬸᬄᬤᬾᬰᬦᬶᬂᬗᬵᬢᬶ᭞ᬧ᭄ᬭᬲᬶᬤᬬᬲᬶᬦᬗ᭄ᬕᬸᬄᬓᬵᬱ᭄ᬝᬾᬰ᭄ᬯᬵᬃᬬ᭄ᬬ ᬦ᭄᭞ᬗ᭞ᬦ᭄ᬬ᭞ᬇᬢ᭄ᬗᬄᬦᬶᬂᬗᬫ᭄ᬧ᭄ᬭᬸ᭞ᬗ᭄ᬓᬦᬢᬉᬗ᭄ᬕ᭄ᬯᬦ᭄ᬪᬝᬵᬭᬾᬰ᭄ᬯᬭ᭞ᬲᬶᬭᬢᬧᬸᬚᬦᭂᬦ᭄ᬤᬾᬦ᭄ᬢ᭞ᬇᬓᬵᬮᬦ᭄ᬢᬵᬫᬹᬚᬵᬳᬦ᭄ᬢᬱᬤ᭄ᬯᬵᬃᬡ᭄ᬦ᭞ᬑᬁᬲ
Auto-transliteration
[7 7B] 7 trikoniṃparamiṃpraw̶r̀wicār̀yyayuktiṃ, bhagnibhajesthānapadocāhanamadeśa /// itngaḥnikangtrībhuwanamāṇdhala, ha nabrahmabhuwana, mwangwiṣṇubhuwana, lāwanrudrabhuwanangaranya, pratyakṣacutawimba, kadipwaḥlwir̀nya, tngaḥnikangcutawi mba, hanatrikonangkana, kahananirabhaṭāraśīwa, lāwanikangpadmānumunggaḥripañjangingsumsumwangkaliḥ, sina ngguḥbrāhmabhuwana, mwangwiṣṇubhuwana, yatahumapiti‐kangrudrābhuwana, siratangĕnangĕnĕntā, yanahyunlpa [8 8A] 8 sa, haywakolikāwiḥ, apansirasinābhāmadeśa, amuhārapriyati /// hr̥ĕdecchawedyaḥnanudeṣṭayuktiṃ, a ngguṣṭamātri'adhīkārapradawiṃ, padmāntapuṣpār̀cchi'iśwareśāko, ṣadwadyaḥpūr̀ṇnahamantriṃśīwamadyāmgasyat‐ /// hanayatinta, nga, amprusāngguṣṭagĕngnya, yatakawruhana, umungguḥdeśaningngāti, prasidayasinangguḥkāṣṭeśwār̀yya n, nga, nya, itngaḥningngampru, ngkanata'unggwanbhaṭāreśwara, siratapujanĕndenta, ikālantāmūjāhantaṣadwār̀ṇna, oṅġsa

Leaf 8

tatwa-mahajnyana 8.jpeg

Image on Archive.org

[᭘ 8B] ᭘ ᬩᬢᬅᬇ᭞ᬦᬵᬳᬦ᭄ᬢᬮᬶᬂᬗᬦ᭄ᬢ᭞ᬅᬣᬯᬵ᭞ᬑᬁᬦᬫᬰᬷᬯᬬ᭞᭠ᬦᬵᬳᬦ᭄ᬢᬱᬤᬵᬓ᭄ᬱᬭ᭞ᬗ᭞ᬦ᭄ᬬ᭞ᬮ᭄ᬯᬶᬃᬦᬶᬂᬱᬤ᭄ᬯᬵᬃᬡ᭄ᬦᬇᬓ᭞ᬲᬶᬭᬢᬧᬫᬸ ᬚᬵᬦ᭄ᬢ᭞ᬯᬸᬳᬸᬲ᭄ᬧ᭄ᬯᬓᬶᬢᬫᬸᬚᬵ᭞ᬉᬫᬗᭂᬦᬗᭂᬦ᭄ᬢᬶᬸᬦ᭄ᬪᬝᬵᬭᬰᬷᬯ᭞ᬅᬩ᭄ᬬᬧᬓᬾᬂᬭᬵᬢ᭄᭞ᬅᬮᬶᬮᬂᬢᬵᬃᬓ᭄ᬦᬾᬂᬕ᭄ᬮᭂᬂ᭛ᬢ᭄ᬭᬶᬧᬥᬶᬀᬧᭀᬡ᭄ᬥᬭᬶᬓᬵ ᬰ᭞ᬆᬃᬤ᭄ᬥᬵᬗ᭄ᬕᬸᬮᬶᬧ᭄ᬭᬫᬡᬓᬶᬀ᭞ᬲᬵᬃᬯ᭄ᬯᬦᬵᬥᬶᬲᬫᬓᬺᬢ᭄ᬢᬶᬀ᭞ᬭᬰ᭄ᬫᬶᬤᭀᬧᬵᬯᬓᭀᬭᬯᬶᬫ᭄᭞᭛ᬳᬦᬢᬧᬤ᭄ᬫᬵᬉᬫᬸᬗ᭄ᬕᬸᬄᬭᬶᬂᬳᬢᬶ᭞ᬮᬯ ᬦᬶᬂᬧᬸᬲᭂᬃ᭞ᬫ᭄ᬯᬂᬭᬶᬂᬗ᭄ᬳᬸᬮᬸ᭞ᬢᬶᬕᬓ᭄ᬯᬾᬄᬦ᭄ᬬ᭞ᬅᬦ᭄ᬢ᭄ᬬᬦ᭄ᬢᬭᬶᬂᬲᬹᬓ᭄ᬱ᭄ᬫᬬ᭞ᬇ᭠ᬭᬸᬳᬹᬃᬯᬶᬢ᭄ᬦ᭄ᬬ᭞ᬲᬸᬫᬸᬗ᭄ᬲᬂᬇᬲᭀᬃᬲ᭄ᬓᬵᬃᬦ᭄ᬬ᭟ᬲᬵᬃᬯ᭄ᬯᬦᬵᬤᬶᬫᬳᬵᬢ᭄ᬢᬶᬀ᭛ [᭙ 9A] ᭙ ᬇᬓᬂᬧᬤ᭄ᬫᬬᬢᬧᬗᬰ᭄ᬭᬬᬦᬶᬂᬦᬵᬥᬷᬓᬩᬾᬄ᭞ᬯᬶᬢ᭄ᬦ᭄ᬬᬓᬮᬶᬗᬦ᭄ᬬ᭞ᬢᬾᬚᬦ᭄ᬬᬲᬸᬫ᭄ᬦᭂᬓᬤᬶᬢᬾᬚᬵᬦᬶᬗᬥᬷᬢ᭄ᬬ᭛ᬓᬵᬫ᭄ᬩᬮᬦ᭄ᬢᬾ᭠ ᬘ᭄ᬙᬳᬺᬢ᭄ᬫᭀᬮᬾ᭞ᬝᬶᬓ᭄ᬢᬶᬀᬓᬺᬱ᭄ᬡᬶᬀᬤ᭄ᬭᬸᬯᬶᬀᬪᬯᬾᬢ᭄᭞ᬅᬢᬶᬓᬺᬱ᭄ᬡᬵᬦ᭄ᬢᬓᬺᬱ᭄ᬡᬵᬦ᭄ᬢᬶᬀ᭞ᬮᭀᬦᬢᬶᬀᬰᬶᬯᬮᬵᬬᬶᬀ᭛ᬅᬦᬬᬓᬵᬫ᭄ᬩᬵᬮᬗᬭ ᬦ᭄ᬬ᭞ᬧᬸᬲᬸᬄᬧᬸᬲᬸᬄ᭞ᬬᬢᬳᬸᬫᬸᬗ᭄ᬕᬸᬄᬭᬶᬂᬯᬶᬢ᭄ᬦᬶᬂᬗᬵᬢᬶ᭞ᬳᬵᬦ᭠ᬢᬢᬺᬱ᭄ᬡᬵᬗᬭᬦ᭄ᬬ᭞ᬬᬢᬲᬶᬦᬗ᭄ᬕᬸᬄᬢᬶᬓ᭄ᬢ᭞ᬳᬵᬦᬢᬬᬳᬢᬶᬓᬺ᭠ ᬱ᭄ᬡᬵ᭞ᬗᬭᬦ᭄ᬬ᭞ᬇᬓᬢᬓᬩᬾᬄᬧᬵᬭᬮᭀᬓᬗᬭᬦ᭄ᬬ᭞ᬓᬳᬦᬦ᭄ᬪᬝᬵᬭᬰᬷᬯ᭞ᬲᬶᬭᬢᬓᬪᬓ᭄ᬢ᭄ᬬᬦᬤᬾᬲᬂᬬᭀᬕᬶᬰ᭄ᬯᬭ᭛
Auto-transliteration
[8 8B] 8 bata'a'i, nāhantalingnganta, athawā, oṅġnamaśīwaya, ‐nāhantaṣadākṣara, nga, nya, lwir̀ningṣadwār̀ṇna'ika, siratapamu jānta, wuhuspwakitamujā, umangĕnangĕnt̶nbhaṭāraśīwa, abyapakengrāt, alilangtār̀knengglĕng /// tripadhiṃpoṇdharikā śa, ār̀ddhānggulipramaṇakiṃ, sār̀wwanādhisamakr̥ĕttiṃ, raśmidopāwakorawim, /// hanatapadmā'umungguḥringhati, lawa ningpusĕr̀, mwangringnghulu, tigakweḥnya, antyantaringsūkṣmaya, i‐ruhūr̀witnya, sumungsangisor̀skār̀nya. sār̀wwanādimahāttiṃ /// [9 9A] 9 ikangpadmayatapangaśrayaningnādhīkabeḥ, witnyakalinganya, tejanyasumnĕkaditejāningadhītya /// kāmbalante‐ cchahr̥ĕtmole, ṭiktiṃkr̥ĕṣṇiṃdruwiṃbhawet, atikr̥ĕṣṇāntakr̥ĕṣṇāntiṃ, lonatiṃśiwalāyiṃ /// anayakāmbālangara nya, pusuḥpusuḥ, yatahumungguḥringwitningngāti, hāna‐tatr̥ĕṣṇāngaranya, yatasinangguḥtikta, hānatayahatikr̥ĕ‐ ṣṇā, ngaranya, ikatakabeḥpāralokangaranya, kahananbhaṭāraśīwa, siratakabhaktyanadesangyogiśwara ///

Leaf 9

tatwa-mahajnyana 9.jpeg

Image on Archive.org

[᭙ 9B] ᭙ ᬰ᭄ᬯᬮᬶᬗ᭄ᬕᬵᬫ᭄ᬧᬭᬮᬶᬗ᭄ᬕᬵᬫ᭄ᬯ᭞ᬲᬬᬾᬦᬓᬵᬭᬾᬕᬢᬶᬚᬵ᭞ᬮᬶ᭠ᬬᬢᬾᬲᬃᬯ᭄ᬯᬪᬸᬢᬦᬶᬀ᭞ᬲ᭄ᬯᬮᬶᬗ᭄ᬕᬶᬀᬮᬶᬬᬢᬾᬤ᭄ᬯᬶᬚᬄ᭛ᬳᬦᬢᬬ ᬲ᭄ᬯᬮᬶᬗ᭄ᬕᬵᬗᬭᬦ᭄ᬬᬵ᭞ᬫ᭄ᬯᬂᬧᬭᬮᬶᬗ᭄ᬕᬵ᭞ᬲᬂᬓ᭄ᬱᬾᬧᬦ᭄ᬬᬵ᭞ᬭ᭄ᬯᬇᬓᬂᬮᬶᬗ᭄ᬕᬵ᭞ᬇᬓᬤᬸᬫᬾᬄᬯ᭄ᬯᬂᬯ᭄ᬭᬸᬄᬬᬫᬕᬯᬾᬳᬯᬳ᭄ᬬᬮᬶᬗ᭄ᬕᬵ ᭞ᬇᬓᬂᬧᬭᬵᬮᬶᬗ᭄ᬕᬵ᭞ᬬᬾᬓᬵᬰ᭄ᬯᬮᬶᬗ᭄ᬕᬵᬗᬭᬦ᭄ᬬᬵ᭞ᬓᬮᬶᬗᬦᬶᬂᬲᬃᬯ᭄ᬯᬪᬸᬢ᭞ᬯᬸᬯᬸᬲᭂᬦ᭄ᬢᬢᬾᬓᬂᬰ᭄ᬯᬮᬶᬗ᭄ᬕᬵᬦᬓᬸᬲᬂᬓᬸᬫᬵ ᬭᬵ᭛ᬅᬢ᭄ᬫᬦᬶᬀᬲ᭄ᬯᬬᬀᬫᬸᬓ᭄ᬬᬦᬀ᭞ᬲ᭄ᬯᬮᬶᬗ᭄ᬕᬵᬫᬶᬯᬶᬘᭀᬤ᭄ᬬᬵᬢᬾ᭞ᬲ᭄ᬯᬮᬶᬗ᭄ᬕᬵᬧᬹᬃᬯ᭄ᬯᬫᬸᬢ᭄ᬬᬵᬢᬾ᭞ᬲ᭄ᬯᬮᬶᬗ᭄ᬕᬵᬫ᭄ᬧ᭄ᬭᭀᬘ᭄ᬙ᭄ᬬᬵᬢᬾᬯᬸ [᭑᭐ 10A] ᭑᭐ ᬥᬾ᭛ᬇᬓᬵᬤᬸᬫᬾᬄᬓᬶᬢᬯ᭄ᬭᬸᬳᬭᬶᬅᬢ᭄ᬫᬵᬦ᭄ᬢᬯᬶᬄ᭞ᬅᬦᬸᬂ᭠ᬧᬫᬵᬲᬃᬯ᭄ᬯᬚ᭄ᬜᬵᬦᬬᬲᬶᬦᬗ᭄ᬕᬸᬄᬅᬢ᭄ᬫᬵᬮᬶᬗ᭄ᬕᬵᬗᬭᬦ᭄ᬬᬵ᭞ᬭᬶᬤᬾᬦ᭄ᬬ ᬇᬓᬵᬭᬶᬂᬅᬢ᭄ᬫᬵᬮᬶᬗ᭄ᬕᬵ᭞ᬬᬢᬶᬓᬵᬩ᭄ᬬᬵᬓ᭄ᬢᬓᬶᬦᬯ᭄ᬭᬸᬳᬦ᭄‌‌ᬭᬸᬫᬸᬳᬸᬦ᭄᭞ᬓᬫ᭄ᬦᬓᬶᬢᬯ᭄ᬭᬸᬳᬭᬶᬂᬯᬳ᭄ᬬᬮᬶᬗ᭄ᬕᬵ᭞ᬫ᭄ᬯᬂᬳᬶᬓᬂᬧᬭᬮᬶᬗ᭄ᬕᬵ᭞ ᬲᬶᬫᬦᬬᬓᭂᬦᬶᬓᬂᬲ᭄ᬯᬮᬶᬗ᭄ᬕᬵ᭞ᬬᬢᬓᬯ᭄ᬭᬸᬳᬦᬓᬫᬸᬗ᭄ᬓᬸᬫᬭ᭛ᬧᬭᬮᬶᬗ᭄ᬕᬵᬲᬳᬰ᭄ᬭᬦᬷ᭞ᬅᬢ᭄ᬫᬵᬮᬶᬗ᭄ᬕᬵᬦᬢᬢ᭄ᬲᬫᬶᬀ᭞ᬅᬢᬄᬧ ᬭᬯᬶᬸᬢᬵᬭᬦᬲ᭄ᬢᬶ᭞ᬅᬢ᭄ᬫᬵᬮᬶᬗ᭄ᬕᬵᬯᬶᬰᬶᬱ᭄ᬬᬢᬾ᭛ᬭᬶᬂᬯᬳ᭄ᬬᬮᬶᬗ᭄ᬕᬵ᭞ᬮ᭄ᬯᬶᬃᬦ᭄ᬬᬵ᭞ᬧᬃᬬ᭄ᬬᬵᬗᬦ᭄᭞ᬧ᭄ᬭᬲᬥ᭞ᬲᬾᬯᬸᬓ᭄ᬯᬾᬄᬦ᭄ᬬᬵ᭞ᬇᬓ
Auto-transliteration
[9 9B] 9 śwalinggāmparalinggāmwa, sayenakāregatijā, li‐yatesar̀wwabhutaniṃ, swalinggiṃliyatedwijaḥ /// hanataya swalinggāngaranyā, mwangparalinggā, sangksyepanyā, rwa'ikanglinggā, ikadumeḥwwangwruḥyamagawehawahyalinggā , ikangparālinggā, yekāśwalinggāngaranyā, kalinganingsar̀wwabhuta, wuwusĕntatekangśwalinggānakusangkumā rā /// atmaniṃswayaṃmukyanaṃ, swalinggāmiwicodyāte, swalinggāpūr̀wwamutyāte, swalinggāmprocchyātewu [10 10A] 10 dhe /// ikādumeḥkitawruhari'atmāntawiḥ, anung‐pamāsar̀wwajñānayasinangguḥatmālinggāngaranyā, ridenya ikāringatmālinggā, yatikābyāktakinawruhanrumuhun, kamnakitawruharingwahyalinggā, mwanghikangparalinggā, simanayakĕnikangswalinggā, yatakawruhanakamungkumara /// paralinggāsahaśranī, atmālinggānatatsamiṃ, ataḥpa raw̶tāranasti, atmālinggāwiśiṣyate /// ringwahyalinggā, lwir̀nyā, par̀yyāngan, prasadha, sewukweḥnyā, ika

Leaf 10

tatwa-mahajnyana 10.jpeg

Image on Archive.org

[᭑᭐ 10B] ᭑᭐ ᬢᬓᬩᬾᬄᬧᬤᬬᬢᬓᬮᬯᬵᬦ᭄‌‌ᬅᬢ᭄ᬫᬵᬮᬶᬗ᭄ᬕᬵ᭞ᬢᬳᬵᬫ᭄ᬧᬶᬄ᭞ᬢᬦ᭄ᬧᬥᬳᬶᬓᬵ᭞ᬅᬗ᭄ᬳᬶᬂᬅᬢ᭄ᬫᬵᬮᬶᬗ᭄ᬕᬵᬍᬯᬶᬄᬲᬗ᭄ᬓᬭᬶᬂᬮᬶᬗ᭄ᬕᬵ ᬓᬩᬾᬄ᭛ᬭᬵᬢ᭄ᬦᬮᬶᬗ᭄ᬕᬵᬲᬳᬰ᭄ᬭᬦᬷ᭞ᬰᬷᬯᬮᬶᬗ᭄ᬕᬵᬦᬢᬢ᭄ᬲᬫᬀ᭞ᬅᬓ᭄ᬱᬶᬮᬶᬗ᭄ᬕᬵᬲᬳᬰ᭄ᬭᬦᬷ᭞ᬅᬢ᭄ᬫᬵᬮᬶᬗ᭄ᬕᬵᬦᬵᬢᬢ᭄ᬲᬫᬀ᭛ ᬲᬾᬯᬸᬢᬓ᭄ᬯᬾᬄᬳᬦᬶᬓᬂᬭᬵᬢ᭄ᬦᬮᬶᬗ᭄ᬕᬵ᭞ᬧᬥᬵᬳᬢᬬᬮᬵᬯ᭠ᬦ᭄ᬓᬤᬶᬩ᭄ᬬᬦ᭄‌‌ᬰᬷᬯᬵᬮᬶᬗ᭄ᬕᬵᬢᬸᬗ᭄ᬕᬮ᭄᭞ᬅᬓ᭄ᬱᬶᬮᬶᬗ᭄ᬕᬵᬲᬾᬯᬸ᭞ᬧᬥ ᬳᬢᬬᬮᬵᬯᬦ᭄ᬓᬤᬶᬩ᭄ᬬᬦ᭄‌‌ᬅᬢ᭄ᬫᬵᬮᬶᬗ᭄ᬕᬵᬢᬸᬗ᭄ᬕᬵᬮ᭄᭞ᬦᬶᬳᬦ᭄ᬯᬦᬾᬄ᭛ᬢ᭄ᬭ᭄ᬬᬵᬓ᭄ᬱᬭᬜ᭄ᬘᬧᬤᭀᬬᬸᬓ᭄ᬢᬀ᭞ᬑᬁᬓᬵᬭᬀᬲᬫᬸ [᭑᭑ 11A] ᭑᭑ ᬤᬳᬺᬢ᭄ᬢᬀ᭞ᬮᬶᬗ᭄ᬕᭀᬤ᭄ᬪᬵᬯᬀᬫᬦᬄᬢᬶᬲ᭄ᬢᬢ᭄᭞ᬰᬷᬯᬵᬮᬶᬗ᭄ᬕᬵᬫᬬᭀᬢ᭄ᬢᬫᬀ᭛ᬲᬶᬭᬲᬂᬳ᭄ᬬᬂᬢ᭄ᬭ᭄ᬬᬵᬓ᭄ᬱᬭ᭞ᬫ᭄ᬯᬂᬧᬵᬤᬢ᭄ᬮᬸ᭞ᬳᬦᬩ᭄ᬭᬳ᭄ᬫᬧᬵ ᬤ᭞ᬫ᭄ᬯᬂᬯᬶᬱ᭄ᬡᬸᬧᬥ᭞ᬫ᭄ᬯᬂᬭᬸᬤ᭄ᬭᬧᬥ᭞ᬲᬶᬭᬲᬶᬦᬗ᭄ᬕᬸᬄᬑᬁᬓᬵᬭᬗ᭠ᬭᬦᬶᬭ᭞ᬳᬦᬢᬫᬦᬄᬫᬧᬕᭂᬄ᭞ᬫᬓᬰ᭄ᬭᬪᬶᬸᬬᬪᬵᬝᬵᬭᬰᬷᬯᬵ᭠ ᬮᬶᬗ᭄ᬕᬵᬭᬹᬧ᭞ᬬᬢᬾᬓᬰᬷᬯᬮᬶᬗ᭄ᬕᬵᬗᬭᬦ᭄ᬬᬵ᭞ᬢᬦ᭄ᬧᬥᬢᬶᬓ᭞ᬦᬶᬳᬦ᭄ᬯᬦᬾᬄᬓᭀᬘᬧᬦ᭄ᬬᬵᬤᬾᬲᬂᬯ᭄ᬭᬸᬄ᭛ᬅᬧ᭄ᬲᬸᬤᬾᬯᭀᬤ᭄ᬯᬶᬚᬵ᭠ ᬢᬶᬦᬀ᭞ᬋᬱᬶᬦᬦ᭄ᬤᬶᬯᬶᬤᬾᬯᬢᬄ᭞ᬰᬶᬮᬵᬓᬡ᭄ᬝᬜ᭄ᬘᬮᭀᬓᬦᬀ᭞ᬫᬸᬦᬶᬦᬫᬢ᭄ᬫᬤᬾᬯᬢᬄ᭛ᬮᬶᬂᬲᬂᬯᬢᭂᬓ᭄‌‌ᬩ᭄ᬭᬵᬳ᭄ᬫᬵᬡ᭞ᬭᬶᬂᬢᬶᬃ
Auto-transliteration
[10 10B] 10 takabeḥpadayatakalawānatmālinggā, tahāmpiḥ, tanpadhahikā, anghingatmālinggāl̥ĕwiḥsangkaringlinggā kabeḥ /// rātnalinggāsahaśranī, śīwalinggānatatsamaṃ, aksyilinggāsahaśranī, atmālinggānātatsamaṃ /// sewutakweḥhanikangrātnalinggā, padhāhatayalāwa‐nkadibyanśīwālinggātunggal, aksyilinggāsewu, padha hatayalāwankadibyanatmālinggātunggāl, nihanwaneḥ /// tryākṣarañcapadoyuktaṃ, oṅġkāraṃsamu [11 11A] 11 dahr̥ĕttaṃ, linggodbhāwaṃmanaḥtistat, śīwālinggāmayottamaṃ /// sirasanghyangtryākṣara, mwangpādatlu, hanabrahmapā da, mwangwiṣṇupadha, mwangrudrapadha, sirasinangguḥoṅġkāranga‐ranira, hanatamanaḥmapagĕḥ, makaśrab̶h̶yabhāṭāraśīwā‐ linggārūpa, yatekaśīwalinggāngaranyā, tanpadhatika, nihanwaneḥkocapanyādesangwruḥ /// apsudewodwijā‐ tinaṃ, r̥ĕsyinandiwidewataḥ, śilākaṇṭañcalokanaṃ, muninamatmadewataḥ /// lingsangwatĕkbrāhmāṇa, ringtir̀

Leaf 11

tatwa-mahajnyana 11.jpeg

Image on Archive.org

[᭑᭑ 11B] ᭑᭑ ᬢ᭄ᬣᬓᬵᬤᬶᬓᬭᬦ᭄ᬪᬝᬵᬭ᭞ᬮᬶᬂᬲᬂᬯᬢᭂᬓ᭄‌‌ᬋᬱᬶ᭞ᬭᬶᬂᬳᬓᬵᬰᬓᬤᬶᬓᬵᬭᬦ᭄ᬪᬝᬵᬭ᭞ᬭᬶᬂᬮᭀᬓᬧ᭄ᬯᬬ᭞ᬭᬶᬂᬯᬢᬸ᭞ᬭᬶᬂᬓᬵᬬᬸ᭞ᬮᬯᬦ᭄ᬮᬶ᭠ ᬗᬶᬃᬧ᭄ᬭᬢᬶᬫ᭞ᬓᬵᬤᬶᬓᬵᬭᬦ᭄ᬪᬝᬵᬭ᭞ᬓᬸᬦᬂᬭᬶᬲᬂᬯᬢᭂᬓ᭄‌‌ᬬᭀᬕᬶ᭞ᬭᬶᬲᬂᬳ᭄ᬬᬂᬅᬢ᭄ᬫᬵᬓᬵᬤᬶᬓᬵᬭᬦ᭄ᬢᬪᬝᬵᬭ᭛ᬧᬸᬭᬸᬱ᭄ᬬᬧ᭄ᬭᬢᬾ ᬦᬀᬢᬲ᭄ᬬᬀ᭞ᬲᬓᬮᬀᬲᬗᬶᬫᬸᬢ᭄ᬢᬫᬀ᭞ᬧᬸᬭᬸᬱ᭄ᬬᬲ᭄ᬬᬦ᭄ᬢᬭᬶᬧᬸᬬᬀ᭞ᬲᬗ᭄ᬲᬭᬜ᭄ᬘᬘᬭᬘᬭᬀ᭛ᬳᬦᬲᬂᬓᬵᬮᬚ᭄ᬜᬡᬗᬭᬦ᭄ᬬ᭞ᬯ᭄ᬭᬸᬄᬦ᭄ᬬᬭᬶ ᬓᬕᬶᬯᬂᬲᬂᬧᬸᬭᬸᬱᬬᬾᬓᬳᬚ᭄ᬜᬵᬦᬗᬭᬦ᭄ᬬᬵ᭞ᬦᬶᬫᬶᬢᬦᬶᬂᬫᬦᭂᬫ᭄ᬯᬓᭂᬦ᭄᭞ᬳᬦᬢᬳᬚ᭄ᬜᬵᬦᬳᬸᬫᬤᬶᬓᬵᬭᬓᭂᬦ᭄ᬓᬲᬗ᭄ᬲ᭠ [᭑᭒ 12A] ᭑᭒ ᬭᬦ᭄‌‌ᬲᬂᬧᬸᬭᬸᬱᬵ᭞ᬅᬦ᭄ᬧᬯᬮᬶᬯᬮᬶᬭᬶᬂᬚᬦ᭄ᬫᬵᬮᭀᬓᬵ᭞ᬫᬵᬬᬓᬚᬦ᭄ᬫᬵᬲᬗ᭄ᬲᬭᬗᬭᬦ᭄ᬬᬵ᭞ᬦᬶᬫᬶᬢᬦᬶᬂᬫᬗ᭄ᬕᬸᬳᬓᭂᬦ᭄‌‌ᬧᬹᬃᬡ᭄ᬦᬚ᭠ ᬦ᭄ᬫᬵᬦᬶᬗ᭄ᬳᬸᬮᬸᬦ᭄᭞ᬮᬶᬂᬪᬝᬵᬭ᭛ᬧᬭᬵᬮᬶᬗ᭄ᬕᬵᬜ᭄ᬘᬬᭀᬩ᭄ᬬᬵ᭠ᬜ᭄ᬘ᭞ᬅᬢ᭄ᬫᬵᬮᬶᬗ᭄ᬕᬵᬲᬫᭀᬳᬶᬢᬵ᭞ᬅᬰ᭄ᬘᬬᬦ᭄ᬢᬶᬜ᭄ᬘᬬᬾᬫᬹᬃᬓᬄ᭞ ᬮᬬᬀᬓᬶᬜ᭄ᬘᬶᬧ᭄ᬭᬤᬾᬰᬢᬄ᭛ᬳᬦᬯ᭄ᬯᬂᬫᬕ᭄ᬮᭂᬫᬫᬹᬚᬵᬭᬶᬂᬯᬵᬳ᭄ᬬᬮᬶᬗ᭄ᬕᬵ᭞ᬦ᭄ᬤᬵᬢᬦ᭄‌‌ᬯ᭄ᬭᬸᬄᬬᬭᬶᬂᬳᬢ᭄ᬫᬮᬶᬗ᭄ᬕᬵ᭞ᬇᬓᬢᬯ᭄ᬯᬂᬫᬗ᭄ᬓᬦ ᬬᬾᬓᬵᬫᬹᬃᬓ᭄ᬓᬫᬫᬹᬚᬵᬗᬭᬦ᭄ᬬᬵ᭞ᬫᬨᬮᬥᬶᬧᬸᬦ᭄ᬓᬧᬗ᭄ᬕᬶᬳ᭠ᬦ᭄ᬬᬵ᭞ᬬᬤ᭄ᬬᬵᬧᬶᬦᬓ᭄ᬥᬶᬓ᭄ᬥᬶᬓᬢᭀᬯᬶ᭞ᬫᬨᬮᬢᬬ᭛ᬬᬯᬾᬢ᭄
Auto-transliteration
[11 11B] 11 tthakādikaranbhaṭāra, lingsangwatĕkr̥ĕsyi, ringhakāśakadikāranbhaṭāra, ringlokapwaya, ringwatu, ringkāyu, lawanli‐ ngir̀pratima, kādikāranbhaṭāra, kunangrisangwatĕkyogi, risanghyangatmākādikārantabhaṭāra /// puruṣyaprate naṃtasyaṃ, sakalaṃsangimuttamaṃ, puruṣyasyantaripuyaṃ, sangsarañcacaracaraṃ /// hanasangkālajñaṇangaranya, wruḥnyari kagiwangsangpuruṣayekahajñānangaranyā, nimitaningmanĕmwakĕn, hanatahajñānahumadikārakĕnkasangsa‐ [12 12A] 12 ransangpurusyā, anpawaliwaliringjanmālokā, māyakajanmāsangsarangaranyā, nimitaningmangguhakĕnpūr̀ṇnaja‐ nmāninghulun, lingbhaṭāra /// parālinggāñcayobyā‐ñca, atmālinggāsamohitā, aścayantiñcayemūr̀kaḥ, layaṃkiñcipradeśataḥ /// hanawwangmaglĕmamūjāringwāhyalinggā, ndātanwruḥyaringhatmalinggā, ikatawwangmangkana yekāmūr̀kkamamūjāngaranyā, maphaladhipunkapanggiha‐nyā, yadyāpinakdhikdhikatowi, maphalataya /// yawet

Leaf 12

tatwa-mahajnyana 12.jpeg

Image on Archive.org

[᭑᭒ 12B] ᭑᭒ ᬲ᭄ᬫᬭᬦ᭄ᬢᬶᬫᬾᬰᬦ᭄ᬢᬶ᭞ᬅᬢ᭄ᬯᬀᬲ᭄ᬫᬭᬢᬶᬫᬾᬫᬦᬄ᭞ᬅᬢ᭄ᬬᬀᬲ᭄ᬫᬭᬢᬶ᭠ᬢᬾᬚᬰᬢᬀ᭞ᬧᬭᬵᬦ᭄ᬢᬓᬵᬃᬬ᭄ᬬᬵᬫᬾᬯᬘ᭄ᬙᬵ᭛ᬳᬦᬯ᭄ᬯᬂᬳᬸᬫᬗᭂᬦ ᬓᬸᬧᬶᬲᬦ᭄‌‌ᬳᬵᬦᬗᭃᬦᬓᬸᬧᬶᬂᬰᬢ᭞ᬳᬦᬢᬳᬸᬫᬗᭂᬦᬗᭃᬦᬓᬸᬲᬢᬢ᭞ᬦᬶᬢ᭄ᬬᬵᬲᬬᬢᬦ᭄ᬓᬳᬶᬮᬗᬦ᭄ᬬᬵᬃᬣ᭞ᬫᬦᬗ᭄ᬕᬸᬄᬧᬶ ᬦᬓᬵᬢᬸᬢᬸᬃᬦ᭄ᬬᬵ᭞ᬉᬢᬫᬓᬵᬃᬬ᭄ᬬᬦ᭄ᬬᬵᬍᬯᬶᬄᬬ᭛ᬬᬸᬕᬵᬦᬀᬲ᭄ᬯᬧ᭄ᬦᬫᬶᬢ᭄ᬬᬸᬓ᭄ᬢᬀ᭞ᬬᬸᬕᬦ᭄ᬢᬶᬤᬵᬓ᭄ᬱᬶᬡᬵᬬᬜ᭄ᬘ᭞ᬢᬹᬃᬬ᭄ᬬᬫᬾᬯᬲᬸᬲᬸ ᬧ᭄ᬢᬜ᭄ᬘ᭞ᬉᬢᬭᬾᬚᬕ᭄ᬭᬫᬸᬘ᭄ᬬᬵᬢᬾ᭛ᬳᬦᬢᬵᬲ᭄ᬯᬧ᭄ᬦᬧᬵᬤᬗᬭᬦ᭄ᬬᬵ᭞ᬬᬲᬶᬦᬗ᭄ᬕᬸᬄᬬᬸᬕᬦ᭄ᬢ᭞ᬤᬵᬓ᭄ᬱᬶᬡᬬᬡᬗᬭᬦ᭄ᬬᬵ᭞ᬳ [᭑᭓ 13A] ᭑᭓ ᬦᬢᬚᬕ᭄ᬭᬧᬵᬤᬗᬭᬦ᭄ᬬᬵ᭞ᬬᬲᬶᬦᬗ᭄ᬕᬸᬄᬉᬢ᭄ᬢᬭᬬᬡᬗᬭ᭠ᬦ᭄ᬬᬵ᭞ᬳᬦᬢᬲᬸᬲᬸᬧ᭄ᬢᬧᬵᬤᬗᬭᬦ᭄ᬬᬵ᭞ᬬᬲᬶᬦᬗ᭄ᬕᬸᬄᬢᬹᬃᬬ᭄ᬬᬵᬧᬵᬤᬗ ᬭᬦ᭄ᬬᬵ᭛ᬢ᭄ᬭᬶᬧᬵᬤᬀᬧᭀᬡ᭄ᬥᬭᬶᬓᬜ᭄ᬘ᭞ᬧᬵᬦᬀᬲ᭄ᬯᬧ᭄ᬦᬾᬜ᭄ᬘᬤ᭠ᬓ᭄ᬱᬶᬡᬾ᭞ᬧᬵᬤᬀᬚᬕ᭄ᬭᬦᬣᬀᬪᬫᬾ᭞ᬲᬸᬲᬸᬧ᭄ᬢᬀᬲ᭄ᬣᬦᬫᬾᬯᬘ᭄ᬙᬵ᭛ᬳᬦ᭠ ᬢᬧᬵᬤ᭄ᬫᬵᬢᬶᬕᬓ᭄ᬯᬾᬄᬦ᭄ᬬᬵ᭞ᬮ᭄ᬯᬵᬓᬶᬥᬸᬮ᭄᭞ᬭᬶᬢ᭄ᬗᬄᬲ᭄ᬣᬵᬦᬦ᭄ᬬᬵ᭞ᬲ᭄ᬯᬧ᭄ᬦᬧᬵᬤᬇᬓᬂᬧᬤ᭄ᬫᬵᬓᬶᬤᬸᬮ᭄᭞ᬚᬕ᭄ᬭᬧᬵᬤᬧᬤ᭄ᬫᬵᬯᬫ᭞ᬲᬸ᭠ ᬲᬸᬧ᭄ᬢᬧᬥᬧᬤ᭄ᬫᬵᬇᬢ᭄ᬗᬄᬲ᭄ᬣᬦᬦ᭄ᬬᬵ᭛ᬚᬵᬮᬵᬰ᭄ᬭᬬᬵᬲᬫᬬᬸᬓ᭄ᬢᬀ᭞ᬪᬫᬲ᭄ᬣᬾᬢᬸᬫᬩᬵᬦ᭄ᬤᬦᬀ᭛ᬇᬓᬂᬧᬤ᭄ᬫᬵᬭᬶᬣᭂᬗᬄᬬᬢᬸ
Auto-transliteration
[12 12B] 12 smarantimeśanti, atwaṃsmaratimemanaḥ, atyaṃsmarati‐tejaśataṃ, parāntakār̀yyāmewacchā /// hanawwanghumangĕna kupisanhānangönakupingśata, hanatahumangĕnangönakusatata, nityāsayatankahilanganyār̀tha, manangguḥpi nakātutur̀nyā, utamakār̀yyanyāl̥ĕwiḥya /// yugānaṃswapnamityuktaṃ, yugantidāksyiṇāyañca, tūr̀yyamewasusu ptañca, utarejagramucyāte /// hanatāswapnapādangaranyā, yasinangguḥyuganta, dāksyiṇayaṇangaranyā, ha [13 13A] 13 natajagrapādangaranyā, yasinangguḥuttarayaṇangara‐nyā, hanatasusuptapādangaranyā, yasinangguḥtūr̀yyāpādanga ranyā /// tripādaṃpoṇdharikañca, pānaṃswapneñcada‐ksyiṇe, pādaṃjagranathaṃbhame, susuptaṃsthanamewacchā /// hana‐ tapādmātigakweḥnyā, lwākidhul, ritngaḥsthānanyā, swapnapāda'ikangpadmākidul, jagrapādapadmāwama, su‐ suptapadhapadmā'itngaḥsthananyā /// jālāśrayāsamayuktaṃ, bhamasthetumabāndanaṃ /// ikangpadmārithĕngaḥyatu

Leaf 13

tatwa-mahajnyana 13.jpeg

Image on Archive.org

[᭑᭓ 13B] ᭑᭓ ᬫᬶᬡ᭄ᬥᬶᬳᬶᬭᬸᬳᬸᬭ᭄᭞ᬇᬓᬂᬧᬤ᭄ᬫᬵᬮᭀᬃᬓ᭄ᬓᬶᬤᬸᬮ᭄᭞ᬬᬾᬓᬗᬭ᭠ᬦ᭄‌‌ᬪᬸᬫᬶᬳᬵᬃᬤ᭄ᬥᬡᬵ᭞ᬓᬤᬶᬢᬮᬕᬫᬵᬲᬢ᭄᭛ᬉᬃᬤ᭄ᬥ᭄ᬬᬵᬄᬢ᭄ᬭᬶ᭠ ᬲᬄᬧ᭄ᬭᬫᬵᬡᬾᬦᬯᬵᬯᬶᬦ᭄ᬤᬸᬄ᭞ᬢ᭄ᬭ᭄ᬬᬵᬗ᭄ᬕᬸᬮᬶᬄᬬᬧ᭄ᬭᬫᬵᬡᬦᬀ᭞ᬲ᭄ᬣᬦᬀᬧ᭄ᬭᬫᬵᬡᬉᬘ᭄ᬙ᭄ᬬᬵᬢᬾ᭛ᬲᬫᬗ᭄ᬓᬦᬳᬶᬭᬶᬗᬦ᭄ᬬᬵᬫᬶᬡ᭄ᬥᬸᬳᬹᬃᬦ᭄ᬬᬵ ᬢᬶᬕᬗᬗ᭄ᬕᬸᬮᬶ᭞ᬲᬫᬗ᭄ᬓᬦᬳᬶᬭᬶᬗᬦ᭄ᬬᬵᬢᬶᬕᬗᬗ᭄ᬕᬸᬮᬶᬅᬢᬬ᭞ᬧᬶᬂᬲᭀᬃᬦ᭄ᬬᬵᬦ᭄ᬢᬶᬕᬗᬗ᭄ᬕᬸᬮᬶᬢᬬ᭞ᬦᬵᬳᬦ᭄ᬢᬮ᭄ᬯᬶᬃᬦᬶᬂᬧᬤ᭄ᬫᬵᬓᭀᬰ ᬭᬶᬰᬭᬷᬭ᭛ᬢ᭄ᬭᬶᬧᬤᬀᬫᬡ᭄ᬥᬮᬀᬧᬵᬃᬬ᭄ᬬᬵ᭞ᬢ᭄ᬭᬶᬓᭀᬦᬶᬂᬪᬸᬯᬵᬦᬢ᭄ᬭᬬᬀ᭞ᬰᬷᬯᬵᬰ᭄ᬘᬶᬀᬭᬵᬣᬢᬾᬢᬢ᭄ᬭ᭞ᬫᬵᬫᬫᬬᬵᬯᬶᬥᬾᬭᬯᬶᬄ᭛ [᭑᭔ 14A] ᭑᭔ ᬇᬓᬂᬢ᭄ᬭᬶᬧᬥᬗᬭᬦ᭄ᬬᬵ᭞ᬚᬕ᭄ᬭᬧᬥ᭞ᬲᬸᬲᬸᬧ᭄ᬢᬧᬤ᭞ᬲ᭄ᬯᬧ᭄ᬦᬧᬥ᭞ᬬᬫᬡ᭄ᬥᬮᬢᬶᬕᬗᬭᬦ᭄ᬬᬵ᭞ᬳᬦᬢᬢ᭄ᬭᬶᬓᭀᬦᬗ᭄ᬓᬵᬦ᭞ᬓᬸᬦᬂ᭠ ᬳᬶᬢ᭄ᬗᬄᬦᬶᬓᬂᬢ᭄ᬭᬶᬓᭀᬦ᭞ᬳᬶᬗ᭄ᬓᬦᬢᬓᬳᬦᬦ᭄ᬪᬝᬵᬭᬰᬷᬯᬵ᭛ᬧᬤ᭄ᬫᬵᬦᬮᬳᬺᬤ᭄ᬥᬶᬲ᭄ᬣᬶᬢᬀ᭞ᬚᬵᬕ᭄ᬭᬲ᭄ᬯᬧ᭄ᬦᬢᬯᬾᬯᬘ᭄ᬙ᭞ᬇᬰᬭᬀᬧᬵ ᬤ᭄ᬫᬵᬦᬵᬮᬵᬫ᭄ᬩᬾ᭞ᬲᬃᬯ᭄ᬯᬤᬾᬯᬄᬲᬄᬯᬶᬢᬄ᭛ᬇᬓᬂᬧᬤ᭄ᬫᬵᬦᬵᬮᬬᬉᬫᬸᬗ᭄ᬕ᭄ᬯᬶᬂᬗᬢᬶ᭞ᬚᬵᬕ᭄ᬭᬧᬥᬬᬭᭀᬯᬂᬦ᭄ᬬᬵᬫᬸᬗ᭄ᬕ᭄ᬯᬶᬂᬗᬢᬶ᭞ᬳ᭄ᬬᬂᬦᬶᬂ ᬧᬤ᭄ᬫᬵᬦᬵᬮ᭞ᬲᬂᬳ᭄ᬬᬂᬇᬰ᭄ᬯᬭ᭞ᬇᬓᬂᬤᬾᬯᬢᬓᬩᬾᬄᬳᬦᬗ᭄ᬓᬵᬦ᭛ᬧᬤ᭄ᬫᬵᬦᬵᬮᬶᬸᬮᬾᬜ᭄ᬘᬳᬺᬤᬬᬾᬄ᭞ᬲᬸᬲᬸᬧ᭄ᬢᬵᬲ᭄ᬚᬵᬫᬸᬘ᭄ᬬᬢᬾ
Auto-transliteration
[13 13B] 13 miṇdhihiruhur, ikangpadmālor̀kkidul, yekangara‐nbhumihār̀ddhaṇā, kaditalagamāsat /// ur̀ddhyāḥtri‐ saḥpramāṇenawāwinduḥ, tryāngguliḥyapramāṇanaṃ, sthanaṃpramāṇa'ucchyāte /// samangkanahiringanyāmiṇdhuhūr̀nyā tigangangguli, samangkanahiringanyātigangangguli'ataya, pingsor̀nyāntiganganggulitaya, nāhantalwir̀ningpadmākośa riśarīra /// tripadaṃmaṇdhalaṃpār̀yyā, trikoningbhuwānatrayaṃ, śīwāściṃrāthatetatra, māmamayāwidherawiḥ /// [14 14A] 14 ikangtripadhangaranyā, jagrapadha, susuptapada, swapnapadha, yamaṇdhalatigangaranyā, hanatatrikonangkāna, kunang‐ hitngaḥnikangtrikona, hingkanatakahananbhaṭāraśīwā /// padmānalahr̥ĕddhisthitaṃ, jāgraswapnatawewaccha, iśaraṃpā dmānālāmbe, sar̀wwadewaḥsaḥwitaḥ /// ikangpadmānālaya'umunggwingngati, jāgrapadhayarowangnyāmunggwingngati, hyangning padmānāla, sanghyangiśwara, ikangdewatakabeḥhanangkāna /// padmānāl̶leñcahr̥ĕdayeḥ, susuptāsjāmucyate

Leaf 14

tatwa-mahajnyana 14.jpeg

Image on Archive.org

[᭑᭔ 14B] ᭑᭔ ᭞ᬬᬢ᭄ᬭᬶᬤᬾᬯᬵᬲ᭄ᬣᬶᬢᬾᬦᬶᬢ᭄ᬬᬀ᭞ᬢᬤ᭄ᬯᬶᬤᬶᬦᬫᬸᬧᬸᬗ᭄ᬕᬵᬯᬵ᭛ᬇᬓᬂᬧᬤ᭄ᬫᬵᬭᬶᬢ᭄ᬗᬄ᭞ᬬᬲᬸᬲᬸᬧ᭄ᬢᬧᬤ᭄ᬫᬵᬗᬭᬦ᭄ᬬᬵ᭞ᬬᬢᬾᬓᬓᬳᬦᬵᬦ᭄ᬪᬝᬵ ᬭᬦᬶᬢ᭄ᬬᬵᬓᬮ᭞ᬲᬶᬭᬢᬓᬯ᭄ᬭᬸᬳᬓ᭄ᬦᬓᬫᬸᬗ᭄ᬓᬸᬫᬭ᭛ᬅᬕ᭄ᬦᬶᬯᬃᬡ᭄ᬦᬲᬵᬫᬀᬦᬫᭀᬪᬵ᭞ᬳ᭄ᬭᬤᬬᬾᬭᬯᬶᬲᬵᬦᬪᬀ᭞ᬢᬮᬸᬓᬾᬤᬤᬸ ᬯᬃᬡ᭄ᬦᬪᬀ᭞ᬦᬰᬀᬢᬲ᭄ᬨᬝᬶᬓᬵᬧ᭄ᬭᬤᬀ᭛ᬮ᭄ᬯᬶᬃᬦᬶᬂᬢᬾᬚᬵᬦᬶᬭᬵᬳᬦᬾᬂᬧᬸᬲᭂᬃ᭞ᬓᬤᬶᬢᬾᬚᬵᬦᬶᬗᬵᬧᬸᬬ᭄᭞ᬮ᭄ᬯᬶᬃᬦᬶᬂᬢᬾᬚᬵᬳᬦᬾᬂᬧᬸᬲᭂᬭ᭄᭞ ᬓᬤᬶᬢᬾᬚᬵᬦᬶᬗᬧᬸᬬ᭄᭞ᬮ᭄ᬯᬶᬃᬦᬶᬂᬢᬾᬚᬳᬦᬾᬂᬳᬢᬶ᭞ᬓᬤᬶᬢᬾᬚᬵᬦᬶᬗᬵᬤᬶᬢ᭄ᬬᬵ᭞ᬮ᭄ᬯᬶᬃᬦᬶᬂᬢᬾᬚᬵᬦᬶᬭᬭᬶᬂᬮᬓ᭄ᬮᬓᬦ᭄᭞ᬓᬤᬶ [᭑᭕ 15A] ᭑᭕ ᬢᬾᬚᬵᬦᬶᬂᬯᬸᬮᬦ᭄᭞ᬮ᭄ᬯᬶᬃᬦᬶᬂᬢᬾᬚᬵᬦᬶᬭᬳᬦᬭᬶᬂᬗᬶᬭᬸᬂ᭞ᬓᬤᬶᬢᬾᬚᬵᬦᬶᬂᬫᬵᬡᬶᬓ᭄‌‌ᬲ᭄ᬨᬢᬶᬓᬵ᭛ᬯ᭄ᬭᬸᬫᬵᬤ᭄ᬥ᭄ᬬᬵᬦᬵᬯᬪᬶᬰ᭄ᬘᬭᬀ᭞ᬮ ᬮᬵᬝᬾᬰ᭄ᬘᬲᬦ᭄ᬢᬦᬀ᭞ᬧᬡᬶᬭᬹᬧ᭄ᬬᬵᬦ᭄ᬢᬯᬶᬚ᭄ᬜᬾᬬᬵᬄ᭞ᬰᬷᬯᭀᬫᬵᬤ᭄ᬥ᭄ᬬᭀᬦᬵᬭᬜ᭄ᬘᬦᬀ᭛ᬧᬦ᭄ᬢᬭᬦᬶᬗᬮᬶᬲ᭄‌‌ᬓᬤᬶᬧ᭄ᬭᬪᬵᬦᬶᬗᬦᬶᬮᬵ᭞ ᬇᬓᬂᬭᬳᬶᬓᬤᬶᬮ᭄ᬯᬶᬃᬦᬶᬂᬫᬶᬜᬓ᭄᭞ᬭᬶᬂᬧᬵᬃᬡ᭄ᬦᬶᬓᬤᬶᬢᬾᬚᬵ᭠ᬦᬶᬂᬧᬶᬭᬓ᭄᭞ᬭᬶᬢ᭄ᬗᬄᬦᬶᬂᬗ᭄ᬳᬸᬮᬸ᭞ᬢᬢᬦ᭄ᬳᬦᬢᬾᬚᬵᬦᬶᬭᬗ᭄ᬓᬦ᭞ᬦᬶᬃᬯ᭄ᬯᬃ ᬡ᭄ᬦ᭛ᬅᬓᬵᬰᬾᬫᬡ᭄ᬥᬮᬀᬧ᭄ᬭᬧ᭄ᬬᬵ᭞ᬩᬻᬳ᭄ᬫᬤ᭄ᬯᬵᬭᬫᬤᬵᬳᬺᬢᬀ᭞ᬅᬕ᭄ᬦᬶᬫᬵᬮᬰᬸᬤ᭄ᬥᬵᬰ᭄ᬜᬰ᭄ᬘ᭞ᬰᬹᬦ᭄ᬬᬵᬲ᭄ᬣᬫᬦ᭄ᬢᬦᬶᬯᬶᬦ᭄ᬤᬸ᭛ᬥᬢᬂᬧ᭄ᬯᬬᬭᬶ
Auto-transliteration
[14 14B] 14 , yatridewāsthitenityaṃ, tadwidinamupunggāwā /// ikangpadmāritngaḥ, yasusuptapadmāngaranyā, yatekakahanānbhaṭā ranityākala, siratakawruhaknakamungkumara /// agniwar̀ṇnasāmaṃnamobhā, hradayerawisānabhaṃ, talukedadu war̀ṇnabhaṃ, naśaṃtasphaṭikāpradaṃ /// lwir̀ningtejānirāhanengpusĕr̀, kaditejāningāpuy, lwir̀ningtejāhanengpusĕr, kaditejāningapuy, lwir̀ningtejahanenghati, kaditejāningādityā, lwir̀ningtejāniraringlaklakan, kadi [15 15A] 15 tejāningwulan, lwir̀ningtejānirahanaringngirung, kaditejāningmāṇiksphatikā /// wrumāddhyānāwabhiścaraṃ, la lāṭeścasantanaṃ, paṇirūpyāntawijñeyāḥ, śīwomāddhyonārañcanaṃ /// pantaraningaliskadiprabhāninganilā, ikangrahikadilwir̀ningmiñak, ringpār̀ṇnikaditejā‐ningpirak, ritngaḥningnghulu, tatanhanatejānirangkana, nir̀wwar̀ ṇna /// akāśemaṇdhalaṃprapyā, br̥öhmadwāramadāhr̥ĕtaṃ, agnimālaśuddhāśñaśca, śūnyāsthamantaniwindu /// dhatangpwayari

Leaf 15

tatwa-mahajnyana 15.jpeg

Image on Archive.org

[᭑᭕ 15B] ᭑᭕ ᬤᬾᬰᬫᬡ᭄ᬥᬮ᭞ᬯᬸᬦ᭄ᬯᬸᬦᬦ᭄᭞ᬬᬩ᭄ᬭᬳ᭄ᬫᬵᬤ᭄ᬯᬭ᭞ᬗ᭞ᬇᬓᬢᬓᬩᬾᬄᬕ᭄ᬲᭂᬂᬤᬾᬦᬶᬂᬳᬧᬸᬬ᭄‌‌ᬭᬶᬂᬧᬸᬲᭂᬭ᭄᭞ᬳᬸᬯᬸᬲ᭄ᬧ᭄ᬯᬬᬕ᭄ᬲᭂᬂᬲᬳᬦᬦ᭄ᬬ᭞ᬢ᭄ᬓ ᬢᬬᬭᬶᬧᬵᬤᬪᬵᬝᬵᬭ᭞ᬇᬓᬢᬧᬤᬵᬢᬦᬦᬉᬢ᭄ᬢᬫᬮᬶᬂᬪᬝᬵᬭ᭛ᬚᬕᬲ᭄ᬯᬧ᭄ᬦᬜ᭄ᬘᬤᬶᬚ᭄ᬜᬾᬬᬄ᭞ᬲᬸᬲᬸᬧ᭄ᬢᬀᬧᬤᬫᬾᬯᬘ᭄ᬙᬵ᭞ᬓᬾᬯ ᬮ᭄ᬬᬀᬧ᭄ᬭᬫᬓᬾᬯᬮ᭄ᬬᬀ᭞ᬲᬧ᭄ᬢᬓᬰᬫᬶᬫᬸᬘ᭄ᬙ᭄ᬬᬵ᭛ᬳᬦᬚᬵ᭠ᬕ᭄ᬭᬧᬤᬵᬗᬭᬦ᭄ᬬᬵ᭞ᬳᬦᬲᬸᬲᬸᬧ᭄ᬢᬧᬤᬗᬭᬦ᭄ᬬ᭞ᬳᬦᬢᬹᬃᬬ᭄ᬬᬧᬤ᭄ᬥᬗ ᬭᬦ᭄ᬬᬵ᭞ᬳᬦᬓᬾᬯᬮ᭄ᬬᬵᬧᬤᬗᬭᬦ᭄ᬬᬵ᭞ᬳᬦᬧᬭᬫᬓᬾᬯᬮ᭄ᬬᬗᬭᬦ᭄ᬬᬵ᭞ᬳᬦᬢᬹᬃᬬ᭄ᬬᬵᬦ᭄ᬢᬵᬧᬤᬗᬭᬦ᭄ᬬᬵ᭛ᬇᬓᬵᬢ᭠ [᭑᭖ 16A] ᭑᭖ ᬓᬩᬾᬄ᭞ᬬᬲᬶᬦᬗ᭄ᬕᬸᬄᬲᬧ᭄ᬢᬵᬓᬰ᭞ᬗᬭᬦ᭄ᬬ᭞ᬅᬓᬵᬰᬧᬶᬢᬸ᭞ᬫᬗ᭄ᬓᬦᬯᬸᬯᬸᬲ᭄‌‌ᬪᬝᬵᬭᬭᬶᬲᬗ᭄ᬓᬸᬫᬭ᭛ᬓᬺᬢ᭄ᬢᬬᬸᬕᬚᬵᬕ᭄ᬭᬀᬧ᭄ᬭᭀᬓ᭄ᬢᬀ᭞ᬢᬾᬃ᭠ ᬢ᭄ᬢᬳᬀᬲ᭄ᬯᬧ᭄ᬦᬢᬀᬯᬶᬤᬸᬄ᭞ᬤ᭄ᬯᬵᬧᬭᬜ᭄ᬘᬲᬸᬲᬸᬧ᭄ᬢᬜ᭄ᬘ᭞ᬓᬮᬶᬢᬹᬃᬬ᭄ᬬᬫᬶᬳᬸᬘ᭄ᬙ᭄ᬬᬵᬢᬾ᭛ᬇᬓᬂᬚᬵᬕ᭄ᬭᬧᬤ᭞ᬬᬓᬺᬢ᭄ᬢᬗᬭᬦ᭄ᬬᬵ᭞ᬇᬓᬂᬲ᭄ᬯᬧ᭄ᬦᬧ᭠ ᬤ᭞ᬬᬢ᭄ᬭᬾᬢᬗᬭᬦ᭄ᬬ᭞ᬇᬓᬂᬲᬸᬲᬸᬧ᭄ᬢᬧᬥ᭞ᬬᬤ᭄ᬯᬧᬭᬗᬭᬦ᭄ᬬ᭞ᬇᬓᬂᬢᬹᬃᬬ᭄ᬬᬧᬥ᭞ᬬᬓᬵᬮᬶᬲᬗ᭄ᬳᬵᬭᬗᬭᬦ᭄ᬬᬵ᭛ᬦᬵᬪᬶᬫᬸᬮᬾ ᬪᬵᬯᬾᬢ᭄ᬚᬕ᭄ᬭᬀ᭞ᬲ᭄ᬯᬧ᭄ᬦᬳᬺᬤᬬᬫᬸᬘ᭄ᬬᬢ᭄ᬢᬾ᭞ᬳᬺᬤᬬᬦ᭄ᬢᬶᬲᬸᬲᬸᬧ᭄ᬢᬜ᭄ᬘ᭞ᬓᬵᬮᬶᬢᬹᬃᬬ᭄ᬬᬵᬫᬶᬉᬘ᭄ᬬᬢᬾ᭛ᬇᬓᬂᬚᬕ᭄ᬭᬧᬤ᭞ᬬᬓᬺᬢ᭄ᬢ
Auto-transliteration
[15 15B] 15 deśamaṇdhala, wunwunan, yabrahmādwara, nga, ikatakabeḥgsĕngdeninghapuyringpusĕr, huwuspwayagsĕngsahananya, tka tayaripādabhāṭāra, ikatapadātanana'uttamalingbhaṭāra /// jagaswapnañcadijñeyaḥ, susuptaṃpadamewacchā, kewa lyaṃpramakewalyaṃ, saptakaśamimucchyā /// hanajā‐grapadāngaranyā, hanasusuptapadangaranya, hanatūr̀yyapaddhanga ranyā, hanakewalyāpadangaranyā, hanaparamakewalyangaranyā, hanatūr̀yyāntāpadangaranyā /// ikāta‐ [16 16A] 16 kabeḥ, yasinangguḥsaptākaśa, ngaranya, akāśapitu, mangkanawuwusbhaṭārarisangkumara /// kr̥ĕttayugajāgraṃproktaṃ, ter̀‐ ttahaṃswapnataṃwiduḥ, dwāparañcasusuptañca, kalitūr̀yyamihucchyāte /// ikangjāgrapada, yakr̥ĕttangaranyā, ikangswapnapa‐ da, yatretangaranya, ikangsusuptapadha, yadwaparangaranya, ikangtūr̀yyapadha, yakālisanghārangaranyā /// nābhimule bhāwetjagraṃ, swapnahr̥ĕdayamucyatte, hr̥ĕdayantisusuptañca, kālitūr̀yyāmi'ucyate /// ikangjagrapada, yakr̥ĕtta

Leaf 16

tatwa-mahajnyana 16.jpeg

Image on Archive.org

[᭑᭖ 16B] ᭑᭖ ᬗᬭᬦ᭄ᬬᬵ᭞ᬇᬓᬂᬲ᭄ᬯᬧ᭄ᬦᬧᬤ᭞ᬬᬢ᭄ᬭᬾᬢᬗᬭᬦ᭄ᬬᬵ᭞ᬇᬓᬂᬲᬸᬲᬸᬧ᭄ᬢᬧᬤ᭞ᬬᬤ᭄ᬯᬧᬭᬵᬗᬭᬵᬦ᭄ᬬᬵ᭞ᬇᬓᬂᬢᬹᬃᬬ᭄ᬬᬧᬤ᭞ᬬᬓᬵᬮᬶᬲᬗ᭄ᬳ ᬭᬗᬭᬦ᭄ᬬᬵ᭛ᬦᬵᬪᬶᬫᬸᬮᬾᬪᬵᬯᬾᬢ᭄ᬚᬕ᭄ᬭᬶᬀ᭞ᬲ᭄ᬯᬧ᭄ᬦᬳᬺᬤᬬᬫᬸ᭠ᬘ᭄ᬙ᭄ᬬᬢᬾ᭞ᬳᬺᬤᬬᬦ᭄ᬢᬶᬲᬸᬲᬸᬧ᭄ᬢᬜ᭄ᬘ᭞ᬲ᭄ᬯᬕ᭄ᬭᬀᬢᬸᬃᬬ᭄ᬬᬵᬫᬶᬳᭀᬘ᭄ᬙ᭄ᬬᬢᬾ᭛ᬭᬶᬂ ᬯᬶᬢ᭄ᬦᬶᬂᬧᬸᬲᭂᬃᬬᬲᬶᬦᬗ᭄ᬕᬸᬄᬚᬵᬕ᭄ᬭᬧᬥ᭞ᬭᬶᬂᬗᬵᬢᬶᬬᬲᬶᬦᬗ᭄ᬕᬸᬄᬲ᭄ᬯᬧ᭄ᬦᬧᬥ᭞ᬬ᭄ᬭ᭄ᬬᬵᬖ᭄ᬭᬦᬶᬂᬳᬺᬤᬬ᭞ᬬᬲᬶᬦᬗ᭄ᬕᬸᬄᬲᬸᬲᬸᬧ᭄ᬢᬧᬥ᭞ᬭᬶᬢᬸᬂᬢᬸᬂᬦᬶᬂᬕᬸ ᬭᬸᬂᬕᬸᬭᬸᬗᬦ᭄᭞ᬬᬢᬹᬃᬬ᭄ᬬᬧᬤᬗᬭᬦ᭄ᬬᬵ᭞ᬫᬗ᭄ᬓᬦᬮᬶᬂᬪᬝᬵᬭᬵ᭛ᬮᬮᬝᭀᬰ᭄ᬘᬾᬯᬢᬹᬃᬬ᭄ᬬᬦ᭄ᬢᬀ᭞ᬓᬾᬯᬮ᭄ᬬᬀᬜ᭄ᬘᬫᬡᬀᬲ᭄ᬣᬶᬢᬀ᭞ᬰᬶᬯᬀ᭠ [᭑᭗ 17A] ᭑᭗ ᬧᬭᬫᬀᬓᬾᬯᬮ᭄ᬬᬀ᭞ᬲᬹᬓ᭄ᬱ᭄ᬫᬦ᭄ᬢᬦᬧ᭄ᬭᬓᬶᬃᬢ᭄ᬢᬶᬢᬀ᭛ᬇᬂᬭᬳᬶᬫᬸᬗ᭄ᬕᬸᬄᬢᬹᬃᬬ᭄ᬬᬵᬦ᭄ᬢᬵ᭞ᬭᬶᬂᬧᬡᬶᬫᬸᬗ᭄ᬕᬸᬄᬓᬾᬯᬮ᭄ᬬ᭞ᬭᬶᬗ᭄ᬳᬸᬮᬸᬫᬸᬗ᭄ᬕᬸᬄᬧᬭᬫᬓᬾ᭠ ᬯᬮ᭄ᬬ᭞ᬦᬵᬳᬦᬶᬓᬲᬧ᭄ᬢᬲᬹᬓ᭄ᬱ᭄ᬫᬧᬶᬡ᭄ᬥᬗᬭᬦ᭄ᬬᬯᬶᬄ᭛ᬧᬹᬃᬯ᭄ᬯᬳ᭄ᬦᬾᬚᬵᬕ᭄ᬭᬫᬶᬘ᭄ᬬᬸᬓ᭄ᬢᬀ᭞ᬫᬥ᭄ᬬᬵᬳ᭄ᬦᬾᬲ᭄ᬯᬧ᭄ᬦᬫᬾᬯᬘ᭄ᬙ᭞ᬅᬧᬭᬳ᭄ᬦᬾ᭠ ᬲᬸᬲᬸᬧ᭄ᬢᬜ᭄ᬘ᭞ᬭᬵᬢ᭄ᬭ᭄ᬬᬵᬢᬹᬃᬬ᭄ᬬᬫᬶᬳᭀᬘ᭄ᬙ᭄ᬬᬢᬾ᭛ᬇᬓᬂᬚᬕ᭄ᬭᬧᬤ᭞ᬬᬲᬓᬢᬫ᭄ᬩᬾ᭞ᬇᬓᬂᬲ᭄ᬯᬧ᭄ᬦᬧᬤ᭞ᬬᬢ᭄ᬗᬄᬗ᭄ᬯᬾ᭞ᬇᬓᬂ ᬲᬸᬲᬸᬧ᭄ᬢᬵᬧᬤᬵ᭞ᬬᬲᭀᬭᬾ᭞ᬇᬓᬂᬢᬸᬃᬬ᭄ᬬᬧᬤᬵ᭞ᬬᬯ᭄ᬗᬶ᭛ᬰᬸᬓ᭄ᬮᬯᬃᬡ᭄ᬦᭀᬪᬵᬯᬢ᭄ᬚᬵᬕ᭄ᬭᬀ᭞ᬲ᭄ᬯᬧ᭄ᬦᬜ᭄ᬘᬭᬯᬶᬰᬸᬤ᭄ᬥᬶᬦᬀ
Auto-transliteration
[16 16B] 16 ngaranyā, ikangswapnapada, yatretangaranyā, ikangsusuptapada, yadwaparāngarānyā, ikangtūr̀yyapada, yakālisangha rangaranyā /// nābhimulebhāwetjagriṃ, swapnahr̥ĕdayamu‐cchyate, hr̥ĕdayantisusuptañca, swagraṃtur̀yyāmihocchyate /// ring witningpusĕr̀yasinangguḥjāgrapadha, ringngātiyasinangguḥswapnapadha, yryāghraninghr̥ĕdaya, yasinangguḥsusuptapadha, ritungtungninggu runggurungan, yatūr̀yyapadangaranyā, mangkanalingbhaṭārā /// lalaṭoścewatūr̀yyantaṃ, kewalyaṃñcamaṇaṃsthitaṃ, śiwaṃ‐ [17 17A] 17 paramaṃkewalyaṃ, sūkṣmantanaprakir̀ttitaṃ /// ingrahimungguḥtūr̀yyāntā, ringpaṇimungguḥkewalya, ringhulumungguḥparamake‐ walya, nāhanikasaptasūkṣmapiṇdhangaranyawiḥ /// pūr̀wwahnejāgramicyuktaṃ, madhyāhneswapnamewaccha, aparahne‐ susuptañca, rātryātūr̀yyamihocchyate /// ikangjagrapada, yasakatambe, ikangswapnapada, yatngaḥngwe, ikang susuptāpadā, yasore, ikangtur̀yyapadā, yawngi /// śuklawar̀ṇnobhāwatjāgraṃ, swapnañcarawiśuddhinaṃ

Leaf 17

tatwa-mahajnyana 17.jpeg

Image on Archive.org

[᭑᭗ 17B] ᭑᭗ ᭞ᬲᬸᬲᬸᬧ᭄ᬢᬀᬘᬦ᭄ᬤ᭄ᬭᬲᬓᬮᬀ᭞ᬢᬹᬃᬬ᭄ᬬᬵᬲ᭄ᬨᬝᬶᬓᬵᬲᬦᬶᬪᬀ᭛ᬧᬸᬢᬶᬄᬯᬃᬡ᭄ᬦᬦᬶᬂᬚᬵᬕ᭄ᬭᬧᬤᬵ᭞ᬓᬵᬤᬶᬯᬃᬡ᭄ᬦᬦᬶᬂᬗᬵᬤᬶᬢ᭄ᬬᬵ᭞ᬇᬓᬂᬲ᭄ᬯ ᬧ᭄ᬦᬧᬤ᭄ᬥᬵ᭞ᬓᬤᬶᬯᬸᬮᬦ᭄ᬯᬃᬡ᭄ᬦᬦ᭄ᬬ᭞ᬇᬓᬂᬲᬸᬲᬸᬧ᭄ᬢᬧᬤ᭞ᬓᬤᬶᬲ᭄ᬨᬝᬶᬓᬵ᭞ᬯᬃᬡ᭄ᬦᬦᬶᬓᬂᬢᬹᬃᬬ᭄ᬬᬵᬧᬤ᭄ᬥᬵ᭞ᬓᬤᬶᬰᬗ᭄ᬓᬫᬢᬶ᭛ᬢᬹᬃᬬ᭄ᬬᬵ ᬦ᭄ᬢᬭᬹᬧᬰᬗ᭄ᬓᬰᬀ᭞ᬓᬾᬯᬮ᭄ᬬᬀᬓᬜ᭄ᬘᬓᭀᬘ᭄ᬬᬢᬾ᭞ᬭᬵᬢ᭄ᬫᬯᬢ᭄ᬧᬭᬓᬾᬯᬮ᭄ᬬᬀ᭞ᬧᬭᬀᬓᬾᬯᬮ᭄ᬬᬀᬰᬦ᭄ᬢᬶᬓᬀ᭛ᬯᬃᬡ᭄ᬦᬦᬶᬂᬢᬹᬃᬬ᭄ᬬ᭠ ᬦ᭄ᬢ᭞ᬓᬤᬶᬧᬶᬭᬓ᭄᭞ᬯᬃᬡ᭄ᬦᬦᬶᬂᬓᬾᬯᬮ᭄ᬬ᭞ᬓᬤᬶᬳ᭄ᬫᬲ᭄᭞ᬯᬃᬡ᭄ᬦᬦᬶᬂᬧᬭᬫᬓᬾᬯᬮ᭄ᬬ᭞ᬅᬦᬧ᭄ᬭᬪᬲ᭄ᬯᬭᬚᬸᬕ᭞ᬲᬂᬓ᭄ᬱᬾᬧᬦ᭄ᬬ᭞ᬇᬓᬂᬧᬭᬫ [᭑᭘ 18A] ᭑᭘ ᬓᬾᬯᬮ᭄ᬬ᭞ᬓᬢ᭄ᬫᬸᬓᬮ᭄ᬧᬲᬦ᭄᭛ᬧᬤᬀᬚᬵᬕ᭄ᬭᬦ᭄ᬢᬸᬩ᭄ᬭᬵᬳ᭄ᬫᬰ᭄ᬘ᭞ᬲ᭄ᬯᬧ᭄ᬦᬯᬶᬱ᭄ᬡ᭄ᬯᬧᬤᬀᬢᬣᬵ᭞ᬲᬸᬲᬸᬧ᭄ᬢᬜ᭄ᬘᬚᬤᬀᬭᬸᬤ᭄ᬭᬄ᭞ᬢᬹᬃᬬ᭄ᬬᬵᬧᬤᬀᬫ ᬳᬾᬰ᭄ᬯᬭᬀ᭛ᬳ᭄ᬬᬂᬦᬶᬓᬂᬚᬵᬕ᭄ᬭᬧᬤ᭄ᬥᬵ᭞ᬲᬂᬳ᭄ᬬᬂᬩ᭄ᬭᬳ᭄ᬫᬵ᭞ᬳ᭄ᬬᬂᬦᬶᬓᬂᬲ᭄ᬯᬧ᭄ᬦᬧᬤᬵ᭞ᬲᬂᬳ᭄ᬬᬂᬯᬶᬱ᭄ᬡᬸ᭞ᬳ᭄ᬬᬂᬦᬶᬓᬂᬲᬸᬲᬸᬧ᭄ᬢᬧᬤ᭞ᬲᬂᬳ᭄ᬬᬂᬭᬸᬤ᭄ᬭ᭞ᬳ᭄ᬬᬂ ᬦᬶᬓᬂᬢᬹᬃᬬ᭄ᬬᬧᬤᬵ᭞ᬲᬂᬳ᭄ᬬᬂᬫᬳᬾᬰ᭄ᬯᬭᬵ᭛ᬢᬹᬃᬬ᭄ᬬᬵᬦ᭄ᬢᬵᬰ᭄ᬘᬫᬳᬵᬤᬾᬯᬶᬀ᭞ᬦᬫᬰᬶᬯᬧᬤᬀᬢᬣ᭞ᬧᬭᬫᬦᬜ᭄ᬘᬓᬾᬯᬮ᭄ᬬᬀ᭞ᬧᬭᬀᬓᬾ ᬯᬮ᭄ᬬᬀᬰᬦ᭄ᬢᬶᬓᬀ᭛ᬳ᭄ᬬᬂᬦᬶᬓᬂᬢᬹᬃᬬ᭄ᬬᬦ᭄ᬢ᭞ᬲᬂᬳ᭄ᬬᬂᬫᬳᬵᬤᬾᬯᬵ᭞ᬲᬶᬭᬢᬲᬶᬦᬵᬗ᭄ᬕᬸᬄᬧᬤᬗᬭᬦ᭄ᬬᬵ᭞ᬳ᭄ᬬᬂᬦᬶᬓᬂᬓᬾᬯᬮ᭄ᬬ᭞ᬲᬂᬳ᭄ᬬᬂᬇ
Auto-transliteration
[17 17B] 17 , susuptaṃcandrasakalaṃ, tūr̀yyāsphaṭikāsanibhaṃ /// putiḥwar̀ṇnaningjāgrapadā, kādiwar̀ṇnaningngādityā, ikangswa pnapaddhā, kadiwulanwar̀ṇnanya, ikangsusuptapada, kadisphaṭikā, war̀ṇnanikangtūr̀yyāpaddhā, kadiśangkamati /// tūr̀yyā ntarūpaśangkaśaṃ, kewalyaṃkañcakocyate, rātmawatparakewalyaṃ, paraṃkewalyaṃśantikaṃ /// war̀ṇnaningtūr̀yya‐ nta, kadipirak, war̀ṇnaningkewalya, kadihmas, war̀ṇnaningparamakewalya, anaprabhaswarajuga, sangksyepanya, ikangparama [18 18A] 18 kewalya, katmukalpasan /// padaṃjāgrantubrāhmaśca, swapnawiṣṇwapadaṃtathā, susuptañcajadaṃrudraḥ, tūr̀yyāpadaṃma heśwaraṃ /// hyangnikangjāgrapaddhā, sanghyangbrahmā, hyangnikangswapnapadā, sanghyangwiṣṇu, hyangnikangsusuptapada, sanghyangrudra, hyang nikangtūr̀yyapadā, sanghyangmaheśwarā /// tūr̀yyāntāścamahādewiṃ, namaśiwapadaṃtatha, paramanañcakewalyaṃ, paraṃke walyaṃśantikaṃ /// hyangnikangtūr̀yyanta, sanghyangmahādewā, siratasināngguḥpadangaranyā, hyangnikangkewalya, sanghyangi

Leaf 18

tatwa-mahajnyana 18.jpeg

Image on Archive.org

[᭑᭘ 18B] ᭑᭘ ᬰᬦ᭞ᬳ᭄ᬬᬂᬦᬶᬓᬂᬧᬭᬫᬓᬾᬯᬮ᭄ᬬ᭞ᬪᬵᬝᬵᬭᬧᬭᬫᬰᬶᬯᬵ᭞ᬲᬶᬭᬢᬲᬶᬦᬗ᭄ᬕᬸᬄᬰᬦ᭄ᬢᬶᬓᬵᬗᬭᬦ᭄ᬬᬵ᭞ᬲᬶᬭᬲᬶᬦᬗ᭄ᬕᬸᬄᬓᬫᭀ᭠ ᬓ᭄ᬢᬦ᭄᭞ᬫᬗ᭄ᬓᬦᬮᬶᬂᬪᬵᬝᬵᬭ᭞ᬉᬫᬭᬄᬫᬭᬄᬭᬶᬲᬗ᭄ᬓᬸᬫᬭᬵ᭛ᬚᬵᬕ᭄ᬭᬜ᭄ᬘᬲ᭄ᬯᬫᬾᬤᬵᬬᬰ᭄ᬘ᭞ᬯᬚᬧ᭄ᬬᬬᬚᬵᬲ᭄ᬯᬧ᭄ᬦᬢᬀ᭞ᬧᭀᬡ᭄ᬥᬭᬶ ᬓᬵᬲᬸᬲᬸᬧ᭄ᬢᬜ᭄ᬘ᭞ᬭᬵᬚᬵᬲᬹᬃᬬ᭄ᬬᬦ᭄ᬢᬶᬸᬀᬰ᭄ᬘᬢᬹᬃᬬ᭄ᬬᬵᬦ᭄ᬢᬀ᭛ᬇᬓᬂ᭠ᬚᬵᬕ᭄ᬭᬧᬤ᭞ᬬᬲ᭄ᬯᬫᬾᬤᬬᬚ᭄ᬜᬵ᭞ᬇᬓᬂᬲ᭄ᬯᬧ᭄ᬦᬧᬤᬵ᭞ᬬᬚᬧᬵ᭠ ᬬᬚ᭄ᬜᬵ᭞ᬇᬓᬂᬲᬸᬲᬸᬧ᭄ᬢᬧᬤ᭞ᬬᬧᬸᬡ᭄ᬥᬭᬶᬓᬵ᭞ᬇᬓᬂᬢᬹᬃᬬ᭄ᬬᬵᬧᬥᬵ᭞ᬬᬭᬵᬚᬲᬹᬃᬬ᭄ᬬᬵ᭞ᬗᬭᬦ᭄ᬬᬵ᭛ᬚᬕ᭄ᬭᬾᬯᬀᬰᬦ᭄ᬢᬭᬶᬢ᭄ᬬᬸᬓ᭄ᬢᬀ᭞ᬤᬶ [᭑᭙ 19A] ᭑᭙ ᬩ᭄ᬬᬵᬭᬹᬧᬀᬘᬢᬹᬃᬫᬸᬓᬄ᭞ᬪᬲ᭄ᬫᬩ᭄ᬬᬵᬫᬚᬝᬵᬥᬭᬄ᭞ᬩ᭄ᬭᬳ᭄ᬫᬵᬘᬭᬶᬘᬫᬡ᭄ᬥᬶᬢᬄ᭛ᬇᬓᬂᬚᬵᬕ᭄ᬭᬧᬤ᭄ᬥ᭞ᬧᬓᬸᬯᬦ᭄‌‌ᬯᬢᭂᬓ᭄ᬳ᭄ᬬᬂᬩ᭄ᬭᬵᬳ᭄ᬫᬵ᭞ ᬇᬩᭂᬓᬦ᭄ᬧ᭄ᬯᬘᬢᬸᬃᬫᬸᬓᬲᬶᬭ᭞ᬧᬥᬧᬸᬢᬶᬄᬤᬾᬦᬶᬂᬳᬯᬹ᭞ᬧᬳ᭄ᬬᬲ᭄ᬦᬶᬭᬵ᭞ᬫ᭄ᬯᬂᬚᬝᬥᬭ᭞ᬧᬥᬩ᭄ᬭᬳ᭄ᬫᬵᬘᬭᬶᬲᬶᬭ᭞ᬦᬶᬢ᭄ᬬᬵᬰᬵᬫᬹᬚᬵ ᬭᬶᬲᬂᬳ᭄ᬬᬂᬩ᭄ᬭᬳ᭄ᬫᬵ᭞ᬲᬶᬭᬵ᭛ᬲ᭄ᬯᬧ᭄ᬦᬜ᭄ᬘᬯᬢᭂᬓ᭄ᬯᬶᬘ᭄ᬬᬸᬓ᭄ᬢᬀ᭞ᬤᬶᬩ᭄ᬬᬭᬹᬧᬵᬘᬢᬹᬃᬪᬸᬚᬄ᭞ᬰᬗ᭄ᬓᬵᬘᬓ᭄ᬭᬕᬦᬅᬲ᭄ᬢᬄ᭞ᬦᬵᬕᬾ ᬦ᭄ᬤ᭄ᬭᬵᬯᬭᬵᬯᬳᬦᬀ᭛ᬇᬓᬂᬲ᭄ᬯᬧ᭄ᬦᬧᬤ᭞ᬬᬫᬓᬧᬓᬸᬯ᭄ᬯᬦ᭄‌‌ᬯᬢᭂᬓ᭄ᬳ᭄ᬬᬂᬯᬶᬱ᭄ᬡᬸ᭞ᬧᬤᬲᬶᬭᬦᬢᬸᬃᬪᬹᬚᬵ᭞ᬓᬧ᭄ᬯᬲᬶᬭᬫᬗ᭄ᬕᭂᬕᭂᬰᬗ᭄ᬓᬵ
Auto-transliteration
[18 18B] 18 śana, hyangnikangparamakewalya, bhāṭāraparamaśiwā, siratasinangguḥśantikāngaranyā, sirasinangguḥkamo‐ ktan, mangkanalingbhāṭāra, umaraḥmaraḥrisangkumarā /// jāgrañcaswamedāyaśca, wajapyayajāswapnataṃ, poṇdhari kāsusuptañca, rājāsūr̀yyant̶ṃścatūr̀yyāntaṃ /// ikang‐jāgrapada, yaswamedayajñā, ikangswapnapadā, yajapā‐ yajñā, ikangsusuptapada, yapuṇdharikā, ikangtūr̀yyāpadhā, yarājasūr̀yyā, ngaranyā /// jagrewaṃśantarityuktaṃ, di [19 19A] 19 byārūpaṃcatūr̀mukaḥ, bhasmabyāmajaṭādharaḥ, brahmācaricamaṇdhitaḥ /// ikangjāgrapaddha, pakuwanwatĕk'hyangbrāhmā, ibĕkanpwacatur̀mukasira, padhaputiḥdeninghawū, pahyasnirā, mwangjaṭadhara, padhabrahmācarisira, nityāśāmūjā risanghyangbrahmā, sirā /// swapnañcawatĕkwicyuktaṃ, dibyarūpācatūr̀bhujaḥ, śangkācakragana'astaḥ, nāge ndrāwarāwahanaṃ /// ikangswapnapada, yamakapakuwwanwatĕk'hyangwiṣṇu, padasiranatur̀bhūjā, kapwasiramanggĕgĕśangkā

Leaf 19

tatwa-mahajnyana 19.jpeg

Image on Archive.org

[᭑᭙ 19B] ᭑᭙ ᬘᬓ᭄ᬭᬕᬦᬵ᭞ᬧᬥᬵᬫᬦᬸᬗ᭄ᬕᬗᬶᬕᬭᬸᬥ᭛ᬲᬸᬲᬸᬧ᭄ᬢᬵᬜ᭄ᬘᬯᬢᭂᬓ᭄ᬢ᭄ᬬᬸᬓ᭄ᬢᬀ᭞ᬭᬹᬤ᭄ᬭᬭᬸᬧᬓᬵᬮᬤᬭᬢ᭄᭞ᬢ᭄ᬭᬶᬮᭀᬘᬦᬄᬢ᭄ᬭᬶᬰᬹᬮᬲ᭄ᬢᬄ ᭞ᬲᬃᬯ᭄ᬯᬘ᭄ᬭᬶᬸᬯᬺᬱᬪᬯᬳᬦᬄ᭛ᬬᬫᬓᬧᬓᬸᬯ᭄ᬯᬦ᭄‌‌ᬰᬶᬱ᭄ᬬᬪᬵ᭠ᬝᬭᬭᬸᬤ᭄ᬭ᭞ᬲᬶᬭᬧᬥᬫᬗ᭄ᬕᭂᬕᬵᬓᬮ᭞ᬓᬵᬧ᭄ᬯᬲᬶᬭᬵᬢ᭄ᬭᬶᬮᭀᬘᬦ ᭞ᬧᬥᬫᬫᬯᬵᬢ᭄ᬭᬶᬰᬸᬮᬵ᭞ᬧᬥᬫᬦᬸᬗ᭄ᬕᬗᬶᬍᬫ᭄ᬩᬸ᭛ᬢᬹᬃᬬ᭄ᬬᬦᬶᬯᬵᬰᬦᬶᬧ᭄ᬭᭀᬓ᭄ᬢᬄ᭞ᬦᬶᬢ᭄ᬬᬢᬺᬧ᭄ᬢ᭄ᬬᬦᬶᬭᬫᬦᬄᬦᬶᬭᬳᬭᬵᬰ᭄ᬘᬦᬶᬭᬚᬄ ᭞ᬩᬵᬬᬸᬪᬹᬢᬜ᭄ᬘᬭᬵᬦ᭄ᬢᬘ᭄ᬙ᭛ᬇᬓᬂᬢᬸᬃᬬ᭄ᬬᬧᬥ᭞ᬬᬧᬓᬸᬯ᭄ᬯᬦ᭄᭞ᬰᬶᬱ᭄ᬬᬪᬝᬵᬭᬇᬰ᭄ᬯᬭ᭞ᬓᬧ᭄ᬯᬲᬶᬭᬢᬺᬧ᭄ᬢᬶᬧᬥᬓᬮ᭄ᬫᬄ᭞ᬢᬦ᭄ᬧ [᭒᭐ 20A] ᭒᭐ ᬮ᭄ᬯᬶᬃᬲᬶᬭᬢᬢᬦ᭄ᬳᬦᬓᬳ᭄ᬬᬸᬦᬶᬭ᭞ᬩᬵᬬᬸᬧᬶᬦᬓᬵᬲ᭄ᬯᬪᬯᬵ᭠ᬦᬶᬭ᭞ᬳᬦᬭᬶᬂᬲᬃᬯ᭄ᬯᬪᬹᬢ᭛ᬢᬹᬃᬬ᭄ᬬᬵᬦ᭄ᬢᬵᬰᬷᬯᬫᬶᬘ᭄ᬬᬸᬓ᭄ᬢᬀ᭞ᬋᬱᬶᬬᬚ᭄ᬜ ᬦᬾᬘᬶᬢ᭄ᬢᬓᬄ᭞ᬬᬚ᭄ᬜᬵᬢ᭄ᬯᬾᬢᬵᬢ᭄ᬫᬦᬵᬜ᭄ᬘᬾᬯᬵ᭞ᬦᬯᬵᬦ᭄ᬢᬘᬵᬭᬢᬾᬲᬺᬢᬄ᭛ᬇᬓᬂᬢᬹᬃᬬ᭄ᬬᬵᬦ᭄ᬢᬧᬥᬵ᭞ᬬᬫᬓᬧᬓᬸᬯ᭄ᬯᬦ᭄ᬓᬳᬦᬦ᭄ᬪ ᬝᬵᬭᬰᬷᬯ᭞ᬲᬶᬭᬢᬓᬯ᭄ᬭᬸᬳᬦᬤᬾᬲᬂᬯᬶᬓᬸ᭞ᬲᬶᬭᬫᬗᭂᬦᬗᭂᬦᬵᬚ᭄ᬜᬵᬦᬤᬾᬪᬝᬵᬭ᭞ᬮᬯᬵᬦ᭄ᬲᬂᬳ᭄ᬬᬂᬅᬢ᭄ᬫᬵ᭞ᬧᬭᬦᬦ᭄ᬬᬫ᭄ᬲᬢ᭄ ᭞ᬭᬶᬓᬮᬦᬶᬂᬧ᭄ᬭᬮᬬᬵ᭞ᬢᬢᬵᬦ᭄ᬳᬦᬜ᭄ᬚᬦ᭄ᬫᬮᬶᬂᬪᬝᬵᬭ᭞ᬢᬃᬤ᭄ᬥᬵᬤ᭄ᬬᬵᬓᬧᬹᬃᬡ᭄ᬦᬪᬵᬯᬵᬦ᭄᭛ᬢᬶᬓ᭄ᬢᬫᬾᬯᬵᬫᬳᬵᬤᬾᬯᬄ᭞ᬫ
Auto-transliteration
[19 19B] 19 cakraganā, padhāmanunggangigarudha /// susuptāñcawatĕktyuktaṃ, rūdrarupakāladarat, trilocanaḥtriśūlastaḥ , sar̀wwacr̶wr̥ĕṣabhawahanaḥ /// yamakapakuwwanśiṣyabhā‐ṭararudra, sirapadhamanggĕgākala, kāpwasirātrilocana , padhamamawātriśulā, padhamanunggangil̥ĕmbu /// tūr̀yyaniwāśaniproktaḥ, nityatr̥ĕptyaniramanaḥniraharāścanirajaḥ , bāyubhūtañcarāntaccha /// ikangtur̀yyapadha, yapakuwwan, śiṣyabhaṭāra'iśwara, kapwasiratr̥ĕptipadhakalmaḥ, tanpa [20 20A] 20 lwir̀siratatanhanakahyunira, bāyupinakāswabhawā‐nira, hanaringsar̀wwabhūta /// tūr̀yyāntāśīwamicyuktaṃ, r̥ĕsyiyajña necittakaḥ, yajñātwetātmanāñcewā, nawāntacāratesr̥ĕtaḥ /// ikangtūr̀yyāntapadhā, yamakapakuwwankahananbha ṭāraśīwa, siratakawruhanadesangwiku, siramangĕnangĕnājñānadebhaṭāra, lawānsanghyangatmā, parananyamsat , rikalaningpralayā, tatānhanañjanmalingbhaṭāra, tar̀ddhādyākapūr̀ṇnabhāwān /// tiktamewāmahādewaḥ, ma

Leaf 20

tatwa-mahajnyana 20.jpeg

Image on Archive.org

[᭒᭐ 20B] ᭒᭐ ᬳᬵᬚᬶᬯᭀᬫᬳᬾᬰ᭄ᬯᬭᬄ᭞ᬬᬵᬤ᭄ᬥᬦᬜ᭄ᬘᬬᬾᬫᬳᬤᬾᬯᬵ᭞ᬉᬧᬵᬤᬾᬰᬦᬶᬕᬵᬤ᭄ᬬᬢᬾ᭛ᬲᬂᬳ᭄ᬬᬂᬫᬳᬵᬤᬾᬯᬲᬶᬭᬢᬶᬓ᭄ᬢ ᬗᬭᬦᬶᬭ᭞ᬲᬂᬳ᭄ᬬᬂᬫᬳᬾᬰ᭄ᬯᬭᬲᬶᬭᬚᬶᬯ᭄ᬯᬵ᭞ᬓᬤ᭄ᬬᬗ᭄ᬕᬦᬶᬂᬫᬬᬵᬓᬢᭀᬦᬶᬂᬘ᭄ᬭᬫᬶᬦ᭄᭞ᬫᬗ᭄ᬓᬦᬪᬝᬵᬭ᭞ᬅᬦ᭄ᬧᬶᬦᬓᬵᬚᬶᬯ ᬦᬶᬂᬭᬵᬢ᭄ᬓᬩᬾᬄ᭞ᬳᬦᬓᬢᭀᬦᬶᬂᬰᬭᬷᬭᬵ᭞ᬇᬓᬵᬢᬓᬩᬾᬄ᭞ᬬᬉᬧᬵᬤᬾᬰᬗᬭᬦ᭄ᬬᬵ᭞ᬮᬶᬂᬪᬝᬵᬭᬭᬶᬂᬲᬂᬓᬸᬫᬭ᭛ ᬢᬶᬓ᭄ᬢᬓᬫᬶᬰ᭄ᬯᬭᬚ᭄ᬜᬾᬬᬄ᭞ᬰᬷᬯᭀᬦᬲᬫᬹᬤᬵᬳᬺᬢᬀ᭞ᬘᬬᬾᬦᬤᬃᬰ᭄ᬰᬡᬀᬢᬵᬫᬶᬸᬲ᭄ᬫᬶᬦ᭄᭞ᬢᬹᬃᬬ᭄ᬬᬦ᭄ᬢᬲ᭄ᬬᬦᬶᬤᬃᬱᬡᬀ᭛ᬲᬂᬳ᭄ᬬᬂ [᭒᭑ 21A] ᭒᭑ ᬇᬦᬚᬭᬓᭂᬦ᭄ᬪᬝᬵᬭ᭞ᬇᬢ᭄ᬗᬄᬦᬶᬂᬢᬶᬓ᭄ᬢᬵ᭞ᬓᬤ᭄ᬬᬵᬗ᭄ᬕᬦᬶᬂᬫ᭠ᬬᬓᬢᭀᬦᬶᬂᬘᬺᬫᬶᬦ᭄᭞ᬫᬗ᭄ᬓᬦᬢᬲᬶᬭᬓᬢᭀᬦᬶᬂᬘᬶᬢ᭄ᬢ᭞ᬲᬂᬳ᭄ᬬᬂᬇᬰ᭄ᬯ ᬭᬵᬲᬶᬭᬢᬶᬓ᭄ᬢᬗᬭᬦ᭄ᬬ᭛ᬓᬵᬫᬮᬰ᭄ᬘᬧ᭄ᬭᬵᬡᬮᬰ᭄ᬘ᭞ᬢᬶᬓ᭄ᬢᬀ᭠ᬫᬶᬰ᭄ᬯᬭᬫᬾᬯᬵᬘ᭄ᬘᬵ᭞ᬰᬭᬷᬭᬬᬢᬦᬾᬤᬶᬩ᭄ᬬ᭞ᬢᬢ᭄ᬭᬲᬻᬧ᭄ᬬᬫ ᬳᬾᬰ᭄ᬯᬭᬄ᭛ᬇᬓᬂᬧᬭᬸᬧᬭᬸ᭞ᬬᬓᬫᬮ᭞ᬬᬾᬓᬵᬗᬭᬦ᭄‌‌ᬧ᭄ᬭᬵᬡᬮ᭞ᬇᬓᬂᬢᬶᬓ᭄ᬢᬬᬢᬗᬭᬦ᭄ᬮᬶᬗ᭄ᬕᬵ᭞ᬇᬓᬂᬰᬭᬷᬭᬬᬢ ᬗᬭᬦ᭄ᬓᬳ᭄ᬬᬗᬦ᭄᭞ᬧᬸᬢᬸᬲ᭄ᬦᬶᬂᬲᬶᬦᬗ᭄ᬕᬸᬄᬤᬶᬩ᭄ᬬᬪᬵᬝᬵᬭᬫᬳᬾᬰ᭄ᬯᬭ᭞ᬲᬶᬭᬧ᭄ᬭᬢᬶᬱ᭄ᬝᬳᬶᬂᬗ᭄ᬓᬵᬦ᭞ᬇᬓᬂᬰᬭᬷᬭᬧ᭄ᬭᬥᬵᬦᬄ
Auto-transliteration
[20 20B] 20 hājiwomaheśwaraḥ, yāddhanañcayemahadewā, upādeśanigādyate /// sanghyangmahādewasiratikta ngaranira, sanghyangmaheśwarasirajiwwā, kadyangganingmayākatoningcramin, mangkanabhaṭāra, anpinakājiwa ningrātkabeḥ, hanakatoningśarīrā, ikātakabeḥ, ya'upādeśangaranyā, lingbhaṭāraringsangkumara /// tiktakamiśwarajñeyaḥ, śīwonasamūdāhr̥ĕtaṃ, cayenadar̀śśaṇaṃtām̶smin, tūr̀yyantasyanidar̀ṣaṇaṃ /// sanghyang [21 21A] 21 inajarakĕnbhaṭāra, itngaḥningtiktā, kadyāngganingma‐yakatoningcr̥ĕmin, mangkanatasirakatoningcitta, sanghyangiśwa rāsiratiktangaranya /// kāmalaścaprāṇalaśca, tiktaṃ‐miśwaramewāccā, śarīrayatanedibya, tatrasr̥öpyama heśwaraḥ /// ikangparuparu, yakamala, yekāngaranprāṇala, ikangtiktayatangaranlinggā, ikangśarīrayata ngarankahyangan, putusningsinangguḥdibyabhāṭāramaheśwara, sirapratiṣṭahingngkāna, ikangśarīrapradhānaḥ

Leaf 21

tatwa-mahajnyana 21.jpeg

Image on Archive.org

[᭒᭑ 21B] ᭒᭑ ᬫᬗ᭄ᬓᬦᬮᬯᬂᬲᬗ᭄ᬳ᭛ᬅᬗ᭄ᬕᬸᬱ᭄ᬝᬫᬢ᭄ᬭᬲᬻᬬ᭞ᬲ᭄ᬨᬝᬶᬓᬵ᭠ᬦᬀᬫᬳᬾᬰ᭄ᬯᬭᬀ᭞ᬰᬭᬷᬭᬬᬓᬦᬾᬤᬶᬩ᭄ᬬᬵ᭞ᬢᬢ᭄ᬭᬘᬶᬢ᭄ᬢᬾᬫᬳᬾᬰ᭄ᬯ ᬭᬀ᭛ᬓᬸᬦᬂᬳᬶᬓᬂᬢᬶᬓ᭄ᬢᬵ᭞ᬲᬵᬗ᭄ᬕᬸᬱ᭄ᬝᬧ᭄ᬭᬫ᭄ᬫᬵᬡᬦ᭄ᬬᬵ᭞ᬧ᭄ᬭᬪᬵᬯᬪᬵᬝᬵᬭᬾᬰ᭄ᬯᬭᬵ᭞ᬓᬤᬶᬲ᭄ᬨᬝᬶᬓᬵ᭞ᬇᬓᬂᬰᬭᬷᬭᬵᬢᬹᬮ᭄ᬬᬵᬓ ᬳ᭄ᬬᬗᬦ᭄᭞ᬫᬗ᭄ᬓᬦᬢᬪᬵᬝᬵᬭᬾᬰ᭄ᬯᬭ᭞ᬅᬗᭂᬦᬗᭂᬦᭂᬦ᭄ᬢᬓᬫᬸᬗ᭄ᬓᬸᬫᬭ᭛ᬢᬯᬾᬳᬦ᭄ᬢᬸᬯᬤᬦ᭄ᬫᬦ᭄ᬤᬄ᭞ᬢᬶᬓ᭄ᬢᬫᬾᬯᬫᬯᬘᬳ ᬢ᭄᭞ᬲᬧ᭄ᬢᬥᬶᬧᬧ᭄ᬭᬵᬫᬡᬜ᭄ᬘ᭞ᬭᬵᬚᬦᬵᬧᬢᬶᬯᬶᬃᬬ᭄ᬬᬵᬯᬵ᭠ᬦ᭄᭛ᬤ᭄ᬯᬵᬦᬶᬓᬂᬫᬳᬵᬧᬸᬗ᭄ᬕᬸᬂ᭞ᬫᬯᬤ᭄ᬯᬦᬵᬢᬶᬦ᭄ᬬᬵ᭞ᬓᬂᬳᬶᬦᬸᬚ [᭒᭒ 22A] ᭒᭒ ᬭᬓᭂᬦ᭄ᬢᬶᬓ᭄ᬢᬵ᭞ᬅᬤᬾᬇᬓᬵᬲᬗ᭄ᬕᬸᬱ᭄ᬝᬕᭂᬂᬦ᭄ᬬᬵ᭞ᬇᬓᬂᬢᬶᬓ᭄ᬢ᭞ᬅᬦ᭄ᬧᬥᬵᬕᭂᬂᬦ᭄ᬬᬮᬵᬯᬦᬸᬫᬧᬶᬢᬸ᭞ᬅᬧᬦ᭄‌‌ᬬᬢᬶᬓᬂᬲᬧ᭄ᬢᬤ᭄ᬯᬶ᭠ ᬧᬵᬗᬭᬦ᭄ᬬᬵ᭞ᬫᬗ᭄ᬓᬦᬢᬪᬝᬵᬭᬾᬰ᭄ᬯᬭ᭞ᬲᬶᬭᬢᬫᬳᬵᬧ᭄ᬭᬪᬵᬯᬚᬸᬕ᭞ᬢᬯᬃᬦ᭄ᬬᬫᬧᬕ᭞ᬦᬳᬦ᭄ᬮᬶᬂᬦᬶᬓᬂᬫᬧᬸᬗ᭄ᬕᬸᬂ᭞ᬬᬲᬶ᭠ ᬦᬗ᭄ᬕᬸᬄᬲᬂᬧᬵᬡ᭄ᬥᬶᬢᬫᬤ᭄ᬯᬵᬦ᭄᭛ᬩ᭄ᬭᬳ᭄ᬫᬵᬡᬵᬳᬸᬲ᭄ᬣᬶᬢᭀᬯᬶᬱ᭄ᬡᬸ᭞ᬤᬓ᭄ᬱᬶᬡᬜ᭄ᬘᬘᬢᬸᬃᬫᬸᬓ᭞ᬫᬳᬾᬰ᭄ᬯᬭᬄᬲᬫᬹᬤ᭄ᬪᬵᬯᬄ᭞ᬩ᭄ᬭᬵ ᬳ᭄ᬫᬵᬯᬶᬱ᭄ᬡᬸᬰ᭄ᬘᬓᭀᬯᬶᬪᭀ᭛ᬲᬂᬳ᭄ᬬᬂᬯᬶᬱ᭄ᬡᬸᬲᬶᬭᬫᬸᬗ᭄ᬕ᭄ᬯᬶᬂᬩᬵᬳᬸᬓᬾᬭᬶ᭞ᬲᬂᬳ᭄ᬬᬂᬩ᭄ᬭᬵᬳ᭄ᬫᬲᬶᬭᬫᬸᬗ᭄ᬕ᭄ᬯᬶᬂᬩᬵᬳᬸᬢ᭄ᬗᭂᬦ᭄᭞ᬪᬝᬵᬭ᭠
Auto-transliteration
[21 21B] 21 mangkanalawangsangha /// angguṣṭamatrasr̥öya, sphaṭikā‐naṃmaheśwaraṃ, śarīrayakanedibyā, tatracittemaheśwa raṃ /// kunanghikangtiktā, sāngguṣṭaprammāṇanyā, prabhāwabhāṭāreśwarā, kadisphaṭikā, ikangśarīrātūlyāka hyangan, mangkanatabhāṭāreśwara, angĕnangĕnĕntakamungkumara /// tawehantuwadanmandaḥ, tiktamewamawacaha t, saptadhipaprāmaṇañca, rājanāpatiwir̀yyāwā‐n /// dwānikangmahāpunggung, mawadwanātinyā, kanghinuja [22 22A] 22 rakĕntiktā, ade'ikāsangguṣṭagĕngnyā, ikangtikta, anpadhāgĕngnyalāwanumapitu, apanyatikangsaptadwi‐ pāngaranyā, mangkanatabhaṭāreśwara, siratamahāprabhāwajuga, tawar̀nyamapaga, nahanlingnikangmapunggung, yasi‐ nangguḥsangpāṇdhitamadwān /// brahmāṇāhusthitowiṣṇu, daksyiṇañcacatur̀muka, maheśwaraḥsamūdbhāwaḥ, brā hmāwiṣṇuścakowibho /// sanghyangwiṣṇusiramunggwingbāhukeri, sanghyangbrāhmasiramunggwingbāhutngĕn, bhaṭāra‐

Leaf 22

tatwa-mahajnyana 22.jpeg

Image on Archive.org

[᭒᭒ 22B] ᭒᭒ ᬫᬳᬾᬰ᭄ᬯᬭᬲᬶᬭᬫᬸᬗ᭄ᬕ᭄ᬯᬶᬂᬧᬢ᭄ᬗᬄᬢ᭄ᬗᬳᬦ᭄ᬲᬂᬳ᭄ᬬᬂᬩ᭄ᬭᬵᬳ᭄ᬫᬵᬯᬶᬱ᭄ᬡᬸ᭞ᬲᬂᬓ᭄ᬱᬾᬧᬦ᭄ᬬᬵᬯᬓ᭄ᬢᬶᬕ᭞ᬲᬂᬳ᭄ᬬᬂᬩ᭄ᬭᬵᬳ᭄ᬫᬵᬯᬶᬱ᭄ᬡᬸᬫᬳᬾᬰ᭄ᬯᬭ᭞ᬅ ᬲᬓ᭄ᬪᬝᬵᬭᬲᬶᬭᬵ᭛ᬳᬺᬤᬬᬾᬲᬹᬓ᭄ᬱ᭄ᬫᬪᬸᬝᬜ᭄ᬘ᭞ᬚ᭄ᬜᬦᬾᬢᬶᬱ᭄ᬝᬦᬀᬦᬶᬢ᭄ᬬᬰᬄ᭞ᬲᬹᬓ᭄ᬱ᭄ᬫᬢ᭄ᬯᬜ᭄ᬘᬯᬶᬪᬸᬢ᭄ᬯᬘ᭄ᬙ᭞ᬓᬣᬀᬚ᭄ᬜᬾᬬᬄᬲᬶᬢᭀ ᬲ᭄ᬫ᭄ᬭᬢᬶ᭛ᬭᬶᬲᬫᬗ᭄ᬓᬦᬦᬶᬂᬲᬹᬓ᭄ᬱ᭄ᬫᬗᬢᬶ᭞ᬢᬣᬵᬧᬶᬦ᭄ᬬᬵᬦ᭄ᬫᬗ᭄ᬓᬦᬓᬶᬦᬯ᭄ᬭᬸᬳᬦ᭄ᬢᬬᬤᬾᬦᬶᬂᬚ᭄ᬜᬵᬦ᭞ᬳᬫ᭄ᬗᬦ᭄ᬬᬵᬯ᭄ᬓᬲᬦ᭄᭞ᬉᬫᬸᬗ᭄ᬕᬸᬄᬭᬶᬂ ᬚ᭄ᬜᬵᬦᬮᬵᬦ᭞ᬲᬬᭀᬤ᭄ᬬᬮᬵᬯᬦ᭄ᬪᬝᬵᬭ᭞ᬳᬦᬢᬲᬸ᭠ᬦ᭄ᬬᬲᬓᬾᬂᬰᬹᬦ᭄ᬬᬵ᭞ᬅᬦᬢᬫᬮᬶᬢ᭄ᬲᬓᬾᬂᬫᬮᬶᬢ᭄᭞ᬧᬭ᭠ [᭒᭓ 23A] ᭒᭓ ᬫᬓᬾᬯᬮ᭄ᬬ᭞ᬦᬶᬭᬰ᭄ᬭᬬᬗᬭᬦ᭄ᬬᬵ᭞ᬢᬦ᭄ᬓᬶᬦᬳᬦᬦ᭄ᬤᬾᬦᬶᬂᬲᬸᬓᬵᬤᬸᬓᬵ᭞ᬫᬗ᭄ᬓᬦᬮᬶᬂᬪᬝᬵᬭ᭛ᬳᬺᬤᬵᬬᬀᬧᬤ᭄ᬫᬵᬓᭀᬰᬰ᭄ᬘ᭞ᬫᬸ ᬓ᭄ᬱᬭᬀᬢ᭄ᬭᬶᬧᬥᬀᬚ᭄ᬜᬾᬬᬄ᭞ᬲᬃᬯ᭄ᬯᬰ᭄ᬯᬬᬝᬵᬦᬶᬫᬳᬢ᭄᭞ᬲ᭄ᬣᬦᬀᬲᬲ᭄ᬬᬧ᭄ᬭᬢᬶᬱ᭄ᬝᬵᬢᬶ᭛ᬳᬦᬢᬧᬤ᭄ᬫᬵᬭᬶᬂᬗᬢᬶ᭞ᬳᬦᬢᬧᬤ᭄ᬫᬵᬭᬶᬂᬧᬭᬸ ᬧᬭᬸ᭞ᬬᬢᬧᬤ᭄ᬫᬵᬓᭀᬰᬗᬭᬦ᭄ᬬ᭞ᬳᬦᬳᬺᬤᬬᬢ᭄ᬭᬶᬧᬤᬗᬭᬦ᭄ᬬᬵ᭞ᬲᬸᬫᬸᬗ᭄ᬲᬂᬬᬫᬵᬮ᭄ᬬᬯᬶᬄ᭞ᬇᬓᬢᬓᬩᬾᬄ᭞ᬬᬢ᭄ᬭᬶᬧᬤᬗ ᬭᬦ᭄ᬬᬵ᭞ᬉᬗ᭄ᬕ᭄ᬯᬦᬶᬂᬭᬵᬢ᭄ᬓᬩᬾᬄ᭛ᬲᬹᬃᬬ᭄ᬬᬓᭀᬤ᭄ᬥᬶᬲᬳᬵᬰ᭄ᬭᬗ᭄ᬕᬸ᭞ᬳᬺᬤᬬᬀᬯᬶᬫᬮᬀᬲᬸᬕ᭄ᬕᬀ᭞ᬳᬺᬤᬬᬀᬦ᭄ᬢᬀᬧᬤᬀᬰᬹᬦ᭄ᬬᬀ᭞ᬧᬭᬀᬓᬾᬯ
Auto-transliteration
[22 22B] 22 maheśwarasiramunggwingpatngaḥtngahansanghyangbrāhmāwiṣṇu, sangksyepanyāwaktiga, sanghyangbrāhmāwiṣṇumaheśwara, a sakbhaṭārasirā /// hr̥ĕdayesūkṣmabhuṭañca, jñanetiṣṭanaṃnityaśaḥ, sūkṣmatwañcawibhutwaccha, kathaṃjñeyaḥsito smrati /// risamangkananingsūkṣmangati, tathāpinyānmangkanakinawruhantayadeningjñāna, hamnganyāwkasan, umungguḥring jñānalāna, sayodyalāwanbhaṭāra, hanatasu‐nyasakengśūnyā, anatamalitsakengmalit, para‐ [23 23A] 23 makewalya, niraśrayangaranyā, tankinahanandeningsukādukā, mangkanalingbhaṭāra /// hr̥ĕdāyaṃpadmākośaśca, mu kṣaraṃtripadhaṃjñeyaḥ, sar̀wwaśwayaṭānimahat, sthanaṃsasyapratiṣṭāti /// hanatapadmāringngati, hanatapadmāringparu paru, yatapadmākośangaranya, hanahr̥ĕdayatripadangaranyā, sumungsangyamālyawiḥ, ikatakabeḥ, yatripadanga ranyā, unggwaningrātkabeḥ /// sūr̀yyakoddhisahāśranggu, hr̥ĕdayaṃwimalaṃsuggaṃ, hr̥ĕdayaṃntaṃpadaṃśūnyaṃ, paraṃkewa

Leaf 23

tatwa-mahajnyana 23.jpeg

Image on Archive.org

[᭒᭓ 23B] ᭒᭓ ᬮ᭄ᬬᬀᬫᬸᬘ᭄ᬙᬢᬾ᭛ᬇᬓᬂᬗᬵᬢᬶᬫᬮᬶᬮᬂᬳᬮᬶᬢ᭄᭞ᬬᬧ᭠ᬥᬮᬯᬦ᭄ᬳᬤᬶᬢ᭄ᬬᬲᬾᬯᬸᬓᭀᬝᬶ᭞ᬢᬾᬚᬵᬦ᭄ᬬᬮᬶᬮᬂᬧᬭᬶᬧᬹᬃᬡ᭄ᬦ ᬭᬶᬗᬬᬸ᭞ᬢᬸᬫ᭄ᬧᬸᬓ᭄ᬦᬶᬗᬢᬷᬬᬾᬓᬧᬤᬰᬹᬦ᭄ᬬᬵ᭞ᬬᬲᬶᬦᬵᬗ᭄ᬕᬸᬄᬧᬭᬫᬓᬾᬯᬮ᭄ᬬ᭛ᬳᬺᬤ᭄ᬥᬶᬀᬤᬭᬡᬓᬺᬢ᭄ᬬᬜ᭄ᬘ᭞ᬰᬶᬯᬀᬲᬸᬓ᭄ᬱ᭄ᬫᬀᬧᬭᬀ᭠ ᬧᬤᬀ᭞ᬬᭀᬚ᭄ᬜᬵᬢ᭄ᬯᬲ᭄ᬯᬰᬭᬶᬭᬲ᭄ᬫᬶᬦ᭄᭞ᬫᬹᬘ᭄ᬙ᭄ᬬᬢᬾᬦᬢ᭄ᬭᬲᬗ᭄ᬰ᭠ᬬᬄ᭛ᬇᬓᬂᬗᬵᬢᬶ᭞ᬳᬦᬰᬷᬯᬧᬤᬗᬭᬦ᭄ᬬ᭞ᬇᬓᬂᬑᬁᬓᬵᬭ ᬬᬯᬭᬵᬢ᭄ᬫᬰᬹᬦ᭄ᬬᬵ᭞ᬲᬹᬓ᭄ᬱ᭄ᬫᬯᬶᬄ᭞ᬇᬓᬂᬯ᭄ᬯᬂᬓᬸᬫᬯ᭄ᬭᬸᬳᬶ᭞ᬇᬓᬂᬰᬶᬯᬧᬥᬲᬗ᭄ᬓᬾᬂᬰᬭᬷᬭ᭞ᬬᬾᬓᬢᬢᬦ᭄ᬲᬦ᭄ᬤᬾᬬᬓ᭄ᬦᬬ᭞ [᭒᭔ 24A] ᭒᭔ ᬮᬶᬂᬪᬝᬵᬭ᭛ᬲᬗ᭄ᬲᬭᬲᬵᬕᬭᬾᬖᭀᬭᬄ᭞ᬧᬸᬭᬸᬱᬲ᭄ᬬᬘᬦᬕᬯᬵᬢ᭄᭞ᬑᬁᬓᬵᬭᭀᬕᬭᬸᬥᭀᬚ᭄ᬜᬢ᭄ᬯ᭞ᬬᬢᬦᬵᬬᬦ᭄ᬢᬶᬢᬢ᭄ᬬ᭠ ᬤ᭄ᬥᬀ᭛ᬮ᭄ᬯᬶᬃᬦᬶᬂᬲᬂᬧᬸᬭᬸᬱᬵ᭞ᬲ᭄ᬥᬗᬶᬭᬳᬦᬾᬂᬢ᭄ᬗᬄᬦᬶᬂᬅᬧᬄ᭞ᬓᬤᬶᬉᬮᬲᬶᬭᬵᬦ᭄ᬓᬢᬢᬓᬸᬢ᭄᭞ᬲᬂᬳ᭄ᬬᬂᬑᬁᬓᬵᬭᬢᬲᬶᬭᬳᬭᬦ᭄ᬕᬭᬸᬥᬵ᭞ ᬲᬶᬭᬢᬳᬫᬯᬲᬂᬧᬸᬭᬸᬱ᭞ᬭᬶᬂᬰᬶᬯᬱᬤ᭛ᬑᬁᬓᬵᬭᬕ᭄ᬦᬶᬧ᭄ᬭᬤᬕ᭄ᬥᬵᬫᭀ᭞ᬫᬦᬲᬄᬧ᭄ᬭᬯᬀᬬᬸᬦ᭄ᬬᬢᬾ᭞ᬰᬭᬷᬭᬀ᭞ᬢᬲ᭄ᬬᬯᬓ᭄ᬥᬕ᭄ᬥ᭞ᬦᬶ ᬯᬶᬚᬀᬚᬦ᭄ᬫᬵᬦᬰᬦᬀ᭛ᬦᬶᬳᬦ᭄ᬤᬾᬬᬲᬂᬫᬳ᭄ᬬᬸᬦ᭄‌‌ᬮ᭄ᬧᬲ᭞ᬇᬓᬂᬰᬭᬷᬭᬬᬢᬸᬦᬸ᭞ᬯᬾᬳ᭄ᬬᬕ᭄ᬲᭂᬗ᭞ᬤᬾᬦᬶᬭᬲᬂᬳ᭄ᬬᬂᬒᬁᬓᬵᬭ᭞
Auto-transliteration
[23 23B] 23 lyaṃmucchate /// ikangngātimalilanghalit, yapa‐dhalawanhadityasewukoṭi, tejānyalilangparipūr̀ṇna ringayu, tumpukningatīyekapadaśūnyā, yasināngguḥparamakewalya /// hr̥ĕddhiṃdaraṇakr̥ĕtyañca, śiwaṃsukṣmaṃparaṃ‐ padaṃ, yojñātwaswaśarirasmin, mūcchyatenatrasangśa‐yaḥ /// ikangngāti, hanaśīwapadangaranya, ikangoṅġkāra yawarātmaśūnyā, sūkṣmawiḥ, ikangwwangkumawruhi, ikangśiwapadhasangkengśarīra, yekatatansandeyaknaya, [24 24A] 24 lingbhaṭāra /// sangsarasāgareghoraḥ, puruṣasyacanagawāt, oṅġkārogarudhojñatwa, yatanāyantitatya‐ ddhaṃ /// lwir̀ningsangpurusyā, sdhangirahanengtngaḥningapaḥ, kadi'ulasirānkatatakut, sanghyangoṅġkāratasiraharan'garudhā, siratahamawasangpuruṣa, ringśiwaṣada /// oṅġkāragnipradagdhāmo, manasaḥprawaṃyunyate, śarīraṃ, tasyawakdhagdha, ni wijaṃjanmānaśanaṃ /// nihandeyasangmahyunlpasa, ikangśarīrayatunu, wehyagsĕnga, denirasanghyangoṁkāra,

Leaf 24

tatwa-mahajnyana 24.jpeg

Image on Archive.org

[᭒᭔ 24B] ᭒᭔ ᬲᬶᬭᬢᬫᬗᬭᬦᬧᬸᬬ᭄᭛ᬲᬃᬯ᭄ᬯᬾᬱᬀᬲᬵᬓ᭄ᬱᬭᬵᬦᬜ᭄ᬘ᭞ᬑᬁᬓᬵᬭᬜ᭄ᬘᬯᬶᬰᬶᬱᬢᬾ᭞ᬑᬁᬓᬵᬭᬀᬧᬭᬫᬀᬲᬹᬓ᭄ᬱ᭄ᬫᬀ᭞ᬢᬢ᭄ᬯᬦᬶᬃᬩ᭄ᬪᬵᬡ ᬫᬧ᭄ᬦᬸᬬᬧ᭄᭛ᬓᬤᬶᬯ᭄ᬬᬦ᭄ᬲᬂᬳ᭄ᬬᬂᬑᬁᬓᬵᬭ᭞ᬲᬶᬭᬍᬯᬶᬄᬲᬗ᭄ᬓᬾᬂ᭠ᬫᬵᬦ᭄ᬢ᭄ᬭᬓᬩᬾᬄ᭞ᬲᬶᬭᬲᬶᬦᬗ᭄ᬕᬸᬄᬧᬭᬫᬲᬹᬓ᭄ᬱ᭄ᬫ᭞ᬫᬗ᭄ᬓᬵᬦᬇᬓᬂᬓ ᬫᭀᬓ᭄ᬱᬦ᭄ᬓᬧᬗ᭄ᬕᬸᬄᬤᬾᬦᬶᬭ᭞ᬲᬂᬳ᭄ᬬᬂᬒᬁᬓᬭᬲᬶᬭᬧᬶᬦᬓ᭠ᬫᬵᬃᬕ᭄ᬕᬤᬾᬲᬂᬬᭀᬕᬶᬰ᭄ᬯᬭᬵ᭛ᬦᬶᬭᬵᬓ᭄ᬱᬭᬀᬪᬯᬾᬢ᭄ᬦᬶᬢ᭄ᬬᬀ᭞ᬦᬶᬭᬵᬓ ᬜ᭄ᬘᬦᬶᬲ᭄ᬓᬵᬮᬀ᭞ᬦᬶᬭᬹᬧᬀᬲᬃᬯ᭄ᬯᬪᬯᬾᬱᬸ᭞ᬫᭀᬓ᭄ᬱᬫᬾᬢ᭄ᬭᬢ᭄ᬧ᭄ᬭᬓᬶᬃᬢ᭄ᬢᬶᬢᬄ᭛ᬢᬦ᭄‌‌ᬓ᭄ᬦᬭᬶᬗᬓ᭄ᬱᬭ᭞ᬉᬦᬶᬯᬾᬄᬲᬃᬯ᭄ᬯᬪᬵᬯᬓ᭠ [᭒᭕ 25A] ᭒᭕ ᬩᬾᬄ᭞ᬇᬓᬵᬫᬗ᭄ᬓᬦᬢᬲᬹᬓ᭄ᬱ᭄ᬫᬮᬶᬂᬪᬝᬵᬭ᭛ᬅᬢ᭄ᬫᬵᬘᬿᬯᬵᬦ᭄ᬢᬭᬵᬢ᭄ᬫᬓᬄ᭞ᬧᬭᬵᬫᬢ᭄ᬫᬢᬯᬾᬯᬘ᭄ᬘ᭞ᬢ᭄ᬬᬵᬦ᭄ᬢᬢ᭄ᬫᬜ᭄ᬘᬯᬶᬪᬸᬄᬰᬸ ᬦ᭄ᬬᬀ᭞ᬰᬸᬦ᭄ᬬᬫᬦ᭄ᬢᬵᬧ᭄ᬭᬫᬰᬷᬯᬀ᭛ᬲᬂᬳ᭄ᬬᬂᬯᬶᬱ᭄ᬡᬸᬲᬶᬭᬆᬢ᭄ᬫ᭞ᬲᬂᬳ᭄ᬬᬂᬩ᭄ᬭᬳ᭄ᬫᬵᬲᬶᬭᬢ᭄ᬫᬭᬵᬢ᭄ᬫ᭞ᬪᬵᬝᬵᬭᬭᬸᬤ᭄ᬭᬲᬶᬭᬵᬧᬭᬵᬫᬢ᭄ᬫᬵ᭞ᬪᬝᬵᬭᬰᬷ᭠ ᬯᬵᬲᬶᬭᬅᬢ᭄ᬬᬦ᭄ᬢᬵᬢ᭄ᬫ᭛ᬅᬓᬵᬭᬀᬚᬵᬕ᭄ᬭᬫᬢ᭄ᬬᬸᬓ᭄ᬢᬀ᭞ᬉᬓᬭᬲ᭄ᬯᬧ᭄ᬦᬫᬾᬯᬶᬘ᭄ᬙ᭞ᬫᬓᬵᬭᬜ᭄ᬘᬲᬸᬲᬸᬧ᭄ᬢᬫ᭄ᬪᭀ᭞ᬒᬁᬓᬵᬭᬀᬢᬹᬃᬬ᭄ᬬᬵᬫᬾ ᬯᬵᬘ᭄ᬘ᭛ᬇᬓᬂᬅᬓᬵᬭ᭞ᬬᬚᬕ᭄ᬭᬯᬶᬚᬵ᭞ᬇᬓᬂᬉᬓᬵᬭ᭞ᬬᬲ᭄ᬯᬧ᭄ᬦᬯᬶᬚ᭞ᬇᬓᬂᬒᬁᬓᬵᬭ᭞ᬬᬢᬸᬃᬬ᭄ᬬᬵᬯᬶᬚ᭛ᬗᬶᬸᬓᬶᬸᬂᬲ᭄ᬣᬵᬦᬾ
Auto-transliteration
[24 24B] 24 siratamangaranapuy /// sar̀wweṣaṃsākṣarānañca, oṅġkārañcawiśiṣate, oṅġkāraṃparamaṃsūkṣmaṃ, tatwanir̀bbhāṇa mapnuyap /// kadiwyansanghyangoṅġkāra, siral̥ĕwiḥsangkeng‐māntrakabeḥ, sirasinangguḥparamasūkṣma, mangkāna'ikangka mokṣankapangguḥdenira, sanghyangoṁkarasirapinaka‐mār̀ggadesangyogiśwarā /// nirākṣaraṃbhawetnityaṃ, nirāka ñcaniskālaṃ, nirūpaṃsar̀wwabhawesyu, mokṣametratprakir̀ttitaḥ /// tanknaringakṣara, uniweḥsar̀wwabhāwaka‐ [25 25A] 25 beḥ, ikāmangkanatasūkṣmalingbhaṭāra /// atmācaiwāntarātmakaḥ, parāmatmatawewacca, tyāntatmañcawibhuḥśu nyaṃ, śunyamantāpramaśīwaṃ /// sanghyangwiṣṇusira'ātma, sanghyangbrahmāsiratmarātma, bhāṭārarudrasirāparāmatmā, bhaṭāraśī‐ wāsira'atyantātma /// akāraṃjāgramatyuktaṃ, ukaraswapnamewiccha, makārañcasusuptambho, oṁkāraṃtūr̀yyāme wācca /// ikangakāra, yajagrawijā, ikangukāra, yaswapnawija, ikangoṁkāra, yatur̀yyāwija /// n̶g̶k̶ngsthāne

Leaf 25

tatwa-mahajnyana 25.jpeg

Image on Archive.org

[᭒᭕ 25B] ᭒᭕ ᬦᬵᬣᬦᬶᬘ᭄ᬙᬢ᭄ᬯᬭᬀ᭞ᬑᬁᬓᬵᬭᬜ᭄ᬘᬧᬯᬶᬕ᭄ᬭᬳᬵ᭞ᬦᬵᬪᭀᬳᬺᬤᬬᬓᬡ᭄ᬝᬘ᭄ᬙ᭞ᬫᬲ᭄ᬢᬓᬜ᭄ᬘᬯᬶᬦᭀᬯᬶᬦᬸᬄ᭛ᬳᬦᬢᬵᬲ᭄ᬣᬦᬨᬝ᭄ ᬓ᭄ᬯᬾᬄᬦ᭄ᬬᬵ᭞ᬒᬁᬓᬵᬭᬯᬓ᭄ᬪᬝᬭ᭞ᬦ᭄ᬤ᭄ᬬᬵᬢᬤᬾᬰᬦᬶᬂᬨᬝ᭄᭞ᬮ᭄ᬯᬶᬃᬦ᭄ᬬᬵ᭞ᬇᬧᬸᬲᭂᬃ᭞ᬇᬗᬢᬶ᭞ᬇᬗ᭄ᬳᬸᬮᬸ᭞ᬇᬗ᭄ᬕᬸᬮᬸ᭛ᬫᬦᬄᬓᬾᬰ ᬯᬯᬶᬚ᭄ᬜᬾᬬᬄ᭞ᬩᬸᬤ᭄ᬥᬶᬩ᭄ᬭᬳ᭄ᬫᬵᬧ᭄ᬭᬓᬶᬃᬢ᭄ᬢᬶᬢᬄ᭞ᬅᬳᬗ᭄ᬓᬵᬭᬢᬣᬭᬸᬤ᭄ᬭᬄ᭞ᬲᬢ᭄ᬯᬘ᭄ᬙᬾᬯᬵᬫᬳᬾᬰ᭄ᬯᬭᬄ᭛ᬪᬵᬝᬵᬭᬯᬶᬱ᭄ᬡᬸᬲᬶᬭᬳ᭄ᬬᬂ ᬦᬶᬂᬫᬦᬄ᭞ᬪᬝᬵᬭᬩ᭄ᬭᬳ᭄ᬫᬵᬲᬶᬭᬳ᭄ᬬᬂᬦᬶᬂᬩᬸᬤ᭄ᬥᬶ᭞ᬪᬝᬵᬭᬭᬹᬤ᭄ᬭ᭠ᬲᬶᬭᬳ᭄ᬬᬂᬦᬶᬂᬅᬗ᭄ᬓᬭ᭞ᬪᬝᬵᬭᬫᬇᬰ᭄ᬯᬭᬳ᭄ᬬᬂᬦᬶᬂᬲᬢ᭄ᬯ᭛ᬲᬚ᭄ᬜᬵ [᭒᭖ 26A] ᭒᭖ ᬦᬵᬤᬶᬓᬭᬚ᭄ᬜᬾᬬᬄ᭞ᬲᬳᬰ᭄ᬭᬪᬯᬵᬫᬦᬵᬬᬄ᭞ᬬᭀᬚ᭄ᬜᬵᬢ᭄ᬯᬢᬢ᭄ᬯᬲᬳ᭄ᬬᬰ᭄ᬘ᭞ᬲᬤ᭄ᬬᭀᬤᬺᬱ᭄ᬝᬫᬳᬾᬰ᭄ᬯᬭᬵ᭛ᬲᬶᬭᬪᬝᬵᬭ ᬫᬾᬯᭂᬄᬓᬧᬗ᭄ᬕᬶᬳᬦ᭄ᬬᬵ᭞ᬢᬦ᭄ᬓᬶᬦᬯ᭄ᬭᬸᬳᬦ᭄‌‌ᬤᬾᬦᬶᬭᬫᬵᬳᬧᬸᬗ᭄ᬕᬸᬂ᭞ᬤᬸᬫᬾᬄᬦ᭄ᬬᬵᬫᬗ᭄ᬓᬦᬵ᭞ᬲᬓᬭᬶᬂᬓ᭄ᬯᬾᬄᬦᬶᬂᬳᬚ᭄ᬜᬡᬵ᭞ᬇ᭠ ᬓᬢᬯ᭄ᬯᬂᬯ᭄ᬭᬸᬄᬭᬶᬂᬪᬝᬭᬵ᭞ᬫ᭄ᬯᬂᬳᬾᬦᬓ᭄ᬢᬤᬾᬦ᭄ᬬᬵᬯ᭄ᬭᬸᬄ᭠ᬭᬶᬂᬢᬢ᭄ᬯᬪᬝᬵᬭ᭞ᬬᬢᬾᬓᬢᬦ᭄ᬲᬦ᭄ᬤᬾᬬᬓ᭄ᬦ᭞ᬬᬓᬮ᭄ᬧᬲᬦ᭄ ᭛ᬲᬗ᭄ᬲᬭᬲᬵᬕᬭᬾᬖᭀᬭᬄ᭞ᬒᬁᬓᬵᬭᬜ᭄ᬘᬦᬫᬸᬘ᭄ᬬᬢᬾ᭛ᬬᬾᬢᬢᬶᬸᬃᬓᬶᬃᬡ᭄ᬦᬀᬧᬭᬥᬭᬀ᭞ᬦᬯᬵᬬᬀᬓᬶᬃᬧ᭄ᬭᬬᭀ᭠
Auto-transliteration
[25 25B] 25 nāthanicchatwaraṃ, oṅġkārañcapawigrahā, nābhohr̥ĕdayakaṇṭaccha, mastakañcawinowinuḥ /// hanatāsthanaphaṭ kweḥnyā, oṁkārawakbhaṭara, ndyātadeśaningphaṭ, lwir̀nyā, ipusĕr̀, ingati, inghulu, inggulu /// manaḥkeśa wawijñeyaḥ, buddhibrahmāprakir̀ttitaḥ, ahangkāratatharudraḥ, satwacchewāmaheśwaraḥ /// bhāṭārawiṣṇusirahyang ningmanaḥ, bhaṭārabrahmāsirahyangningbuddhi, bhaṭārarūdra‐sirahyangningangkara, bhaṭārama'iśwarahyangningsatwa /// sajñā [26 26A] 26 nādikarajñeyaḥ, sahaśrabhawāmanāyaḥ, yojñātwatatwasahyaśca, sadyodr̥ĕṣṭamaheśwarā /// sirabhaṭāra mewĕḥkapanggihanyā, tankinawruhandeniramāhapunggung, dumeḥnyāmangkanā, sakaringkweḥninghajñaṇā, i‐ katawwangwruḥringbhaṭarā, mwanghenaktadenyāwruḥ‐ringtatwabhaṭāra, yatekatansandeyakna, yakalpasan /// sangsarasāgareghoraḥ, oṁkārañcanamucyate /// yetat̶r̀kir̀ṇnaṃparadharaṃ, nawāyaṃkir̀prayo‐

Leaf 26

tatwa-mahajnyana 26.jpeg

Image on Archive.org

[᭒᭖ 26B] ᭒᭖ ᬚᬦᬀ᭛ᬫᬓ᭄ᬯᬾᬄᬲᬂᬳ᭄ᬬᬂᬇᬦᬚᬭᬓᭂᬦ᭄᭞ᬲᬂᬳ᭄ᬬᬂᬑᬁᬓᬵᬭᬗᬭᬦᬶᬭ᭞ᬲᬶᬭᬧᬭᬳᬸᬗ᭄ᬰᬪᬵᬦᬯᬦ᭄ᬢ᭞ᬇᬓᬂᬰᬕᬭᬓᬳᬭᬦ᭄ᬢᬲᬶ ᬓ᭄ᬢ᭞ᬲᬂᬳ᭄ᬬᬂᬑᬁᬓᬵᬭᬧ᭄ᬯᬲᬶᬭᬧᬭᬳ᭄ᬯᬦ᭄ᬢᬵ᭞ᬬᬢᬦ᭄ᬬᬦ᭄ᬢᭂᬦ᭄ᬢᬲᬓᬶᬂᬧᬧᬵᬫᬕᭃᬂ᭞ᬢ᭄ᬮᬲ᭄ᬧ᭄ᬯᬓᬶᬢᬥᬢᬂᬭᬶᬧᬵᬤᬪᬝᬵᬭ᭞ᬮᬵᬯᬦ᭄ᬲ ᬬᭀᬤ᭄ᬬᬵᬧ᭄ᬯᬓᬶᬢ᭄ᬢ᭞ᬳᭂᬦ᭄ᬢ᭄ᬬᬵᬓᭂᬦ᭄ᬧᬭᬯᬸᬦ᭄ᬢ᭞ᬅᬧᬦ᭄ᬳᬦᬤᬧ᭄ᬭᬬᭀᬚᬦᬦ᭄ᬢ᭞ᬅᬦ᭄ᬳᬸᬯᬸᬲ᭄‌‌ᬮ᭄ᬧᬲ᭄ᬧ᭄ᬭᬬᭀᬚᬦᬦ᭄ᬢ᭞ᬲᬫᬗ᭄ᬓᬦᬦᬸᬗ᭄ᬕᬸᬧ ᬓ᭄ᬦᬦ᭄ᬬᬵ᭛ᬦᬶᬃᬕᬸᬡᬀᬲᬃᬯ᭄ᬯᬪᬸᬝᬵᬦᬀ᭞ᬲᬹᬓ᭄ᬱ᭄ᬫᬵᬚ᭄ᬜᬵᬦᬪᬯᬵᬲ᭄ᬣᬶᬢᬄ᭞ᬳᬺᬤᬬᬾᬮᬓ᭄ᬱᬬᬾᬢᬢ᭄ᬭ᭞ᬫᭀᬓ᭄ᬱᬫᬾᬢᬢ᭄ᬧ᭄ᬭᬓᬶᬃ [᭒᭗ 27A] ᭒᭗ ᬢᬶᬢᬄ᭛ᬦᬵᬳᬦ᭄ᬢᬵᬬᭀᬕᬦ᭄ᬢᬭᬶᬧ᭄ᬢᬳᬸᬭᬶᬧ᭄ᬢ᭞ᬅᬦᬧᬤᬲᬹᬓ᭄ᬱ᭄ᬫᬦᬶᬃᬕᬸᬡᬵ᭞ᬢᬦ᭄ᬓᬳᬦᬦ᭄ᬭᬚᬄᬢᬫᬄ᭞ᬇᬭᬶᬓᬵᬚ᭄ᬜᬵᬦ ᬧᬶᬦᬓᬲ᭄ᬯᬪᬵᬯᬵᬦ᭄ᬬᬵ᭞ᬭᬶᬳᬦᬾᬂᬰᬭᬷᬭᬵ᭞ᬬᬢᬓᬢᭀᬦ᭄ᬤᬾᬦ᭄ᬢᬭᬶᬗᬵᬢᬶ᭞ᬅᬧᬦ᭄‌‌ᬬᬾᬓᬵᬫᬹᬃᬢ᭄ᬢᬶᬪᬝᬵᬭᬲᬶᬭᬵ᭞ᬬᬾᬓ ᬲᬶᬦᬵᬗ᭄ᬕᬸᬄᬓᬫᭀᬓ᭄ᬢᬦ᭄ᬮᬶᬂᬪᬵᬝᬵᬭ᭛ᬓᬵᬫᬓ᭄ᬭᭀᬥᬜ᭄ᬘ᭠ᬮᭀᬪᬜ᭄ᬘ᭞ᬫᭀᬳᬫᬢ᭄ᬲᬃᬬ᭄ᬬᬫᬾᬯᬵᬘ᭄ᬙ᭞ᬑᬁᬗ᭄ᬓᬭᬕ᭄ᬦᭀᬚ᭄ᬜᬵᬦ ᬢᬢ᭄ᬯᬀ᭞ᬦᬶᬬᭀᬕᬄᬗᬹᬯᬘᬦ᭄ᬤ᭄ᬭᬫᬄ᭛ᬦ᭄ᬤ᭄ᬬᬵᬃᬣᬦ᭄ᬬ᭞ᬓᬫ᭞ᬓᬳ᭄ᬬᬸᬦ᭄᭞ᬓ᭄ᬭᭀᬥ᭞ᬕ᭄ᬮᭂᬂ᭞ᬫᭀᬳ᭞ᬮᭀᬪ᭞ᬧᬸᬗ᭄ᬕᬸᬂ᭞ᬫᬵᬢ᭄ᬲᬵᬃ
Auto-transliteration
[26 26B] 26 janaṃ /// makweḥsanghyanginajarakĕn, sanghyangoṅġkārangaranira, siraparahungśabhānawanta, ikangśagarakaharantasi kta, sanghyangoṅġkārapwasiraparahwantā, yatanyantĕntasakingpapāmagöng, tlaspwakitadhatangripādabhaṭāra, lāwansa yodyāpwakitta, hĕntyākĕnparawunta, apanhanadaprayojananta, anhuwuslpasprayojananta, samangkananunggupa knanyā /// nir̀guṇaṃsar̀wwabhuṭānaṃ, sūkṣmājñānabhawāsthitaḥ, hr̥ĕdayelakṣayetatra, mokṣametatprakir̀ [27 27A] 27 titaḥ /// nāhantāyogantariptahuripta, anapadasūkṣmanir̀guṇā, tankahananrajaḥtamaḥ, irikājñāna pinakaswabhāwānyā, rihanengśarīrā, yatakatondentaringāti, apanyekāmūr̀ttibhaṭārasirā, yeka sināngguḥkamoktanlingbhāṭāra /// kāmakrodhañca‐lobhañca, mohamatsar̀yyamewāccha, oṅġngkaragnojñāna tatwaṃ, niyogaḥngūwacandramaḥ /// ndyār̀thanya, kama, kahyun, krodha, glĕng, moha, lobha, punggung, mātsār̀

Leaf 27

tatwa-mahajnyana 27.jpeg

Image on Archive.org

[᭒᭗ 27B] ᭒᭗ ᬬ᭄ᬬ᭞ᬓᬶᬫ᭄ᬩᬸᬭᬸ᭞ᬫᬳ᭄ᬬᬸᬦ᭄ᬢᬸᬫᬸᬗ᭄ᬕᬗᬓ᭄ᬦᬲᬸᬢᬭᬶᬂᬳᬦᬓ᭄ᬩᬶ᭞ᬇᬓᬵᬢᬓᬩᬾᬄᬧᬹᬚᬵᬓ᭄ᬦᬭᬶᬲᬂᬳ᭄ᬬᬂᬩ᭄ᬭᬵᬳ᭄ᬫᬵᬇᬓᬵ᭞ᬲᬂᬳ᭄ᬬᬂᬑᬁᬓᬵᬭ ᬢᬲᬶᬭᬫᬗᬭᬦᬧᬸᬬ᭄᭞ᬉᬯᬸᬲ᭄ᬧ᭄ᬯᬕ᭄ᬲᭂᬂᬇᬓᬓᬩᬾᬄ᭞ᬲ᭄ᬯᬦᬶᬰ᭄ᬭᬬᬰᬓᬶᬢ᭞ᬢᬦ᭄ᬓᬢᬵᬫ᭄ᬧᭂᬮᬦ᭄ᬫᬵᬮ᭛ᬓᬺᬢ᭄ᬢᭀᬧᬤᬾᬰᬫᬀ ᬘᬵᬃᬬ᭄ᬬᬵ᭞ᬏᬓᬵᬢᬀᬲᬸᬦᬸᬧᬸᬢ᭄ᬭᬓᬄ᭞ᬬᬢᬭᬹᬧᬀᬢᬣᬮᬩ᭄ᬤᬀ᭞ᬫᬸᬘ᭄ᬬᬵᬢᬾᬲᬃᬯ᭄ᬯᬤᬸᬄᬓᬶᬢᬫ᭄᭛ᬓᬸᬦᬂᬭᬶᬲᬂᬢ᭄ᬮᬲ᭄‌‌ᬳᬫᬗ᭄ᬕᬸᬄ᭠ ᬳᬓᭂᬦ᭄ᬲᬂᬳ᭄ᬬᬂᬉᬧᬵᬤᬾᬰ᭞ᬏᬓᬓᬶᬢᬵᬦᬓᬸᬲᬗ᭄ᬓᬸᬫᬭ᭞ᬧᬸᬢ᭄ᬭᬧᬸᬢ᭄ᬭᬗ᭄ᬓᬸᬢᬓᬶᬢ᭞ᬯᬘᬦᬢᬶᬓᬶᬯᬸᬯᬸᬲ᭄ᬓᬸᬭᬶᬓᬶᬢ᭄ᬢ᭞ᬲᬸ [᭒᭘ 28A] ᭒᭘ ᬦᬸᬬᬓᬋᬗᭂᬓ᭄ᬦᬦ᭄ᬢ᭞ᬓᬤᬶᬮ᭄ᬯᬶᬦᬶᬓᬂᬚ᭄ᬜᬦᬵᬦᬯᬶᬄ᭞ᬰᬰᬶᬮ᭄ᬯᬶᬃᬦᬶᬓᬵ᭞ᬫᬳᬵᬨᬮᬵᬬᬧᬗ᭄ᬕᬸᬳᬦ᭄ᬢᬵ᭞ᬫᬗ᭄ᬓᬵᬦᬢᬶᬓᬡ᭄ᬥᬗᬰ᭄ᬘᬃ ᬬ᭄ᬬᬧ᭄ᬯᬬᬢ᭞ᬫᬗ᭄ᬓᭀᬢᬮ᭄ᬯᬶᬃᬦᬶᬭᬮᬸᬧᬸᬢ᭄ᬲᬗ᭄ᬓᬾᬂᬧᬵᬧ᭛ᬅᬣᬵᬧ᭄ᬭᬬᭀᬚᬦᬾᬦᬶᬢ᭄ᬬᬀ᭞ᬕᬸᬭᬸᬲᬸᬰ᭄ᬭᬬᬤᬾᬲᬤ᭞ᬅᬣᬵᬰᬵ ᬲ᭄ᬢ᭄ᬭᬶᬢᬣᬵᬓᬸᬃᬬ᭄ᬬᬵ᭞ᬲᬵᬬᬸᬓ᭄ᬢᬀᬉᬧᬤᬾᬰᬦᬀ᭛ᬓᬤᬶᬩ᭄ᬬᬦ᭄‌‌ᬇᬓᬂᬲᬂᬳ᭄ᬬᬂᬓᬺᬢᭀᬧᬤᬾᬰ᭞ᬢᬃᬧ᭄ᬧᬦᬶᬲ᭄ᬨᬮ᭞ᬫᬗ᭄ᬓᬦᬵ ᬮᬶᬂᬲᬂᬕᬸᬭᬸ᭞ᬅᬦ᭄ᬫᬶᬲᬦᬓᭂᬦ᭄ᬮᬯᬵᬦ᭄ᬪᬝᬵᬭᬕᬸᬭᬸ᭞ᬦᬶᬢ᭄ᬬᬵᬲᬵᬲᬶᬭᬫᬓᬵᬕᬸᬮᬕᬸᬮ᭄‌‌ᬪᬝᬵᬭ᭛ᬕᬢ᭄ᬭᬯᬵᬲᬃᬯ᭄ᬯᬰᬵᬲ᭄ᬢ᭄ᬭ
Auto-transliteration
[27 27B] 27 yya, kimburu, mahyuntumunggangaknasutaringhanakbi, ikātakabeḥpūjāknarisanghyangbrāhmā'ikā, sanghyangoṅġkāra tasiramangaranapuy, uwuspwagsĕngikakabeḥ, swaniśrayaśakita, tankatāmpĕlanmāla /// kr̥ĕttopadeśamaṃ cār̀yyā, ekātaṃsunuputrakaḥ, yatarūpaṃtathalabdaṃ, mucyātesar̀wwaduḥkitam /// kunangrisangtlashamangguḥ‐ hakĕnsanghyangupādeśa, ekakitānakusangkumara, putraputrangkutakita, wacanatikiwuwuskurikitta, su [28 28A] 28 nuyakar̥ĕngĕknanta, kadilwinikangjñanānawiḥ, śaśilwir̀nikā, mahāphalāyapangguhantā, mangkānatikaṇdhangaścar̀ yyapwayata, mangkotalwir̀niraluputsangkengpāpa /// athāprayojanenityaṃ, gurusuśrayadesada, athāśā stritathākur̀yyā, sāyuktaṃupadeśanaṃ /// kadibyanikangsanghyangkr̥ĕtopadeśa, tar̀ppanisphala, mangkanā lingsangguru, anmisanakĕnlawānbhaṭāraguru, nityāsāsiramakāgulagulbhaṭāra /// gatrawāsar̀wwaśāstra

Leaf 28

tatwa-mahajnyana 28.jpeg

Image on Archive.org

[᭒᭘ 28B] ᭒᭘ ᬦᬀ᭞ᬓᬺᬢ᭄ᬢᬫᭀᬓᬵᬭᬫᬾᬢᬘ᭄ᬙ᭞ᬢᬢ᭄ᬭᬰᬭᭀᬖ᭄ᬦᬢᬀᬕᬸᬳ᭄ᬬᬀ᭞ᬬᭀᬚ᭄ᬜᬵᬢ᭄ᬯᬰᬦ᭄ᬢᬶᬫᬵᬧ᭄ᬦᬸᬬᬧ᭄᭛ᬇᬓᬵᬢᬯᬶᬤᬾᬲᬂᬕᬸᬭᬸ᭞ᬲᬮᬶᬂ ᬲᬂᬳ᭄ᬬᬂᬰᬵᬲ᭄ᬢ᭄ᬭᬢᬄ᭞ᬤᬾᬬᬦᬶᬭᬬᬦ᭄ᬧᬯᬾᬄᬓᬮ᭄ᬧᬲᬦ᭄᭞ᬳᬬ᭄ᬯᬲᬶᬫᬤ᭄ᬯᬭᬓᭂᬦ᭄᭞ᬫᬗ᭄ᬓᬵᬦᬤᬾᬦᬶᬭᬦ᭄ᬫᬯᬾᬄᬉᬧᬵᬤᬾᬰ᭞ ᬳᬬ᭄ᬯᬲᬶᬭᬫᬗᬶᬘ᭄ᬙᬯᬶᬄ᭞ᬅᬧᬵᬦ᭄ᬲᬂᬳ᭄ᬬᬂᬰᬵᬲ᭄ᬢ᭄ᬭᬧᬗᬮ᭠ᬦ᭄‌‌ᬭᬲ᭞ᬧᬥᬮᬯᬵᬦ᭄ᬢᬶᬲᬶᬭ᭞ᬧᬗᬮᬧᬦ᭄ᬫᬥᬸᬱᬣᬵ᭞ᬲᬂᬳ᭄ᬬᬂ᭠ ᬑᬁᬓᬵᬭᬧ᭄ᬯᬲᬶᬭᬫᬵᬮᬶᬂ᭞ᬗᬫᬸᬢᭂᬃᬧᬸᬢᬸᬲ᭄ᬦᬶᬂᬤᬶᬩ᭄ᬬ᭞ᬕᭃᬕᭂᬦ᭄ᬳᬶᬥᭂᬧᭂᬦ᭄‌‌ᬅᬗᭂᬦᬗᭂᬦᭂᬦ᭄᭞ᬧᬭᬫᬵᬃᬣᬦ᭄ᬬᬵ᭞ᬅᬦᬧ᭄ᬯᬲᬶᬭ [᭒᭙ 29A] ᭒᭙ ᬲᬂᬯ᭄ᬭᬸᬄᬲᬂᬧᬶᬦᬓᬵᬲ᭄ᬯᬫᬶᬦᬶᬓᬂᬭᬵᬢ᭄᭞ᬮᬵᬯᬦ᭄ᬲᬂᬯ᭄ᬭᬸᬄᬭᬶᬲᬂᬧᬶᬦᬓᬵᬦᬶᬫᬶᬢ᭄ᬢᬦᬶᬗᬚᬶ᭞ᬲᬶᬭᬢᬳᬸᬫᬗ᭄ᬕᬸᬄᬲᬂᬳ᭄ᬬᬂᬓᬮ᭄ᬧᬲᬦ᭄ ᭛ᬩ᭄ᬬᬵᬓ᭄ᬢᬜ᭄ᬘᬧ᭄ᬭᬓᬺᬢ᭄ᬢᬶᬯᬶᬥ᭄ᬬᬵᬢ᭄᭞ᬅᬩ᭄ᬬᬓ᭄ᬢᬀᬧᬸᬭᬸᬱᬀ᭠ᬯᬶᬤᬸᬄ᭞ᬢᬬᭀᬩ᭄ᬬᬵᬓ᭄ᬢᬦ᭄ᬢᬣᬵᬩ᭄ᬬᬓ᭄ᬢᬀ᭞ᬧ᭄ᬭᬓᬺᬢᬀᬧᬸᬭᬸᬱᬀᬯᬶᬤᬸᬄ᭛ ᬇᬓᬂᬧ᭄ᬭᬓᬺᬢ᭄ᬢᬶ᭞ᬬᬲᬶᬦᬗ᭄ᬕᬸᬄᬅᬩ᭄ᬬᬵᬓ᭄ᬢᬗᬭᬦ᭄ᬬᬵ᭞ᬩ᭄ᬬᬓ᭄ᬢᬢᬦ᭄ᬳᬦᬢ᭄ᬗᬄᬦᬶᬓᬂᬭ᭄ᬯ᭞ᬳᬦᬢᬲᬶᬭᬲᬂᬧᬸᬭᬸᬱᬵᬗᬭᬦᬶᬭ᭞ᬚᬢᬶᬦᬶᬭ ᬦᬶᬃᬯ᭄ᬯᬶᬓᬵᬭᬧ᭄ᬭᬓᬺᬢᬶᬗᬭᬦᬶᬭ᭞ᬲᬶᬭᬢᬬᬸᬓ᭄ᬢᬶᬓᬯ᭄ᬭᬸᬳᬦᬓᬫᬸᬗ᭄ᬓᬸᬫᬭ᭛ᬢᬣᬲ᭄ᬢᬀᬯᬃᬢ᭄ᬢᬶᬢᭀᬬᬦ᭄ᬢᬶ᭞ᬘᬡ᭄ᬤ᭄ᬭᬓᬵᬡ᭄ᬝᬲ᭄ᬬ
Auto-transliteration
[28 28B] 28 naṃ, kr̥ĕttamokārametaccha, tatraśaroghnataṃguhyaṃ, yojñātwaśantimāpnuyap /// ikātawidesangguru, saling sanghyangśāstrataḥ, deyanirayanpaweḥkalpasan, haywasimadwarakĕn, mangkānadeniranmaweḥupādeśa, haywasiramangicchawiḥ, apānsanghyangśāstrapangala‐nrasa, padhalawāntisira, pangalapanmadhuṣathā, sanghyang‐ oṅġkārapwasiramāling, ngamutĕr̀putusningdibya, gögĕnhidhĕpĕnangĕnangĕnĕn, paramār̀thanyā, anapwasira [29 29A] 29 sangwruḥsangpinakāswaminikangrāt, lāwansangwruḥrisangpinakānimittaningaji, siratahumangguḥsanghyangkalpasan /// byāktañcaprakr̥ĕttiwidhyāt, abyaktaṃpuruṣaṃ‐widuḥ, tayobyāktantathābyaktaṃ, prakr̥ĕtaṃpuruṣaṃwiduḥ /// ikangprakr̥ĕtti, yasinangguḥabyāktangaranyā, byaktatanhanatngaḥnikangrwa, hanatasirasangpurusyāngaranira, jatinira nir̀wwikāraprakr̥ĕtingaranira, siratayuktikawruhanakamungkumara /// tathastaṃwar̀ttitoyanti, caṇdrakāṇṭasya

Leaf 29

tatwa-mahajnyana 29.jpeg

Image on Archive.org

[᭒᭙ 29B] ᭒᭙ ᬭᬵᬰ᭄ᬫᬶᬯᬵᬢ᭄᭞ᬢᬣᬲ᭄ᬢᬾᬬᬫᬢᬾᬢᬸᬃᬬ᭄ᬬᬄ᭞ᬚᬵᬕ᭄ᬭᬲ᭄ᬯᬧ᭄ᬦᬲᬸ᭠ᬲᬸᬧ᭄ᬢᬓᬀ᭛ᬇᬓᬂᬢᬹᬃᬬ᭄ᬬᬧᬤᬓᬸᬦᬂ᭞ᬬᬤᬸᬫᬾᬄᬬᬫᭀᬮᬄᬇᬓᬂᬚᬵ ᬕ᭄ᬭᬲ᭄ᬯᬧ᭄ᬦᬲᬸᬲᬸᬧ᭄ᬢ᭞ᬬᬫᬕᬦ᭄ᬢᬶᬫᭀᬮᬄ᭞ᬇᬦᬸᬮᬳᬓᭂᬦ᭄ᬧ᭄ᬯᬬᬤᬾᬦᬶᬂᬢᬹᬃᬬ᭄ᬬᬵ᭞ᬬᬢᬫᬢᬂᬦ᭄ᬬᬵᬦ᭄‌‌ᬯ᭄ᬦᬂᬫᬓᭀᬮᬄᬕᬯᬾᬦᬶᬭᬵ᭞ᬬ ᬫᬢᬂᬦ᭄ᬬᬵᬦ᭄ᬓᬧᬗ᭄ᬕᬶᬳᬲ᭄ᬣᬯᬺᬢ᭄ᬢᬶᬦ᭄ᬬ᭞ᬓᬵᬤ᭄ᬬᬗ᭄ᬕᬦᬶᬂᬢᬾᬚᬵᬓᬢᬹᬢ᭄‌‌ᬲ᭄ᬯᬯᬺᬢᬶᬦᬶᬂᬯᬸᬮᬦ᭄᭛ᬭᬸᬤ᭄ᬭᬮᭀᬓᬾᬢᬣᬫᬵᬣ᭞ᬇᬰ᭄ᬯᬭ ᬯᬢᬣᬫᬶᬣᬄ᭞ᬕᬸᬭᬸᬯᬧᬶᬫᬳᬵᬤᬾᬯᬵᬄ᭞ᬇᬢᬶᬤᬾᬯᭀᬯᬶᬤᬸᬄᬯᬶᬤᬄ᭛ᬲᬂᬳ᭄ᬬᬂᬧᬸᬭᬸᬱᬵᬇᬩᬸᬦ᭄ᬢ᭞ᬲᬂᬳ᭄ᬬᬂᬇᬰ᭄ᬯᬭᬩᬧᬦ᭄ᬢᬵ᭞ [᭓᭐ 30A] ᭓᭐ ᬲᬂᬳ᭄ᬬᬂᬫᬳᬵᬤᬾᬯᬲᬶᬭᬕᬸᬭᬸᬓᬓᬶᬦ᭄ᬢ᭞ᬦᬵᬳᬦ᭄‌‌ᬮ᭄ᬯᬶᬃᬦᬶᬂᬤᬾ᭠ᬯᬢᬧᬶᬦᬓᬵᬚᬢ᭄ᬢᬶᬦ᭄ᬢ᭞ᬧᬶᬦᬓᬵᬓᬯᬶᬢᬦ᭄ᬢ᭞ᬮᬶᬂᬲᬂᬯ᭄ᬭᬸᬄᬭᬱᬦᬶᬂ ᬢᬢ᭄ᬯ᭛ᬭᬵᬢ᭄ᬭᬶᬰ᭄ᬘᬧ᭄ᬭᬓᬺᬢ᭄ᬢᬶᬚ᭄ᬜᬾᬬᬄ᭞ᬭᬯᬶᬰ᭄ᬘᬧᬸᬭᬸᬱᬦ᭄ᬢᬢ᭄ᬯᬀ᭞ᬚ᭄ᬬᭀᬢᬶᬰ᭄ᬘᬯᬵᬫᬳᬵᬤᬾᬯᬄ᭞ᬰᬹᬦ᭄ᬬᬵᬦ᭄ᬢᬧᬭᬫᬵᬰᬷᬯᬵ᭛ᬇ ᬓᬂᬧ᭄ᬭᬓᬺᬢ᭄ᬢᬶᬬᬲᬶᬦᬵᬗ᭄ᬕᬸᬄᬯ᭄ᬗᬶ᭞ᬲᬂᬧᬸᬭᬸᬱᬵᬲᬶᬭᬲᬶᬦᬵᬗ᭄ᬕᬸᬄᬅ᭠ᬤᬶᬢ᭄ᬬᬵ᭞ᬲᬂᬳ᭄ᬬᬂᬫᬳᬵᬤᬾᬯᬵᬲᬶᬭᬧᬶᬦᬓᬢᬾᬚᬵ᭞ᬪᬵᬝᬵᬭ᭠ ᬧᬭᬫᬵᬰᬶᬯᬵᬲᬶᬭᬵᬰᬸᬦ᭄ᬬᬵ᭞ᬲᬶᬭᬢᬬᬸᬓ᭄ᬢᬶᬓᬯ᭄ᬭᬸᬳᬦ᭞ᬲᬗ᭄ᬓᬾᬂᬰᬭᬷᬭ᭛ᬫᬳᬵᬚ᭄ᬜᬵᬦᬫᬳᬵᬕᬸᬳ᭄ᬬᬀ᭞ᬲᬃᬯ᭄ᬯᬪᬵᬯᬾᬱᬸᬦᬶ
Auto-transliteration
[29 29B] 29 rāśmiwāt, tathasteyamatetur̀yyaḥ, jāgraswapnasu‐suptakaṃ /// ikangtūr̀yyapadakunang, yadumeḥyamolaḥikangjā graswapnasusupta, yamagantimolaḥ, inulahakĕnpwayadeningtūr̀yyā, yatamatangnyānwnangmakolaḥgawenirā, ya matangnyānkapanggihasthawr̥ĕttinya, kādyangganingtejākatūtswawr̥ĕtiningwulan /// rudraloketathamātha, iśwara watathamithaḥ, guruwapimahādewāḥ, itidewowiduḥwidaḥ /// sanghyangpurusyā'ibunta, sanghyangiśwarabapantā, [30 30A] 30 sanghyangmahādewasiragurukakinta, nāhanlwir̀ningde‐watapinakājattinta, pinakākawitanta, lingsangwruḥraṣaning tatwa /// rātriścaprakr̥ĕttijñeyaḥ, rawiścapuruṣantatwaṃ, jyotiścawāmahādewaḥ, śūnyāntaparamāśīwā /// i kangprakr̥ĕttiyasināngguḥwngi, sangpurusyāsirasināngguḥa‐dityā, sanghyangmahādewāsirapinakatejā, bhāṭāra‐ paramāśiwāsirāśunyā, siratayuktikawruhana, sangkengśarīra /// mahājñānamahāguhyaṃ, sar̀wwabhāwesyuni

Leaf 30

tatwa-mahajnyana 30.jpeg

Image on Archive.org

[᭓᭐ 30B] ᭓᭐ ᬢ᭄ᬬᬰ᭄ᬘ᭞ᬩ᭄ᬬᬓ᭄ᬢᬩ᭄ᬬᬓ᭄ᬢᬧᬭᬶᬢ᭄ᬬᬚᬾᬢ᭄᭞ᬉᬧᬵᬤᬾᬰᬦᬶᬕᬤ᭄ᬬᬢᬾ᭛ᬇᬓᬂᬚ᭄ᬜᬦ᭞ᬫᬳᬵᬚ᭄ᬜᬦᬗᬭᬦ᭄ᬬᬵ᭞ᬧᬸᬢᬸᬲ᭄ᬦᬶᬂᬕᬸᬳ᭄ᬬ᭞ᬦᬶᬢ᭄ᬬ ᬳᬦᬦ᭄ᬬᬭᬶᬂᬲᬃᬯ᭄ᬯᬪᬵᬯᬵᬓᬩᬾᬄ᭞ᬇᬓᬂᬩ᭄ᬬᬓ᭄ᬢᬵ᭞ᬫᬳᬵᬩ᭄ᬬᬓ᭄ᬢᬵ᭞ᬬᬢᬾᬓᬵᬳᬃᬬ᭄ᬬᬓ᭄ᬦ᭞ᬬᬢᬉᬧᬵᬤᬾᬰᬗᬭᬦ᭄ᬬ᭛ᬫᬳᬵᬚ᭄ᬜᬵ ᬦᬫᬳᬵᬓᬣᬀ᭞ᬓᬺᬱ᭄ᬡᬧᬸᬱ᭄ᬧᬤ᭄ᬬᬢᬾᬰᬶᬯᬄ᭞ᬰᬶᬱ᭄ᬬᬵᬦᬸᬕ᭄ᬭᬳᬵᬩᭀᬦ᭄ᬥᬾᬚᬄ᭞ᬏᬢᬢ᭄ᬯᬫᬗᬮᬀᬤᬤ᭄ᬯ᭛ᬅᬦᬸᬂᬉᬫᬗᭂᬦᬗᭂᬦᬶᬓᬂ᭠ ᬚ᭄ᬜᬵᬦᬓᬩᬾᬄ᭞ᬓᬳᬦᬦ᭄ᬬᬵᬪᬞᬵᬭᬰᬷᬯᬵᬚᬸᬕᬵ᭞ᬲᬶᬭᬢᬓᬳᬦᬦᬶᬭᬯᬶᬄ᭞ᬇᬓᬵᬢᬤᭀᬦ᭄ᬪᬝᬵᬭ᭞ᬫᬢᬂᬦ᭄ᬬᬦ᭄ᬕᬯᬾᬬᬓᭂ᭠ [᭓᭑ 31A] ᭓᭑ ᬦ᭄ᬢᬾᬓᬂᬓᬵᬃᬫ᭄ᬫ᭞ᬫ᭄ᬯᬂᬗᬫᬶᬦ᭄ᬢᭀᬦᬓᭂᬦ᭄ᬓᬸᬰᬮ᭞ᬭᬶᬳ᭄ᬬᬸᬦᬶᬭᬦ᭄ᬳᬸᬫᬦᬸᬕ᭄ᬭᬳᬵᬦᬇᬓᬵᬇᬭᬶᬓᬶᬢ᭄ᬢ᭛ᬫᬳᬵᬚ᭄ᬜᬵᬦᬫᬳᬵᬢᬢ᭄ᬯᬀ᭞ᬲ ᬫᬧ᭄ᬢᬯᬶᬳᬲᬗ᭄ᬰᬬᬄ᭞ᬅᬢ᭄ᬫᬮᬶᬗ᭄ᬕᬵᬰᬶᬯᬵᬲ᭄ᬣᬶᬢ᭄ᬯᬀ᭞ᬰᬹᬦ᭄ᬬᬰᬹᬦ᭄ᬬᬦ᭄ᬢᬭᬵᬲ᭄ᬣᬣ᭛ᬇᬓᬂᬲᬂᬳ᭄ᬬᬂᬫᬳᬵᬚ᭄ᬜᬵᬦ᭞ᬫᬳᬵᬢᬢ᭄ᬯ᭞ᬲᬶᬭ ᬯᬶᬰᬾᬱᬦᬶᬂᬢᬢ᭄ᬯ᭞ᬲᬫᬧ᭄ᬢᬵᬢᬸᬮᬸᬲ᭄‌‌ᬢ᭄ᬓᬭᬶᬂᬤᬶᬦᭀᬦ᭄ᬬ᭞ᬳᬬ᭄ᬯᬢᬲᬗ᭄ᬰᬬᬓᬶᬢᬓᬫᬸᬗ᭄ᬓᬸᬫᬭ᭛ᬅᬢ᭄ᬫᬮᬶᬗ᭄ᬕᬵᬰᬶᬯᬵᬲ᭄ᬣᬶᬢᭀᬄ ᭞ᬪᬝᬵᬭᬰᬶᬯᬵᬲᬶᬭᬳᬸᬫᬸᬗ᭄ᬕᬸᬄᬭᬶᬂᬅᬢ᭄ᬫᬵᬮᬶᬗ᭄ᬕᬵ᭟ᬰᬹ᭠ᬦ᭄ᬬᬰᬹᬦ᭄ᬬᬦ᭄ᬢᬭᬵᬲ᭄ᬣᬢᬵ᭟ᬬᬲᬶᬦᬗ᭄ᬕᬸᬄᬯ᭄ᬓᬲᬶᬂᬰᬸᬦ᭄ᬬᬗᬭᬦ᭄ᬬ᭛ᬚ᭄ᬜᬵ᭠
Auto-transliteration
[30 30B] 30 tyaśca, byaktabyaktaparityajet, upādeśanigadyate /// ikangjñana, mahājñanangaranyā, putusningguhya, nitya hananyaringsar̀wwabhāwākabeḥ, ikangbyaktā, mahābyaktā, yatekāhar̀yyakna, yata'upādeśangaranya /// mahājñā namahākathaṃ, kr̥ĕṣṇapuṣpadyateśiwaḥ, śiṣyānugrahābondhejaḥ, etatwamangalaṃdadwa /// anungumangĕnangĕnikang‐ jñānakabeḥ, kahananyābhaṭhāraśīwājugā, siratakahananirawiḥ, ikātadonbhaṭāra, matangnyan'gaweyakĕ‐ [31 31A] 31 ntekangkār̀mma, mwangngamintonakĕnkuśala, rihyuniranhumanugrahāna'ikā'irikitta /// mahājñānamahātatwaṃ, sa maptawihasangśayaḥ, atmalinggāśiwāsthitwaṃ, śūnyaśūnyantarāsthatha /// ikangsanghyangmahājñāna, mahātatwa, sira wiśeṣaningtatwa, samaptātulustkaringdinonya, haywatasangśayakitakamungkumara /// atmalinggāśiwāsthitoḥ , bhaṭāraśiwāsirahumungguḥringatmālinggā. śū‐nyaśūnyantarāsthatā. yasinangguḥwkasingśunyangaranya /// jñā‐

Leaf 31

tatwa-mahajnyana 31.jpeg

Image on Archive.org

[᭓᭑ 31B] ᭓᭑ ᬦᬲᬂᬓ᭄ᬱᬾᬧᬢᬄᬢᬢ᭄ᬭ᭞ᬚ᭄ᬜᬦᬵᬲᬦ᭄ᬤᬶᬰ᭄ᬘᬉᬘ᭄ᬬᬢᬾ᭞ᬚ᭄ᬜᬵᬦᬫᬾᬢᬢ᭄ᬫᬵᬳᬕᬸᬳ᭄ᬬᬀ᭞ᬬᬢ᭄ᬦᬀᬕᬺᬳᬶᬢᬄᬧᬸᬢ᭄ᬭᬓᬄ᭛ᬇᬓᬵᬲᬂᬳ᭄ᬬᬂᬚ᭄ᬜ ᬦ᭞ᬬᬕᬸᬬᬧᬚᬃᬓᬸᬭᬶᬓᬶᬢᬵᬦᬓᬸᬲᬗ᭄ᬓᬸᬫᬭ᭞ᬬᬢᬾᬓᬵᬓᬬᬢ᭄ᬦᬓ᭄ᬦᬦᬓᬸ᭞ᬬᬦ᭄ᬫᬵᬳ᭄ᬬᬸᬦᬶᬂᬧᬤᬯᬶᬰᬾᬱᬵ᭞ᬦᬵᬳᬦ᭄ᬢᬬᬚ᭄ᬜᬵ ᬦᬲᬂᬲᬶᬧ᭄ᬢᬵᬚ᭄ᬜᬵᬦᬲᬦ᭄ᬤᬶᬗᬭᬦ᭄ᬬᬵᬯᬦᬾᬄ᭞ᬬᬢᬓᬯ᭄ᬭᬸᬳᬓ᭄ᬦᬦ᭄ᬢ᭞ᬢᬦ᭄ᬤᬤᬶᬓᬧᬹᬃᬡ᭄ᬦᬪᬵᬯᬵᬦ᭄᭞ᬫᬗ᭄ᬓᬦᬮᬶᬂᬪᬵᬝᬵᬭ᭞ᬫᬯᬭᬄ ᬯᬭᬄᬭᬶᬲᬗ᭄ᬓᬸᬫᬭ᭞ᬭᬶᬂᬉᬧᬵᬤᬾᬰᬮᬵᬯᬦ᭄ᬢᬢ᭄ᬯᬦᬶᬲᬂᬯᬢᭂᬓ᭄‌‌ᬋᬱᬶ᭞ᬲᬂᬲᬶᬧ᭄ᬢᬓᬮ᭄ᬧᬲᬦ᭄᭞ᬫᬦ᭄ᬢᬸᬓ᭄ᬪᬝᬵᬭᬫ᭄ᬯᬂᬪᬝᬵᬭᬶ [᭓᭒ 32A] ᭓᭒ ᭛ᬇᬢᬶᬢᬢ᭄ᬯᬲᬂᬳ᭄ᬬᬂᬫᬳᬵᬚ᭄ᬜᬦ᭞ᬫᬸᬮᬶᬄᬗᬦ᭄ᬢᬵᬯᬶᬰᬾᬱᬵ᭛᭜᭛ᬮᭀᬦ᭄ᬢᬃᬧᬸᬦᬶᬓᬶᬤ᭄ᬭᬸᬯᬾᬦ᭄‌‌ᬳᬶᬫᬥᬾᬲᬸᬢ᭄ᬢᬵᬲᬓᬾᬂ ᬢᬫ᭄ᬧ᭄ᬯᬕᬦ᭄ᬓᬭᬂᬳᬲᭂᬫ᭄᭞ᬲᬦᬾᬓᬢ᭄ᬥᬸᬦ᭄᭟ᬲᬦᬾᬦ᭄ᬥᬸᬦᬂᬢᬍᬃᬳᬶᬫᬥᬾᬲᬸᬢᬲᬓᬶᬂᬢᬫ᭄ᬧ᭄ᬯᬕᬦ᭄᭞ᬓᬘᬫᬢᬦ᭄ᬓᬮᬶᬄᬓᬩᬸ ᬧᬢᬾᬦ᭄ᬓᬭᬂᬳᬲᭂᬫ᭄᭟ᬧᬸᬧᬸᬢ᭄ᬓᬲᬸᬭᬵᬢ᭄ᬥᬸᬓ᭄ᬭᬳᬶᬦ᭞ᬩᬸ᭞ᬯ᭞ᬯᬭᬉᬓᬶᬃ᭟ᬢᬂ᭞ᬧᬶᬂ᭞᭘᭞ᬰᬰᬶᬄ᭞ᬓᬲ᭞᭑᭞ᬇᬲᬓᬯᬃᬱ᭞᭑᭙᭐᭗ ᭟ᬢᬗ᭄ᬕᬮ᭄᭞᭒᭖᭞ᬚᬸᬦᬶ᭞᭑᭙᭘᭕᭛᭜᭛
Auto-transliteration
[31 31B] 31 nasangksyepataḥtatra, jñanāsandiśca'ucyate, jñānametatmāhaguhyaṃ, yatnaṃgr̥ĕhitaḥputrakaḥ /// ikāsanghyangjña na, yaguyapajar̀kurikitānakusangkumara, yatekākayatnaknanaku, yanmāhyuningpadawiśesyā, nāhantayajñā nasangsiptājñānasandingaranyāwaneḥ, yatakawruhaknanta, tandadikapūr̀ṇnabhāwān, mangkanalingbhāṭāra, mawaraḥ waraḥrisangkumara, ringupādeśalāwantatwanisangwatĕkr̥ĕsyi, sangsiptakalpasan, mantukbhaṭāramwangbhaṭāri [32 32A] 32 /// ititatwasanghyangmahājñana, muliḥngantāwiśesyā /// • /// lontar̀punikidruwenhimadhesuttāsakeng tampwagankaranghasĕm, sanekatdhun. sanendhunangtal̥ĕr̀himadhesutasakingtampwagan, kacamatankaliḥkabu patenkaranghasĕm. puputkasurātdhukrahina, bu, wa, wara'ukir̀. tang, ping 8 śaśiḥ, kasa 1 isakawar̀ṣa 1907 . tanggal 26 juni 1985 /// • ///

Leaf 32

tatwa-mahajnyana 32.jpeg

Image on Archive.org

Leaf 33

tatwa-mahajnyana 33.jpeg

Image on Archive.org