Gaguritan Wiryya Guna B

This page has been accessed 12,624 times.
From Palm Leaf Wiki

Original on Archive.org

Description

Bahasa Indonesia

Gaguritan Wiryya Guna B adalah geguritan yang membahas mengenai ajaran agama. Selain itu, geguritan tersebut juga menceritakan mengenai Sang Wiryya Guna.

English

Front and Back Covers

gaguritan-wiryya-guna-b 0.jpeg

Image on Archive.org

[PERPUSTAKAAN KTR. DOKBUD BALI PROP. BALI G/XXIII/2/DOKBUD Judul : GAGURITAN WIRYYA GUNA B Panj. 45 cm. Jl. 87 lb. Asal : Puri Agung / Griya Suci, Amlapura, Karangasem.] [᭑ 1A] ᭑
Auto-transliteration
[PERPUSTAKAAN KTR. DOKBUD BALI PROP. BALI G/XXIII/2/DOKBUD Judul : GAGURITAN WIRYYA GUNA B Panj. 45 cm. Jl. 87 lb. Asal : Puri Agung / Griya Suci, Amlapura, Karangasem.] [1 1A] 1

Leaf 1

gaguritan-wiryya-guna-b 1.jpeg

Image on Archive.org

[᭑ 1B] ᭑ ᭚᭐᭚ᬅᬯᬶᬖ᭄ᬦᬫᬲ᭄ᬢᬸ᭚ᬲᬂᬳ᭄ᬬᬂᬦᬶᬳ᭄ᬬᬂᬳᬭᬫᬵᬃᬣᬦᬸᬭᬢ᭄ᬫᬓᬫᬹᬃᬢ᭄ᬢᬶᬳ᭄ᬬᬂᬧᬰᬸᬧᬢᬶᬲᬶᬭᬰᬶᬯᬵᬮᬶᬗ᭄ᬕᬫ᭄ᬧᬦᬺᬱ᭄ᬝᬶᬲᬗ᭄ᬓᬦ᭄ᬧᬭᬦ᭄‌ᬧᬭᬫᬰᬹᬦ᭄ᬬᬫᬶᬦᬸᬱ᭄ᬝ᭄ᬝᬷᬰ᭄ᬭᬷᬩᬚᬻᬚ᭄ᬜᬵᬦᬵᬦᬷᬦ᭄ᬤ᭄ᬬᬵᬳᬸᬭᬶᬧᬶᬂᬪᬹᬫᬶ᭟ᬧᬶᬦ᭄ᬭᬢᬶᬱ᭄ᬝᬾᬂᬳᬺᬤ᭄ᬥᬬᬰᬹᬤ᭄ᬥᬵᬦᬶᬃᬫ᭄ᬫᬮᬫᬸᬱ᭄ᬝᬶᬓᬦᬶᬂᬧᬢᬶ ᬢᬶᬲ᭄‌ᬮᬶᬫ᭄ᬧᬤᬶᬂᬪᬹᬃᬪ᭄ᬯᬲ᭄ᬯᬄᬲᬸᬓ᭄ᬱ᭄ᬫᬫᬳᬵᬘᬾᬢᬦᬵᬅᬤᬶᬧ᭄ᬭᬓᬶᬃᬡ᭄ᬦᬵᬦᬸᬮᬸᬳᬶᬮ᭄ᬯᬶᬃᬲᬹᬃᬬ᭄ᬬᬘᬦ᭄ᬤ᭄ᬭᬤᬸᬫᬶᬮᬄᬭᬶᬂᬤᬶᬓ᭄ᬯᬶᬤᬶᬓ᭄᭟ᬳᬷᬦᬸᬲ᭄ᬣᬦᬭᬶᬳᬹᬃᬤ᭄ᬥᬦᬶᬗᬦ᭄ᬤ᭄ᬭᬶᬓᬯ᭄ᬬᬲᬂᬳ᭄ᬬᬂᬗ᭄ᬤᬵᬁᬓᬭᬫᬹᬃᬢ᭄ᬢᬶᬢᬸᬂᬢᬸᬦᬶᬂᬳᬺᬤ᭄ᬥᬬᬲᬸᬓ᭄ᬱ᭄ᬫᬦᬶᬂᬫᬳᬵᬚ᭄ᬜ᭄ᬬᬦᬵᬥ᭄ᬬᬦᬵᬗ᭄ᬕᬉᬢ᭄ᬧ᭄ᬢᬶᬲ᭄ᬣᬷᬢᬶᬤᬦᬶᬂ ᬧ᭄ᬭᬮᬷᬡᬮᬷᬮᬦᬶᬂᬕᬦᬮᬮᬶᬢ᭄᭟ᬫᬗ᭄ᬕᬓᬸᬯᬸᬂᬳᬗ᭄ᬕᬮᬸᬦ᭄ᬢᬂᬳᬦᬭᬯᬂᬲᬵᬢ᭄ᬫ᭄ᬬᬳᬫᬭᬶᬲᬦ᭄ᬤᬶᬳᬘᬶᬦ᭄ᬢ᭄ᬬᬾᬂᬳᬺᬤ᭄ᬥᬬᬤᬾᬦᬶᬭᬂᬬᭀᬕᬷᬰ᭄ᬯᬭᬧᬹᬚᬦ᭄ᬭᬶᬂᬗᬚ᭄ᬜᬵᬦᬲᬶᬗᬶᬢ᭄‌ᬳᬧᬭᬶᬫᬶᬢᬲ᭄ᬗᬸᬗᬶᬂᬬᭀᬕᬲᬦ᭄ᬤᬶ᭟ᬤᬶᬦᬭᬢ᭄ᬭᬶᬭᬶᬦ᭄ᬕᭂᬧ᭄᭞ᬳᬶᬦᬲ᭄ᬢᬸᬗ᭄ᬓᬵᬭᬫᬓᬵᬓᭂ ᬫ᭄ᬩᬗᬶᬂᬳᬢᬶᬤᬶᬯ᭄ᬬᬵᬱ᭄ᬝᬾᬗᬚ᭄ᬜᬵᬦᬵᬮᬶᬦᬶᬗ᭄ᬕ᭄ᬬᬾᬂᬧᬤ᭄ᬫᬵᬰᬡᬳᬸᬦᬸᬭᬶᬂᬰᬹᬦ᭄ᬬᬦᬶᬂᬳᬺᬤ᭄ᬥᬶᬫᬓᬭᬥ᭄ᬯᬚᬲᬸᬓ᭄ᬱ᭄ᬫᬰᬸᬦ᭄ᬬᬦᬶᬲᬶᬭᬶᬂ᭟ᬲᬦ᭄ᬢᬯ᭄ᬬᬵᬓ᭄ᬦᬧᬗᬜ᭄ᬤᬮᬷᬦᬷᬗᬦᬵᬣᬭᬶᬧᬵᬤᬧᬗ᭄ᬓᬚᬰ᭄ᬭᬷᬯᬸᬲ᭄ᬫᬦ᭄‌ᬬᭀᬕᬷᬲ᭄ᬯᬭᬳᬩᭂᬤ᭄ᬕᬲᬸᬩᬩ᭄ᬦᬯ᭄ᬳᬵᬦᬸᬕ᭄ᬭᬳᬲᬶᬤ᭄ᬥᬦᬶᬂ [᭒ 2A] ᬕᬸᬭᬶᬢ᭄‌ᬫᬓᬵᬳᬸᬁᬗ᭄ᬓᬭᬦᬫᬲ᭄ᬓᬭᬳ᭄ᬬᬂᬫᬫᬷ᭟ᬫᭀᬖᬫᭀᬖᬳᬦᬲᬶᬳᬶᬭᬳ᭄ᬬᬂᬲᬸᬓ᭄ᬱ᭄ᬫᬓᬢ᭄ᬓᬾᬂᬧᬭᬓᬯᬷᬲᬂᬯᬸᬲ᭄᭞ᬪ᭄ᬬᬱᬾᬂᬗ᭄ᬕᬶᬢᬵᬪᬹᬭᬵᬦᬳᬋᬧᬶᬗ᭄ᬯᬂᬳᬧ᭄ᬢ᭄ᬬᬢᬸᬫᬡ᭄ᬥᬶᬗᬶᬂᬢᬯᬷᬧᬦᬮ᭄ᬧᬕᬸᬡᬤᬾᬧᬸᬦ᭄ᬰᬦ᭄ᬢᭀᬲᬾᬗ᭄ᬳᬢᬷ᭟ᬢᬯᬶᬦᬃᬡ᭄ᬦᬰ᭄ᬭᬶᬯᬶᬃᬬ᭄ᬬᬳᬵᬃᬚ᭄ᬤᬮᬸᬫ᭄ᬮᬸᬗᬦ᭄ ᬧ᭄ᬭᬓᬵᬰᬶᬢᬳᬦ᭄ᬤᬶᬭᬷᬳᬦᬾᬗᬫ᭄ᬮᬵᬧᬸᬭᬤᬾᬰ᭄ᬭᬶᬫᬳᬵᬪᬕᬶᬡ᭄ᬥᬕᬸᬧᬺᬫᬾᬦ᭄ᬓᭀᬦᭂᬂᬯᬮᬦ᭄ᬤ᭄ᬭᬷᬯᬰᬯᬰᬷᬢ᭄ᬯᬲᬮ᭄ᬯᬦᬶᬂᬇᬦ᭄ᬤ᭄ᬬᬫᬶ᭞ᬫ᭄ᬭᬧ᭄ᬢᬂᬓᬵᬮᬧᬜ᭄ᬘᬤᬰᬶᬓᬺᬱ᭄ᬡᬧᬓ᭄ᬱᬯᬾᬲᭀᬭᬶᬧ᭄ᬭᬚᬧᬢᬶᬫᬦᬳᬶᬮ᭄ᬳᬸᬫᬯᬲ᭄᭞ᬢ᭄ᬓᬲᬶᬂᬫᬖᬫᬰᬫᬱ᭄ᬝᬓᬦᬶᬭᬾᬂᬓᬢ᭄ᬭᬶᬡᬷᬦᬯᬭᬸᬥᬶᬭᬬᬾᬓ ᬯᬃᬣᬦᬶᬂᬪᬹᬫᬶ᭟ᬯᬸᬲ᭄ᬲᬶᬦᬚ᭄ᬜᬵᬦ᭄ᬲᬳᬦᬵᬲᬂᬫᬳᬵᬧᬡ᭄ᬥ᭄ᬬᬰᬾᬯᬰᭀᬕᬢᬧ᭄ᬤᬱᬷᬮᬸᬫᬫ᭄ᬧᬄᬳᬢᬶᬃᬢ᭄ᬢᬬᬢ᭄ᬭᬵᬦᬾᬂᬢᬶᬃᬢ᭄ᬣᬕᬗ᭄ᬕᬲᬫᬷᬧᬓᬸᬮ᭄ᬯᬦᬶᬂᬯᬸᬓᬶᬃᬧᬋᬓᬾᬂᬭᬵᬚ᭄ᬬᬮᭀᬭᬶᬂᬢᬫ᭄ᬩᬾᬕᬤᬾᬰᬶ᭟ᬢᬲ᭄ᬓᬫᬦ᭄ᬢ᭄ᬬᬦ᭄‌ᬫ᭄ᬢᬸᬲᬂᬳ᭄ᬬᬂᬤᬶᬯᬗ᭄ᬓᬭᬵᬲᬓᬶᬂᬗᬹᬥᬬᬕᬶᬭᬶ ᬪᬸᬲ᭄ᬯᬭᬵᬪ᭄ᬭᬲᬷᬦᬂᬲᬸᬫᭂᬗ᭄ᬓᬵᬳᬾᬂᬢ᭄ᬭᬶᬮᭀᬓᬰᬸᬤ᭄ᬥᬦᬶᬃᬫ᭄ᬫᬮᬵᬫᬶᬮᬗᬶᬲᬵᬧᬵᬧᬓ᭄ᬮᬾᬰᬦᬶᬂᬪᬹᬫᬶᬲᬸᬤ᭄ᬥᬵᬩᬺᬱᬷᬄ᭟ᬢᬩᭂᬄᬧᬶᬲᬦ᭄‌ᬰ᭄ᬭᬷᬯᬶᬃᬬ᭄ᬬᬳᬵᬃᬚ᭄ᬚᬮᬸᬗ᭄ᬮᬸᬗᬦ᭄‌ᬮᬸᬫᬫ᭄ᬧᬄᬳᬮᬸᬫᬭᬶᬲ᭄‌ᬲᬾᬭᬶᬗᬶᬂᬤᬸᬚᬗ᭄ᬕᬵᬲᬵᬳᬦᬶᬂᬳᬶᬦᬵᬚ᭄ᬜ᭄ᬬᬦ᭄‌ᬧ᭄ᬭᬲᬫᬕᬃᬚ᭄ᬚᬶᬢᬾ
Auto-transliteration
[1 1B] 1 // 0 // awighnamastu // sanghyangnihyangharamār̀thanuratmakamūr̀ttihyangpaśupatisiraśiwālinggampanr̥ĕṣṭisangkanparanparamaśūnyaminuṣṭṭīśrībajr̥öjñānānīndyāhuripingbhūmi. pinratiṣṭenghr̥ĕddhayaśūddhānir̀mmalamuṣṭikaningpati tislimpadingbhūr̀bhwaswaḥsukṣmamahācetanā'adiprakir̀ṇnānuluhilwir̀sūr̀yyacandradumilaḥringdikwidik. hīnusthanarihūr̀ddhaningandrikawyasanghyangngdāṅġkaramūr̀ttitungtuninghr̥ĕddhayasukṣmaningmahājñyanādhyanāngga'utptisthītidaning pralīṇalīlaningganalalit. manggakuwunghanggaluntanghanarawangsātmyahamarisandihacintyenghr̥ĕddhayadenirangyogīśwarapūjanringngajñānasingit'haparimitasngungingyogasandi. dinaratririn'gĕp, hinastungkāramakākĕ mbanginghatidiwyāṣṭengajñānālininggyengpadmāśaṇahunuringśūnyaninghr̥ĕddhimakaradhwajasukṣmaśunyanisiring. santawyāknapangañdalīnīnganātharipādapangkajaśrīwusmanyogīswarahabĕdgasubabnawhānugrahasiddhaning [2 2A] guritmakāhuṅġngkaranamaskarahyangmamī. moghamoghahanasihirahyangsukṣmakatkengparakawīsangwus, bhyasyengnggitābhūrānahar̥ĕpingwanghaptyatumaṇdhingingtawīpanalpaguṇadepunśantosenghatī. tawinar̀ṇnaśriwir̀yyahār̀jdalumlungan prakāśitahandirīhanengamlāpuradeśrimahābhagiṇdhagupr̥ĕmenkonĕngwalandrīwaśawaśītwasalwaningindyami, mraptangkālapañcadaśikr̥ĕṣṇapakṣawesoriprajapatimanahilhumawas, tkasingmaghamaśamaṣṭakanirengkatriṇīnawarudhirayeka war̀thaningbhūmi. wussinajñānsahanāsangmahāpaṇdhyaśewaśogatapdasyīlumampaḥhatir̀ttayatrānengtir̀tthaganggasamīpakulwaningwukir̀par̥ĕkengrājyaloringtambegadeśi. taskamantyanmtusanghyangdiwangkarāsakingngūdhayagiri bhuswarābhrasīnangsumĕngkāhengtrilokaśuddhanir̀mmalāmilangisāpāpakleśaningbhūmisuddhābr̥ĕsyīḥ. tabĕḥpisanśrīwir̀yyahār̀jjalunglunganlumampaḥhalumarisseringingdujanggāsāhaninghinājñyanprasamagar̀jjite

Leaf 2

gaguritan-wiryya-guna-b 2.jpeg

Image on Archive.org

[᭒ 2B] ᭒ ᬗ᭄ᬢᬢᬶᬳᬕᬸᬬ᭄ᬯᬕᬸᬬ᭄ᬯᬦ᭄‌ᬢᬹᬢ᭄ᬢᬯᬦ᭄ᬰᬷᬖ᭄ᬭᬧ᭄ᬭᬧ᭄ᬢᬶ᭟ᬳᬦᬾᬗ᭄ᬳᬯᬦ᭄ᬲᬫᬶᬧᬦᬶᬂᬰᬢᬵᬰᬺᬱᬸᬫᭂᬧᭂᬃᬳᬸᬫᬸᬮᬢᬶᬭᬰ᭄ᬫᬶᬦᬶᬂᬦᬸᬥ᭄ᬬᬦᬲᬫ᭄ᬬᬵᬫᬸᬧᬸᬓᬸᬱᬸᬫᬓᬢ᭄ᬓᬦᬶᬂᬧᬭᬯᬶᬦᬷᬲᬸᬓᬵᬲᬸᬲᬸᬫ᭄ᬧᬂᬲᬶᬦ᭄ᬯᬫᬶᬂᬦᬕᬲᬵᬭᬷ᭟ᬢᬦ᭄ᬓᭀᬦᬶᬗᬲᬭᬵᬫ᭄ᬬᬦᬶᬂᬯ᭄ᬭᬢ᭄ᬫᬭᬲᬵᬓ᭄ᬱᬡᬰᬷᬖ᭄ᬭᬧ᭄ᬭᬧ᭄ᬢᬶᬗ᭄ᬓᬵ ᬦᬾᬂᬢᬶᬃᬢ᭄ᬣᬕᬗ᭄ᬕᬵᬓᬢᭀᬦ᭄ᬢᬂᬥᬢᬸᬫᬸᬜ᭄ᬘᬃᬦᬶᬃᬫ᭄ᬫᬮᬵᬰᬸᬘ᭄ᬘᬶᬫᬳ᭄ᬦᬶᬂᬲᬸᬤ᭄ᬥᬫᬮᬷᬮᬂᬲᬵᬓ᭄ᬱᬢᬵᬫᬺᬢᭀᬫᬶᬮᬶ᭟ᬧᬥᬵᬭᬸᬳᬭᬸᬳᬦ᭄ᬲᬂᬋᬱᬶᬳᬓ᭄ᬭᬶᬓᬓ᭄ᬭᬫᬲ᭄‌ᬫ᭄ᬯᬂᬳᬲᬸᬯ᭄ᬬᬵᬭᬤᬶᬦ᭄‌ᬳᬲᬹᬃᬬ᭄ᬬᬮᬸᬫ᭄ᬓᬲ᭄‌ᬳᬗ᭄ᬭᬗ᭄ᬲᬸᬓ᭄ᬱ᭄ᬯᬾᬢᬵᬫ᭄ᬩᬭᬲᬧᬦᬶᬲ᭄ᬓᬭᬦᬶᬂᬧ᭄ᬚᬱᬶᬲᭀᬫ᭄ᬬᬢᬶᬦᬶᬗ᭄ᬓᬄ ᬮ᭄ᬭᬲᬫᬯᬸᬲ᭄ᬧᬶᬦᬱ᭄ᬝᬶ᭟ᬰᬷᬖ᭄ᬭᬵᬢᬢᬵᬳᬮᬶᬗ᭄ᬕᬶᬳᬾᬂᬧᬢᬭᬡᬦᬸᬮ᭄ᬬᬲᬶᬭᬫᬶᬦᬸᬱ᭄ᬝᬶᬧᬸᬱ᭄ᬧᬕᬦ᭄ᬤᬵᬓ᭄ᬱᬝᬵᬳᬸᬫ᭄ᬦᭂᬗᬾᬓᬘᬶᬢ᭄ᬢᬳᬗᬺᬕᭂᬧ᭄ᬬᭀᬕᬲᬫᬵᬥᬷᬫᬸᬱ᭄ᬝᬶᬓᬭᬡᬮᬸᬫ᭄ᬓᬲ᭄ᬯᬾᬥᬵᬲ᭄ᬢᬸᬢᬶ᭟ᬢᬦ᭄ᬯᬶᬯᬓ᭄ᬱᬦ᭄‌ᬲᬮ᭄ᬓᬲᬶᬭᬲᬂᬤ᭄ᬯᬷᬚᬵᬢᬶᬃᬢ᭄ᬣᬬᬢ᭄ᬭᬵᬗᬜ᭄ᬚᬮᬷᬲᬓ ᬮᬶᬓᬵᬭᬡᬵᬦᬸᬮ᭄ᬬᬵᬦᬗ᭄ᬤᬭᬫᬦ᭄ᬢ᭄ᬭᬦᬶᬃᬢᬂᬚᬧᬬᭀᬕᬲ᭄ᬫᬺᬢᬶᬤᬶᬯ᭄ᬬᬵᬧ᭄ᬭᬮᬷᬡᬢ᭄ᬭᬶᬖᬦ᭄ᬢ᭄ᬬᬧᬶᬦᬗᭂᬦᬦᬶᬂ᭟ᬳᬦᬺᬱᬶᬦᬂᬯᬬᬯᬦᬷᬭᬲᬂᬧᬡ᭄ᬥᬶᬢᬵᬧ᭄ᬭᬲᬫ᭄ᬬᬰᭀᬪᬵᬩᬺᬱᬶᬄᬮ᭄ᬯᬶᬃᬕᬕᬡᬵᬰᬸᬤ᭄ᬥᬭᬶᬯᬸᬲ᭄ᬲᬶᬭᬳᬢᬶᬃᬢ᭄ᬣᬢᬦ᭄ᬧᬾᬦ᭄ᬤᬄᬲᬂᬩ᭄ᬭᬵᬳ᭄ᬫᬋᬱᬶᬧ᭄ᬭᬲᬹᬫᬵᬥ [᭓ 3A] ᬬᬭᬶᬧᬵᬃᬰ᭄ᬯᬦᬶᬂᬳᬷᬫᬵᬤ᭄ᬭᬶ᭟ᬢᬦ᭄ᬤ᭄ᬯᬳᬦᬓ᭄ᬱᭂᬳᬶᬂᬰᬸᬓᬵᬦᬶᬫᬶᬢᬧ᭄ᬭᬧ᭄ᬢᬂᬫᬭᬸᬢᬵᬫᬭᬷᬃᬕᬦ᭄ᬤᬵᬦ᭄ᬬᬫ᭄ᬭᬶᬢ᭄ᬲᬸᬫᬃᬢᬸᬫᬶᬩᬂᬧᬸᬱ᭄ᬧᬯᬃᬣᬲᬓᬶᬂᬕᬕᬡᬳᬸᬫᬶᬮᬶᬫᬺᬥᬸᬓᭀᬫᬮᬵᬳᬸᬦᬶᬤᬶᬂᬯᬾᬤᬵᬲ᭄ᬢᬸᬢᬶ᭟ᬋᬧ᭄‌ᬲᬵᬓ᭄ᬱᬡᬮ᭄ᬯᬶᬃᬲᬶᬯᬓᬂᬦᬩᬱ᭄ᬝᬮᬵᬢᬾᬚᭀᬫᬬᬫᬳ᭄ᬮᬷᬲᬓᬶᬂᬩᬸᬤ᭄ᬥᬮᬬᬧᬤ᭄ᬫᬵ ᬰᬡᬵᬗ᭄ᬮᬬᬂᬢᬶᬦᬧᬓᬶᬂᬳᬢᬢ᭄ᬧᬸᬢᬶᬄᬲᬵᬓ᭄ᬱᬡᬧ᭄ᬭᬧ᭄ᬕᬭᬶᬲᬦ᭄ᬫᬸᬓᬦᬶᬂᬋᬱᬶ᭟ᬮ᭄ᬯᬶᬃᬧᬦᬸᬧ᭄ᬦᬦ᭄‌ᬲ᭄ᬯᬘᬶᬢᬲᬂᬫᬳᬵᬧᬡ᭄ᬥ᭄ᬬᬦᬶᬰ᭄ᬘᬾᬢᬦᬓᬂᬳᬺᬤ᭄ᬥᬶᬦᬷᬭᬵ ᬭᬵᬆᬢ᭄ᬳᬶᬘᭂᬧᬶᬭᬓᬤ᭄ᬬᬵᬦᬾᬂᬚᬶᬦᬮᬬᬵᬧ᭄ᬭᬲᬫᬵᬦᬸᬮᬶᬫᬲ᭄ᬢᬸᬢᬷᬕᬸᬳ᭄ᬬᬳᬺᬤ᭄ᬥᬬᬲᬸᬓ᭄ᬱ᭄ᬫᬦᬶᬚ᭄ᬜ᭄ᬬᬦᬲᬦ᭄ᬤᬶ᭟ᬤᬤ᭄ᬬ ᬫᭀᬚᬃᬢᬂᬧᬓ᭄ᬱᬶᬢ᭄ᬧ᭄ᬚᬄᬲᬵᬃᬚ᭄ᬚᬣᬫᬵᬃᬤ᭄ᬥᬯᬵᬭᬹᬫᬫᬦᬶᬲ᭄ᬏᬲᬂᬫᬳᬵᬧ᭄ᬡ᭄ᬥ᭄ᬬᬳᬦ᭄ᬢ᭄ᬬᬦ᭄ᬢᬳᬺᬱ᭄ᬝᬷᬗ᭄ᬯᬂᬭᬸᬫᭂᬗ᭄ᬯᬲ᭄ᬢᬯᬲᬂᬋᬱᬶᬳᬗᭂᬦᬦᬶᬢ᭄ᬯᬲ᭄‌ᬤᬾᬧᬸᬦ᭄‌ᬯ᭄ᬓᬲ᭄ᬥᬃᬫ᭄ᬫᬾᬱ᭄ᬝᬷ᭟ᬫᬗ᭄ᬓ᭄ᬬᬳᬓᬵᬧᬤᬵᬃᬣᬫᬫᬶᬭᬶᬲᬶᬭᬗ᭄ᬓᬾᬗ᭄ᬓᬾᬧᬋᬓᬓ᭄ᬦᬶᬂᬥ᭄ᬬᬦᬦ᭄ᬢᬵᬧᬳᬾᬦᬓ᭄‌ᬦᬶᬳ ᬤ᭄ᬭᬳᬧ᭄ᬬᭀᬢ᭄ᬢᬫᬧᬭᭀᬓ᭄ᬦᬶᬂᬕᬦᬮᬤ᭄ᬫᬶᬢ᭄‌ᬯ᭄ᬬᬧᬶᬯ᭄ᬬᬵᬧᬓᬵᬧᬭᬫᬵᬘᬶᬦ᭄ᬢ᭄ᬬᬚᬵᬢᬶ᭟ᬳᬦᬵᬲᬶᬭᬭᬢᬸᬢᭀᬲ᭄ᬦᬶᬂᬲᬹᬃᬬ᭄ᬬᬯᬗ᭄ᬰᬢᬭᬸᬡᬘᬓ᭄ᬭᬯᬶᬃᬢ᭄ᬢᬶᬫᬓᬵᬘᬢ᭄ᬭᬦᬶᬂᬭᬵᬢ᭄‌ᬲᬸᬮᬓ᭄ᬱᬡᬕᬸᬡᬯᬵᬦ᭄‌ᬲᬸᬭᬸᬧᬯᬶᬃᬬ᭄ᬬᬲᬶᬦᬶᬯᬷᬭᬶᬗᬗ᭄ᬕᬵ
Auto-transliteration
[2 2B] 2 ngtatihaguywaguywantūttawanśīghraprapti. hanenghawansamipaningśatāśr̥ĕsyumĕpĕr̀humulatiraśminingnudhyanasamyāmupukusyumakatkaningparawinīsukāsusumpangsinwamingnagasārī. tankoningasarāmyaningwratmarasākṣaṇaśīghrapraptingkā nengtir̀tthaganggākatontangdhatumuñcar̀nir̀mmalāśuccimahningsuddhamalīlangsākṣatāmr̥ĕtomili. padhāruharuhansangr̥ĕsyihakrikakramasmwanghasuwyāradinhasūr̀yyalumkashangrangsukṣwetāmbarasapaniskaraningpjasyisomyatiningkaḥ lrasamawuspinaṣṭi. śīghrātatāhalinggihengpataraṇanulyasiraminuṣṭipuṣpagandākṣaṭāhumnĕngekacittahangr̥ĕgĕpyogasamādhīmuṣṭikaraṇalumkaswedhāstuti. tanwiwakṣansalkasirasangdwījātir̀tthayatrāngañjalīsaka likāraṇānulyānangdaramantranir̀tangjapayogasmr̥ĕtidiwyāpralīṇatrighantyapinangĕnaning. hanr̥ĕsyinangwayawanīrasangpaṇdhitāprasamyaśobhābr̥ĕsyiḥlwir̀gagaṇāśuddhariwussirahatir̀tthatanpendaḥsangbrāhmar̥ĕsyiprasūmādha [3 3A] yaripār̀śwaninghīmādri. tandwahanaksyĕhingśukānimitapraptangmarutāmarīr̀gandānyamritsumar̀tumibangpuṣpawar̀thasakinggagaṇahumilimr̥ĕdhukomalāhunidingwedāstuti. r̥ĕpsākṣaṇalwir̀siwakangnabaṣṭalātejomayamahlīsakingbuddhalayapadmā śaṇānglayangtinapakinghatatputiḥsākṣaṇaprapgarisanmukaningr̥ĕsyi. lwir̀panupnanswacitasangmahāpaṇdhyaniścetanakanghr̥ĕddhinīrā rā'āt'hicĕpirakadyānengjinalayāprasamānulimastutīguhyahr̥ĕddhayasukṣmanijñyanasandi. dadya mojar̀tangpaksyitpjaḥsār̀jjathamār̀ddhawārūmamanisesangmahāpṇdhyahantyantahr̥ĕṣṭīngwangrumĕngwastawasangr̥ĕsyihangĕnanitwasdepunwkasdhar̀mmeṣṭī. mangkyahakāpadār̀thamamirisirangkengkepar̥ĕkakningdhyanantāpahenakniha drahapyottamaparokningganaladmitwyapiwyāpakāparamācintyajāti. hanāsiraratutosningsūr̀yyawangśataruṇacakrawir̀ttimakācatraningrātsulakṣaṇaguṇawānsurupawir̀yyasiniwīringanggā

Leaf 3

gaguritan-wiryya-guna-b 3.jpeg

Image on Archive.org

[᭓ 3B] ᭓ ᬤ᭄ᬭᬷᬧᬚᬬᬓᬢ᭄ᬭᬸᬧ᭄ᬭᬚᬸᬭᬶᬢ᭄᭟ᬚᬷᬢᬵᬓ᭄ᬱᬭᬰᬷᬲ᭄ᬢᬵᬘᬵᬭᬯᬕ᭄ᬫᬷᬫᬬᬳᬾᬲ᭄ᬯᬵᬃᬬ᭄ᬬᬢᬦ᭄ᬧᬲᬶᬭᬶᬂᬚᬦᬵᬦᬸᬭᬕᬾᬂᬭᬵᬢ᭄‌ᬫᬸᬥᬶᬢᬩᬳᬸᬧ᭄ᬭᬚ᭄ᬜ᭄ᬬᬮ᭄ᬯᬶᬃᬳ᭄ᬬᬂᬳ᭄ᬬᬂᬗᬶᬂᬚᬶᬦᬫᬹᬃᬢ᭄ᬢᬶᬢ᭄ᬥᬓᬵᬦᬺᬱ᭄ᬝ᭄ᬬᬫᬓᬵᬘᬢ᭄ᬭᬦᬶᬂᬪᬹᬫᬶ᭟ᬳᬶᬦᬹᬢ᭄ᬧ᭄ᬢᬶᬤᬾᬲᬂᬳ᭄ᬬᬂᬧᬭᬫᬩᬸᬤ᭄ᬥᬵᬳᬶᬦᬲ᭄ᬢᬸ ᬗ᭄ᬓᬭᬵᬲᬶᬤ᭄ᬥᬶᬲᬸᬤᬶᬯ᭄ᬬᬵᬫᬶᬮᬗᬵᬲᬓᬍᬗ᭄ᬓᬦᬶᬂᬲᬭᬵᬢ᭄‌ᬮ᭄ᬯᬶᬃᬲᬹᬃᬬ᭄ᬬᬘᬦ᭄ᬤ᭄ᬭᬵᬦᬸᬮᬸᬳᬶᬳᬧᬭᬶᬫᬶᬢᬫᬓᬵᬓᭂᬫ᭄ᬩᬗᬶᬂᬪᬹᬫᬶ᭟ᬲᬸᬪᬕᬾᬂᬭᬵᬢ᭄ᬫᬳᬵᬭᬵᬳᬯᬶᬃᬬ᭄ᬬᬕᬸᬡᬪᬶᬱᬾᬓᬵᬰ᭄ᬭᬷᬦᬺᬧᬢᬶᬮ᭄ᬯᬶᬃᬕᬗ᭄ᬕᬵᬢᬶᬲᬸᬤ᭄ᬥᬳᬸᬫᬶᬮᬶᬢᬦ᭄ᬧᬦ᭄ᬢᬭᬤᬵᬦᬧᬸᬡ᭄ᬬᬓᬤ᭄ᬬᬯᬺᬱ᭄ᬝᬶᬭᬶᬂᬧᬭᬚᬦᬫᬗ᭄ᬕ ᬮ᭄ᬬᬫᬳᬵᬫᬸᬦᬷ᭟ᬬᬳᬾᬢᬸᬦ᭄ᬬᬦ᭄ᬧ᭄ᬭᬲᬫᬳᬭᬋᬫᬢ᭄ᬯᬂᬲᬓ᭄ᬯᬾᬳᬶᬂᬧᬭᬋᬱᬷᬲᬫ᭄ᬬᬵᬦᬫᬲ᭄ᬓᬭᬵᬦᬸᬭᬕᬰ᭄ᬭᬷᬦᬭᬾᬦ᭄ᬤ᭄ᬭᬓᬢ᭄ᬓᬾᬂᬢ᭄ᬓᬂᬧᬭᬵᬦᬶᬧᬢᬶᬢᬡ᭄ᬥᬵᬤᬶᬫᬦ᭄ᬢ᭄ᬭ᭄ᬬᬥᬺᬥᬵᬪᬓ᭄ᬢᬶᬲᬸᬫᬶᬯᬶ᭟ᬋᬧ᭄‌ᬲ᭄ᬯᬲ᭄ᬢᬂᬭᬵᬢ᭄‌ᬲᬪ᭄ᬢᬫᬶᬧᬸᬦ᭄ᬧᬸᬦᬦ᭄ᬦᬶᬭᬓᬢ᭄ᬓᬾᬂᬪᬹᬭᬦᬾᬰᬷᬕᬵᬃᬚ᭄ᬚᬶᬢᬵᬗ ᬢ᭄ᬧᬵᬤᬵᬭᬶᬚᭃᬂᬰ᭄ᬭᬷᬪᬹᬫᬶᬦᬵᬣᬳᬲᬸᬮᬸᬂᬲᬸᬮᬸᬂᬳᬲ᭄ᬢᬶᬢᬷᬳᬵᬃᬱᬾᬦᬶᬯᬶᬢᬵᬫᬶᬦ᭄ᬢᬵᬲᬶᬄᬰ᭄ᬭᬷᬦᬺᬧᬢᬶ᭟ᬰᭀᬪᬵᬭᬫ᭄ᬬᬲᬮ᭄ᬯᬦᬶᬂᬧ᭄ᬭᬚᬵᬗ᭄ᬕᬤ᭄ᬯᬶᬧᬲᬧᬦ᭄ᬤᬶᬭᬶᬦᬺᬧᬢᬶᬮ᭄ᬯᬶᬃᬫᬰᬓᬃᬢ᭄ᬢᬶᬓᬧᬶᬦᬢᬹᬕ᭄ᬫᬖᬫᬰᬢᬦᬦᬵᬍᬗ᭄ᬓᬦᬶᬂᬪᬹᬫᬶᬧᬦ᭄ᬲᬶᬦᬳᬬ [᭔ 4A] ᬦ᭄‌ᬤᬾᬧᬜ᭄ᬚᬢᬡ᭄ᬥᬫᬦ᭄ᬢ᭄ᬭᬶ᭟ᬤᬶᬫᬗ᭄ᬕᬮᬓ᭄ᬭ᭄ᬬᬦ᭄ᬧᬢᬶᬄᬢᬺᬢᬘᬶᬢ᭄ᬢᬯᬶᬤᬕ᭄ᬥᬫᬗ᭄ᬓᬸᬪᬹᬫᬷᬢᬦ᭄ᬧᭀᬧᬫᬾᬂᬲᬭᬵᬢ᭄‌ᬮ᭄ᬯᬶᬃᬲᬶᬭᬵᬃᬬ᭄ᬬᬕᬸᬡᬯᬦ᭄‌ᬦᬶᬢ᭄ᬬᬲᬵᬫᬥᬗᬶᬳᬢᬶᬥᬃᬫ᭄ᬫᬳᬸᬧᬾᬓ᭄ᬱᬢ᭄ᬭᬢᬵᬚ᭄ᬜ᭄ᬬᬘ᭄ᬢᬾᬂᬦᬶᬢ᭄ᬢᬶ᭟ᬤᬵᬦᬰᬹᬭᬲᬸᬬᬰᬭᬶᬂᬥᬦᬹᬃᬥᬭᬲᬸᬯᬃᬡ᭄ᬦᬵᬦ᭄ᬯᬫᬧ᭄ᬓᬶ ᬓ᭄‌ᬢᬺᬢᬵᬃᬣᬾᬂᬭᬡᬗ᭄ᬕᬳᬾᬰ᭄ᬯᬃᬬ᭄ᬬᬤᬶᬩ᭄ᬬᬕᬸᬡᬢᬦ᭄ᬫᬵᬃᬬ᭄ᬬᬧᬶᬦᬸᬚᬶᬧᬹᬚᬶᬳᬲᬶᬳᬶᬂᬲᬭᬵᬢ᭄‌ᬫᬓᬲᬶᬦᭀᬫᬶᬂᬪᬹᬫᬶ᭟ᬲᬶ᭚ᬦᬶᬢ᭄ᬬᬲᬧᬶᬦᬭᬶᬯᬺᬢ᭄ᬢᬤᬾᬦᬶᬂᬘᬢᬸᬃᬢᬡ᭄ᬥᬫᬦ᭄ᬢ᭄ᬭᬶᬲᬵᬲᬦᬓᬶᬭᬲᬥᬬᬵᬧᬶᬦ᭄ᬭᬢᬶᬱ᭄ᬝᬵᬦᬾᬂᬦᬵᬕᬭᬷᬓᬶᬦᬾᬦᬗᬤᬶᬧᬢᬶᬳ ᬜᬢᬹᬃᬤᬾᬰᬳᬸᬫᬸᬦ᭄ᬕᬸᬄᬭᬶᬂᬳᬶᬦ᭄ᬥ᭄ᬬᬲ᭄ᬯᬾᬢᬵᬆᬭᬵᬆᬢ᭄ᬦᬓ᭄ᬬᬢᬶᬂᬲᬭᬵᬢ᭄ᬳᬓᬓᬵᬲᬶᬄᬲᬯᬯᬵᬤᬹᬢ᭄‌ᬲᬷᬭᬭᬵᬓ᭄ᬭ᭄ᬬᬦᬵᬲ᭄ᬯᬭᬦ᭄ᬢᬓᬵᬫᬗ᭄ᬕᬮ᭄ᬬᬢᬶᬤᬸᬮᬶᬂᬓᬝᬵᬧᬦ᭄ᬮᬄᬦᬶᬭᬱᬶᬦᬹᬚᬶᬲᬶᬭᬭᬵᬓ᭄ᬭ᭄ᬬᬦ᭄‌ᬥᬕ᭄ᬭᬧᬸᬢ᭄ᬭᬭᬶᬂᬭᬵᬢᬵᬦᬵᬆᬓᬵᬆᬧᬵᬳᬷᬮᬵᬆᬤᬵᬳᬾᬰᬶᬓᬶᬦᬾᬦᬗᬤᬶᬧᬢᬶᬢ᭄ᬭᬱᬵᬃᬣᬢᬜ᭄ᬚ ᬬᬾᬂᬰᬢ᭄ᬭᬸᬭᬸᬧᬫᬳᬵᬪᬶᬭᬫᬮ᭄ᬯᬶᬃᬤᬶᬫ᭄ᬩ᭄ᬬᬵᬢ᭄ᬫᬚᬳᬗᬮᬶᬄᬰᬓ᭄ᬢ᭄ᬬᬵᬦᬸᬮᬸᬲ᭄‌ᬢᬦ᭄ᬧᬗ᭄ᬭᬲᬾᬂᬲᬹᬃᬕ᭄ᬕᬪᬬᬵ᭟ᬓᬂᬫᬸᬗ᭄ᬕ᭄ᬯᬶᬂᬓᬸᬮ᭄ᬯᬦᬶᬂᬓᬸᬝᬵᬭᬶᬂᬭᬵᬢ᭄ᬦᬓᬜ᭄ᬘᬡᬤᬾᬰᬶᬲᬶᬭᬭᬵᬢ᭄ᬭ᭄ᬬᬦ᭄ᬲᬸᬢᬵᬤᬾᬯᬵᬲᬶᬦᬭᬳᬗᬤᭂᬕ᭄ᬫᬦ᭄ᬢ᭄ᬭᬶᬲᬸᬮᬓ᭄ᬱᬡᬧ᭄ᬭᬚᬸᬭᬶᬢ᭄‌ᬧ᭄ᬭᬕᬶᬯᬓ᭄ᬳ
Auto-transliteration
[3 3B] 3 drīpajayakatruprajurit. jītākṣaraśīstācārawagmīmayaheswār̀yyatanpasiringjanānuragengrātmudhitabahuprajñyalwir̀hyanghyangngingjinamūr̀ttitdhakānr̥ĕṣṭyamakācatraningbhūmi. hinūtptidesanghyangparamabuddhāhinastu ngkarāsiddhisudiwyāmilangāsakal̥ĕngkaningsarātlwir̀sūr̀yyacandrānuluhihaparimitamakākĕmbangingbhūmi. subhagengrātmahārāhawir̀yyaguṇabhisyekāśrīnr̥ĕpatilwir̀ganggātisuddhahumilitanpantaradānapuṇyakadyawr̥ĕṣṭiringparajanamangga lyamahāmunī. yahetunyanprasamaharar̥ĕmatwangsakwehingparar̥ĕsyīsamyānamaskarānuragaśrīnarendrakatkengtkangparānipatitaṇdhādimantryadhr̥ĕdhābhaktisumiwi. r̥ĕpswastangrātsabhtamipunpunannirakatkengbhūraneśīgār̀jjitānga tpādārijöngśrībhūmināthahasulungsulunghastitīhār̀syeniwitāmintāsiḥśrīnr̥ĕpati. śobhāramyasalwaningprajānggadwipasapandirinr̥ĕpatilwir̀maśakar̀ttikapinatūgmaghamaśatananāl̥ĕngkaningbhūmipansinahaya [4 4A] ndepañjataṇdhamantri. dimanggalakryanpatiḥtr̥ĕtacittawidagdhamangkubhūmītanpopamengsarātlwir̀sirār̀yyaguṇawannityasāmadhangihatidhar̀mmahupekṣatratājñyactengnitti. dānaśūrasuyaśaringdhanūr̀dharasuwar̀ṇnānwamapki ktr̥ĕtār̀thengraṇanggaheśwar̀yyadibyaguṇatanmār̀yyapinujipūjihasihingsarātmakasinomingbhūmi. si // nityasapinariwr̥ĕttadeningcatur̀taṇdhamantrisāsanakirasadhayāpinratiṣṭānengnāgarīkinenangadipatiha ñatūr̀deśahumun'guḥringhindhyaswetā'ārā'ātnakyatingsarāt'hakakāsiḥsawawādūtsīrarākryanāswarantakāmanggalyatidulingkaṭāpanlaḥnirasyinūjisirarākryandhagraputraringrātānā'ākā'āpāhīlā'ādāheśikinenangadipatitrasyār̀thatañja yengśatrurupamahābhiramalwir̀dimbyātmajahangaliḥśaktyānulustanpangrasengsūr̀ggabhayā. kangmunggwingkulwaningkuṭāringrātnakañcaṇadeśisirarātryansutādewāsinarahangadĕgmantrisulakṣaṇaprajuritpragiwak'ha

Leaf 4

gaguritan-wiryya-guna-b 4.jpeg

Image on Archive.org

[᭔ 4B] ᭔ ᬦᭀᬫᬩᬕᬸᬲ᭄‌ᬳᬲᬶᬳᬶᬂᬧᬭᬚᬦᬮ᭄ᬯᬶᬃᬲᬶᬭᬧᬢᬶᬄᬲᬸᬫᬦ᭄ᬢ᭄ᬭᬶᬧ᭄ᬭᬚ᭄ᬜᬵᬦᬸᬮᬸᬲ᭄‌ᬫᬶᬦᬓᬶᬘᬶᬢ᭄ᬢᬦᬶᬂᬢᬸᬳᬦ᭄᭟ᬦᬸᬦᭂᬂᬲᬗᬤᭂᬕ᭄ᬫᬦ᭄ᬢ᭄ᬭᬵᬲᬮᭀᬭᬶᬂᬓᭀᬝᬵᬦᬕᬭᬶᬲᬶᬭᬓ᭄ᬭ᭄ᬬᬦ᭄ᬫᬥᬹᬲᬸᬥᬦᬵᬧᬶᬦ᭄ᬭᬢᬶᬱ᭄ᬝᬵᬗᬤᬶᬧᬢᬶᬤᬾᬭᬰ᭄ᬭᬷᬦᬭᬧᬢᬶᬳᬶᬂᬦᬵᬕᬭᬭᬵᬢ᭄ᬦᬢᬸᬮᬸᬂ ᬯ᭄ᬭᬸᬳᬶᬂᬦᬬᬯᬶᬦᬬᬯᬶᬯᬾᬓᬵᬧᬰ᭄ᬘᬢᬶᬂᬚᬸᬭᬶᬢ᭄‌ᬚᬬᬰᬢ᭄ᬭᬸᬤᬺᬱᬵᬓ᭄ᬱᬢ᭄‌ᬰ᭄ᬭᬷᬚᬦᬵᬃᬤ᭄ᬥᬦ᭟ᬫᬓᬵᬕ᭄ᬭᬦᬶᬂᬘᬸᬥᬫᬡ᭄ᬬᬳᬶᬦᬋᬧ᭄‌ᬳᬋᬧ᭄‌ᬦᬺᬧᬢᬶᬧᬸᬗ᭄ᬕᬦᬶᬂᬓᬺᬢᭀᬧᬧᬢ᭄ᬬᬫᬹᬃᬤ᭄ᬥᬦᬶᬂᬧᬭᬫᬋᬱᬷᬓᬧ᭄ᬭᬓᬵᬰᬳᬶᬂᬪᬹᬫᬶᬧᬸᬱ᭄ᬧᬢᬦᬶᬭᬫᬳᬵᬫ᭄ᬧᬸᬥᬗ᭄ᬳ᭄ᬬᬂᬰᬹ ᬦ᭄ᬬᬯᬶᬪᬵᬯᬲᬸᬰ᭄ᬭᬫᬥᬃᬫ᭄ᬫᬓᬓ᭄ᬬᬢᬶᬂᬢ᭄ᬬᬕᬾᬂᬢᬸᬢᬹᬃᬲᬸᬤ᭄ᬥᬵᬚ᭄ᬜᬦᬲᬢ᭄ᬬᬾᬂᬯᬾᬤ᭄ᬥᬵ᭟ᬮ᭄ᬯᬶᬃᬤᬕᬯᬵᬦ᭄ᬫᬃᬓ᭄ᬓᬦ᭄ᬤᬾᬬᬵᬬᬦ᭄ᬭᬶᬂᬚ᭄ᬜᬦᬲᬸᬰᬵᬲ᭄ᬢ᭄ᬭᬵᬚᬶᬬᬦᬶᬂᬕᬸᬡᬦᬬᭀᬧᬬᬢᬸᬮ᭄ᬬᬥᬗ᭄ᬳ᭄ᬬᬂᬯᬺᬳᬲ᭄ᬧᬢᬶᬭᬶᬂᬥᬦᬹᬭᬵ ᬯᬵᬳᬾᬤ᭄ᬥᬵᬲᬶᬤ᭄ᬥᬷᬮ᭄ᬯᬶᬃᬯᬷᬧ᭄ᬭᬭᬵᬫᬧᬭᬰᬹᬳᬦ᭄ᬢ᭄ᬬ ᬦ᭄ᬕᬵᬲᬶᬄᬦᬭᬾᬦ᭄ᬤ᭄ᬭᬭᬶᬂᬧᬵᬤᬤ᭄ᬯᬬᬲᬂᬋᬱᬷᬦᬗ᭄ᬲᬸᬓ᭄‌ᬤᬶᬯ᭄ᬬᬦᬶᬂᬚ᭄ᬜᬦᬲᬂᬧᬵᬡ᭄ᬥ᭄ᬬ᭟ᬬᬳᬾᬕᬸᬘᬶᬢ᭄ᬢᬲᬂᬦᬵᬣᬮ᭄ᬯᬶᬃᬮᬶᬗ᭄ᬩᬵᬲᬝᬵᬢᬶᬓᬵᬫᬡᬶᬓ᭄‌ᬦᬶᬃᬫ᭄ᬫᬮᬵᬲᬸᬤ᭄ᬥᬵᬫᬮᬶᬮᬂᬓᬤ᭄ᬬᬵᬫᬺᬢᬲᬜ᭄ᬚᬶᬯᬦᬶᬦᬶᬢ᭄ᬬᬯᬶᬦᬲᭂᬳᬦᬶᬂᬭᬶᬰᬸᬤ᭄ᬥᬵᬚ᭄ᬜ [᭕ 5A] ᬦᬫᬳᬵᬫ᭄ᬧᬸᬲᬮ᭄ᬯᬶᬭᬶᬂᬫᬮᬾᬦ᭄ᬤ᭄ᬭᬶᬬᬧᬓᬺᬢᬶᬲᬂᬫᬵᬪᬹᬧᬢᬶᬰᬶᬃᬡ᭄ᬦᬵᬮᬭᬸᬢ᭄‌ᬫᬶᬮ᭄ᬬᬵᬢ᭄ᬫᬄᬱ᭄ᬝᬕᬸᬡ᭟ᬳᬶᬓᬸᬫᬃᬫ᭄ᬫᬦᬶᬂᬦᬵᬕᬭᬲᬸᬦᬶᬓ᭄ᬱᬢᬦᬦᬂᬯ᭄ᬬᬤᬶᬓᬍᬗ᭄ᬓᬦᬶᬂᬚᬕᬢ᭄‌ᬰᬶᬃᬡ᭄ᬦᬲᬵᬮ᭄ᬯᬶᬭᬶᬂᬧᬵᬧᬤᬸᬲ᭄ᬓᬺᬢᬶᬳᬦ᭄ᬤᬤᬓ᭄ᬱᬵᬥᬸᬩᬸᬤ᭄ᬥᬷᬧ᭄ᬭᬲᬫ᭄ᬬᬫᬾᬗᭂᬢᬶᬂᬢᬸᬢᬸᬃᬳᬲᬶᬂᬫᬵ ᬤᬵᬃᬫ᭄ᬧᬾᬂᬓᬸᬦᬤᬤ᭄ᬬᬲᭀᬫ᭄ᬬᬲᬵᬤᬸᬩᬸᬤ᭄ᬥᬶᬲᬫ᭄ᬬᬫᬵᬦᬹᬢ᭄‌ᬢᬶᬮᬰᬰ᭄ᬭᬶᬯᬶᬃᬬ᭄ᬬᬕᬸᬡ᭟ᬧ᭄ᬭᬧ᭄ᬢᬢᬂᬰᬸᬪᬤᬶᬯᬰᬓᬳᬥᬂᬰ᭄ᬭᬶᬦᬭᬧᬢᬶᬳᬗ᭄ᬮᬶᬮᬫᬭᬾᬂᬗᬸᬤ᭄ᬬᬦᬲᬯᬶᬚ᭄ᬬᬯ᭄ᬯᭀᬂᬗᬶᬭᬵᬗᬶᬭᬶᬂᬧᬸᬢ᭄‌ᬚᬬᬰ᭄ᬭᬡᬦᬵᬫᬶᬓᬵᬮᬦᬶᬂᬫᬰᬓᬘᬢᬸᬃᬧᬜ᭄ᬘᬤᬰᬶᬭᬶᬂ ᬲᬸᬓ᭄ᬮᬵᬲᬶᬤ᭄ᬥᬵᬳᬗᬼᬮᬶᬧᬸᬭᬭᬶᬧ᭄‌ᬳᬓᬮᬗᬸᬦ᭄‌ᬭᬶᬂᬧᬤ᭄ᬫᬵᬭᬹᬫ᭄ᬦ᭄ᬬᬢᬶᬭᬵᬫ᭄ᬬ᭟ᬳᬗᬸᬮᬢᬶᬲᬃᬯ᭄ᬯᬧᬸᬱ᭄ᬧᬫᬶᬤᭂᬃᬧᬶᬗ᭄ᬕᬶᬭᬶᬂᬲᬭᬲᬷᬫᬸᬂᬲᬶᬭᬵᬓᬭᭀᬧ᭄ᬧᬯ᭄ᬯᬳᬦ᭄‌ᬢᬶᬲ᭄ᬢᬶᬲ᭄ᬢᬦᬦᬵᬫᬋᬓᬶᬳᬗ᭄ᬤᬤᬓ᭄ᬧ᭄ᬭᬧ᭄ᬢᬂᬗᬭᬶᬧ᭄‌ᬮᬶᬦᬶᬮᬢᬦ᭄ᬤᬤ᭄ᬬᬮᬶᬧᬸᬃᬤᬤ᭄ᬬᬲᬶᬭᬳᬦᬶᬤ᭄ᬭᬭᬶ ᬫᬥ᭄ᬬᬦᬶᬓᬂᬲᬭᬲᬶᬢᬢᭀᬦ᭄ᬫᬸᬭᬸᬩ᭄‌ᬕᬺᬳᬵᬓᬜ᭄ᬘᬦᬪᬵᬲ᭄ᬯᬭ᭟ᬓᬶᬦᬸᬮᬶᬮᬶᬗᬦᬶᬂᬧᬸᬲ᭄ᬧᬵᬕᬦ᭄ᬤᬦ᭄ᬬᬫᬵᬳᬺᬪᬸᬓ᭄ᬫᬶᬗᬶᬂᬢᬶᬦᬸᬩᬶᬂᬗᬗᬶᬦ᭄ᬫᬦ᭄ᬤ᭄ᬭᬵᬓᬶᬦ᭄‌ᬪ᭄ᬭᬳ᭄ᬫᬭᬦ᭄ᬬᬢ᭄ᬓᬵᬗ᭄ᬭᬶᬗ᭄ᬭᬶᬂᬓᬤ᭄ᬬᬵᬦᬸᬃᬯᬦᬸᬃᬯᬦᬶᬲ᭄ᬯᬭᬦ᭄ᬬᬳᬗᬶᬲᭂᬋᬥᬸᬤᬤ᭄ᬬᬲᬶᬭᬵᬲ᭄ᬯᬧ᭄ᬦᬵᬦᭀᬦ᭄ᬓᬦ᭄ᬬ
Auto-transliteration
[4 4B] 4 nomabagushasihingparajanalwir̀sirapatiḥsumantriprajñānulusminakicittaningtuhan. nunĕngsangadĕgmantrāsaloringkoṭānagarisirakryanmadhūsudhanāpinratiṣṭāngadipatideraśrīnarapatihingnāgararātnatulung wruhingnayawinayawiwekāpaścatingjuritjayaśatrudr̥ĕsyākṣatśrījanār̀ddhana. makāgraningcudhamaṇyahinar̥ĕp'har̥ĕpnr̥ĕpatipungganingkr̥ĕtopapatyamūr̀ddhaningparamar̥ĕsyīkaprakāśahingbhūmipuṣpataniramahāmpudhanghyangśū nyawibhāwasuśramadhar̀mmakakyatingtyagengtutūr̀suddhājñanasatyengweddhā. lwir̀dagawānmar̀kkandeyāyanringjñanasuśāstrājiyaningguṇanayopayatulyadhanghyangwr̥ĕhaspatiringdhanūrā wāheddhāsiddhīlwir̀wīprarāmaparaśūhantya n'gāsiḥnarendraringpādadwayasangr̥ĕsyīnangsukdiwyaningjñanasangpāṇdhya. yahegucittasangnāthalwir̀lingbāsaṭātikāmaṇiknir̀mmalāsuddhāmalilangkadyāmr̥ĕtasañjiwaninityawinasĕhaningriśuddhājña [5 5A] namahāmpusalwiringmalendriyapakr̥ĕtisangmābhūpatiśir̀ṇnālarutmilyātmaḥṣṭaguṇa. hikumar̀mmaningnāgarasunikṣatananangwyadikal̥ĕngkaningjagatśir̀ṇnasālwiringpāpaduskr̥ĕtihandadaksyādhubuddhīprasamyamengĕtingtutur̀hasingmā dār̀mpengkunadadyasomyasādubuddhisamyamānūttilaśaśriwir̀yyaguṇa. praptatangśubhadiwaśakahadhangśrinarapatihanglilamarengngudyanasawijyawwongngirāngiringputjayaśraṇanāmikālaningmaśakacatur̀pañcadaśiring suklāsiddhāhangl̥ĕlipurarip'hakalangunringpadmārūmnyatirāmya. hangulatisar̀wwapuṣpamidĕr̀pinggiringsarasīmungsirākaroppawwahantististananāmar̥ĕkihangdadakpraptangngariplinilatandadyalipur̀dadyasirahanidrari madhyanikangsarasitatonmurubgr̥ĕhākañcanabhāswara. kinulilinganingpuspāgandanyamāhr̥ĕbhukmingingtinubingnganginmandrākinbhrahmaranyatkāngringringkadyānur̀wanur̀waniswaranyahangisĕr̥ĕdhudadyasirāswapnānonkanya

Leaf 5

gaguritan-wiryya-guna-b 5.jpeg

Image on Archive.org

[᭕ 5B] ᭕ ᬭᬵᬢ᭄ᬦᬵᬬᬸᬯᬢᬶᬯᬃᬡ᭄ᬦᬲᬸᬫᬸᬢᬼᬗᬶᬂᬰᬰᬥᬭ᭟ᬯᬬᬯᬦᬶᬭᬕᬸᬫᬯᬂᬮ᭄ᬯᬶᬃᬳ᭄ᬬᬂᬳ᭄ᬬᬂᬦᬶᬂᬫᬲᬶᬃᬯᬸᬓᬶᬃᬫᬹᬃᬢ᭄ᬢᬶᬦᬶᬂᬲᬵᬭᬰᬺᬦ᭄ᬕᬭᬲᬵᬭᬶᬦᬶᬂᬮᬶᬡ᭄ᬥᬶᬳᬫᬦᬶᬲ᭄‌ᬍᬯᬶᬄᬳᬤᬶᬦᬶᬂᬭᬰ᭄ᬫᬶᬭᬹᬫ᭄ᬭᬸᬫ᭄ᬦᬶᬂᬲᬵᬃᬯ᭄ᬯᬓᬮᬗᬸᬦ᭄‌ᬲᬂᬳ᭄ᬬᬂᬦᬶᬂᬓᬭᬰᬶᬓᬦ᭄‌ᬳᬬᬸᬦᬾᬦ᭄ᬤᬢᬦ᭄ᬧᬲᬶᬭᬶᬂᬫᬵᬃᬲ᭄ᬬᬄᬋ ᬫ᭄ᬧᬸᬄᬢ᭄ᬯᬲᬶᬭᬳᬦᬾᬂᬧᬢᬶᬃᬯᬦ᭄᭟ᬮ᭄ᬯᬶᬃᬧᬾᬦ᭄ᬤᬄᬓᬤ᭄ᬬᬵᬩᬶᬦᬚ᭄ᬭᬳᬺᬤ᭄ᬥᬬᬰ᭄ᬭᬷᬦᬭᬧᬢᬶᬧᬶᬦᬜ᭄ᬚᭂᬫᬶᬂᬫᬥᬦᬵᬲ᭄ᬢ᭄ᬭᬤᬤ᭄ᬬᬲᬶᬭᬯᬸᬗ᭄ᬯᬵᬕ᭄ᬮᬶᬲ᭄‌ᬓᬤ᭄ᬬᬓᬓ᭄ᬦᬦ᭄ᬭᬰ᭄ᬫᬶᬯᬶᬦᬵᬰᬤᬾᬦᬶᬂᬓᬸᬂᬮᬸᬮᬸᬢ᭄‌ᬢᬦ᭄ᬤ᭄ᬯᬵᬢᬶᬩᭀᬂᬰᬬᬦᬵᬭᬸᬫᬲᬭᬲᬳᬶᬳᬺᬤ᭄ᬥᬶᬲᬗ ᬳᬬᬸᬧᬶᬦᬓᬵᬫᬸᬱ᭄ᬝᬶᬦᬶᬂᬘᬶᬢ᭄ᬢ᭟ᬳᬦᬸᬮ᭄ᬬᬲᬶᬭᬭᬹᬫ᭄ᬗᭃᬰᬡ᭄ᬥᬵᬓᬰᬫᬶᬢᬸᬢᬸᬭᬶᬭᬶᬕᬢ᭄ᬬᬦᬶᬓᬂᬲ᭄ᬯᬧ᭄ᬦᬵᬩᬬᬵᬬᬦ᭄ᬧᬗ᭄ᬤᬦᬶᬂᬯᬶᬤ᭄ᬥᬶᬢᬸᬫᬸᬥᬸᬄᬪᬹᬧᬢᬶᬤᬤ᭄ᬬᬵᬦᭀᬦ᭄ᬕᬢ᭄ᬭᬲᬗᬭᬹᬫ᭄‌ᬫ᭄ᬯᬓᬶᬦᬾᬦ᭄‌ᬬᬢ᭄ᬦᬾᬗᬸᬮᬄᬫᬶᬗᭂᬢᬶᬗᭂᬢᬾᬂᬓᬤᬤᬶᬦ᭄ ᬮᬶᬂᬳ᭄ᬬᬂᬥᬸᬄᬭᬲᬶᬓᬵᬫᬸᬮ᭄ᬬᬦᬶᬂᬓᬵᬃᬫ᭄ᬫ᭟ᬲᬵᬓ᭄ᬱᬡᬤᬤᬶᬲᬸᬫ᭄ᬓᬃᬳᬺᬤ᭄ᬥᬬᬰ᭄ᬭᬷᬦᬭᬧᬢᬶᬲᬸᬫᬂᬪᬶᬗᬭᬶᬂᬯᬥᬦᬵᬕᬶᬦ᭄ᬬᬂᬕ᭄ᬬᬂᬰᬶᬕ᭄ᬭᬵᬳᬢᬗᬶᬦᬸᬮ᭄ᬬᬳᬦ᭄ᬡ᭄ᬥᬳᬭᬶᬲ᭄‌ᬳᬾᬄᬓᬶᬢᬵᬓᬓᬲᬶᬄᬳᬶᬗ᭄ᬲᬸᬦ᭄‌ᬮᬳ᭄ᬬᬚᬬᬰᬭᬡᬫᬗ᭄ᬓᬾ [᭖ 6A] ᬧᬸᬦ᭄ᬫᬗ᭄ᬓᬢ᭄ᬤᬾᬦᬕ᭄ᬮᬶᬲ᭄‌ᬲᬶᬭᬳᬸᬫᬸᬦ᭄ᬤᬗᬘᬢᬸᬃᬢᬡ᭄ᬥᬫᬦ᭄ᬢ᭄ᬭ᭄ᬬ᭟ᬧᬸᬦ᭄ᬢᬬᬰᬭᬡᭀᬫᬗ᭄ᬓᬢ᭄‌ᬢᬦ᭄ᬯᬶᬦᬵᬃᬡ᭄ᬦᬳᬦᬾᬂᬕᬢᬶᬲᬂᬦᬵᬣᬦ᭄ᬤᬢᬦᬦᬶᬤ᭄ᬭᬦᬸᬮ᭄ᬬᬵᬳᬫ᭄ᬩᬂᬲᬲᬫᬵᬥᬷᬫᬗ᭄ᬮᬶᬮᬵᬮᬶᬮᬾᬗ᭄ᬢᬢᬶᬢᬦ᭄ᬲᬄᬳᬶᬦ᭄ᬤ᭄ᬭᬥᬦᬾᬂᬢᬦᬸᬳᬬᬸᬦᬶᬂᬭᬵᬢ᭄ᬦᬓᬦ᭄ᬬᬕᬸᬫᬦ᭄ᬢᬸᬂᬢᬸᬢᬸ ᬗᬶᬂᬮᬶᬭᬶᬂᬢ᭄ᬳᭂᬭᬗᬧᬸᬲ᭄‌ᬳᬸᬫᬶᬓᭂᬢᬶᬓᭂᬢ᭄ᬧ᭄ᬭᬮᬫ᭄ᬪᬂ᭟ᬲᬵᬓ᭄ᬱᬡᬢᬢᬲ᭄ᬓᬫᬦ᭄ᬢ᭄ᬬᬦ᭄‌ᬭᬵᬫ᭄ᬬᬓᬂᬫᬦᬸᬓ᭄ᬤᬸᬫᬸᬦᬶᬂᬳᬸᬫᬶᬩᭂᬃᬳᬦᬾᬗᬸᬥ᭄ᬬᬦᬢᬂᬫᬵᬦ᭄ᬤᬫᬭᬸᬢᬵᬫᬶᬭᬶᬃᬲᬸᬫᬵᬃᬕᬦ᭄ᬤᬦᬶᬂᬲᬵᬭᬷᬳᬲᬯᬸᬭᬦᬼᬗᭃᬂᬫᬭᬹᬫ᭄‌ᬦᬭᬾᬦ᭄ᬤ᭄ᬭᬵᬤᬦ᭄ᬢᬢᬗ᭄ᬬᬳᬗ᭄ᬤᬤᬓ᭄ᬳᬕ᭄ᬬ ᬮᬸᬯᬫ᭄ᬭᬶᬲ᭄‌ᬦᬸᬮ᭄ᬬᭀᬫᬦ᭄ᬢᬸᬓ᭄‌ᬳᬮᬶᬗ᭄ᬕᬶᬳᬾᬂᬲᬶᬗ᭄ᬳᬵᬰᬡ᭟ᬢᬸᬘᬧᬓᬾᬦ᭄ᬢᬬᬰ᭄ᬭᬡᬰᬶᬖ᭄ᬭᬧ᭄ᬢᬯᬸᬲ᭄ᬓᬂᬓᬾᬭᬶᬂᬭᬵᬓ᭄ᬭ᭄ᬬᬦ᭄‌ᬘᬢᬸᬃᬢᬦ᭄ᬤᬫᬦ᭄ᬢ᭄ᬬᬚᬸᬫᭀᬕᬶᬯᬶᬚᬶᬮ᭄ᬓᬢ᭄ᬭᬶᬡᬷᬳᬗᬦ᭄ᬢ᭄ᬬᬓᬵᬮᬤᬾᬰᬷᬳᬵᬳᬹᬫᬵᬳᭂᬭᬵᬚ᭄ᬜᬲᬗ᭄ᬳᬳᬸᬮᬸᬦ᭄‌ᬧᬸᬦ᭄‌ᬚᬬᬰ᭄ᬭᬡᬵᬦᭂ ᬫ᭄ᬩᬄᬳᬸᬫᬢᬸᬭᬶᬰ᭄ᬭᬶᬦᬺᬧᬢᬶᬧ᭄ᬭᬧ᭄ᬢᬲᬵᬫ᭄ᬧᬸᬦ᭄‌ᬧᬸᬦᬂᬘᬢᬸᬃᬢᬡ᭄ᬥᬫᬦ᭄ᬢ᭄ᬭ᭄ᬬ᭟ᬭᬵᬓ᭄ᬭ᭄ᬬᬦ᭄ᬧᬢᬶᬄᬓᬺᬢᬘᬶᬢ᭄ᬢᬢᬸᬘᬧᬲᬶᬭᬯᬸᬲ᭄ᬧ᭄ᬭᬧ᭄ᬢᬶᬧ᭄ᬭᬬᬳᬦᬗ᭄ᬓᬶᬮᬾᬂᬰᬪᬵᬓᬢ᭄ᬫᬸᬲᬂᬢᬡ᭄ᬥᬫᬦ᭄ᬢ᭄ᬭᬷᬧ᭄ᬭᬲᬫ᭄ᬬᬵᬢᬢᬾᬂᬮᬶᬗ᭄ᬕᬶᬄᬭᬶᬲᭀᬭᬶᬂᬢᬦ᭄ᬕᬸᬮᬷᬓ᭄ᬢᬸᬃᬤ
Auto-transliteration
[5 5B] 5 rātnāyuwatiwar̀ṇnasumutl̥ĕngingśaśadhara. wayawaniragumawanglwir̀hyanghyangningmasir̀wukir̀mūr̀ttiningsāraśr̥ĕn'garasāriningliṇdhihamanisl̥ĕwiḥhadiningraśmirūmrumningsār̀wwakalangunsanghyangningkaraśikanhayunendatanpasiringmār̀syaḥr̥ĕ mpuḥtwasirahanengpatir̀wan. lwir̀pendaḥkadyābinajrahr̥ĕddhayaśrīnarapatipinañjĕmingmadhanāstradadyasirawungwāgliskadyakaknanraśmiwināśadeningkungluluttandwātibongśayanārumasarasahihr̥ĕddhisanga hayupinakāmuṣṭiningcitta. hanulyasirarūmngöśaṇdhākaśamituturirigatyanikangswapnābayāyanpangdaningwiddhitumudhuḥbhūpatidadyānon'gatrasangarūmmwakinenyatnengulaḥmingĕtingĕtengkadadin linghyangdhuḥrasikāmulyaningkār̀mma. sākṣaṇadadisumkar̀hr̥ĕddhayaśrīnarapatisumangbhingaringwadhanāginyanggyangśigrāhatanginulyahanṇdhaharisheḥkitākakasiḥhingsunlahyajayaśaraṇamangke [6 6A] punmangkatdenaglissirahumundangacatur̀taṇdhamantrya. puntayaśaraṇomangkattanwinār̀ṇnahanenggatisangnāthandatananidranulyāhambangsasamādhīmanglilālilengtatitansaḥhindradhanengtanuhayuningrātnakanyagumantungtutu ngingliringt'hĕrangapushumikĕtikĕtpralambhang. sākṣaṇatataskamantyanrāmyakangmanukdumuninghumibĕr̀hanengudhyanatangmāndamarutāmirir̀sumār̀gandaningsārīhasawuranl̥ĕngöngmarūmnarendrādantatangyahangdadak'hagya luwamrisnulyomantuk'halinggihengsinghāśaṇa. tucapakentayaśraṇaśighraptawuskangkeringrākryancatur̀tandamantyajumogiwijilkatriṇīhangantyakāladeśīhāhūmāhĕrājñasanghahulunpunjayaśraṇānĕ mbaḥhumaturiśrinr̥ĕpatipraptasāmpunpunangcatur̀taṇdhamantrya. rākryanpatiḥkr̥ĕtacittatucapasirawuspraptiprayahanangkilengśabhākatmusangtaṇdhamantrīprasamyātatenglinggiḥrisoringtan'gulīktur̀da

Leaf 6

gaguritan-wiryya-guna-b 6.jpeg

Image on Archive.org

[᭖ 6B] ᭖ ᬤ᭄ᬬᬲᬶᬭᬳᬢᬬᬲᬵᬧ᭄ᬭᬬᭀᬚᬦᬦᬶᬂᬫ᭄ᬦᬢ᭄ᬭᬷᬓᬵᬬ᭄ᬬᬳᬾᬲᬸᬓ᭄‌ᬲᬶᬭᬯᬸᬲ᭄ᬧ᭄ᬭᬧ᭄ᬢᬲᬥᬬ᭟ᬭᬶᬖᭀᬱ᭄ᬝᬶᬦᬶᬂᬢᬡ᭄ᬥᬫᬦ᭄ᬢ᭄ᬭ᭄ᬬᬯᬶᬚᬶᬮ᭄ᬲᬶᬭᬰ᭄ᬭᬶᬪᬹᬧᬢᬶᬕᬸᬫ᭄ᬮᬕ᭄ᬳᬦᬾᬂᬖᭀᬧᬸᬭᬮ᭄ᬯᬶᬃᬲᬹᬃᬬ᭄ᬬᬯᬯᬸᬳᬸᬫᬶᬚᬶᬮ᭄‌ᬪᬲ᭄ᬯᬭᬲᭃᬂᬦᬶᬂᬭᬳᬶᬫᬵᬃᬤ᭄ᬥᬯᬲᬸᬂᬲᬸᬂᬦᬶᬂᬕᬸ ᬬᬸᬤᬤ᭄ᬬᬲᬫ᭄ᬬᬵᬭᬋᬫ᭄ᬥ᭄ᬬᬫ᭄‌ᬢᬦᬦᬵᬯᬦ᭄ᬬᬳᬫᬸᬫᬶᬓ᭄‌ᬋᬧ᭄ᬲᬸᬫᬸᬬᬸᬕ᭄‌ᬧᬭᬢᬡ᭄ᬥᬳᬤᬶᬫᬦ᭄ᬢ᭄ᬭ᭄ᬬ᭟ᬓᬾᬯᬮ᭄ᬬᬵᬰ᭄ᬭᬷᬦᬭᬦᬵᬣᬲᬰ᭄ᬫᬶᬢᬵᬦᬫ᭄ᬩ᭄ᬭᬫᬾᬂᬮᬶᬭᬶᬂᬦᬸᬓ᭄ᬬᬲᬶᬭᬵᬤᬦᬸᬫᬸᬗ᭄ᬕᬄᬳᬮᬶᬗ᭄ᬕᬶᬳᬾᬂᬲᬶᬦ᭄ᬳᬫᬡᬶᬓ᭄‌ᬲᬵᬃᬯ᭄ᬬᬵᬗᬸᬘᬧᬶᬫᬦ᭄ᬢ᭄ᬭᬷᬮᬳ᭄ᬬᬲᬫᬵ ᬢᬢᬾᬂᬮᬸᬗ᭄ᬕᬸᬄᬲᬶᬭᬫᬢ᭄ᬬᬵᬯᭀᬢ᭄ᬲᬶᬦᭀᬫ᭄‌ᬢ᭄ᬓᬾᬂᬘᬢᬹᬃᬢᬡ᭄ᬥᬫᬦ᭄ᬢ᭄ᬭᬷᬳᬯᭀᬢ᭄ᬲᬦ᭄ᬢᬸᬦ᭄‌ᬲᬫ᭄ᬬᬵᬳᬗᬾᬮᬶᬗᬶᬧᬺᬡᬄ᭟ᬧᭂᬧᭂᬓ᭄ᬱᬧᬭᬵᬤᬶᬫᬦ᭄ᬢ᭄ᬭ᭄ᬬᬲᬸᬫᬾᬩᬵᬰ᭄ᬭᬷᬦᬭᬧᬢᬶᬪᬲ᭄ᬯᬭᬳᬪ᭄ᬭᬵᬤᬶᬓᬵᬭᬯᬃᬡ᭄ᬦᬦᬶᬂᬧᬭᬵᬤᬶᬫᬦ᭄ᬢ᭄ᬭᬶᬤᬾᬦᬶᬂᬲᬵᬃᬯ᭄ᬯᬭᬵ ᬢ᭄ᬦᬵᬤᬶᬲᬸᬫᭃᬲᬸᬢᬾᬚᬳᬸᬫᬸᬭᬸᬩ᭄‌ᬳᬲᬶᬦᬂᬢᬂᬧᬗᬲ᭄ᬢ᭄ᬭ᭄ᬬᬦ᭄‌ᬢᬶᬦᬫ᭄ᬧᬸᬳᬶᬂᬓᬺᬫ᭄ᬦᬶᬂᬭᬯᬶᬳᬪ᭄ᬭᬫᬸᬭᬸᬩ᭄‌ᬤᬺᬱᬵᬓ᭄ᬱᬢ᭄ᬕᬦ᭄ᬤᬃᬯ᭄ᬯᬭᬵᬚ᭟ᬤᬤ᭄ᬬᬲᬶᬭᬰ᭄ᬭᬷᬦᬭᬾᬦ᭄ᬤ᭄ᬭᬮ᭄ᬯᬶᬃᬭᬵᬃᬘ᭄ᬢᬵᬓᬦᬓᬵᬫᬡᬶᬓ᭄‌ᬮᬫᬵᬢᬸᬫᬸᬗ᭄ᬓᬸᬮ᭄ᬢᬦᭀᬚᬃᬲ᭄ᬯᬪᬵᬯ [᭗ 7A] ᬢᬦ᭄ᬓᬬᬾᬂᬓᬕᬷᬳᬶᬭᬶᬓᬵᬭᬵᬓ᭄ᬭ᭄ᬬᬦᬧᬢᬶᬄᬳᬸᬫᬗ᭄ᬓᬲᬗ᭄ᬓᬲᬸᬫᬢᬸᬃᬲᬵᬥᬭᬵᬮᭀᬦ᭄ᬫᬵᬃᬤ᭄ᬥᬯᬘᬾᬱ᭄ᬝᬶᬓᬵᬭᬳᬗᬾᬦᬓᬶᬧᬦ᭄ᬯᬸᬲ᭄‌ᬯ᭄ᬭᬸᬄᬳᬶᬗ᭄ᬕᬶᬢᬵᬰ᭄ᬭᬷᬫᬳᬵᬭᬵᬚ᭟ᬧᬸᬓᬸᬮᬸᬦ᭄‌ᬰ᭄ᬭᬷᬦᬭᬦᬵᬣᬲᬦ᭄ᬢᬯ᭄ᬬᬵᬧᬢᬶᬓ᭄ᬦᬺᬧᬢᬶᬭᬶᬧᬵᬤᬤ᭄ᬯᬬᬦᬭᬾᬦ᭄ᬤ᭄ᬭᬬᬦ᭄ᬯᭀᬦ᭄ᬢᭂ ᬦ᭄ᬲᬸᬗ᭄ᬓᬯᬾᬂᬳᬺᬤ᭄ᬥᬷᬧᬦ᭄ᬮᬶᬯᬃᬫᬹᬥᬵᬧᬶᬗ᭄ᬕᬶᬂᬲᬸᬫᬾᬯᬚᭃᬢᬧᬸᬓᬸᬮᬸᬦ᭄‌ᬢᬦ᭄‌ᬯ᭄ᬭᬸᬳᬾᬂᬕᬸᬥᬓᬵᬭᬢᬸᬫᬥᬳᬚ᭄ᬜᬪᬹᬧᬢᬶᬤᬾᬦ᭄ᬢᬸᬫᬸᬮᬸᬲ᭄‌ᬫᬗ᭄ᬓᬾᬯᬵᬃᬱᬚ᭄ᬜᬦᬓ᭄ᬦ᭟ᬳᬶᬭᬶᬓᬵᬰ᭄ᬭᬷᬫᬳᬵᬭᬵᬚᬳᬦᬩ᭄ᬥᬢᬺᬳᬮᬶᬡ᭄ᬥᬷᬳᬾᬢᬶᬢᬫᬦ᭄ᬢ᭄ᬭᬷᬲᬥᬬ ᬫᬸᬓ᭄ᬬᬧᬸᬦ᭄ᬭᬵᬓ᭄ᬭ᭄ᬬᬦᬧᬢᬶᬄᬓᬶᬦᬋᬧ᭄‌ᬳᬋᬧ᭄ᬫᬫᬶᬢᬦ᭄ᬧᬗ᭄ᬭᬲᬾᬂᬪᬬᬵᬓᬾᬬᬸᬄᬫᬹᬃᬤ᭄ᬥᬦᬶᬂᬗᬢ᭄ᬫᬭᬵᬓ᭄ᬱᬲᬸᬫᬷᬤ᭄ᬥᬲᬶᬤ᭄ᬥᬦᬶᬂᬓᬧ᭄ᬢᬶᬢ᭄ᬬᬕᬾᬂᬢᬸᬢᬸᬃᬫᬓᬵᬓᭂᬫ᭄ᬩᬗᬶᬂᬳᬺᬤ᭄ᬥᬬ᭟ᬳᬦ᭄ᬢ᭄ᬬᬳᬦ᭄ᬢᬢᬸᬱ᭄ᬝᬘᬶᬢ᭄ᬢᬰ᭄ᬯᬂᬭᬸᬫᭂᬗ᭄ᬯᬲᬵᬢᬸᬃᬢᬬᬾᬓᬷᬓᬂᬤᬤ᭄ᬬᬳᭀᬲᭂᬓᬶᬂᬘᬶᬢ᭄ᬢ ᬧᬦᬶᬗ᭄ᬲᬸᬦ᭄‌ᬳᬸᬦᬶᬭᬶᬂᬭᬢ᭄ᬭᬷᬳᬗ᭄ᬮᬶᬮᬵᬮᬶᬮᬾᬗ᭄ᬕᬢᬷᬳᬶᬂᬢᬫᬦ᭄‌ᬰᬹᬦ᭄ᬬᬧᬤ᭄ᬫᬵᬭᬹᬫ᭄‌ᬤᬤ᭄ᬬᬢ᭄ᬓᬳᬂᬗ᭄ᬤᬤᬓ᭄‌ᬧᬗᬯᬰᬦᬶᬗᬳᬭᬶᬧ᭄‌ᬦᬸᬮ᭄ᬬᬵᬢᬸᬭᬸᬲᬵᬓ᭄ᬱᬡᬾᬗ᭄ᬲᬸᬦᬦ᭄ᬭᬧ᭄ᬦ᭟ᬯ᭄ᬓᬲᬶᬂᬭᬳᬱ᭄ᬬᭀᬢ᭄ᬢᬫᬓᬭᬲᬢᬦ᭄ᬓᬬᬾᬂᬮᬕᬶᬮᬄ
Auto-transliteration
[6 6B] 6 dyasirahatayasāprayojananingmnatrīkāyyahesuksirawuspraptasadhaya. righoṣṭiningtaṇdhamantryawijilsiraśribhūpatigumlag'hanengghopuralwir̀sūr̀yyawawuhumijilbhaswarasöngningrahimār̀ddhawasungsungninggu yudadyasamyārar̥ĕmdhyamtananāwanyahamumikr̥ĕpsumuyugparataṇdhahadimantrya. kewalyāśrīnaranāthasaśmitānambramengliringnukyasirādanumunggaḥhalinggihengsinhamaṇiksār̀wyāngucapimantrīlahyasamā tatenglungguḥsiramatyāwotsinomtkengcatūr̀taṇdhamantrīhawotsantunsamyāhangelingipr̥ĕṇaḥ. pĕpĕkṣaparādimantryasumebāśrīnarapatibhaswarahabhrādikārawar̀ṇnaningparādimantrideningsār̀wwarā tnādisumösutejahumurub'hasinangtangpangastryantinampuhingkr̥ĕmningrawihabhramurubdr̥ĕsyākṣatgandar̀wwarāja. dadyasiraśrīnarendralwir̀rār̀ctākanakāmaṇiklamātumungkultanojar̀swabhāwa [7 7A] tankayengkagīhirikārākryanapatiḥhumangkasangkasumatur̀sādharālonmār̀ddhawaceṣṭikārahangenakipanwuswruḥhinggitāśrīmahārāja. pukulunśrīnaranāthasantawyāpatiknr̥ĕpatiripādadwayanarendrayanwontĕ nsungkawenghr̥ĕddhīpanliwar̀mūdhāpinggingsumewajötapukuluntanwruhenggudhakāratumadhahajñabhūpatidentumulusmangkewār̀ṣajñanakna. hirikāśrīmahārājahanabdhatr̥ĕhaliṇdhīhetitamantrīsadhaya mukyapunrākryanapatiḥkinar̥ĕp'har̥ĕpmamitanpangrasengbhayākeyuḥmūr̀ddhaningngatmarākṣasumīddhasiddhaningkaptityagengtutur̀makākĕmbanginghr̥ĕddhaya. hantyahantatuṣṭacittaśwangrumĕngwasātur̀tayekīkangdadyahosĕkingcitta paningsunhuniringratrīhanglilālilenggatīhingtamanśūnyapadmārūmdadyatkahangngdadakpangawaśaningaharipnulyāturusākṣaṇengsunanrapna. wkasingrahaṣyottamakarasatankayenglagilaḥ

Leaf 7

gaguritan-wiryya-guna-b 7.jpeg

Image on Archive.org

[᭗ 7B] ᭗ ᬲᬫ᭄ᬬᬳᬦ᭄ᬢᬾᬓᬓ᭄ᬦᬵᬭᬶᬥᬢᬶᬲᬂᬫᬳᬵᬬᬢᬶᬲᬸᬦᬯᬭᬳᬶᬂᬕᬢᬶᬤᬾᬦ᭄ᬲᬫ᭄ᬬᬲᬶᬭᬳᬗ᭄ᬭᬸᬗᬸᬚᬕ᭄ᬥᬢᭂᬂᬲᬂᬧᬦᭂᬫ᭄ᬧ᭄ᬯᬦ᭄‌ᬳᬶᬦᬶᬭᬶᬂᬤᬾᬲᬂᬧᬭᬵᬃᬣᬶᬳᬪ᭄ᬭᬫᬸᬭᬸᬩ᭄‌ᬧ᭄ᬭᬲᬫ᭄ᬬᬳᬓᬾᬰᬩ᭄ᬭᬡ᭟ᬲᬧᬵᬃᬬ᭄ᬬᬦ᭄ᬢᬦᬶᬂᬯᬢᬗᬦ᭄‌ᬳᬲᬶᬦᬂᬦᬶᬃᬫ᭄ᬫᬮᬩᬺᬱᬶᬄᬭᬶᬥᬢᭂᬂᬲᬂᬫᬳᬵ ᬧᬡ᭄ᬥ᭄ᬬᬲᬳᬦᬦᬶᬂᬧᬭᬫᬦ᭄ᬢ᭄ᬭᬶᬧᬥᬕᬵᬃᬚ᭄ᬚᬶᬢᬾᬗ᭄ᬳᬢᬶᬰᬶᬖ᭄ᬭᬵᬤᬦ᭄ᬲᬫ᭄ᬬᬢᬸᬫᬸᬭᬸᬦ᭄‌ᬲᬫ᭄ᬬᬵᬭᬋᬫᬢ᭄ᬯᬂᬳᬦᭂᬫ᭄ᬩᬄᬭᬶᬚᭃᬂᬫᬳᬵᬃᬱᬶᬰᬷᬖ᭄ᬭᬵᬦᬸᬗ᭄ᬲᬸᬂᬲᬂᬧ᭄ᬭᬪᬸᬖᭀᬭᬯ᭄ᬬᬵᬦᭂᬫ᭄ᬩᬄ᭟ᬲᬵᬥᬭᬳᬸᬫᬲ᭄ᬢᬸᬗ᭄ᬓᬭᬲᬳᬵᬧᬥ᭄ᬬᬵᬃᬘᬫᬡᬷᬢ᭄ᬭᬶᬢᬵᬬᬶᬓᬧᬭᬶᬤᬸᬤ᭄ᬥᬭᬶ ᬢ᭄ᬮᬲᬶᬭᬫᬰᬦ᭄ᬢᬶᬳᬸᬫᬍᬲ᭄ᬲᬂᬫᬵᬬᬢᬶᬫ᭄ᬯᬂᬲᬵᬦᬦᬶᬂᬧᬭᬯᬶᬓᬸᬗᬸᬦ᭄ᬬᬓᭂᬦ᭄‌ᬚᬬᬚᬬᬲᬳᬵᬃᬱᬮᬶᬮᬵᬗᬲ᭄ᬢᬸᬢᬶᬫᬗ᭄ᬕᬮ᭄ᬬᬵᬦᬸᬂᬰ᭄ᬭᬷᬥᬗ᭄ᬳ᭄ᬬᬂᬰᬹᬤ᭄ᬬᬯᬶᬪᬵᬯ᭟ᬳᬮᬶᬗ᭄ᬕᬶᬳᬾᬂᬧᬢᬭᬡᬳᬦᬾᬂᬲᬶᬦ᭄ᬳᬵᬰᬡᬫᬡᬶᬓ᭄‌ᬭᬶᬲᬦ᭄ᬫᬸᬓᬵᬰ᭄ᬭᬷᬦᬭᬾᬦ᭄ᬤ᭄ᬭᬢ ᬓ᭄ᬧᬾᬦ᭄ᬤᬄᬳ᭄ᬬᬂᬩ᭄ᬭᬵᬳ᭄ᬫᬵᬃᬱᬶᬲᬗ᭄ᬓᬾᬂᬲ᭄ᬯᬃᬕ᭄ᬕᬵᬦᭂᬥᬓᬶᬮ᭄ᬯᬶᬭᬵᬫᬺᬢᬓᬫᬡ᭄ᬥᬮᬸᬲᬸᬫᬶᬭᬫᬶᬧᬗᬲ᭄ᬢ᭄ᬬᬦ᭄‌ᬭᬶᬤᬶᬩ᭄ᬬᬵᬚ᭄ᬜᬦᬲᬂᬋᬱᬶᬢᬸᬮ᭄ᬬᬚᬸᬯᬸᬄᬢᬸᬫᬶᬩᬾᬂᬫᬰᬓᬃᬢ᭄ᬢᬶᬓ᭟ᬭᬶᬲᬵᬫ᭄ᬧᬸᬦ᭄ᬲᬂᬫᬳᬵᬧᬡ᭄ᬥ᭄ᬬᬧ᭄ᬭᬲᬫ᭄ᬬᬲᬶᬦᬸᬗᬦ᭄ᬮᬶᬗ᭄ᬕᬶᬄᬳᬧᬸᬃᬯ᭄ᬯᬵ [᭘ 8A] ᬬᬸᬦᬶᬂᬯᬢᬗᬦ᭄‌ᬋᬧᬭᬋᬫ᭄ᬢᬦ᭄ᬯᬦ᭄ᬬᬵᬗ᭄ᬮᬶᬂᬳᬶᬭᬶᬓᬵᬰ᭄ᬭᬷᬪᬹᬧᬢᬶᬖᭀᬭᬯ᭄ᬬᬰᬶᬖ᭄ᬭᬳᬸᬫᬢᬹᬃᬫᬢ᭄ᬭᬸᬄᬫᬦᬶᬲ᭄ᬲᬵᬃᬚ᭄ᬚᬯᬥᬹᬄᬲᬚ᭄ᬜᬲᬂᬫᬳᬵᬫᬸᬦᬶᬳᬶᬗ᭄ᬲᬸᬦ᭄ᬫᬵᬢᬸᬃᬭᬶᬧᬵᬤᬲᬂᬬᬢᬶᬯᬭ᭟ᬗᬹᬦᬶᬭᬵᬤᬢ᭄ᬫᬳᬵᬧᬡ᭄ᬥ᭄ᬬᬳᬦᬶᬤ᭄ᬭᬳᬦᬸᬮ᭄ᬬᬳᬗᬶᬧᬶᬭᬶᬦᬲᬢᬦ᭄ᬓᬬᬾᬂᬢᬸᬦᬵᬤᬤ᭄ᬬᬵ ᬦᭀᬦ᭄ᬭᬵᬢ᭄ᬦᬬᬸᬯᬢᬶᬳᬮᬶᬗ᭄ᬕ᭄ᬬᭀᬂᬲᬶᬗ᭄ᬳᬵᬫᬡᬶᬓ᭄‌ᬭᬶᬦᬹᬤ᭄ᬥᬦᬶᬂᬧᬤ᭄ᬫᬫᬭᬹᬫ᭄‌ᬢᬼᬗᬶᬂᬰᬰᬥᬭᬳᬬᬸᬦ᭄ᬬᬦ᭄ᬤᬢᬦ᭄ᬧᬲᬶᬭᬶᬂᬪᬬᬳᬶᬓᬸᬲᬵᬭᬶᬦᬶᬂᬲᬵᬭᬶᬦᬶᬂᬳ᭄ᬬᬂᬦᬶᬂᬓᬸᬲᬸᬫ᭟ᬗ᭄ᬕᬦ᭄ᬬᬧᬗ᭄ᬤᬦᬶᬂᬳ᭄ᬬᬂᬲᬸᬓ᭄ᬱ᭄ᬫᬫᭀᬖᬭᬵᬦᬓ᭄ᬱᬂᬫᬳᬵᬃᬱᬷᬓᬢ᭄ᬦᬦ᭄ᬭᬵᬕᬫᬹᬃᬢᬤᬶᬦᬕ᭄ᬥᬶ ᬤᬾᬂᬦᬶᬂᬲᬭᬰ᭄ᬫᬶᬦ᭄‌ᬫᬵᬃᬲ᭄ᬬᬸᬄᬦᬵᬮᬦᬶᬂᬳᬢᬶᬪᬷᬦᬚ᭄ᬭᬤᬾᬦᬶᬂᬓᬸᬂᬮᬸᬮᬸᬢ᭄‌ᬳᬧ᭄ᬕᬵᬢ᭄ᬯᬲᬗᬾᬬᭀᬯᬦ᭄‌ᬩᬶᬦᬡ᭄ᬥᬦᬶᬂᬯ᭄ᬮᬲᬲᬶᬄᬰᬷᬃᬡ᭄ᬦᬋᬫ᭄ᬧᬸᬄᬘᬶᬢ᭄ᬢᬦᬶᬭᬵᬦᬓ᭄ᬱᬂᬧᬡ᭄ᬥ᭄ᬬ᭟ᬦᬸᬮ᭄ᬬᬭᬵᬦᬢ᭄ᬲᬂᬧᬦᭂᬫ᭄ᬧ᭄ᬯᬦ᭄‌ᬳᬸᬫᬶᬦᭂᬢᬶᬗᭂᬢᬶᬗ᭄ᬳᬢᬶᬫᭀᬖᬵᬦᬵᬲᬶᬳᬶᬂᬳ᭄ᬬᬂᬲᬸᬓ᭄ᬱ᭄ᬫᬥᬸᬫᬢᬶᬭᬵᬦᬢ᭄ᬫ ᬗᬃᬱᬶᬳᬓᭀᬦ᭄ᬢ᭄ᬬᬕᬾᬂᬓᬤᬤᬶᬦ᭄‌ᬫᬗ᭄ᬓᬦᬵᬰᬓ᭄ᬬᬳ᭄ᬬᬂᬢᬸᬥᬸᬄᬭᬶᬦ᭄ᬗᭃᬭᬵᬦᬓ᭄ᬱᬂᬧᬡ᭄ᬥ᭄ᬬᬢᬶᬦᬾᬦ᭄‌ᬰᬶᬖ᭄ᬭᬳᬗᬸᬮᬢᬶᬮᭀᬢᬸᬫᬸᬢᬸᬃᬭᬲᬶᬓᬵᬫᬸᬮ᭄ᬬᬦᬶᬂᬓᬵᬃᬫ᭄ᬫ᭟ᬫᬗ᭄ᬓᬾᬭᬵᬦᬓ᭄ᬫᬳᬧᬡ᭄ᬥ᭄ᬬᬢᬸᬫᬥᬳᬵᬚ᭄ᬜᬫᬳᬵᬃᬱᬶᬭᬶᬕᬢᬶᬦᬶᬓᬂᬲ᭄ᬯᬧ᭄ᬦᬵᬤᬶᬤᬶᬦᬾ
Auto-transliteration
[7 7B] 7 samyahantekaknāridhatisangmahāyatisunawarahinggatidensamyasirahangrungujagdhatĕngsangpanĕmpwanhiniringdesangparār̀thihabhramurubprasamyahakeśabraṇa. sapār̀yyantaningwatanganhasinangnir̀mmalabr̥ĕsyiḥridhatĕngsangmahā paṇdhyasahananingparamantripadhagār̀jjitenghatiśighrādansamyatumurunsamyārar̥ĕmatwanghanĕmbaḥrijöngmahār̀syiśīghrānungsungsangprabhughorawyānĕmbaḥ. sādharahumastungkarasahāpadhyār̀camaṇītritāyikapariduddhari tlasiramaśantihumal̥ĕssangmāyatimwangsānaningparawikungunyakĕnjayajayasahār̀ṣalilāngastutimanggalyānungśrīdhanghyangśūdyawibhāwa. halinggihengpataraṇahanengsinhāśaṇamaṇikrisanmukāśrīnarendrata kpendaḥhyangbrāhmār̀syisangkengswar̀ggānĕdhakilwirāmr̥ĕtakamaṇdhalusumiramipangastyanridibyājñanasangr̥ĕsyitulyajuwuḥtumibengmaśakar̀ttika. risāmpunsangmahāpaṇdhyaprasamyasinunganlinggiḥhapur̀wwā [8 8A] yuningwatanganr̥ĕparar̥ĕmtanwanyānglinghirikāśrībhūpatighorawyaśighrahumatūr̀matruḥmanissār̀jjawadhūḥsajñasangmahāmunihingsunmātur̀ripādasangyatiwara. ngūnirādatmahāpaṇdhyahanidrahanulyahangipirinasatankayengtunādadyā nonrātnayuwatihalinggyongsinghāmaṇikrinūddhaningpadmamarūmtl̥ĕngingśaśadharahayunyandatanpasiringbhayahikusāriningsārininghyangningkusuma. ngganyapangdaninghyangsukṣmamogharānakṣangmahār̀syīkatnanrāgamūr̀tadinagdhi dengningsaraśminmār̀syuḥnālaninghatibhīnajradeningkunglulut'hapgātwasangeyowanbinaṇdhaningwlasasiḥśīr̀ṇnar̥ĕmpuḥcittanirānakṣangpaṇdhya. nulyarānatsangpanĕmpwanhuminĕtingĕtinghatimoghānāsihinghyangsukṣmadhumatirānatma ngar̀syihakontyagengkadadinmangkanāśakyahyangtudhuḥrinngörānakṣangpaṇdhyatinenśighrahangulatilotumutur̀rasikāmulyaningkār̀mma. mangkerānakmahapaṇdhyatumadhahājñamahār̀syirigatinikangswapnādidine

Leaf 8

gaguritan-wiryya-guna-b 8.jpeg

Image on Archive.org

[᭘ 8B] ᭘ ᬲᬶᬤ᭄ᬥᬵᬧᬶᬦᬗ᭄ᬕᬶᬄᬧᬶᬦᬓᬵᬖ᭄ᬭᬥᬢ᭄ᬦᬶᬢᬦ᭄ᬮ᭄ᬬᬦᬸᬕ᭄ᬭᬳᬵᬫᬳᬵᬫ᭄ᬧᬸᬲᬸᬫᬶᬤ᭄ᬥᬵᬓ᭄ᬦᬂᬓᬵᬃᬬ᭄ᬬᬳᬸᬫᬭᬳᬾᬂᬦᬬᬲᬦ᭄ᬤᬶᬧᬦ᭄ᬫᬳᬵᬫ᭄ᬧᬸᬫᬹᬃᬢᬶᬦᬶᬂᬳ᭄ᬬᬂᬢ᭄ᬭᬶᬳᬚ᭄ᬜᬵᬦ᭚᭐᭚ᬧᬂ᭚᭐᭚ᬰ᭄ᬭᬶᬥᬂᬦ᭄ᬳ᭄ᬬᬂᬰᬹᬦ᭄ᬬᬯᬷᬪᬵᬯᬰᬷᬖ᭄ᬭᬵᬘᬯᬸᬃᬲᬵᬃᬚ᭄ᬚᬢᬵᬭᬹᬫᬫᬦᬶᬲ᭄ ᬘᬾᬱ᭄ᬝᬓᬭᭀᬢ᭄ᬢᬫᬵᬦᬸᬮᬸᬲ᭄‌ᬥᬹᬄᬲᬵᬚ᭄ᬜᬰ᭄ᬭᬷᬦᬭᬾᬦ᭄ᬤ᭄ᬭᬫᬓᬵᬮᬶᬗ᭄ᬕᬫᬹᬃᬢ᭄ᬢᬶᬦᬶᬂᬲᬗ᭄ᬳ᭄ᬬᬂᬗᬢᬦᬸᬦ᭄ᬤᬦ᭄ᬫᬗ᭄ᬓᬾᬲᬦ᭄ᬓᬯ᭄ᬬᬵᬓ᭄ᬦᬲᬵᬢᬸᬭᬾᬪᬸᬚᬗ᭄ᬕᬳᬚᬶ᭟ᬧᬦ᭄‌ᬯ᭄ᬓᬲᬶᬂᬗᬮ᭄ᬧᬕᬸᬡᬫᬗᬰ᭄ᬭᬬᬭᬶᬚᭃᬂᬧᬗ᭄ᬓᬚᬳᬚᬶᬲ᭄ᬯᬲ᭄ᬢ᭄ᬬᬲ᭄ᬢᬸᬲᬵᬚ᭄ᬜᬧᬸᬓᬸᬮᬸᬦ᭄ ᬲᬶᬤ᭄ᬥᬦᬶᬂᬧ᭄ᬭᬬᭀᬚᬦᬫᬮᬃᬳᬦᬵᬲᬶᬳᬶᬭᬲᬂᬳ᭄ᬬᬂᬫᬳᬸᬮᬸᬦ᭄‌ᬭᬶᬪᬸᬚᬗ᭄ᬕᬰ᭄ᬭᬶᬦᬭᬾᬦ᭄ᬤ᭄ᬭᬲᬷᬤ᭄ᬥᬵᬲᬓᬾᬱ᭄ᬝᬶᬦᬺᬧᬢᬶ᭟ᬭᬶᬓᬵᬲᬂᬫᬳᬵᬧᬡ᭄ᬥ᭄ᬬᬦᬾᬓᬵᬘᬶᬢ᭄ᬢᬵᬗᬺᬕᭂᬧ᭄ᬬᭀᬕᬲᬫᬵᬥᬶᬋᬧ᭄‌ᬲᬵᬓ᭄ᬱᬡᬵᬦᬸᬮ᭄ᬬᬵᬫ᭄ᬢᬸᬳ᭄ᬬᬂᬦᬶᬂᬫᬬᬤᬸᬫᬶᬮᬄᬳ᭄ᬦᬶᬂᬕᬸᬫᬯᬂ ᬲᬓᬶᬂᬗᬚ᭄ᬜᬵᬦᬫᬳᬵᬫ᭄ᬧᬸᬫᬹᬃᬢ᭄ᬢᬶᬳ᭄ᬬᬂᬓᬵᬭᬳᬓᬭᬓᬤᬶᬯ᭄ᬬᬦᬶᬂᬘᬥᬸᬰᬓ᭄ᬢᬶ᭟ᬥᬺᬱ᭄ᬝᬵᬃᬤ᭄ᬥᬰ᭄ᬭᬶᬦᬭᬾᬰ᭄ᬯᬭᬳ᭄ᬬᬂᬦᬶᬂᬰᬹᬦ᭄ᬬᬳᬮᬶᬗ᭄ᬕ᭄ᬬᬾᬂᬧᬤ᭄ᬫᬲᬵᬭᬷᬳᬫᬗ᭄ᬓᬸᬢᬂᬭᬵᬢ᭄ᬦᬯᬥᬹᬭᬶᬓᬭᬢᬮᬦᬶᬭᬫᬳᬵᬧᬡ᭄ᬥ᭄ᬬᬪᬲ᭄ᬯᬭᬳᬪ᭄ᬭᬳᬸᬫᬸᬭᬸᬩ᭄ [᭙ 9A] ᬢᬶᬦᬹᬢ᭄ᬲᬶᬤ᭄ᬥ᭄ᬬᬵᬦᬶᬂᬗᬚ᭄ᬜᬵᬦᬭᬶᬧᬭᬫᬵᬃᬣᬫᬳᬵᬃᬱᬶ᭟ᬭᬶᬳᬸᬯᬸᬲ᭄ᬲᬶᬭᬫᬗ᭄ᬓᬦᬵᬦᬸᬮ᭄ᬬᬵᬗᬸᬘᬧ᭄ᬲᬶᬭᬲᬂᬫᬳᬵᬫᬹᬦᬶᬳᬾᬲᬵᬚ᭄ᬜᬲᬂᬫᬳᬵᬧ᭄ᬭᬪᬸᬬᬗ᭄ᬓᬾᬩ᭄ᬭᬵᬳ᭄ᬫᬡᬳᬚ᭄ᬬᬫᬶᬦ᭄ᬢᭀᬦᬦᬲᬓᬾᬱ᭄ᬝᬶᬲᬵᬚ᭄ᬜᬧᬸᬓᬸᬮᬸᬦ᭄‌ᬦ᭄ᬤᬦ᭄ᬬᬾᬓᬶᬢᬶᬗ᭄ᬳᬮᬓ᭄ᬦᬧᬳᬾᬦᬓ᭄‌ᬥ᭄ᬬᬦᬦᬶᬂᬳᬺᬤ᭄ᬥᬶ᭟ ᬰᬶᬖ᭄ᬭᬲᬂᬫᬳᬵᬧᬡ᭄ᬥᬶᬢᬮᬸᬫᬸᬗᬓᭂᬦ᭄ᬢᬗᬱ᭄ᬝᬯᬸᬲ᭄ᬧᬶᬦᬱ᭄ᬝᬶᬫᬋᬓᬶᬲᬂᬫᬳᬵᬧ᭄ᬭᬪᬸᬕᬃᬚ᭄ᬚᬶᬢᬰ᭄ᬭᬷᬦᬭᬾᬦ᭄ᬤ᭄ᬭᬵᬦᬶᬮᬶᬗᬓᭂᬦ᭄ᬧᬢᬶᬢᬶᬲ᭄ᬦᬶᬂᬚ᭄ᬜᬵᬦᬍᬗᬸᬢ᭄‌ᬫᬯᬵᬲ᭄ᬓᬢᭀᬦᬦᬭᬯᬂᬫᬬᬦᬶᬂᬓᬦ᭄ᬬᬬᬸᬯᬢᬶ᭟ᬲᬓᬵᬮᬓᬦᬶᬂᬲ᭄ᬯᬧ᭄ᬦᬵᬤᬤᬶᬫᬹᬃᬘᬶᬢ᭄ᬢᬲᬂᬰ᭄ᬭᬷ ᬦᬺᬧᬢᬶᬓᬧᬸᬳᬦ᭄ᬭᬸᬫᬲᬾᬂᬢᬦᬸᬯᬾᬢ᭄ᬦᬶᬂᬓᬫᬵᬢ᭄ᬫ᭄ᬬᬦᬶᬭᬫᬸᬦᬶᬯᬭᬵᬯᬓ᭄ᬩᬚ᭄ᬭᬫᬹᬃᬢ᭄ᬢᬶᬦᬶᬂᬢᬸᬥᬸᬄᬳᬕ᭄ᬬᬲᬶᬭᬵᬗᬲ᭄ᬢᬸᬗ᭄ᬓᬭᬲᬸᬫᭂᬫ᭄ᬩᬳᬶᬲᬂᬫᬵᬳᬬᬢᬶ᭟ᬲᬶᬗ᭄ᬕᬶᬄᬲᬵᬚ᭄ᬜᬲᬂᬧᬗᭂᬫ᭄ᬧ᭄ᬯᬦ᭄‌ᬯᬭᬵᬤᬳᬢᬦᬸᬕ᭄ᬭᬳᬲᬂᬫᬵᬬᬢᬶᬥᬸᬫᬢᭂᬂᬭᬵᬦᬓ᭄ᬫᬳᬵᬫ᭄ᬧᬸᬲᬶᬦᬸᬭ ᬦ᭄‌ᬪᬕ᭄ᬬᬫᬦ᭄ᬢᬵᬧᬦ᭄ᬲᬸᬚᬵᬢᬶᬢᬾᬓᬶᬓᬤ᭄ᬬᬲ᭄ᬯᬧ᭄ᬦᬾᬦ᭄ᬲᬸᬦ᭄‌ᬳᬶᬱ᭄ᬝᬦᬶᬂᬭᬵᬦᬓ᭄ᬱᬂᬧᬡ᭄ᬥ᭄ᬬᬳᬶᬂᬫᬗ᭄ᬓ᭄ᬬᬵᬓᭀᬦᬜᬶᬢ᭄ᬭᬦᬶ᭟ᬳᬾᬓᬶᬢᬵᬚᬬᬰᬭᬡᬮᬄᬢᬲᬶᬭᬯᬶᬢ᭄ᬭᬦᭂᬦ᭄ᬤᬾᬦᬕ᭄ᬮᬶᬲ᭄‌ᬧᬸᬦ᭄‌ᬚᬬᬰᬭᬡᬵᬦᬸᬳᬸᬦ᭄‌ᬢᬦᬵᬲᬃᬬ᭄ᬬ
Auto-transliteration
[8 8B] 8 siddhāpinanggiḥpinakāghradhatnitanlyanugrahāmahāmpusumiddhāknangkār̀yyahumarahengnayasandipanmahāmpumūr̀tininghyangtrihajñāna // 0 // pang // 0 // śridhangnhyangśūnyawībhāwaśīghrācawur̀sār̀jjatārūmamanis ceṣṭakarottamānulusdhūḥsājñaśrīnarendramakālinggamūr̀ttiningsanghyangngatanundanmangkesankawyāknasāturebhujanggahaji. panwkasingngalpaguṇamangaśrayarijöngpangkajahajiswastyastusājñapukulun siddhaningprayojanamalar̀hanāsihirasanghyangmahulunribhujanggaśrinarendrasīddhāsakeṣṭinr̥ĕpati. rikāsangmahāpaṇdhyanekācittāngr̥ĕgĕpyogasamādhir̥ĕpsākṣaṇānulyāmtuhyangningmayadumilaḥhninggumawang sakingngajñānamahāmpumūr̀ttihyangkārahakarakadiwyaningcadhuśakti. dhr̥ĕṣṭār̀ddhaśrinareśwarahyangningśūnyahalinggyengpadmasārīhamangkutangrātnawadhūrikaratalaniramahāpaṇdhyabhaswarahabhrahumurub [9 9A] tinūtsiddhyāningngajñānariparamār̀thamahār̀syi. rihuwussiramangkanānulyāngucapsirasangmahāmūnihesājñasangmahāprabhuyangkebrāhmaṇahajyamintonanasakeṣṭisājñapukulunndanyekitinghalaknapahenakdhyananinghr̥ĕddhi. śighrasangmahāpaṇdhitalumungakĕntangaṣṭawuspinaṣṭimar̥ĕkisangmahāprabhugar̀jjitaśrīnarendrānilingakĕnpatitisningjñānal̥ĕngutmawāskatonanarawangmayaningkanyayuwati. sakālakaningswapnādadimūr̀cittasangśrī nr̥ĕpatikapuhanrumasengtanuwetningkamātmyaniramuniwarāwakbajramūr̀ttiningtudhuḥhagyasirāngastungkarasumĕmbahisangmāhayati. singgiḥsājñasangpangĕmpwanwarādahatanugrahasangmāyatidhumatĕngrānakmahāmpusinura nbhagyamantāpansujātitekikadyaswapnensunhiṣṭaningrānakṣangpaṇdhyahingmangkyākonañitrani. hekitājayaśaraṇalaḥtasirawitranĕndenaglispunjayaśaraṇānuhuntanāsar̀yya

Leaf 9

gaguritan-wiryya-guna-b 9.jpeg

Image on Archive.org

[᭙ 9B] ᭙ ᬘᬶᬦᬶᬢ᭄ᬭᬲᬲᬵᬓ᭄ᬱᬡᬭᬶᬦᬾᬓᬵᬦᬸᬮ᭄ᬬᬯᬸᬲ᭄ᬧᬸᬧᬸᬢ᭄‌ᬓᬢᬹᬭᬶᬂᬰ᭄ᬭᬷᬦᬭᬾᬦ᭄ᬤ᭄ᬭᬳᬦ᭄ᬢ᭄ᬬᬦ᭄ᬢᬲᬸᬓᬦᬺᬧᬢᬶ᭟ᬰ᭄ᬭᬷᬖᬦ᭄ᬳ᭄ᬬᬂᬰᬸᬦ᭄ᬬᬯᬶᬪᬵᬯᬦᬸᬮ᭄ᬬᬲ᭄ᬭᬵᬦᬗ᭄ᬳᬭᬾᬂᬚ᭄ᬜᬵᬦᬲᬶᬤ᭄ᬥᬶᬢᬦ᭄ᬧᬫ᭄ᬗᬦ᭄‌ᬢᬼᬗᬶᬂᬢᬦᬸᬢᬸᬘᬧᬰ᭄ᬭᬷᬦᬭᬾᬦ᭄ᬤ᭄ᬭᬮᬶᬮᬵᬗᬸᬘᬧ᭄‌ᬭᬶᬲᬦ᭄ᬢ᭄ᬭᬷᬦᬶᬭᬓᬘᬢᬸ ᬭ᭄‌ᬫᬓ᭄ᬬᬧᬢᬶᬄᬓᬺᬢᬵᬘᬶᬢ᭄ᬢᬓᬺᬣᬵᬣᬭᬶᬂᬧ᭄ᬭᬚ᭄ᬜᬦᬶᬢᬶ᭟ᬳᬾᬓᬶᬢᬵᬫᬦ᭄ᬢ᭄ᬭᬶᬲᬥᬬᬵᬮᬳ᭄ᬬᬵᬲᬶᬭᬲᬫ᭄ᬬᬭᬸᬫᬲᬵᬗ᭄ᬤᬦᬶᬕᬸᬡᬦᬶᬂᬬᬯᬶᬦᬸᬯᬸᬲ᭄‌ᬳᬦᬸᬂᬓᬕ᭄ᬮᬭᬓ᭄ᬦᬵᬗᬸᬮᬢᬶᬓᬳᬦᬦᬶᬭᬲᬂᬤ᭄ᬬᬳᬭᬹᬫ᭄‌ᬲᬗᬯᬃᬡ᭄ᬦᬳᬶᬓᬶᬂᬘᬶᬢ᭄ᬭᬦᬵᬕᬭᬦᬶᬭᬓᬯ᭄ᬭᬸ ᬳᬶ᭟ᬫᬯ᭄ᬓᬲᬶᬭᬳ᭄ᬬᬂᬲᬸᬓ᭄ᬱ᭄ᬫᬓᬂᬤᬾᬦ᭄‌ᬚᬢᬶᬳᬶᬦᬲ᭄ᬢᬸᬗ᭄ᬓᬭᬍᬯᬶᬄᬫᬓᬵᬖᬭᬥᬢ᭄ᬦᬶᬦᬶᬗ᭄ᬲᬸᬦ᭄‌ᬳᬓᭀᬦ᭄ᬧ᭄ᬭᬬᬢ᭄ᬦᬾᬂᬘᬶᬢ᭄ᬢᬫᬶᬗᭂᬢᬶᬗᭂᬢ᭄ᬓᬳᬦᬶᬭᬲᬗᬭᬹᬫ᭄‌ᬬᬦ᭄ᬢ᭄ᬬᬕᬲᬢ᭄ᬬᬭᬶᬂᬥᬃᬫ᭄ᬫᬓᬢ᭄ᬫᬸᬢᬂᬓᬵᬃᬫ᭄ᬫᬬᬸᬓ᭄ᬢᬶ᭟ᬫᬗ᭄ᬓᬦᬵᬮᬶᬂᬦᬭᬦᬵᬣᬲᬶᬖ᭄ᬭᬵᬲ ᬯᬸᬃᬲᬂᬧ᭄ᬭᬳᬤᬶᬫᬦ᭄ᬢ᭄ᬭᬶᬲᬶᬗ᭄ᬕᬶᬄᬯᬵᬃᬱᬵᬚ᭄ᬜᬧᬸᬓᬸᬮᬸᬦ᭄‌ᬗ᭄ᬳᬶᬂᬤᬾᬧᬸᬦ᭄‌ᬓ᭄ᬱᬫᬵᬓ᭄ᬦᬧᬗᬜ᭄ᬚᬮ᭄ᬬᬧᬢᬶᬓ᭄ᬪ᭄ᬭᬭᬶᬚᭃᬂᬧᬸᬓᬸᬮᬸᬦ᭄‌ᬧᬶᬮᬶᬄᬳᬲᬶᬄᬳ᭄ᬬᬂᬲᬸᬓ᭄ᬱ᭄ᬫᬲᬶᬤ᭄ᬥᬦᬶᬂᬗᬚ᭄ᬜᬪᬹᬧᬢᬶ᭟ᬓᬯᬸᬮᬧᬸᬦ᭄‌ᬘᬢᬹᬃᬕᬡ᭄ᬥᬲᬤᬶᬦᬭᬶᬫᬗ᭄ᬓᬾᬳᬫ᭄ᬯᬶᬢ᭄‌ᬮᬸᬫ [᭑᭐ 10A] ᬭᬷᬲ᭄‌ᬮᬸᬫᬓ᭄ᬯᬗᬚ᭄ᬜᬲᬂᬧ᭄ᬭᬪᬸᬭᬶᬫᬗ᭄ᬓᬾᬧᬓ᭄ᬦᬦ᭄ᬬᬳᬗᬯᬸᬮᬭᬶᬧᬵᬤᬧᬗ᭄ᬓᬵᬚᬵᬗ᭄ᬕᬸᬮᬸᬦ᭄‌ᬤᬤᬳᬵᬓᬵᬮᬦᬶᬂᬪᬬᬲᬸᬓᬵᬲᬶᬮᬸᬗ᭄ᬮᬸᬗᬂᬳᬸᬭᬶᬧ᭄᭟ᬰ᭄ᬭᬷᬦᬭᬦᬵᬣᬕᬃᬚ᭄ᬚᬶᬢᬲᬵᬃᬚ᭄ᬚᬯᬵᬭᬹᬫ᭄‌ᬫᬵᬤ᭄ᬥᬯᭀᬚᬫᬦᬶᬲ᭄‌ᬳᬾᬢᬶᬢᬵᬓᬓᬲᬶᬳᬶᬗ᭄ᬲᬸᬦ᭄‌ᬧᬸᬦ᭄ᬭᬵᬓ᭄ᬭ᭄ᬬᬦ᭄‌ᬲ᭄ᬯᬭᬵᬦ᭄ᬢ ᬓᬮᬯᬦ᭄ᬲᬶᬭᬭᬵᬓ᭄ᬭ᭄ᬬᬦ᭄‌ᬥᬢ᭄ᬭᬧᬸᬢ᭄ᬭᬢᬶᬦᬹᬢ᭄‌ᬓᬶᬂᬢᬵᬭᬵᬓ᭄ᬭ᭄ᬬᬦ᭄‌ᬲᬸᬢᬤᬾᬯᬫᬥᬸᬲᬸᬥᬦᬫᬓᬵᬤᬶ᭟ᬳᬲ᭄ᬢᬸᬢᬓᬶᬢᬲᬥᬬᬤᬶᬃᬖ᭄ᬕᬬᬸᬱᬲᬲ᭄ᬯᬢᬲᬶᬤ᭄ᬥᬾᬂᬕᬢᬶᬦ᭄ᬤᬬᬾᬓᬶᬢᬲᬶᬫ᭄ᬲᬶᬫᬗ᭄ᬲᬸᬦ᭄‌ᬳᬫᬸᬢ᭄ᬬᬳᬷᬭᬩᬚ᭄ᬭᬵᬲᬶᬗ᭄ᬳᬶᬢᬓ᭄ᬦᬵᬲᬶ ᬫ᭄ᬕᬳᭂᬦ᭄ᬭᬶᬚᭃᬂᬲᬗᬭᬹᬫ᭄‌ᬗᬸᬦᬶᬗᬸᬦᬶᬳᬦᬂᬤᬬᬵᬬᬤᬤ᭄ᬬᬫᬵᬚᬭᬾᬗ᭄ᬓᬫᬶ᭟ᬫᬗ᭄ᬓᬦᬵᬧᬫ᭄ᬓᬲᬶᬭᬦᬭᬦᬵᬣᬲᬂᬘᬢᬸᬃᬢᬡ᭄ᬥᬫᬦ᭄ᬢ᭄ᬭᬷᬳᬦᭂᬫ᭄ᬩᬳᬤᬦ᭄ᬮᬸᬫᬓᬸᬳᬶᬭᬶᬓᬵᬫᬳᬵᬱᬡ᭄ᬥ᭄ᬬᬳᬸᬫᬲ᭄ᬢᬸᬢᬶᬲᬂᬘᬢᬸᬃᬢᬡ᭄ᬥᬮᬸᬫᬓᬸᬧᬸᬦᬧᬢᬶᬄᬓᬺᬢ ᬘᬶᬢ᭄ᬢᬫᬶᬢ᭄ᬓᭂᬢᬶᬂᬦᬬᭀᬲᬦ᭄ᬤᬷ᭟ᬭᬶᬲᬵᬫ᭄ᬧᬸᬦ᭄ᬲᬫ᭄ᬬᬳᬋᬧᬢ᭄‌ᬲᬮ᭄ᬯᬶᬭᬦᬶᬂᬦᬬᬭᬳᬱ᭄ᬬᬧᬶᬗᬶᬢ᭄ᬢᬥᬦᬦ᭄ᬢᬭᬮᬸᬫᬓᬸᬧᬸᬦ᭄ᬧᬢᬶᬄᬓᬺᬢᬵᬘᬶᬢ᭄ᬢᬳᬗᬢᭂᬭᬮᬸᬫ᭄ᬧᬳᬶᬂᬫᬦ᭄ᬢ᭄ᬭᬶᬓᬘᬢᬸᬃᬲᬵᬃᬯ᭄ᬬᬲᬸᬓᬵᬗᬸᬘᬧᬸᬘᬧ᭄
Auto-transliteration
[9 9B] 9 cinitrasasākṣaṇarinekānulyawuspuputkatūringśrīnarendrahantyantasukanr̥ĕpati. śrīghanhyangśunyawibhāwanulyasrānangharengjñānasiddhitanpamngantl̥ĕngingtanutucapaśrīnarendralilāngucaprisantrīnirakacatu rmakyapatiḥkr̥ĕtācittakr̥ĕthātharingprajñaniti. hekitāmantrisadhayālahyāsirasamyarumasāngdaniguṇaningyawinuwushanungkaglaraknāngulatikahananirasangdyaharūmsangawar̀ṇnahikingcitranāgaranirakawru hi. mawkasirahyangsukṣmakangdenjatihinastungkaral̥ĕwiḥmakāgharadhatniningsunhakonprayatnengcittamingĕtingĕtkahanirasangarūmyantyagasatyaringdhar̀mmakatmutangkār̀mmayukti. mangkanālingnaranāthasighrāsa wur̀sangprahadimantrisinggiḥwār̀syājñapukulunnghingdepunkṣamāknapangañjalyapatikbhrarijöngpukulunpiliḥhasiḥhyangsukṣmasiddhaningngajñabhūpati. kawulapuncatūr̀gaṇdhasadinarimangkehamwitluma [10 10A] rīslumakwangajñasangprabhurimangkepaknanyahangawularipādapangkājānggulundadahākālaningbhayasukāsilunglunganghurip. śrīnaranāthagar̀jjitasār̀jjawārūmmāddhawojamanishetitākakasihingsunpunrākryanswarānta kalawansirarākryandhatraputratinūtkingtārākryansutadewamadhusudhanamakādi. hastutakitasadhayadir̀ghgayuṣasaswatasiddhenggatindayekitasimsimangsunhamutyahīrabajrāsinghitaknāsi mgahĕnrijöngsangarūmnguningunihanangdayāyadadyamājarengkami. mangkanāpamkasiranaranāthasangcatur̀taṇdhamantrīhanĕmbahadanlumakuhirikāmahāṣaṇdhyahumastutisangcatur̀taṇdhalumakupunapatiḥkr̥ĕta cittamitkĕtingnayosandī. risāmpunsamyahar̥ĕpatsalwiraningnayarahaṣyapingittadhanantaralumakupunpatiḥkr̥ĕtācittahangatĕralumpahingmantrikacatur̀sār̀wyasukāngucapucap

Leaf 10

gaguritan-wiryya-guna-b 10.jpeg

Image on Archive.org

[᭑᭐ 10B] ᭑᭐ ᬢ᭄ᬓᬵᬳᬾᬂᬦᬶᬂᬭᬵᬚ᭄ᬬᬥᬦᬶ᭟ᬭᬶᬢ᭄ᬮᬲᬶᬭᬮᬸᬫᬫ᭄ᬧᬄᬲᬶᬭᬧᬢᬶᬄᬓᬺᬢᬵᬘᬶᬢ᭄ᬢᬳᬸᬫᬸᬮᬶᬄᬫᬜ᭄ᬚᬶᬗᬾᬂᬓᭀᬣᬵᬦᬵᬕᬦ᭄ᬢᬸᬦ᭄ᬫᬵᬢᬸᬭᬶᬂᬫᬳᬵᬭᬵᬚᬭᬶᬯᬸᬲ᭄ᬫᬗ᭄ᬓᬢ᭄‌ᬢᬂᬕᬡ᭄ᬥᬫᬦ᭄ᬢ᭄ᬭᬷᬓᬘᬢᬸᬃᬦᬭᬾᬦ᭄ᬤ᭄ᬭᬵᬢ᭄ᬬᬦ᭄ᬢᬵᬢᬶᬳᬵᬃᬱᬫᬓᬵᬤᬶᬲᬂᬫᬳᬵᬫᬸᬦᬶ᭟ᬲᬂᬳ᭄ᬬᬂᬲᬹᬃ ᬬ᭄ᬬᬯᬸᬲ᭄ᬳᬸᬫᬯᬵᬦ᭄‌ᬳᬮᬸᬯᬭᬦ᭄ᬢᬗ᭄ᬓᬶᬮᬦ᭄‌ᬰ᭄ᬭᬷᬪᬹᬧᬢᬶᬧᬭᬋᬱᬶᬦᬸᬮ᭄ᬬᬫᬦ᭄ᬢᬸᬓ᭄‌ᬳᬸᬫᬸᬗ᭄ᬲᬶᬯᬾᬰ᭄ᬫᬲᭀᬯᬂᬰ᭄ᬭᬷᬦᬭᬾᬦ᭄ᬳ᭄ᬭᬢᬸᬫᬫᬾᬂᬤᬍᬫ᭄ᬓᬥᬢᬸᬦ᭄‌ᬢᬦ᭄ᬮᬸᬧ᭄ᬢᬲᬶᬭᬳᬗᬚᬧ᭄‌ᬲᬂᬧᬸᬢ᭄ᬭᬶᬓᬦ᭄ᬬᬵᬬᬸᬯᬢᬶ᭟ᬕᬸᬫᬦ᭄ᬢᬸᬂᬢᬸᬂᬢᬸᬗᬶᬂᬢᬶᬗ᭄ᬳᬮ᭄‌ᬕᬢ᭄ᬭᬦᬶᬭᬲᬂ ᬫᬸᬱ᭄ᬝᬶᬓᬦᬶᬂᬳᬢᬶᬳᬗ᭄ᬳᬶᬂᬢᬦ᭄ᬮᬸᬳ᭄ᬬᬢᬸᬫᬸᬢᬸᬃᬚᬕᬤ᭄ᬥᬷᬢᬦᬶᬂᬲᬭᬵᬢ᭄‌ᬢᬸᬘᬧᬲᬂᬧᬭᬵᬤᬶᬫᬦ᭄ᬢ᭄ᬭᬶᬓᬘᬢᬸᬃᬓᬮᬸᬗ᭄ᬳᬵᬮᬸᬗ᭄ᬳᬦᬶᬂᬮᬫ᭄ᬧᬄᬮᬸᬫᬶᬦ᭄ᬢᬂᬕᬢ᭄ᬯᬭᬕᬶᬭᬶ᭟ᬲᬶᬭᬭᬵᬓ᭄ᬭ᭄ᬬᬦ᭄‌ᬲ᭄ᬯᬭᬦ᭄ᬢᬓᬵᬳᬗᬯᬾᬢᬦ᭄ᬮᬫ᭄ᬧᬳᬶᬭᬮᬸᬫᬭᬶᬲ᭄‌ᬧᬸᬦ᭄ᬥᬢ᭄ᬭᬧᬸᬢ᭄ᬭ ᬳᬗᬶᬤᬸᬮ᭄‌ᬲᬶᬭᬭᬵᬓ᭄ᬭ᭄ᬬᬦ᭄ᬲᬸᬢᬤᬾᬯᬵᬳᬸᬫᬸᬗ᭄ᬲᬶᬭᬶᬂᬧᬧᬰ᭄ᬘᬷᬫᬲᬶᬭᬮᬸᬫᬓᬸᬫᬸᬦ᭄ᬭᬵᬓ᭄ᬭ᭄ᬬᬦ᭄ᬫᬥᬸᬲᬸᬥᬵᬦᬳᬗᬮᭀᬃᬲᬶᬭᬮᬸᬫᬭᬶᬲ᭄᭟ᬢᬦ᭄ᬓᬯᬰᬶᬢᬦᬾᬂᬗ᭄ᬳᬯᬦ᭄‌ᬮᬫ᭄ᬧᬳᬶᬭᬲᬂᬘᬢᬹᬃᬢᬡ᭄ᬥᬫᬦ᭄ᬢ᭄ᬭᬷᬧᬶᬭᬂᬦᬵᬕᬭᬧᬶᬦᬲᬸᬓ᭄ [᭑᭑ 11A] ᬲᬮ᭄ᬯᬦᬶᬂᬪᬭᬢᬯᬃᬱᬢᬦ᭄ᬧᬫᬢ᭄ᬭᬕᬢ᭄ᬭᬦᬶᬂᬕᬢ᭄ᬭᬲᬗᬭᬹᬫ᭄‌ᬲᬧ᭄ᬢᬂᬯ᭄ᬯᬾᬕᬢᬶᬦᬶᬂᬮᬫ᭄ᬧᬄᬫᬾᬄᬧ᭄ᬭᬧ᭄ᬢᬢ᭄ᬧᬶᬦᬶᬂᬢᬲᬶᬓ᭄᭟ᬲᬕᬭᬮᭀᬭᬪᬹᬕ᭄ᬕᬫᬫᬮ᭄ᬯᬵᬮᬶᬯᬸᬂᬕᬫ᭄ᬩᬶᬭᬢᬦ᭄ᬧᬢ᭄ᬧᬶᬓᬵᬗ᭄ᬕᭂᬢ᭄‌ᬢ᭄ᬯᬲᬶᬭᬓᬘᬢᬸᬃᬧᬤᬵᬕᬦ᭄‌ᬯ᭄ᬭᬸᬳᬶᬂᬤᬾᬬᬭᬶᬲᬵᬓ᭄ᬱ᭄ᬫᬡᬭᬸᬫ᭄ᬕᭂ ᬯ᭄‌ᬤ᭄ᬬᬦᬵᬦᬾᬂᬢᬦᬸᬤᬤ᭄ᬬᬢᬵᬦᭀᬦ᭄ᬫᬓᬵᬭᬭᬶᬰᬶᬓᬭᬦᬶᬂᬳᬶᬫᬤ᭄ᬭᬶ᭟ᬳᬶᬮᬶᬦ᭄ᬬᬵᬦᬺᬱ᭄ᬳᬗ᭄ᬕᬮᬸᬦ᭄ᬢᬂᬧᬯᬶᬢ᭄ᬭᬳ᭄ᬦᬶᬂᬦᬶᬃᬫ᭄ᬫᬮᬫᬳᭀᬰᬸᬘ᭄ᬘᬶᬳᬦ᭄ᬤᬤᬶᬕᬦ᭄ᬕᬲᬭᬬᬸᬢᬷᬩᬵᬫᬭᬶᬂᬲᬫᬸᬤ᭄ᬭᬦᬸᬮ᭄ᬬᬲᬶᬭᬭᬵᬓ᭄ᬭ᭄ᬬᬦ᭄‌ᬲ᭄ᬯᬭᬦ᭄ᬕᬓᬵᬤ᭄ᬬᬸᬲ᭄‌ᬳᬗᬺᬕᭂᬧ᭄‌ᬬ᭄ᬧ᭄ᬕᬥᬭᬓᬵᬋ ᬧ᭄‌ᬫ᭄ᬢᬸᬳ᭄ᬬᬂᬧᬰᬸᬧᬢᬶ᭟ᬲᬓᬮᬵᬦᬸᬮ᭄ᬬᬵᬰᬭᬷᬭᬵᬗᬦᬸᬫᭀᬥᬭᬣᬫᬬᬲᬸᬰᬓ᭄ᬢᬶᬲᬳᬵᬚᬧᬦ᭄ᬬᬯᬸᬲ᭄ᬧᬸᬧᬸᬢ᭄ᬤᬶᬯ᭄ᬬᬦᬶᬂᬗᬰ᭄ᬯᬲᬶᬓ᭄ᬱ᭄ᬫᬲᬶᬤ᭄ᬥ᭄ᬬᬵᬚ᭄ᬜᬦᬲᬶᬤ᭄ᬥᬵᬲᬓᬳ᭄ᬬᬸᬦ᭄ᬢᬶᬦᬸᬥᬸᬄᬳᬾᬓᬶᬢᬵᬧᬸᬦ᭄‌ᬲ᭄ᬯᬭᬦ᭄ᬢᬓᬵᬲ᭄ᬢᬸᬚᬬᬵᬦᬸᬕ᭄ᬭᬳᬫᬫᬶ᭟ᬧᬸᬦ᭄‌ᬲ᭄ᬯᬭᬦ᭄ᬢ ᬓᬳᬦᭂᬫ᭄ᬩᬄᬫᬲ᭄ᬢᬸᬗ᭄ᬓᬭᬚᬬᬚᬬᭀᬫᬲ᭄ᬢᬸᬢᬶᬘᭂᬢ᭄ᬲᬸᬓ᭄ᬱ᭄ᬫᬲᬗ᭄ᬳ᭄ᬬᬂᬫᬳᬸᬮᬸᬦ᭄‌ᬫᬸᬓ᭄ᬱᬢᬢᬦ᭄ᬧᬵᬗ᭄ᬓᬦ᭄‌ᬢᬸᬘᬱᬱᬸᬦ᭄‌ᬥᬢ᭄ᬭᬧᬸᬢ᭄ᬭᬲᬗᬗᬶᬤᬸᬮ᭄‌ᬲᬂᬳ᭄ᬬᬂᬩ᭄ᬭᬵᬳ᭄ᬫᬳᬗᬶᬡ᭄ᬥᬭᬢ᭄‌ᬦᬸᬕ᭄ᬭᬳᬵᬭᬣᬲᬸᬰᬓ᭄ᬢᬶ᭟ᬫᬗ᭄ᬓᬦᬵᬲᬂᬲᬸᬢᬤᬾᬯᬵᬯᬸᬲ᭄ᬲ
Auto-transliteration
[10 10B] 10 tkāhengningrājyadhani. ritlasiralumampaḥsirapatiḥkr̥ĕtācittahumuliḥmañjingengkothānāgantunmāturingmahārājariwusmangkattanggaṇdhamantrīkacatur̀narendrātyantātihār̀ṣamakādisangmahāmuni. sanghyangsūr̀ yyawushumawānhaluwarantangkilanśrībhūpatiparar̥ĕsyinulyamantuk'humungsiweśmasowangśrīnarenhratumamengdal̥ĕmkadhatuntanluptasirahangajapsangputrikanyāyuwati. gumantungtungtungingtinghalgatranirasang muṣṭikaninghatihanghingtanluhyatumutur̀jagaddhītaningsarāttucapasangparādimantrikacatur̀kalunghālunghaninglampaḥlumintanggatwaragiri. sirarākryanswarantakāhangawetanlampahiralumarispundhatraputra hangidulsirarākryansutadewāhumungsiringpapaścīmasiralumakumunrākryanmadhusudhānahangalor̀siralumaris. tankawaśitanengnghawanlampahirasangcatūr̀taṇdhamantrīpirangnāgarapinasuk [11 11A] salwaningbharatawar̀ṣatanpamatragatraninggatrasangarūmsaptangwwegatininglampaḥmeḥpraptatpiningtasik. sagaralorabhūggamamalwāliwunggambiratanpatpikānggĕttwasirakacatur̀padāganwruhingdeyarisākṣmaṇarumgĕ wdyanānengtanudadyatānonmakārariśikaraninghimadri. hilinyānr̥ĕṣhanggaluntangpawitrahningnir̀mmalamahośuccihandadigan'gasarayutībāmaringsamudranulyasirarākryanswaran'gakādyushangr̥ĕgĕpypgadharakār̥ĕ pmtuhyangpaśupati. sakalānulyāśarīrānganumodharathamayasuśaktisahājapanyawuspuputdiwyaningngaśwasikṣmasiddhyājñanasiddhāsakahyuntinudhuḥhekitāpunswarantakāstujayānugrahamami. punswaranta kahanĕmbaḥmastungkarajayajayomastuticĕtsukṣmasanghyangmahulunmukṣatatanpāngkantucaṣasyundhatraputrasangangidulsanghyangbrāhmahangiṇdharatnugrahārathasuśakti. mangkanāsangsutadewāwussa

Leaf 11

gaguritan-wiryya-guna-b 11.jpeg

Image on Archive.org

[᭑᭑ 11B] ᭑᭑ ᬗᬸᬮ᭄ᬯᬦ᭄ᬮᬓᬸᬦᬶᬭᬮᬸᬫᬭᬶᬲ᭄‌ᬳ᭄ᬬᬂᬧᬶᬢᬫᬳᬵᬢᬸᬫᬸᬭᬸᬦ᭄‌ᬳᬲᬸᬂᬭᬣᬯᬶᬰᬾᬱᬫᬗ᭄ᬓᬦᬵᬢᬄᬲᬗᬗᬮᭀᬃᬲᬶᬭᬵᬮᬓᬸᬧᬸᬦ᭄ᬭᬵᬓ᭄ᬭ᭄ᬬᬦ᭄ᬫᬥᬸᬲᬸᬥᬦᬲᬓᬵᬮᬥᬢᬂᬳ᭄ᬬᬂᬇᬭᬶ᭟ᬦᬸᬕ᭄ᬭᬳᬳᬰ᭄ᬯᬲ᭄ᬬᬦ᭄ᬤᬦᬵᬦᬶᬦ᭄ᬤ᭄ᬬᬲᬵᬓ᭄ᬱᬢ᭄‌ᬲᬸᬓᬦ᭄ᬢᬰᬾᬦ᭄ᬬᬰᬓ᭄ᬢᬶᬯᬮᬳᬵᬧ᭄ᬭᬧᬸᬱ᭄ᬧ ᬢᬶᬦᬹᬢ᭄‌ᬳᬸᬯᬸᬲ᭄ᬤᬶᬕ᭄ᬢᬬᬾᬂᬭᬡᬤᬢᬵᬕᬶᬭᬂᬢ᭄ᬯᬲᬶᬭᬫᬦ᭄ᬢ᭄ᬭᬷᬓᬘᬢᬸᬃᬧᬥᬳᬸᬫᬩᬹᬃᬭᬶᬂᬪ᭄ᬬᭀᬫᬲᬶᬤ᭄ᬥᬳᬸᬫᭂᬦ᭄ᬢᬲᬶᬂᬢᬲᬶᬓ᭄᭟ᬮᬶᬮᬵᬗᬩᭂᬢᬓᭂᬦᬲ᭄ᬯᬘᭂᬢ᭄ᬢᬸᬫ᭄ᬲᬢ᭄‌ᬮᬸᬫᬸᬫ᭄ᬧᬢ᭄ᬓᬤᬶᬢᬱᬶᬓ᭄‌ᬲᬓ᭄ᬤᬧ᭄‌ᬯᬸᬲ᭄ᬦᬫᬸᬦᬫᬸᬫᬥ᭄ᬬᬦᬶᬂᬦᬪᬵ ᬱ᭄ᬝᬮᬫᬵᬬᬫᬵᬬᬳᬸᬫᬷᬦ᭄ᬤᬸᬳᬸᬃᬗᬯᬗᬸᬯᬸᬂᬮᬮᬶᬢᬳᬭᬤᬵᬭᬣᬦ᭄‌ᬢᬦ᭄ᬓᬥᬹᬃᬫ᭄ᬫᬗ᭄ᬕᬮᬾᬂᬳᬢᬶ᭚᭐᭚ᬥᬹᬃ᭚᭐᭚ᬤᬤ᭄ᬬᬳᬦᬓᬮᬵᬡ᭄ᬝᬓᬳᬗᬶᬡ᭄ᬥᬭᬵᬢ᭄‌ᬯᬮᬸᬬᬵᬫᬺᬢ᭄ᬬᬸᬫᬹᬃᬢ᭄ᬢᬶᬓ᭄ᬭᬸᬭᭀᬕ᭄ᬭᬓᬢᬭᬪᬾᬭᬘᬵᬦᬭ ᬫᬗ᭄ᬲᬵᬳᬲ᭄ᬬᬸᬂᬮ᭄ᬯᬶᬃᬩᬚ᭄ᬭᬵᬮᬸᬗᬶᬤ᭄‌ᬳᬪ᭄ᬭᬵᬩ᭄ᬭᬂᬩ᭄ᬭᬗᬦ᭄‌ᬭᭀᬫᬦ᭄ᬬᬫᬸᬭᬸᬩᭂᬦ᭄ᬤᬶᬄ᭟ᬫᬸᬮ᭄ᬬᬃᬫᬸᬦ᭄ᬢᬩ᭄‌ᬢᬂᬦᬾᬦᬢ᭄ᬭᬮ᭄ᬯᬷᬃᬲᬹᬃᬬ᭄ᬬᬓᭂᬫ᭄ᬩᬃᬫᬮ᭄ᬦᬵᬧ᭄ᬡ᭄ᬦᬸᬂᬳᬸᬫᬶᬗᬶᬲ᭄‌ᬢᬸᬢᬸᬓ᭄ᬦ᭄ᬬᬳᬸᬫᬗᬂᬫᬓ᭄ᬭᬓᬫᬳᬫᬄᬲ᭄ᬯᬭᬦ᭄ᬬᬵᬗᬶᬩ᭄ᬓᬶᬮᬗᬶ [᭑᭒ 12A] ᬢ᭄‌ᬓᬤ᭄ᬬᬵᬫᬸᬩᬸᬭᬂᬦᬪᬱ᭄ᬝᬮᬧ᭄ᬭᬣᬶᬯᬶ᭟ᬧ᭄ᬢᭂᬂᬧᭂᬧᭂᬢ᭄ᬧᬦ᭄ᬢᬭᬦᬶᬂᬦ᭄ᬬᭀᬫᬦ᭄ᬢᬭᬕᬸᬫᭂᬦ᭄ᬢᭂᬃᬢᬂᬯᬦᬵᬤ᭄ᬭᬶᬲᭂᬫ᭄ᬧᬮ᭄ᬓᬧᬭᬧᬮ᭄‌ᬖᭂᬕᬸᬦ᭄ᬢᬸᬃᬩᭂᬦ᭄ᬢᬃᬩᬸᬩᬃᬓᬬᬸᬦ᭄ᬬᬢᬶᬩᬾᬂᬚᬮᬥᬶᬓᬤ᭄ᬬᬵᬧᬸᬢᭂᬭᬦ᭄‌ᬲᬫᬸᬤ᭄ᬭᬮᬦ᭄ᬧ᭄ᬭᬣᬶᬯᬶ᭟ᬰᬶᬖ᭄ᬭᬫᬓ᭄ᬭᬓ᭄ᬢᬂᬓᬮᬵᬡ᭄ᬝᬓᬢᬸᬫᬦ᭄ᬤᬂᬲᬳᬲᬵ ᬦᬸᬤᬶᬗᬶᬳᬾᬓᭀᬂᬦᬭᬵᬥᬫᬮᬮᬸᬢᬦ᭄‌ᬯ᭄ᬭᬸᬳᬶᬂᬪᬬᬘᭂᬗ᭄ᬕᬳᬸᬫᭂᬦ᭄ᬢᬲᬾᬂᬢᬲᬶᬓ᭄‌ᬫᬳᬵᬪᬷᬱᬡᬕᬫ᭄ᬩᬶᬭᬢᬦ᭄ᬧᬢ᭄ᬧᬶ᭟ᬧᬳᬍᬯᬵᬓᭀᬂᬫᬹᬥᬫᬦᬸᬱ᭄ᬬᬳᬷᬦᬵᬫᬗ᭄ᬓᬾᬲᬫᬬᬧᬢᬶᬫᬸᬤᬾᬦ᭄‌ᬬᬢ᭄ᬦᬬᬢ᭄ᬦᬗᭀᬂᬳᬶᬓ᭄ᬬᬓᬮᬭᭀᬤ᭄ᬭᬳᬧ᭄ᬢ᭄ᬬᬳᬜ᭄ᬚᬫ᭄ᬩᬓ ᬫ᭄ᬩᬦ᭄ᬢᬶᬂᬳᬗ᭄ᬭᬶᬫᬄᬫᬗ᭄ᬰᬵᬳᬗ᭄ᬮᬗ᭄ᬕᬂᬭᬸᬥᬷᬭᬵᬦᬸᬮᬶ᭟ᬲᬶᬦᬯᬸᬭᬦ᭄ᬤᬾᬦᬶᬭᬓ᭄ᬭ᭄ᬬᬦ᭄‌ᬲ᭄ᬯᬭᬦ᭄ᬢᬓᬥᬶᬓ᭄ᬢᬄᬓᭀᬂᬓᬮᬚᬸᬢᬶᬮᬄᬮᬕ᭄ᬬᬢᬸᬫᬦ᭄ᬤᬂᬯ᭄ᬢᭀᬓᭂᬦ᭄ᬓᬭᭀᬤ᭄ᬭᬦ᭄ᬢᬲᬫ᭄ᬩᬸᬢᬗᬬᬸᬤᬵᬕ᭄ᬮᬷᬲ᭄‌ᬲᬳᬯᬤ᭄ᬯᬦ᭄ᬢᬢᭀᬕᭂᬦ᭄ᬓᭀᬦᬗᭂᬫ᭄ᬩᬸᬮᬶ᭟ᬧᬦᬶᬂᬫᬗ᭄ᬓᬾᬲᬫ ᬬᬦᬶᬂᬓᬮᬰᬶᬃᬡ᭄ᬦᬓᬦ᭄ᬬᬸᬡ᭄ᬦᬗ᭄ᬓᬦᬶᬂᬪᬹᬫᬶᬳᬶᬓ᭄ᬬᬮᬶᬳᬢᬦᬵᬩᬚ᭄ᬭᬦᬮᬗ᭄ᬓᬸᬧᬭᬦ᭄‌ᬓᭀᬓᬮᬧᭀᬮ᭄ᬬᬳᬗ᭄ᬕᬭᬷᬢ᭄‌ᬳᬶᬄᬳᬚᬓᬥᬢ᭄‌ᬢᬸᬫᬦ᭄ᬤᬂᬢᬗ᭄ᬓᭀᬳᬕ᭄ᬮᬶᬲ᭄᭟ᬫᬗ᭄ᬓᬵᬲᬯᬸᬭᬶᬭᬓ᭄ᬭ᭄ᬬᬦ᭄‌ᬲ᭄ᬯᬭᬵᬦ᭄ᬢᬓᬢᬂᬓᬮᬭᭀᬤ᭄ᬭᬫᬗ᭄ᬭᬶ
Auto-transliteration
[11 11B] 11 ngulwanlakuniralumarishyangpitamahātumurunhasungrathawiśeṣamangkanātaḥsangangalor̀sirālakupunrākryanmadhusudhanasakāladhatanghyangiri. nugrahahaśwasyandanānindyasākṣatsukantaśenyaśaktiwalahāprapuṣpa tinūt'huwusdigtayengraṇadatāgirangtwasiramantrīkacatur̀padhahumabūr̀ringbhyomasiddhahumĕntasingtasik. lilāngabĕtakĕnaswacĕttumsatlumumpatkaditasyiksakdapwusnamunamumadhyaningnabhā ṣṭalamāyamāyahumīnduhur̀ngawanguwunglalitaharadārathantankadhūr̀mmanggalenghati // 0 // dhūr̀ // 0 // dadyahanakalāṇṭakahangiṇdharātwaluyāmr̥ĕtyumūr̀ttikrurograkatarabheracānara mangsāhasyunglwir̀bajrālungid'habhrābrangbranganromanyamurubĕndiḥ. mulyar̀muntabtangnenatralwīr̀sūr̀yyakĕmbar̀malnāpṇnunghumingistutuknyahumangangmakrakamahamaḥswaranyāngibkilangi [12 12A] tkadyāmuburangnabhaṣṭalaprathiwi. ptĕngpĕpĕtpantaraningnyomantaragumĕntĕr̀tangwanādrisĕmpalkaparapalghĕguntur̀bĕntar̀bubar̀kayunyatibengjaladhikadyāputĕransamudralanprathiwi. śighramakraktangkalāṇṭakatumandangsahasā nudingihekongnarādhamalalutanwruhingbhayacĕnggahumĕntasengtasikmahābhīṣaṇagambiratanpatpi. pahal̥ĕwākongmūdhamanuṣyahīnāmangkesamayapatimudenyatnayatnangonghikyakalarodrahaptyahañjambaka mbantinghangrimaḥmangśāhanglanggangrudhīrānuli. sinawurandenirakryanswarantakadhiktaḥkongkalajutilaḥlagyatumandangwtokĕnkarodrantasambutangayudāglīssahawadwantatogĕnkonangĕmbuli. paningmangkesama yaningkalaśir̀ṇnakanyuṇnangkaningbhūmihikyalihatanābajranalangkuparankokalapolyahanggarīt'hiḥhajakadhattumandangtangkohaglis. mangkāsawurirakryanswarāntakatangkalarodramangri

Leaf 12

gaguritan-wiryya-guna-b 12.jpeg

Image on Archive.org

[᭑᭒ 12B] ᭑᭒ ᬓ᭄‌ᬫᬗᬺᬗᬾᬓᬧᬵᬤᬰᬶᬖ᭄ᬭᬢᬦ᭄ᬤᬂᬧᬸᬫᬸᬫ᭄ᬧᬢ᭄‌ᬚᬸᬫ᭄ᬭᭀᬚᭀᬕ᭄ᬧᬓ᭄ᬱᬳᬫ᭄ᬩᬦ᭄ᬢᬶᬂᬯᬳᬸᬳᬦ᭄ᬤᭂᬫᬓ᭄‌ᬧᬶᬦ᭄ᬭᬂᬢᬶᬩᬵᬓᬕᬸᬮᬶᬂ᭟ᬋᬧ᭄‌ᬲᬵᬓ᭄ᬱᬡᬳᬯᬸᬗᬸᬢᬂᬓᬮᬫᬸᬯᬄᬲᬸᬫᬫ᭄ᬩᬸᬢᬬᬸᬤᬵᬕ᭄ᬮᬶᬲ᭄‌ᬳᬫᬸᬢᭂᬃᬩᬥᬫᬳᬢᬦ᭄ᬤᬂᬳᬓᬜ᭄ᬘᬭᬦ᭄‌ᬳᬫ᭄ᬭᬂᬧᬶᬦ᭄ᬭᬂᬲᬶ ᬮᬶᬳᬸᬲᬶᬓᬜ᭄ᬘᬶᬢ᭄ᬓᬘᬶᬤ᭄ᬭᬢᬂᬓᬵᬮᬲᬶᬦᬸᬮᬶᬕᬶ᭟ᬫᬸᬜ᭄ᬚᬃᬫᬸᬫ᭄ᬩᬸᬮ᭄‌ᬭᬸᬥᬶᬭᬦᬶᬭᬗᬮᬸᬗ᭄ᬕᬂᬢᬦᭂᬫ᭄ᬦᬷᬓᬂᬲᬸᬮᬶᬕᬶᬮᬶᬦᬸᬤ᭄ᬲᬶᬦᬸᬲᬸᬦᬦ᭄‌ᬤᬾᬦᬶᬂᬰᬭᬵᬰᬬᬓᬵᬯᬗ᭄ᬓᬾᬦ᭄ᬬᬕ᭄ᬲᭃᬂᬤᬶᬦ᭄ᬤᬕᬶᬓᬂᬓᬮᬭᭀᬤ᭄ᬭᬫᬸᬯᬄᬯᬮᬸᬬᬚᬢᬶ᭟ᬫᬦᬪᬾᬭᬯᬫᬸᬯᬄᬳ ᬗᬶᬩ᭄ᬓᬶᬂᬚᬕᬢ᭄‌ᬫᭀᬡ᭄ᬥᬲ᭄ᬬᬫᭀᬖ᭄ᬭᬲᬷᬤ᭄ᬥᬷᬢ᭄ᬓᬵᬗᬸᬫᬦᬸᬫᬦ᭄‌ᬳᬾᬓᭀᬂᬚᬦᬵᬢᬶᬢᬸᬘ᭄ᬘᬵᬬᬢ᭄ᬦᬬᬢ᭄ᬦᬳᬬᭀᬕᬶᬗ᭄ᬲᬶᬃᬬᬾᬓᬶᬧᬗᬮᬧ᭄‌ᬚᬶᬯ᭄ᬯᬫᬸᬳᬬ᭄ᬯᬵᬯ᭄ᬤᬶ᭟ᬰᬶᬖ᭄ᬭᬮ᭄ᬧᬲ᭄‌ᬲ᭄ᬬᬫᭀᬖᬦᬶᬂᬓᬧᬭᭀᬤ᭄ᬭᬗᬭᬩᬭᬩᬶᬂᬮᬗᬶᬢ᭄‌ᬭᬵ ᬓ᭄ᬭ᭄ᬬᬦ᭄‌ᬲ᭄ᬯᬭᬡ᭄ᬝᬓᬵᬮᬶᬮᬵᬥᬶᬭᬦᬶᬃᬪᬬᬵᬫᬦᬳᬓᭂᬦ᭄‌ᬩᬚ᭄ᬭᬲᬶᬤ᭄ᬥᬶᬳ᭄ᬮᬲ᭄ᬫᬶᬦᬦ᭄ᬢ᭄ᬭᬦ᭄‌ᬱᬸᬓ᭄ᬱ᭄ᬫᬦᬶᬂᬧᬰᬸᬧᬢᬶ᭟ᬧ᭄ᬕᬢ᭄ᬭᬫ᭄ᬧᬸᬂᬓᬂᬲ᭄ᬬᬫᭀᬖᬢᬦ᭄ᬧᬰᬭᬵᬓᬢᬸᬮᬸᬬᬗᭂᬦᬦᬶᬳᬺᬤ᭄ᬥᬬᬦᬶᬂᬓᬮᬢᬸᬫᬸᬲ᭄‌ᬢ᭄ᬓᬾᬂᬯᬮᬓᬂᬦᬸᬮ᭄ᬬᬲᬶ [᭑᭓ 13A] ᬭᬫᬮ᭄ᬬᬳᬸᬭᬶᬧ᭄‌ᬰᬶᬖ᭄ᬭᬚᬶᬦᬫ᭄ᬩᬓ᭄‌ᬲᬸᬓᬸᬫ᭄ᬯᬂᬢᬗᬦ᭄ᬓᬮᬶᬄ᭟ᬯᬯᬸᬫᬬᬢᬶᬦᬶᬩᬵᬦᬶᬂᬘᬦ᭄ᬤ᭄ᬭᬳᬲᬢᭂᬗ᭄ᬕᭂᬓᬶᬂᬓᬮᬤᬤᬶᬲᬸᬓ᭄ᬱ᭄ᬫᬢᬦ᭄ᬧᬫ᭄ᬗᬦ᭄‌ᬢᬶᬩᬵᬢᬂᬧᬸᬱ᭄ᬧᬯᬃᬣᬲᬳᬵᬯᬾᬤᬵᬫᬦ᭄ᬢ᭄ᬭᬵᬲ᭄ᬢᬸᬢᬶᬲᬂᬗ᭄ᬳ᭄ᬬᬂᬗᬶᬰ᭄ᬯᬭᬢᬸᬫᬸᬭᬸᬦᬫᬭᬳᬶ᭟ᬳᬾᬳᬦᬢᬸᬧᬸᬦ᭄ᬭᬵᬓ᭄ᬭ᭄ᬬᬦ᭄ᬳᬶᬰ᭄ᬯᬭᬵᬦ᭄ᬢᬓ ᬳᬦ᭄ᬢ᭄ᬬᬦ᭄ᬢᬲᬸᬓᬫᬫᬶᬤᬾᬦ᭄ᬢᬲᬢ᭄ᬬᬾᬂᬘᬶᬢ᭄ᬢᬖᬺᬪᬓ᭄ᬢᬶᬭᬶᬂᬢᬸᬳᬦ᭄‌ᬳᬶᬂᬫᬗ᭄ᬓ᭄ᬬᬢᬭᬶᬫᬢᬾᬓᬶᬨᬮᬦᬶᬂᬲᬢ᭄ᬬᬵᬦᬶᬯᬶᬲᬂᬥᬃᬫ᭄ᬫᬚᬵᬢᬶ᭟ᬰᬶᬖ᭄ᬭᬦᭂᬫ᭄ᬩᬄᬧᬸᬦ᭄ᬧᬢᬶᬄᬇᬰ᭄ᬯᬭᬦ᭄ᬢᬓᬵᬢᬸᬫᬭᬶᬫᬓᬂᬗ᭄ᬳᬚᬶᬚᬧᬲᬸᬓ᭄ᬱ᭄ᬫᬫᬵᬬᬢ᭄ᬦᬂᬳᬦᬮᬶᬦ᭄‌ᬭᬹᬧᬲᬓᬵᬋᬧ᭄‌ᬤ ᬦ᭄ᬬᬬᬲᬶᬤ᭄ᬥᬶᬲᬓᬵᬫᬓᬵᬫᬳᬭᬸᬧᬕᬦᬮᬮᬶᬢ᭄᭟ᬫᬗ᭄ᬓᬦᬵᬢᬄᬲᬶᬭᬭᬵᬓ᭄ᬭ᭄ᬬᬦ᭄‌ᬥᬢ᭄ᬭᬧᬸᬢ᭄ᬭᬪᬝᬵᬭᬧ᭄ᬭᬚᬧᬢᬶᬳᬲᬮᬶᬦ᭄‌ᬰᬭᬶᬂᬭᬳᬢ᭄ᬫᬄᬭᭀᬤ᭄ᬭᬭᬹᬧᬦᬸᬦ᭄ᬧ᭄ᬬᬳᬲᬸᬂᬚ᭄ᬜᬵᬦᬰᬓ᭄ᬢᬶᬲᬂᬲᬸᬢᬤᬾᬯᬧᬷᬢᬫᬳᬵᬫᬺᬢ᭄ᬬᬓ᭄ᬱᬶ᭟ᬭᬵᬓ᭄ᬭ᭄ᬬᬦ᭄ᬫᬥᬸᬲᬸᬥᬦ ᬫᬤ᭄ᬯᬦ᭄ᬤ᭄ᬯᬵᬮᬵᬪᬝᬵᬭᬯᬶᬱ᭄ᬡᬸᬫᬹᬃᬢ᭄ᬢᬶᬳᬦᬮᬶᬦ᭄‌ᬰᬭᬷᬭᬤᬤᬶᬓᬕᬾᬦ᭄ᬤ᭄ᬭ᭄ᬭᬭᬵᬚᬫᬫᬶᬖ᭄ᬡᬲᬶᬭᬾᬂᬫᬃᬕ᭄ᬕᬦᬸᬮ᭄ᬬᬳᬫᬭᬄᬭᬶᬂᬤᬶᬯ᭄ᬬᬵᬚ᭄ᬜᬵᬦᬲᬶᬤ᭄ᬥᬶ᭟ᬓᬮᬶᬗᬦ᭄ᬬᬲᬶᬭᬲᬂᬲᬸᬥᬶᬭᬾᬂᬭᬡᬦ᭄ᬤᬢᬦ᭄ᬕᬶᬗ᭄ᬲᬶᬭᬶᬂᬧᬢᬶᬮᬸᬫᬓ᭄ᬯᬗᬚ᭄ᬜᬵᬦᬦᬶᬭᬲᬂᬫᬳᬵᬃᬤ᭄ᬥᬶᬓᬵᬦᬶ
Auto-transliteration
[12 12B] 12 kmangr̥ĕngekapādaśighratandangpumumpatjumrojogpakṣahambantingwahuhandĕmakpinrangtibākaguling. r̥ĕpsākṣaṇahawungutangkalamuwaḥsumambutayudāglishamutĕr̀badhamahatandanghakañcaranhamrangpinrangsi lihusikañcitkacidratangkālasinuligi. muñjar̀mumbulrudhiranirangalunggangtanĕmnīkangsuligilinudsinusunandeningśarāśayakāwangkenyagsöngdindagikangkalarodramuwaḥwaluyajati. manabherawamuwaḥha ngibkingjagatmoṇdhasyamoghrasīddhītkāngumanumanhekongjanātituccāyatnayatnahayogingsir̀yekipangalapjiwwamuhaywāwdi. śighralpassyamoghaningkaparodrangarabarabinglangitrā kryanswaraṇṭakālilādhiranir̀bhayāmanahakĕnbajrasiddhihlasminantransyukṣmaningpaśupati. pgatrampungkangsyamoghatanpaśarākatuluyangĕnanihr̥ĕddhayaningkalatumustkengwalakangnulyasi [13 13A] ramalyahuripśighrajinambaksukumwangtangankaliḥ. wawumayatinibāningcandrahasatĕnggĕkingkaladadisukṣmatanpamngantibātangpuṣpawar̀thasahāwedāmantrāstutisangnghyangngiśwaratumurunamarahi. hehanatupunrākryanhiśwarāntaka hantyantasukamamidentasatyengcittaghr̥ĕbhaktiringtuhanhingmangkyatarimatekiphalaningsatyāniwisangdhar̀mmajāti. śighranĕmbaḥpunpatiḥiśwarantakātumarimakangnghajijapasukṣmamāyatnanghanalinrūpasakār̥ĕpda nyayasiddhisakāmakāmaharupaganalalit. mangkanātaḥsirarākryandhatraputrabhaṭāraprajapatihasalinśaringrahatmaḥrodrarūpanunpyahasungjñānaśaktisangsutadewapītamahāmr̥ĕtyaksyi. rākryanmadhusudhana madwandwālābhaṭārawiṣṇumūr̀ttihanalinśarīradadikagendrrarājamamighṇasirengmar̀gganulyahamaraḥringdiwyājñānasiddhi. kalinganyasirasangsudhirengraṇandatan'gingsiringpatilumakwangajñānanirasangmahār̀ddhikāni

Leaf 13

gaguritan-wiryya-guna-b 13.jpeg

Image on Archive.org

[᭑᭓ 13B] ᭑᭓ ᬰ᭄ᬘᬬᬵᬤᬶᬫᬦᭀᬭᬢᬶᬬᭀᬕᬯᬶᬰᬾᬱᬫᬓᬵᬮᬶᬮᬦᬶᬂᬩᬸᬤ᭄ᬥᬶ᭟ᬭᬶᬯᬸᬲ᭄ᬲᬶᬭᬮᬩ᭄ᬥᬓᬵᬃᬬ᭄ᬬᬾᬂᬗᬦᬸᬕ᭄ᬭᬳᬕᬭᬯᬮᬦ᭄ᬮᬸᬫᬭᬶᬲ᭄‌ᬮᬶᬮᬵᬢᬸᬫᬭᬶᬫᬢᬂᬳᬚᬶᬲᬸᬓ᭄ᬱ᭄ᬫᬫᬬᬵᬰᬶᬖ᭄ᬭᬳᬸᬫᭂᬦ᭄ᬢᬲᬶᬂᬢᬲᬶᬓ᭄‌ᬲᬓ᭄ᬱᬡᬧ᭄ᬭᬧ᭄ᬢᬭᬶᬓ᭄ᬢᭂᬩᬶᬂᬚᬮᬥᬶ᭟ᬢᬦ᭄ᬯᬃᬡ᭄ᬦᬦᭂᬦ᭄ᬕᬢᬶᬦᬶᬭᬂ ᬘᬢᬹᬃᬢᬡ᭄ᬥᬢᬸᬘᬧᬰ᭄ᬭᬷᬦᬺᬧᬢᬶᬗ᭄ᬓᬵᬦᬾᬂᬥ᭄ᬬᬦ᭄ᬢᬧᬸᬭᬭᬢᬸᬯᬺᬤ᭄ᬥᬥᬃᬫ᭄ᬫᬯᬦ᭄‌ᬲᬸᬬᬰᬫᭀᬮᬶᬳᬶᬂᬓᬶᬃᬢ᭄‌ᬢ᭄ᬢᬶᬭᬵᬚᬵᬤᬶᬭᬵᬚᬫᬳᭀᬧᬾᬓ᭄ᬱᬫ᭄ᬯᬂᬫᭂᬢ᭄ᬭᬶ᭟ᬓᬸᬦᬂᬲᬷᬭᬲᬂᬫᬓᭀᬢᬸᬗ᭄ᬕᬗ᭄ᬕᬭᬓ᭄ᬱᬫᬤᭂᬕ᭄ᬳᬫᭂᬗ᭄ᬓᬸᬪᬶᬫᬶᬧ᭄ᬭᬰᬵᬱ᭄ᬝᬾᬂᬪᬸᬯᬦᬧᬢᬶᬄᬓᬸᬡ᭄ᬥᬭᬳᬱ᭄ᬬ ᬧᬦ᭄ᬮᬄᬦᬷᬭᬧᬷᬦᬹᬚᬶᬥᬃᬫ᭄ᬫᬲᬸᬰᬷᬮᬵᬯᬶᬤᬕ᭄ᬥᬵᬳᬗ᭄ᬮᬸᬲ᭄‌ᬪᬹᬫᬶ᭟ᬓ᭄ᬬᬢᬶᬂᬲᬭᬵᬢ᭄‌ᬲᬂᬤ᭄ᬯᬶᬚᬧᬶᬦᬓᬵᬮᬷᬗ᭄ᬕᬫᬓᬵᬕ᭄ᬭᬘᬸᬥᬫᬡᬷᬧᬦ᭄ᬮᬳᬶᬭᬾᬂᬭᬵᬢ᭄‌ᬫ᭄ᬧᬸᬮᬷᬮᬵᬧᬭᬫᬵᬃᬣᬧ᭄ᬭᬚ᭄ᬜᬯᬶᬘᬓ᭄ᬱᬡᬾᬂᬗ᭄ᬳᬚᬶᬯᬾᬤ᭄ᬥᬵᬧᬭᬕᬧᬭᬵᬃᬣᬲᬵᬥᬹᬩᬸᬤ᭄ᬥᬷ᭟ᬚᬶᬢᬾᬦ᭄ᬤ᭄ᬭᬶ ᬬᬕᬸᬡᬯᬦ᭄ᬓᬳᬱ᭄ᬝᬾᬰ᭄ᬯᬃᬬ᭄ᬬᬦ᭄‌ᬫᬓᬵᬧᬸᬗ᭄ᬕᬦᬶᬂᬋᬱᬶᬩᬳᬸᬱᬶᬧ᭄ᬬᬾᬂᬲᬭᬵᬢ᭄‌ᬮ᭄ᬯᬶᬃᬪᬕᬯᬦ᭄ᬳᬗ᭄ᬕᬶᬭᬭᬶᬓᬫᬵᬢ᭄ᬫ᭄ᬬᬵᬚ᭄ᬜᬦᬲᬶᬤ᭄ᬥᬶᬬᬦᬶᬂᬓᬧ᭄ᬭᬚ᭄ᬜᬦ᭄‌ᬮ᭄ᬯᬶᬃᬥᬗ᭄ᬳ᭄ᬬᬂᬯᬭᬭᬸᬣᬶ᭟ᬧ᭄ᬭᬧ᭄ᬢᬂᬓᬵᬮᬓᬳᬥᬂᬰ᭄ᬭᬶᬦᬭᬦᬵᬣᬳᬫᬮᬶᬧᬹᬚᬾᬂᬧᬸᬢ᭄ᬭᬶᬯᬸᬲᬂᬭᬵᬚ [᭑᭔ 14A] ᬰ᭄ᬯᬮᬧᬶᬦᬓᬵᬢ᭄ᬫᬚᬦᬶᬭᬳᬸᬢ᭄ᬢᬫᬦᬶᬂᬭᬵᬚᬧᬸᬢ᭄ᬭᬷᬲᬗᬧᬸᬱ᭄ᬧᬢᬤ᭄ᬬᬄᬧᬸᬱ᭄ᬧᬲᬸᬓ᭄ᬱ᭄ᬫᬲᬵᬭᬷ᭟ᬤᬯᬸᬄᬓᬵᬮᬶᬄᬫᬸᬦ᭄ᬬᬲ᭄ᬭᬂᬢᬂᬕᬭᬦ᭄ᬢᬸᬗᬦ᭄‌ᬕᭀᬂᬕᬸᬩᬃᬕᭂᬡ᭄ᬥᬶᬂᬘᬸᬭᬶᬂᬫ᭄ᬯᬂᬪᬾᬭᬶᬫᬺᬥᬗ᭄ᬕᬵᬢᬶᬦᬩᭂᬳᬲᬯᬶᬭᬦ᭄‌ᬲ᭄ᬯᬭᬦ᭄ᬬᬵᬗᭂᬩ᭄ᬓᬶᬮᬗᬶᬢ᭄‌ᬦ᭄ᬤᬢᬦ᭄ᬧᬦ᭄ᬢᬭᬫᬦᭀᬳᬭᬵᬢᬶᬥ᭄ᬯᬦᬶ᭟ ᬫᬷᬚᬵᬳᬷᬮ᭄ᬲᬶᬭᬰ᭄ᬭᬷᬫᬳᬵᬭᬵᬚᬵᬤᬶᬭᬵᬚᬦᬭᬾᬦ᭄ᬤ᭄ᬭᬚᬮᬲᬶᬤ᭄ᬥᬶᬲᬗ᭄ᬓᬭᬶᬯᬢᬗᬦ᭄‌ᬳᬮᬶᬗ᭄ᬕ᭄ᬬᬾᬂᬥᬫ᭄ᬧᬫᬵᬲ᭄‌ᬳᬧᬬᬸᬂᬓᭂᬫ᭄ᬩᬃᬚᭀᬂᬓᬸᬦᬶᬂᬓᬤᬶᬯᬗ᭄ᬓᬯᬢᬶᬤᬮᬸᬕ᭄ᬥᬕᬗᬧᬶᬢ᭄᭟ᬳᬪᬺᬱᬶᬦᬂᬲᬳᬦᬲᬂᬫᬸᬦᬶᬯᬭᬫᬋᬧᭂᬓᬶᬳᬸᬫᬶᬭᬶᬂᬮᬓᬸᬰ᭄ᬭᬷᬦᬭᬾᬦ᭄ᬤ᭄ᬭᬳᬦᬸᬗ᭄ᬕᬂᬕᬚᬭᬣ ᬓᬢ᭄ᬓᬾᬂᬲᬂᬧᬭᬫᬦ᭄ᬢ᭄ᬭᬷᬳᬢᬶᬢᬶᬧᬢᬧ᭄‌ᬳᬸᬫᬶᬭᬶᬂᬰ᭄ᬭᬶᬪᬹᬧᬢᬶ᭟ᬤᬶᬫᬗ᭄ᬕᬮᬵᬧᬸᬦᭀᬯᬢᬶᬄᬓᬸᬡ᭄ᬥᬭᬳᬱ᭄ᬬᬭᬶᬯᬸᬭᬶᬰ᭄ᬭᬶᬪᬹᬧᬢᬶᬳᬮᬸᬗ᭄ᬯᬾᬂᬲ᭄ᬬᬦ᭄ᬤᬦᬵᬧᬬᬸᬂᬕᬭᬸᬥᬭᭀᬫᬧᬶᬦᬸᬧᬸᬮᬦᬶᬂᬧ᭄ᬭᬚᬸᬭᬶᬢ᭄‌ᬳᬪ᭄ᬭᬳᬲᬶᬦᬂᬋᬗ᭄ᬕᬦᬶᬂᬳᬤᬶᬫᬦ᭄ᬢ᭄ᬭᬷ᭚᭐ᬫᬵᬲᬹ᭚ ᬫᬓᬧᬗᬜ᭄ᬚᬸᬭᬶᬂᬮᬫ᭄ᬧᬄᬲᬶᬭᬲᬂᬧᬶᬦᬶᬢ᭄ᬯᬾᬂᬓᬶᬗ᭄ᬕᬶᬄᬥᬗ᭄ᬳ᭄ᬬᬂᬮᬷᬮᬧᬭᬫᬵᬃᬣᬦᬶᬃᬫ᭄ᬫᬮᬵᬲᬸᬤ᭄ᬥᬵᬫᬳ᭄ᬦᬶᬂᬲᬵᬃᬬ᭄ᬬᬰ᭄ᬭᬶᬳᬮᬶᬗ᭄ᬕᬶᬄᬦᬾᬂᬥᬫ᭄ᬧᬭᬚᬢᬫᬸᬭᬸᬩ᭄‌ᬳᬧᬬᬸᬂᬰ᭄ᬯᬾᬢᬵᬯᬃᬡ᭄ᬦᬳᬶᬦᬶᬭᬶᬗᬶᬂᬧᬭᬋᬱᬶᬲᬸᬤ᭄ᬥᬵᬦᬸᬮᬸᬲ᭄‌ᬮ᭄ᬯᬶᬃᬲᬂᬩ᭄ᬭᬵᬳ᭄ᬫᬋᬱᬶᬕᬡ᭟ᬭᬶᬯᬸ
Auto-transliteration
[13 13B] 13 ścayādimanoratiyogawiśeṣamakālilaningbuddhi. riwussiralabdhakār̀yyengnganugrahagarawalanlumarislilātumarimatanghajisukṣmamayāśighrahumĕntasingtasiksakṣaṇapraptariktĕbingjaladhi. tanwar̀ṇnanĕn'gatinirang catūr̀taṇdhatucapaśrīnr̥ĕpatingkānengdhyantapuraratuwr̥ĕddhadhar̀mmawansuyaśamolihingkir̀tttirājādirājamahopekṣamwangmĕtri. kunangsīrasangmakotungganggarakṣamadĕg'hamĕngkubhimipraśāṣṭengbhuwanapatiḥkuṇdharahaṣya panlaḥnīrapīnūjidhar̀mmasuśīlāwidagdhāhanglusbhūmi. kyatingsarātsangdwijapinakālīnggamakāgracudhamaṇīpanlahirengrātmpulīlāparamār̀thaprajñawicakṣaṇengnghajiweddhāparagaparār̀thasādhūbuddhī. jitendri yaguṇawankahaṣṭeśwar̀yyanmakāpungganingr̥ĕsyibahusyipyengsarātlwir̀bhagawanhanggirarikamātmyājñanasiddhiyaningkaprajñanlwir̀dhanghyangwararuthi. praptangkālakahadhangśrinaranāthahamalipūjengputriwusangrāja [14 14A] śwalapinakātmajanirahuttamaningrājaputrīsangapuṣpatadyaḥpuṣpasukṣmasārī. dawuḥkāliḥmunyasrangtanggarantungan'gonggubar̀gĕṇdhingcuringmwangbherimr̥ĕdhanggātinabĕhasawiranswaranyāngĕbkilangitndatanpantaramanoharātidhwani. mījāhīlsiraśrīmahārājādirājanarendrajalasiddhisangkariwatanganhalinggyengdhampamāshapayungkĕmbar̀jongkuningkadiwangkawatidalugdhagangapit. habhr̥ĕsyinangsahanasangmuniwaramar̥ĕpĕkihumiringlakuśrīnarendrahanungganggajaratha katkengsangparamantrīhatitipatap'humiringśribhūpati. dimanggalāpunowatiḥkuṇdharahaṣyariwuriśribhūpatihalungwengsyandanāpayunggarudharomapinupulaningprajurit'habhrahasinangr̥ĕngganinghadimantrī // 0māsū // makapangañjuringlampaḥsirasangpinitwengkinggiḥdhanghyanglīlaparamār̀thanir̀mmalāsuddhāmahningsār̀yyaśrihalinggiḥnengdhamparajatamurub'hapayungśwetāwar̀ṇnahiniringingparar̥ĕsyisuddhānuluslwir̀sangbrāhmar̥ĕsyigaṇa. riwu

Leaf 14

gaguritan-wiryya-guna-b 14.jpeg

Image on Archive.org

[᭑᭔ 14B] ᭑᭔ ᬭᬶᬲᬂᬫᬳᬵᬤ᭄ᬯᬶᬚᬢᬸᬫᬸᬮᬶᬤ᭄ᬬᬄᬲᬸᬓ᭄ᬱ᭄ᬫᬲᬵᬭᬷᬫᬸᬦ᭄‌ᬕ᭄ᬯᬶᬂᬥᬫ᭄ᬧᬭᬵᬢ᭄ᬦᬫᬵᬬᬳᬧᬬᬸᬂᬓᬦᬓᬯᬶᬮᬶᬲ᭄‌ᬲᬸᬢᬾᬚᬃᬚ᭄ᬚᬵᬗᬬᭀᬦᬶᬦ᭄‌ᬢᬦ᭄ᬧᬾᬦ᭄ᬤ᭞ᬲᬂᬳ᭄ᬬᬂᬲᬶᬢᬗ᭄ᬲᬸᬲᬓᬮᬵᬳᬰᬭᬶᬭᬧᬶᬦᬋᬓᬶᬂᬭᬵᬢ᭄ᬦᬯᬶᬦᬷᬳᬾᬫ᭄ᬩᭂᬄᬭᬹᬫ᭄ᬭᬸᬫ᭄‌ᬮ᭄ᬯᬶᬃᬳ᭄ᬬᬂᬳ᭄ᬬᬂᬦᬶᬂᬲᬓᬫᬣᬦ᭄᭟ᬭᬶᬢ᭄ᬮ ᬲᬶᬭᬳᬢᬶᬗ᭄ᬓᬄᬧ᭄ᬭᬲᬳᬕ᭄ᬬᬮᬸᬫᬭᬶᬲ᭄‌ᬮᬶᬫᬫ᭄ᬧᬳᬶᬂᬯ᭄ᬭᬢ᭄ᬫᬭᬕᬦ᭄ᬤᬦ᭄ᬬᬵᬲᬸᬫᬃᬫ᭄ᬭᬶᬓ᭄ᬫᬶᬗᬶᬂᬧᬥᬵᬕᬃᬚ᭄ᬚᬶᬢᬾᬂᬇᬢᬶᬳᬧ᭄ᬢ᭄ᬬᬮᬸᬗ᭄ᬳᬵᬳᬃᬓᬮᬗᬸᬦ᭄‌ᬧ᭄ᬭᬳᬧ᭄ᬢᬭᬶᬂᬘᬢᬸᬲ᭄ᬧᬢᬵᬓᬘᬸᬦ᭄ᬤᬸᬓ᭄ᬢᬂᬘᬢᬸᬃᬫᬦ᭄ᬢ᭄ᬭᬷᬧᬦ᭄ᬢᬶᬦᬸᬥᬸᬄᬤᬾᬭᬳ᭄ᬬᬂᬳ᭄ᬬᬂᬦᬶᬂᬲᬸᬓ᭄ᬱ᭄ᬫ᭟ᬳᬶᬭᬶᬓᬵᬧᬸᬦ᭄‌ᬲ᭄ᬯᬭᬵᬡ᭄ᬝᬓᬵ ᬓᬧᬸᬳᬦ᭄ᬭᬸᬫᬲᬾᬗ᭄ᬳᬢᬶᬲᬵᬲᬦᬓᬶᬭᬲᬥᬬᬧ᭄ᬭᬲᬫ᭄ᬬᬵᬦ᭄ᬤᬸᬮᬸᬦᬸᬮ᭄ᬬᬵᬗ᭄ᬮᬶᬂᬲᬵᬕᬃᬚ᭄ᬚᬶᬢᭀᬫᬸᬮᬢᬶᬭᬶᬕᬢ᭄ᬭᬦᬶᬭᬲᬗᬭᬹᬫ᭄‌ᬯᬮᬸᬬᬓᬤᬶᬘᬶᬢ᭄ᬭᬲᬂᬫᬓᬧᬭᬦᬶᬂᬳᬶᬱ᭄ᬝᬶᬳᬶᬭᬶᬓᬵᬰ᭄ᬭᬸᬧ᭄ᬭᬲᬫ᭄ᬬᬳᬗ᭄ᬤᬤᬢ᭄ᬪᬯᬵ᭟ᬳᬭᬹᬧᬯ᭄ᬯᬂᬭᬃᬬ᭄ᬬᬗ᭄ᬯᬦ᭄‌ᬳᬸᬫᬶᬭᬶᬂᬮᬫ᭄ᬧᬄᬦᬹᬢ᭄ᬯᬸᬭᬶᬲᬵᬃ ᬯ᭄ᬭᬶᬲᬶᬭᬵᬫ᭄ᬕᬶᬘᬧᬸᬘᬧ᭄‌ᬳᬢᬦ᭄ᬬᬭᬶᬂᬯ᭄ᬯᬗᬗᬗᬶᬭᬶᬂᬯᬭᬪᬶᬱᬾᬓᬵᬳᬚᬶᬓᬮᬯᬦ᭄ᬲᬶᬭᬲᬗᬭᬹᬫ᭄‌ᬢᬥᬦᬦ᭄ᬢᬭᬧ᭄ᬭᬧ᭄ᬕᬭᬶᬢ᭄ᬧᬶᬦᬶᬓᬂᬚᬮᬥᬶᬭᬶᬯᬸᬲ᭄ᬧᬸᬧᬸᬢ᭄‌ᬧ᭄ᬭᬲᬫ᭄ᬬᬵᬲᬹᬃᬬ᭄ᬬᬰᬾᬯᬦ᭟ᬳᬶᬭᬶᬓᬵᬰ᭄ᬭᬷᬦᬭᬦᬵᬣᬢᬸᬫᬸᬦ᭄ᬢᬸᬦ᭄‌ᬤ᭄ᬬᬄᬲᬸᬓ᭄ᬱ᭄ᬫᬲᬵᬭᬶᬳ [᭑᭕ 15A] ᬗ᭄ᬮᬶᬮᬮᬶᬮᬾᬗᬸᬥ᭄ᬬᬦᬳᬗᬸᬮᬢᬶᬲᬵᬃᬯ᭄ᬯᬲᬵᬭᬷᬫᬭᬶᬂᬗᬕ᭄ᬭᬦᬶᬂᬳᬸᬓᬶᬢ᭄‌ᬳᬶᬦᬶᬭᬶᬂᬤᬾᬧᬭᬯᬶᬓᬸᬲᬫᬵᬫᬸᬧᬸᬓᬸᬫᬸᬫᬳᬢ᭄ᬬᬦ᭄ᬢᬲᬸᬓᬦᬺᬧᬢᬶᬲᬂᬤ᭄ᬬᬄᬳᬭᬹᬫ᭄‌ᬢᬮᬸᬗ᭄ᬳᬵᬮᬸᬗ᭄ᬳᬵᬦᬾᬂᬮᬫ᭄ᬧᬄ᭟ᬫᬭᬶᬂᬲᬶᬮᬸᬓᬶᬗᬘᬮᬲᬳᬦᬓ᭄ᬓᬓᬾᬜᬵᬗᬶᬭᬶᬂᬧᬶᬚᭂᬂᬫᬸᬮᬢᬶᬂᬓᬮᬗ᭄ᬯᬦ᭄‌ᬳᬶᬭᬶᬓᬵᬲᬂᬘᬢᬹᬃᬫᬦ᭄ᬢ᭄ᬭᬷ ᬪᬶᬧ᭄ᬭᬬᬳᬫᬋᬓᬶᬓᬳᬦᬦᬶᬭᬲᬗᬭᬹᬫ᭄‌ᬦᬸᬮ᭄ᬬᬳᬦᬮᬶᬦ᭄‌ᬭᬹᬧᬭᬸᬫ᭄ᬕᭂᬧ᭄ᬢᬂᬚᬧᬫᬦ᭄ᬤᬶᬋᬧᬸᬫ᭄ᬢᬸᬲᬸᬓ᭄ᬱ᭄ᬫᬦᬶᬂᬲᬷᬤ᭄ᬥᬵᬂᬳᬸᬧᬵᬬ᭟ᬲᬶᬭᬭᬵᬓ᭄ᬭ᭄ᬬᬦ᭄‌ᬲ᭄ᬯᬭᬵᬡ᭄ᬝᬢᬵᬤᬤ᭄ᬬᬧᬾᬓᬢ᭄ᬲᬸᬤ᭄ᬥᬧᬸᬢᬶᬄᬲᬶᬭᬭᬵᬓ᭄ᬭ᭄ᬬᬦ᭄‌ᬥᬢ᭄ᬭᬧᬸᬢ᭄ᬭᬬᬦᬯᬾᬰᬧᬓ᭄ᬱᬶᬕᭂᬡ᭄ᬥᬶᬂᬯᬸᬮᬸᬤ᭄ᬬᬵᬩᬗᬦ᭄ᬦᬗᬶᬲ᭄‌ᬲ᭄ᬯᬭᬦ᭄ᬬᬫᬦᬸᬗ᭄ᬓᬸᬂ ᬮᬸᬮᬸᬢ᭄‌ᬧᬸᬦ᭄ᬭᬵᬓ᭄ᬭ᭄ᬬᬦ᭄ᬲᬸᬢᬤᬾᬯᬵᬳᬦ᭄ᬤᬤᬶᬫᬬᬸᬭᬓᬸᬦᬶᬂᬳᬪᬺᬫᬸᬭᬸᬩ᭄‌ᬭᭀᬫᬦ᭄ᬬᬓᬤᬶᬓᬦᬓ᭟ᬧᬸᬦ᭄ᬭᬵᬓ᭄ᬭ᭄ᬬᬦ᭄ᬫᬥᬸᬲᬸᬥᬦᬵᬳᬢ᭄ᬫᬄᬓᬕᬵᬗ᭄ᬳ᭄ᬬᬦ᭄ᬳ᭄ᬬᬸᬦᬶᬯᬸᬮᬸᬦ᭄ᬬᬳᬶᬋᬗᬲᬶᬦᬂᬲ᭄ᬯᬭᬦ᭄ᬬᬢᬸᬳᬸᬲᬸᬚᬵᬢᬶᬳᬫᬗᬸᬦ᭄‌ᬯ᭄ᬮᬲᬲᬶᬄᬲᬳᬦᬦᬶᬂᬯ᭄ᬯᬗᬦ᭄ᬭᬸᬗᬸᬲᬮ᭄ᬯᬵᬦᬶᬂᬥ᭄ᬬᬦ᭄ᬢᬧᬸᬭᬳᬸᬫᬵᬃ ᬓ᭄ᬯᬲᬶᬭᬳᬗᬧᬶᬳᬫ᭄ᬥᬃᬳ᭄ᬬᬸᬦ᭄‌ᬭᬸᬫᬲᬭᬲᬾᬂᬓᬮᬗ᭄ᬯᬦ᭄᭟ᬭᬶᬧᬂᬦᬶᬂᬓᬬᬸᬫᬥᬸᬭᬧᬸᬦ᭄ᬧᬾᬓᬢ᭄ᬮᬶᬮᬫᬭᬦ᭄ᬢᬶᬦᬸᬮ᭄ᬬᬵᬫᬶᬯᬶᬃᬫᬶᬯᬶᬃᬳ᭄ᬮᬃᬮᬸᬫᬭᬧ᭄ᬓᬲᭂᬦ᭄ᬯᬦ᭄‌ᬭᬯᬷᬧᬸᬦ᭄ᬧᬓ᭄ᬱᬶᬕᭂᬡ᭄ᬥᬶᬂᬗ᭄ᬕ᭄ᬯᬶᬂᬭᬶᬧᬂᬦᬶᬂᬳᬗ᭄ᬰᬡᬵᬂᬳ᭄ᬬᬸᬦ᭄ᬳ᭄ᬬᬸᬦ᭄‌ᬲ᭄ᬯᬭᬦ᭄ᬬᬵᬫᬦᬶᬲᬮᭀᬦ᭄‌ᬍᬂᬍᬂᬗᬸᬫᬵᬃᬲᬸ
Auto-transliteration
[14 14B] 14 risangmahādwijatumulidyaḥsukṣmasārīmun'gwingdhamparātnamāyahapayungkanakawilissutejar̀jjāngayonintanpenda, sanghyangsitangsusakalāhaśarirapinar̥ĕkingrātnawinīhembĕḥrūmrumlwir̀hyanghyangningsakamathan. ritla sirahatingkaḥprasahagyalumarislimampahingwratmaragandanyāsumar̀mrikmingingpadhāgar̀jjitengitihaptyalunghāhar̀kalangunprahaptaringcatuspatākacunduktangcatur̀mantrīpantinudhuḥderahyanghyangningsukṣma. hirikāpunswarāṇṭakā kapuhanrumasenghatisāsanakirasadhayaprasamyāndulunulyānglingsāgar̀jjitomulatirigatranirasangarūmwaluyakadicitrasangmakaparaninghiṣṭihirikāśruprasamyahangdadatbhawā. harūpawwangrar̀yyangwanhumiringlampaḥnūtwurisār̀ wrisirāmgicapucap'hatanyaringwwangangangiringwarabhisyekāhajikalawansirasangarūmtadhanantaraprapgaritpinikangjaladhiriwuspuputprasamyāsūr̀yyaśewana. hirikāśrīnaranāthatumuntundyaḥsukṣmasāriha [15 15A] nglilalilengudhyanahangulatisār̀wwasārīmaringngagraninghukit'hiniringdeparawikusamāmupukumumahatyantasukanr̥ĕpatisangdyaḥharūmtalunghālunghānenglampaḥ. maringsilukingacalasahanakkakeñāngiringpijĕngmulatingkalangwanhirikāsangcatūr̀mantrī bhiprayahamar̥ĕkikahananirasangarūmnulyahanalinrūparumgĕptangjapamandir̥ĕpumtusukṣmaningsīddhānghupāya. sirarākryanswarāṇṭatādadyapekatsuddhaputiḥsirarākryandhatraputrayanaweśapaksyigĕṇdhingwuludyābangannangisswaranyamanungkung lulutpunrākryansutadewāhandadimayurakuninghabhr̥ĕmurubromanyakadikanaka. punrākryanmadhusudhanāhatmaḥkagānghyanhyuniwulunyahir̥ĕngasinangswaranyatuhusujātihamangunwlasasiḥsahananingwwanganrungusalwāningdhyantapurahumār̀ kwasirahangapihamdhar̀hyunrumasarasengkalangwan. ripangningkayumadhurapunpekatlilamarantinulyāmiwir̀miwir̀hlar̀lumarapkasĕnwanrawīpunpaksyigĕṇdhingnggwingripangninghangśaṇānghyunhyunswaranyāmanisalonl̥ĕngl̥ĕngngumār̀su

Leaf 15

gaguritan-wiryya-guna-b 15.jpeg

Image on Archive.org

[᭑᭕ 15B] ᭑᭕ ᬓᬂᬳᬢᬶᬧᬓ᭄ᬱᬶᬫᬬᬸᬭᬫᬸᬦ᭄‌ᬕ᭄ᬯᬶᬂᬧᬂᬓᬦᬶᬕᬭ᭟ᬧᭀᬮᬄᬦ᭄ᬬᬵᬗᬶᬮᭀᬳᬗ᭄ᬭᬭᬲ᭄‌ᬲᭀᬫ᭄ᬬᬦᬶᬢ᭄ᬬᬲᬵᬗ᭄ᬬᬦ᭄ᬳ᭄ᬬᬸᬦᬶᬲ᭄ᬯᬭᬦ᭄ᬬᬫᬺᬥᬸᬓᭀᬫᬮᬵᬧᬸᬦ᭄ᬢᬸᬳᬸᬢᬸᬳᬸᬳᬗᬦ᭄ᬢᬷᬭᬶᬂᬧᬵᬂᬦᬶᬂᬓᬬᬸᬚᬵᬢᬶᬭᭀᬫᬦ᭄ᬬᬵᬳᬶᬋᬗᬍᬫᬸᬲ᭄ᬯᬭᬦ᭄ᬬᬓᭀᬦᬂᬗᬸᬦᬂᬍᬗᭃᬂᬗᬦᬸᬃᬯᬵᬦᬶᬬᬬᬵ ᬓᭂᬫ᭄ᬧᬸᬮ᭄‌ᬲ᭄ᬯᬭᬦᬶᬂᬧᬓ᭄ᬱᬶᬢᬶᬢᬶᬭᬦ᭄᭟ᬦᬸᬮ᭄ᬬᬲᬂᬫᬸᬱ᭄ᬝᬶᬦᬶᬂᬭᬭᬲ᭄‌ᬳᬗᬸᬘᬧᬫ᭄ᬮᬲᬲᬶᬄᬥᬸᬄᬓᬗ᭄ᬓᬸᬦᬶᬮᭀᬢᬥᬮᬢᬸᬮᬸᬗᬶᬦ᭄ᬫᬗ᭄ᬓ᭄ᬬᬲᬸᬦ᭄ᬢᬾᬓᬶᬫᬵᬃᬲ᭄ᬬᬸᬄᬦᬮᬦᬶᬗ᭄ᬳᬢᬶᬓᬯ᭄ᬮᬲᬵᬃᬱᬳᬦ᭄ᬤᬸᬮᬸᬓᬕᬵᬓᬂᬢᬦ᭄ᬓᬬᬾᬂᬓᬸᬦᬵᬧᬸᬦᬧᬤᬾᬦᬶᬂᬳᬗ᭄ᬤᬦᬶᬦᬤ᭄ᬬᬳᬶᬗ᭄ᬲᬸᬦ᭄‌ᬢ ᬧᬾᬗᬶᬳᬗᬶᬗ᭄ᬯᬦᬵ᭟ᬧᬸᬦ᭄ᬳᬢᬢ᭄ᬳᬱᬭᬸᬫᭂᬗᭃᬕᬵᬃᬱ᭄ᬝᬶᬢᬫᬋᬓ᭄ᬗᬜ᭄ᬚᬮᬶᬲᬵᬥᬭᬳᬸᬫᬢᬸᬃᬳᬮᭀᬦ᭄‌ᬥᬸᬄᬤᬾᬯᬰ᭄ᬭᬷᬫᬳᬵᬤᬾᬯᬶᬳ᭄ᬬᬂᬳ᭄ᬬᬂᬦᬶᬂᬧᬲᬶᬃᬳᬸᬓᬶᬃᬲᬯ᭄ᬬᬓ᭄ᬢᬶᬭᬢᬶᬳᬦᬸᬭᬸᬦ᭄‌ᬳᬦ᭄ᬤᬤ᭄ᬬᬭᬵᬚᬧᬸᬢ᭄ᬭᬥᬸᬄᬪᬕ᭄ᬬᬧᬝᬶᬓ᭄‌ᬰ᭄ᬭᬷᬥᬢ᭄ᬦᬷᬬᬦᬦᬵᬳ᭄ᬬᬸ ᬦ᭄‌ᬰ᭄ᬭᬷᬤᬾᬯᬶᬳᬗᬶᬗ᭄ᬯᬦᬵ᭟ᬗ᭄ᬳᬶᬂᬫᬗ᭄ᬓᬾᬕᬧᬮᬯ᭄ᬬᬵᬓ᭄ᬦᬬᬦᬦᬵᬲᬶᬄᬫᬳᬵᬤᬾᬯᬶᬥᬸᬫᬢᭂᬂᬧᬝᬶᬓ᭄ᬪᬝᬵᬭᬲᬸᬫᬗ᭄ᬕᬳᬧ᭄ᬢ᭄ᬬᬳᬸᬫᬶᬭᬶᬂᬳᬫᬭᬶᬯᬭᬢᬾᬓᬶᬢᬦ᭄ᬧᬲᬄᬭᬶᬚᭃᬂᬧᬸᬓᬸᬮᬸᬦ᭄‌ᬳᬦᭂᬥᬵᬲᬶᬦᬦ᭄ᬫᬣᬦ᭄‌ᬲᬸᬓ᭄ᬱ᭄ᬫᬦᬶᬂᬘᬶᬢᬰ᭄ᬭᬷᬤᬾᬯᬶᬳᬾ [᭑᭖ 16A] ᬜ᭄ᬚᬂᬳᬾᬲᬸᬓ᭄‌ᬧᬸᬦ᭄ᬫᬦᭂᬳ᭄ᬧ᭄ᬭᬧ᭄ᬢᬵᬗᬯᬸᬮ᭟ᬗ᭄ᬳᬶᬂᬫᬗ᭄ᬓᬾᬢᭀᬦ᭄ᬢᭀᬦᬓ᭄ᬦᬧᬗᬮ᭄ᬧᬶᬓᬦᬶᬧᬸᬦ᭄ᬧᬓ᭄ᬱᬶᬥᬸᬫᬢᭂᬂᬰ᭄ᬭᬷᬫᬳᬵᬤᬾᬯ᭄ᬬᬧᬸᬦ᭄ᬢᬸᬳᬸᬢᬸᬳᬸᬳᬕᭂᬦ᭄ᬤᬶᬂᬧᬸᬦᬂᬧᬸᬦ᭄ᬧᬓ᭄ᬱᬶᬕᭂᬡ᭄ᬥᬶᬂᬯᬶᬤᬕ᭄ᬥᬳᬦᬩᬸᬄᬓᭂᬫ᭄ᬧᬸᬮ᭄‌ᬓᬯᬸᬮᬵᬧᬸᬦ᭄ᬫᬬᬸᬭᬳᬰ᭄ᬭᬫᬦ᭄ᬧᬓ᭄ᬦᬦᬾᬓᬶᬲᬫᬵᬂᬳ᭄ᬬᬸᬦ᭄ᬳ᭄ᬬᬸᬦ᭄‌ᬫᬾᬦᬓᬶ ᬧᬸᬢ᭄ᬭᬶᬥᬸᬳᬶᬢᬵ᭟ᬲᬵᬦᬦᬶᬂᬯᭀᬂᬥ᭄ᬬᬦ᭄ᬢᬧᬸᬭᬵᬢ᭄ᬬᬦ᭄ᬢᬓᬰ᭄ᬘᬃᬬ᭄ᬬᭀᬫᬸᬮᬢᬶᬰ᭄ᬭᬫᬦᬶᬂᬧᬓ᭄ᬱᬶᬫᬬᬸᬭᬳᬗᬶᬮ᭄ᬯᭀᬗᬸᬤᬸᬧᬸᬓᬰ᭄ᬭᬷᬫᬶᬗ᭄ᬕᭂᬓ᭄ᬫᬶᬗ᭄ᬕᭂᬓ᭄ᬳᬦᭀᬮᬶᬜ᭄ᬚᬶᬭᬶᬗᬶᬯᬸᬕᬢ᭄‌ᬲᬸᬫᬸᬦᬸᬳᬫᬶᬯᬶᬃᬳ᭄ᬮᬃᬮᬸᬫᭂᬗ᭄ᬳᬾᬮᬶᬭᬶᬗᬫᬦᬶᬲ᭄‌ᬫᬶᬕᬄᬫᬶᬕᬸᬄᬳᬫᬗᬸᬦ᭄ᬳᬵᬃᬱᬦᬶᬂᬫᬸᬮᬢ᭄᭟ ᬧᬸᬦ᭄ᬧᬾᬓᬢ᭄ᬦᬸᬮ᭄ᬬᬵᬳᬦᭂᬫ᭄ᬩᬄᬳᬸᬫᬢᬸᬭᬶᬚᭃᬂᬫᬳᬵᬤᬾᬯᬶᬥᬸᬄᬓ᭄ᬱᬫᬵᬓ᭄ᬦᬫᬦᭂᬄᬢᬳᬦᭂᬥᬵᬲᬶᬄᬫᬳᬵᬤᬾᬯᬶᬫᬸᬖᬶᬢ᭄ᬳᭂᬃᬯ᭄ᬮᬲᬲᬶᬄᬲᬦ᭄ᬫᬣᬳᬸᬕᬧᬸᬓᬸᬮᬸᬦ᭄‌ᬥᬸᬫᬢᭂᬂᬗᬶᬧᬸᬦ᭄ᬧᬓ᭄ᬧ᭄ᬬᬳᬫᬶᬦ᭄ᬢᬲᬶᬫ᭄ᬲᬶᬫ᭄ᬲᬯᬶᬚᬶᬓᬂᬓᬶᬦᬳ᭄ᬬᬸᬦ᭄‌ᬲᬶᬦᬸᬓ᭄ᬱ᭄ᬫᬕᬜ᭄ᬚᬭᬦᬶᬭ᭟ᬲᬂᬓᬤᬶᬘᬶᬢ᭄ᬭ ᬳᬯ᭄ᬮᬲ᭄‌ᬦᬸᬮ᭄ᬯᬵᬲᬸᬂᬲᬶᬫ᭄ᬧᬶᬫ᭄ᬲᬯᬶᬚᬶᬢᬗᬫᬸᬢ᭄ᬬᬯᬶᬡ᭄ᬥᬸᬲᬵᬭᬢᬶᬦᬭᬶᬫᬤᬾᬧᬸᬦ᭄ᬧᬓ᭄ᬱᬶᬮᬶᬯᬃᬲᬸᬓᬦᬶᬂᬗ᭄ᬳᬯᬶᬦᬰᬯᬰᬤᬶᬦᬸᬮᬸᬰᬶᬖ᭄ᬭᬳᬗ᭄ᬮᬶᬬᬦᬦᬵᬭᬶᬲᬶᬫ᭄ᬲᬶᬫᬶᬭᬦᬺᬧᬢᬶᬳᬢ᭄ᬬᬦ᭄ᬢᬲᬸᬫᬸᬦᬸᬫᬸᬢ᭄ᬬᬳᬶᬭᬩᬚ᭄ᬭ᭟ᬳᬦᬸᬮᬶᬲᬶᬭᬦ᭄ᬭᬶᬫᬧᬸᬦᬂᬲᭂᬲᭂᬭᬦ᭄‌ᬲᬸᬢᬺ
Auto-transliteration
[15 15B] 15 kanghatipaksyimayuramun'gwingpangkanigara. polaḥnyāngilohangrarassomyanityasāngyanhyuniswaranyamr̥ĕdhukomalāpuntuhutuhuhangantīringpāngningkayujātiromanyāhir̥ĕngal̥ĕmuswaranyakonangngunangl̥ĕngöngnganur̀wāniyayā kĕmpulswaraningpaksyititiran. nulyasangmuṣṭiningrarashangucapamlasasiḥdhuḥkangkunilotadhalatulunginmangkyasuntekimār̀syuḥnalaninghatikawlasār̀ṣahandulukagākangtankayengkunāpunapadeninghangdaninadyahingsunta pengihangingwanā. punhatat'haṣarumĕngögār̀ṣṭitamar̥ĕkngañjalisādharahumatur̀halondhuḥdewaśrīmahādewihyanghyangningpasir̀hukir̀sawyaktiratihanurunhandadyarājaputradhuḥbhagyapaṭikśrīdhatnīyananāhyu nśrīdewihangingwanā. nghingmangkegapalawyāknayananāsiḥmahādewidhumatĕngpaṭikbhaṭārasumanggahaptyahumiringhamariwaratekitanpasaḥrijöngpukulunhanĕdhāsinanmathansukṣmaningcitaśrīdewihe [16 16A] ñjanghesukpunmanĕhpraptāngawula. nghingmangketontonaknapangalpikanipunpaksyidhumatĕngśrīmahādewyapuntuhutuhuhagĕndingpunangpunpaksyigĕṇdhingwidagdhahanabuḥkĕmpulkawulāpunmayurahaśramanpaknanekisamānghyunhyunmenaki putridhuhitā. sānaningwongdhyantapurātyantakaścar̀yyomulatiśramaningpaksyimayurahangilwongudupukaśrīminggĕkminggĕk'hanoliñjiringiwugatsumunuhamiwir̀hlar̀lumĕngheliringamanismigaḥmiguḥhamangunhār̀ṣaningmulat. punpekatnulyāhanĕmbaḥhumaturijöngmahādewidhuḥkṣamāknamanĕḥtahanĕdhāsiḥmahādewimughit'hĕr̀wlasasiḥsanmathahugapukulundhumatĕngngipunpakpyahamintasimsimsawijikangkinahyunsinukṣmagañjaranira. sangkadicitra hawlasnulwāsungsimpimsawijitangamutyawiṇdhusāratinarimadepunpaksyiliwar̀sukaningnghawinaśawaśadinuluśighrahangliyananārisimsimiranr̥ĕpatihatyantasumunumutyahirabajra. hanulisiranrimapunangsĕsĕransutr̥ĕ

Leaf 16

gaguritan-wiryya-guna-b 16.jpeg

Image on Archive.org

[᭑᭖ 16B] ᭑᭖ ᬧ᭄ᬢᬷᬳᬫᬸᬢ᭄ᬬᬭᬵᬢ᭄ᬦᬰᬢᬶᬢᬄᬓᬸᬫ᭄ᬭᬫ᭄ᬧ᭄ᬭᬪᬦ᭄ᬬᬵᬫ᭄ᬭᬡᬦᬷᬳᭂᬦ᭄ᬢ᭄ᬬᬵᬃᬱᬦᬶᬭᬾᬂᬳᬺᬤ᭄ᬥᬷᬫᬸᬮᬢᬶᬂᬳᬷᬭᬲᬸᬫᬸᬦᬸᬮᬓ᭄ᬱ᭄ᬫᬦᬶᬂᬲᬵᬃᬯ᭄ᬯᬭᬵᬢ᭄ᬦᬢᬶᬦᬸᬤᬂᬓᬸᬦᬂᬦᬶᬂᬯᬷᬥᬷᬳᬦᬵᬃᬕ᭄ᬕ᭄ᬬᬵᬭᬹᬫ᭄‌ᬫᬶᬦᬸᬮ᭄ᬬᬦᬶᬂᬤᬾᬭᬵᬮᭀᬓ᭟ᬲᬤᬺᬱᬳᬶᬂᬭᬵᬢ᭄ᬦᬥᬦ᭄ᬢᬵᬫᬶᬦᬶᬓᬶᬂᬳ᭄ᬬᬂᬧ᭄ᬭᬚᬢᬶᬓᬶᬦ᭄ᬫᬶᬢᬂᬲᬸᬭ ᬗ᭄ᬕᬡᬓᬵᬲ᭄ᬢᬸᬢ᭄ᬬᬯᬶᬚᬬᬾᬂᬭᬰ᭄ᬫᬶᬦᬸᬧᬲᬦ᭄ᬢ᭄ᬯᬦᬶᬂᬋᬱᬶᬮᬶᬦᬶᬓᬶᬢᬾᬂᬮᬫ᭄ᬪᬂᬓᬶᬥᬸᬂᬲᬶᬦᬺᬱ᭄ᬝᬶᬦᬸᬧᬓᬵᬭᬲᬶᬦᬸᬓ᭄ᬱ᭄ᬫᬲᬶᬦᬭᬶᬲᬵᬭᬶᬫᬸᬯᬸᬳᬶᬭᬹᬫ᭄‌ᬫᬶᬦᬸᬱ᭄ᬝᬶᬳᬸᬭᬶᬧᬶᬂᬲᬭᬵᬢ᭄᭟ᬦᬸᬮ᭄ᬬᬵᬫᬶᬢ᭄ᬧᬸᬦᬂᬰᬓᬸᬦ᭄ᬢᬵᬭᬶᬯᬸᬲ᭄ᬦ᭄ᬬᬲᬫ᭄ᬬᬵᬗᬜ᭄ᬚᬮᬶᬳᬸᬫᬫ᭄ᬡᬸᬭᬶᬂᬪ᭄ᬬᭀᬫᬦ᭄ᬢᬭᬢᬸᬘᬧᬲᬂ ᬰ᭄ᬭᬶᬦᬶᬂᬧᬸᬭᬷᬧᬶᬚᭂᬃᬫᬸᬮᬢᬶᬂᬲᬶᬫ᭄ᬧᬶᬫ᭄‌ᬯᬶᬦᬰᬯᬰᬤᬶᬦᬸᬮᬸᬓ᭄ᬜᬭᬶᬂᬭᬵᬢ᭄ᬦᭀᬢ᭄ᬢᬫᬪᬲ᭄ᬯᬭᬓᬲᭂᬦ᭄ᬯᬦ᭄ᬭᬯᬷᬧ᭄ᬭᬪᬵᬫᬸᬭᬸᬩ᭄ᬓᬢᭀᬦ᭄ᬢᬂᬥᬶᬓ᭄ᬤᬰᬤᬾᬰ᭄‌ᬕᬵᬃᬚ᭄ᬚᬶᬢᬘᬶᬢ᭄ᬢᬭᬳᬤ᭄ᬬᬦ᭄‌ᬢᬦ᭄ᬯᬃᬱᬶᬳᬗᬭᬲᬭᬶᬲ᭄‌ᬮᬶᬦᬷᬗ᭄ᬮᬶᬂᬗᬶᬂᬢᬼᬗᬶᬂᬧᬦᭀᬦ᭄‌ᬤᬤ᭄ᬬᬳᬦᬭᬯᬂ ᬓᬓ᭄ᬱᬶᬳᬦ᭄ᬢᬦᬶᬂᬭᬵᬢ᭄ᬦᬳᬤᬶᬕᬸᬫᬯᬂᬓᬤ᭄ᬬᬵᬦᬸᬭᬸᬯᬸᬂᬢᬸᬳᬸᬢᬦ᭄ᬓᬯᬭᬡᬦ᭄‌ᬓᬢᭀᬦ᭄ᬫᬬᬦᬶᬂᬢᭀᬂᬧ᭄ᬓᬶᬓ᭄‌ᬢᬦ᭄ᬧᬫ᭄ᬢᬸᬓ᭄‌ᬳᬮᬗ᭄ᬕᬸᬳᬶᬂᬲᬶᬗ᭄ᬳᬵᬰᬡ᭞ᬉᬃᬤ᭄ᬥᬦᬶᬦ᭄‌ᬯᬶᬦ᭄ᬤ᭄ᬬᬵᬤᬶᬲᬸᬓ᭄ᬱ᭄ᬫᬵᬢᬶᬲᬸᬤ᭄ᬤ᭄ᬕᬵᬯᬃᬡ᭄ᬦᬫᬳ᭄ᬦᬶᬂᬮᬶᬫ᭄ᬧᬤ᭄ᬲᬓᬶᬂᬲᬹᬃᬬ᭄ᬬᬘᬦ᭄ᬤ᭄ᬭᬧᬶᬦᬋ [᭑᭗ 17A] ᬓᬶᬂᬤᬾᬯᬤᬾᬯᬷᬢᬸᬳᬸᬫᬹᬃᬢ᭄ᬢᬶᬦᬶᬂᬍᬯᬶᬄᬭᬸᬫᬭᬲ᭄ᬢ᭄ᬬᬲᬶᬭᬵᬦ᭄ᬤᬸᬮᬸᬰᬶᬃᬡ᭄ᬦᬢᬦ᭄ᬧᬘᬾᬢ᭄ᬢᬦᬓᬲᬭᬶᬓᬶᬂᬮᬸᬮᬸᬢᬲᬶᬄᬫᬵᬃᬲ᭄ᬬᬸᬄᬋᬫ᭄ᬧᬸᬄᬤ᭄ᬭᬯᬳᬢ᭄ᬫᬳᬦ᭄ᬭᬶᬫᬂ᭟ᬓᭀᬮᬸᬭᬶᬂᬭᬵᬕᬢᬵᬭᬡᬮ᭄ᬯᬶᬃᬮᬶᬦᬤ᭄ᬦᬮᬦᬶᬂᬗ᭄ᬕᬢᬶᬭᬶᬦᬲᬭᬲᬾᬂᬲ᭄ᬯᬘᬶᬢ᭄ᬢᬳ᭄ᬬᬂᬳ᭄ᬬᬂᬦᬶᬂᬲ᭄ᬫᬭᬵᬗᬸᬢ᭄ᬧ᭄ᬢᬶᬢᬦ᭄‌ᬓ᭄ᬦᬾᬗᬸᬘ ᬧ᭄ᬫᬮᬶᬄᬲᬬᬵᬫ᭄ᬭᬢ᭄ᬭᬵᬕᬓᬸᬂᬮᬸᬮᬸᬢ᭄‌ᬤᬤ᭄ᬬᬵᬦᬮᬗ᭄ᬲᬗᬾᬂᬢ᭄ᬯᬲ᭄‌ᬫᬋᬓᬶᬚᭃᬂᬰ᭄ᬭᬷᬪᬹᬧᬢᬶᬳᬗᬸᬡ᭄ᬥᬵᬓᬸᬂᬢᬸᬫᬸᬗ᭄ᬓᬸᬮᬦᬸᬭᬵᬢᬼᬫᬄ᭟᭐᭟ᬧᬂ᭟᭐᭟ᬢᬦ᭄ᬯᬶᬦᬃᬡ᭄ᬦᬧᭀᬮᬳᬶᬭᬫᬳᬵᬭᬵᬚᬦᬭᬾᬦ᭄ᬤ᭄ᬭᬚᬮᬲᬶᬤ᭄ᬥᬶᬢᬸᬲ᭄ᬫᬦ᭄ᬢᬸᬓᬶᬂᬲ᭄ᬯᬦᬵᬕᬦ᭄ᬢᬸᬦ᭄‌ᬕᬸᬫᬦ᭄ᬢ᭄ᬬᬢ ᬤᬵᬓ᭄ᬦᬮᬫ᭄ᬧᬳᬶᬭᬲᬂᬢᬡ᭄ᬥᬫᬦ᭄ᬢ᭄ᬭᬶᬓᬘᬢᬸᬃᬯᬸᬲ᭄ᬧ᭄ᬭᬧ᭄ᬢᬳᬾᬂᬗ᭄ᬕᬵᬤ᭄ᬯᬶᬧᬫᬋᬢᬶᬚᭃᬂᬰ᭄ᬭᬷᬪᬹᬧᬢᬶ᭟ᬓᬳᬤᬗᬦᬸᬘᬧᬸᬘᬧ᭄‌ᬰ᭄ᬭᬷᬦᬭᬾᬦ᭄ᬤ᭄ᬭᬳᬶᬦᬶᬭᬶᬂᬫᬳᬵᬫᬸᬦᬶᬚᬕ᭄ᬥᬢᭂᬂᬫᬦ᭄ᬢ᭄ᬭᬶᬓᬘᬢᬹᬃᬳᬪᬶᬗᬭᬶᬂᬯᬤᬦᬰ᭄ᬭᬷᬖ᭄ᬭᬵᬦᭂᬫ᭄ᬩᬄᬲᬵᬥᬭᬵᬦᬸᬮ᭄ᬬᬳᬸᬫᬢᬸᬃᬅ ᬧᬦ᭄ᬯᬸᬲ᭄ᬓᬲᬶᬤ᭄ᬥᬾᬓᬢ᭄ᬫᬸᬤ᭄ᬬᬄᬲᬸᬓ᭄ᬱ᭄ᬫᬲᬵᬭᬷ᭟ᬗ᭄ᬓᬵᬦᬾᬂᬭᬵᬚ᭄ᬬᬥ᭄ᬬᬦ᭄ᬢᬧᬸᬭᬲᬸᬢᬦᬶᬭᬰ᭄ᬭᬶᬦᬵᬣᬚᬮᬵᬲᬶᬤ᭄ᬥᬶᬲᬧᭀᬮᬳᬶᬭᬓᬘᬢᬸᬃᬧ᭄ᬭᬲᬫ᭄ᬬᬯᬸᬲ᭄ᬯᬶᬦᬃᬡ᭄ᬦᬲᬶᬫ᭄ᬧᬶᬫᬶᬭᬤ᭄ᬬᬄᬲᬸᬓ᭄ᬱ᭄ᬫᬲᬵᬭᬶᬯᬸᬰ᭄ᬘᬢᬸᬃᬳᭂᬦ᭄ᬢ᭄ᬬᬵᬃᬱᬰ᭄ᬭᬶᬦᬭᬾᬦ᭄ᬤ᭄ᬭ
Auto-transliteration
[16 16B] 16 ptīhamutyarātnaśatitaḥkumramprabhanyāmraṇanīhĕntyār̀ṣanirenghr̥ĕddhīmulatinghīrasumunulakṣmaningsār̀wwarātnatinudangkunangningwīdhīhanār̀ggyārūmminulyaningderāloka. sadr̥ĕṣahingrātnadhantāminikinghyangprajatikinmitangsura nggaṇakāstutyawijayengraśminupasantwaningr̥ĕsyilinikitenglambhangkidhungsinr̥ĕṣṭinupakārasinukṣmasinarisārimuwuhirūmminuṣṭihuripingsarāt. nulyāmitpunangśakuntāriwusnyasamyāngañjalihumamṇuringbhyomantaratucapasang śriningpurīpijĕr̀mulatingsimpimwinaśawaśadinulukñaringrātnottamabhaswarakasĕnwanrawīprabhāmurubkatontangdhikdaśadeśgār̀jjitacittarahadyantanwar̀syihangarasarislinīnglingngingtl̥ĕngingpanondadyahanarawang kaksyihantaningrātnahadigumawangkadyānuruwungtuhutankawaraṇankatonmayaningtongpkiktanpamtuk'halangguhingsinghāśaṇa, ur̀ddhaninwindyādisukṣmātisuddgāwar̀ṇnamahninglimpadsakingsūr̀yyacandrapinar̥ĕ [17 17A] kingdewadewītuhumūr̀ttiningl̥ĕwiḥrumarastyasirānduluśir̀ṇnatanpacettanakasarikinglulutasiḥmār̀syuḥr̥ĕmpuḥdrawahatmahanrimang. koluringrāgatāraṇalwir̀linadnalaningnggatirinasarasengswacittahyanghyangningsmarāngutptitanknenguca pmaliḥsayāmratrāgakunglulutdadyānalangsangengtwasmar̥ĕkijöngśrībhūpatihanguṇdhākungtumungkulanurātl̥ĕmaḥ. 0. pang. 0. tanwinar̀ṇnapolahiramahārājanarendrajalasiddhitusmantukingswanāgantun'gumantyata dāknalampahirasangtaṇdhamantrikacatur̀wuspraptahengnggādwipamar̥ĕtijöngśrībhūpati. kahadanganucapucapśrīnarendrahiniringmahāmunijagdhatĕngmantrikacatūr̀habhingaringwadanaśrīghrānĕmbaḥsādharānulyahumatur̀a panwuskasiddhekatmudyaḥsukṣmasārī. ngkānengrājyadhyantapurasutaniraśrināthajalāsiddhisapolahirakacatur̀prasamyawuswinar̀ṇnasimpimiradyaḥsukṣmasāriwuścatur̀hĕntyār̀ṣaśrinarendra

Leaf 17

gaguritan-wiryya-guna-b 17.jpeg

Image on Archive.org

[᭑᭖ 16B] ᭑᭖ ᬓᬢ᭄ᬓᬾᬂᬧᬭᬵᬤᬶᬫᬦ᭄ᬢ᭄ᬭᬷ᭟ᬳᬶᬭᬶᬓᬰ᭄ᬭᬷᬦᬭᬦᬵᬣᬯᬶᬃᬬ᭄ᬬᬕᬸᬡᬳᬸᬫᬚ᭄ᬜᬾᬭᬓ᭄ᬭ᭄ᬬᬦ᭄ᬧᬢᬶᬄᬗ᭄ᬳ᭄ᬳᬶᬂᬫᬗ᭄ᬓᬾᬓᬳᬧᬶᬗ᭄ᬲᬸᬦ᭄‌ᬓᬶᬢᬵᬳᬸᬕᬮᬸᬫᬫ᭄ᬧᬄᬳᬗ᭄ᬮᬫᬭᬳᬸᬫᬯᬵᬧᬦᭀᬫᬳᬶᬗ᭄ᬲᬸᬦ᭄‌ᬳᬸᬫᬶᬭᬶᬂᬲᬂᬫᬳᬵᬤ᭄ᬯᬷᬚᬫᬋᬓᬶᬚᭃᬂᬰ᭄ᬭᬷᬪᬹᬧᬢᬶ᭟ᬗᬓ᭄ᬭ᭄ᬬᬦ᭄ᬧᬢᬶᬄᬓᬺᬢᬘᬶᬢ᭄ᬢᬰᬶᬖ᭄ᬭᬵ ᬦᭂᬫ᭄ᬩᬄᬕᬵᬃᬚ᭄ᬚᬶᬢᬵᬤᬦ᭄ᬮᬸᬫᬭᬶᬲ᭄‌ᬳᬸᬫᬶᬭᬶᬂᬲᬫᬳᬵᬪᬶᬓ᭄ᬱᬸᬦᬓᬵᬧᬸᬭᭀᬳᬶᬢᬦ᭄ᬤᬢᬦ᭄ᬧᬲᬄᬧᬸᬦ᭄‌ᬚᬬᬰᬭᬡᬢᬶᬦᬹᬢ᭄‌ᬳᬫᬯᬲᬾᬯᬮᬵᬧᬢ᭄ᬭᬯᬲ᭄ᬢ᭄ᬭᬵᬤᬶᬭᬵᬢ᭄ᬦᬫᬵᬲ᭄ᬫᬡᬶᬓ᭄᭟ᬲᬶᬭᬭᬵᬓ᭄ᬭ᭄ᬬᬦ᭄‌ᬘᬢᬹᬃᬢᬡ᭄ᬥᬫᬶᬭᬶᬗᬦ᭄ᬲᬶᬭᬭᬵᬓ᭄ᬭ᭄ᬬᬦᬧᬢᬶᬄ ᬦᬸᬮ᭄ᬬᬲᬶᬭᬯᬸᬲ᭄ᬳᬸᬫᬵᬢᬸᬃᬭᬶᬳᬯᬦ᭄ᬮᬫ᭄ᬧᬳᬶᬭᬳᬸᬫᭂᬦ᭄ᬢᬲᬶᬂᬲᬵᬕᬭᬕᭀᬭᬕᬸᬫᬸᬭᬸᬄᬕᬫ᭄ᬩᬶᬭᬦ᭄ᬤᬢᬦ᭄ᬧᬢ᭄ᬢ᭄ᬬᬤᬹᬃᬕ᭄ᬕᬫᬵᬳᬗᬺᬱᬷᬗ᭄ᬳᬢᬶ᭟ᬭᬶᬢ᭄ᬮᬲᬶᬭᬳᬗᬸᬘᬧ᭄‌ᬘᬢᬹᬃᬫᬦ᭄ᬢ᭄ᬭᬶᬫᬸᬯᬄᬲᬶᬭᬳᬸᬫᬸᬮᬶᬄᬫᬵᬩᬩᬩᬜᬲ᭄ᬫᬸᬕᭂᬬᬸᬄᬫᬜ᭄ᬚᬶᬗᬾᬂᬯᬾᬰ᭄ᬫᬦᬶᬭᬢᬸᬘ ᬧᬲᬂᬧᬢᬶᬄᬓᬺᬢ᭄ᬣᬘᬶᬢ᭄ᬢᬲᬵᬫ᭄ᬧᬸᬦ᭄‌ᬧ᭄ᬭᬧ᭄ᬢᬭᬶᬗᬥ᭄ᬬᬦ᭄ᬢᬧᬸᬭᬲᬧ᭄ᬢᬂᬗ᭄ᬯ᭄ᬯᬾᬲᬶᬭᬭᬶᬂᬫᬃᬕ᭄ᬕᬶ᭟ᬓᬳᬤᬂᬰ᭄ᬭᬷᬪᬹᬫᬶᬦᬵᬣᬫᬳᬵᬭᬵᬚᬦᬭᬾᬦ᭄ᬤ᭄ᬭᬚᬮᬲᬶᬤ᭄ᬥᬶᬲᬶᬦᬾᬪᬳᬦᬾᬂᬘᬗᬸᬦ᭄ᬢᬸᬃᬤᬾᬦᬶᬂᬧᬭᬵᬤᬶᬫᬦ᭄ᬢ᭄ᬭ᭄ᬬᬦᭀᬭᬯᬦᬾᬄᬖᬶᬦᭀᬱ᭄ᬝᬶᬦᬶᬭᬲᬂᬧ᭄ᬭ [᭑᭗ 17A] ᬪᬸᬭᬶᬕᬢ᭄ᬬᬦᬶᬂᬪᬢᬹᬃᬧᬓ᭄ᬱ᭄ᬬᬳᬶᬗᬹᬦᬶᬳᬦᬾᬂᬯᬦᬵᬤ᭄ᬭᬶ᭟ᬭᬶᬲ᭄ᬥᭂᬗᬶᬭᬳᬗᬸᬘᬧ᭄‌ᬓᬜ᭄ᬘᬷᬢ᭄ᬧ᭄ᬭᬧ᭄ᬢᬲᬶᬭᬭᬵᬓ᭄ᬭ᭄ᬬᬦᬧᬢᬶᬄᬫᬓᬵᬤᬶᬲᬂᬫᬳᬵᬪᬶᬓ᭄ᬱᬸᬢᬸᬫᬵᬳᬸᬢ᭄ᬚᬬᬰᬭᬡᬭᬶᬬᬯᬦᬶᬂᬧᬗᬲ᭄ᬢ᭄ᬭᬾᬦ᭄ᬲᬶᬭᬳᬮᬸᬗ᭄ᬕᬸᬄᬓᬢᭀᬦ᭄ᬓᬤᬶᬩᬳ᭄ᬦᬶᬫᬸᬦ᭄ᬢᬩ᭄‌ᬓᬰ᭄ᬢᬃᬬ᭄ᬬᬦ᭄‌ᬰ᭄ᬭᬷᬦᬭᬧᬢᬶ᭟ ᬳᬾᬄᬧᬢᬶᬄᬓᬸᬡ᭄ᬥᬭᬳᬱ᭄ᬬᬮᬄᬢᬓᬶᬢᬢᬢᬜᬭᬶᬯᬳᬸᬧ᭄ᬭᬧ᭄ᬢᬶᬧᬸᬦ᭄ᬧᬢᬶᬄᬦᬸᬮ᭄ᬬᬮᬸᬫᬓᬸᬢᬸᬫᬜᬾᬫᬭᬶᬂᬥᬸᬢᬲᬂᬧᬶᬦᬓᬵᬤᬹᬢᬲᬵᬃᬚ᭄ᬚᬯᬳᬸᬫᬢᬸᬃᬳᬯᬭᬳᬶᬓ᭄ᬭᬫᬦᬶᬭᬧ᭄ᬭᬧ᭄ᬢᬵᬗᬶᬭᬶᬂᬲᬂᬫᬳᬵᬃᬱᬶ᭟ᬓᬶᬦᬾᬦ᭄ᬤᬾᬰ᭄ᬭᬷᬫᬳᬵᬭᬵᬳᬯᬶᬃᬬ᭄ᬬᬕᬸᬡᬳᬸᬫ᭄ᬥᭂᬓ᭄‌ᬰ᭄ᬭᬶᬪᬹᬧ ᬢᬷᬫᬯᬲᬾᬯᬮᬧᬢ᭄ᬭᬵᬭᬹᬫ᭄‌ᬳᬤᬸᬮᬸᬭᬧᬦᬶᬫᬄᬫᬗ᭄ᬓᬦᬵᬮᬶᬂᬧᬸᬦ᭄‌ᬓᬺᬢᬘᬶᬢ᭄ᬢᬲᬸᬫᬳᬸᬃᬦᬸᬮ᭄ᬬᬧᬸᬦ᭄‌ᬓᬸᬡ᭄ᬥᬭᬳᬱ᭄ᬬᬰᬶᬖ᭄ᬭᬫᬢᬸᬭᬶᬂᬦᬺᬧᬢᬶ᭟ᬲᬶᬗ᭄ᬕᬶᬄᬲᬵᬚ᭄ᬜᬰ᭄ᬭᬷᬦᬭᬾᬦ᭄ᬤ᭄ᬭᬯᬸᬲ᭄ᬓᬢ᭄ᬬᬓ᭄ᬱᬤᬾᬭᬧᬢᬶᬓ᭄‌ᬦᬺᬧᬢᬶᬧᬸᬦᬶᬓᬲᬦ᭄‌ᬫᬳᬵᬪᬶᬓ᭄ᬱᬸ ᬤᬶᬦᬸᬧᬸᬃᬫᬦ᭄ᬢ᭄ᬭᬷᬢᬡ᭄ᬥᬧ᭄ᬭᬬᭀᬚᬦᬦᬶᬭᬢᬥᬕᭂᬗᬶᬦᬸᬢᬸᬲ᭄‌ᬤᬾᬰ᭄ᬭᬷᬳᬚᬶᬳᬗ᭄ᬕᬤ᭄ᬯᬶᬧᬳᬸᬫ᭄ᬥᭂᬓᬶᬚᭃᬦᬺᬧᬢᬶ᭟ᬳᬶᬭᬶᬓᬵᬰ᭄ᬭᬷᬫᬳᬵᬭᬵᬳᬲᬵᬃᬚ᭄ᬚᬢᭀᬚᬃᬳᬸᬫᬚ᭄ᬜᬾᬧᬸᬦ᭄ᬫᬗᬸᬭᬶᬮᬳ᭄ᬬᬢᬓᬶᬢᬵᬮᬸᬫᬓᬸᬫᬵᬚᬭᬶᬧᬸᬦᬂᬤᬹᬢᬤᬾᬃᬬ᭄ᬬᬲᬶᬭᬰᬶᬖ᭄ᬭ
Auto-transliteration
[16 16B] 16 katkengparādimantrī. hirikaśrīnaranāthawir̀yyaguṇahumajñerakryanpatiḥnghhingmangkekahapingsunkitāhugalumampaḥhanglamarahumawāpanomahingsunhumiringsangmahādwījamar̥ĕkijöngśrībhūpati. ngakryanpatiḥkr̥ĕtacittaśighrā nĕmbaḥgār̀jjitādanlumarishumiringsamahābhiksyunakāpurohitandatanpasaḥpunjayaśaraṇatinūt'hamawasewalāpatrawastrādirātnamāsmaṇik. sirarākryancatūr̀taṇdhamiringansirarākryanapatiḥ nulyasirawushumātur̀rihawanlampahirahumĕntasingsāgaragoragumuruḥgambirandatanpattyadūr̀ggamāhangr̥ĕsyīnghati. ritlasirahangucapcatūr̀mantrimuwaḥsirahumuliḥmābababañasmugĕyuḥmañjingengweśmaniratuca pasangpatiḥkr̥ĕtthacittasāmpunpraptaringadhyantapurasaptangngwwesiraringmar̀ggi. kahadangśrībhūmināthamahārājanarendrajalasiddhisinebhahanengcanguntur̀deningparādimantryanorawaneḥghinoṣṭinirasangpra [17 17A] bhurigatyaningbhatūr̀pakṣyahingūnihanengwanādri. risdhĕngirahangucapkañcītpraptasirarākryanapatiḥmakādisangmahābhiksyutumāhutjayaśaraṇariyawaningpangastrensirahalungguḥkatonkadibahnimuntabkaśtar̀yyanśrīnarapati. heḥpatiḥkuṇdharahaṣyalaḥtakitatatañariwahupraptipunpatiḥnulyalumakutumañemaringdhutasangpinakādūtasār̀jjawahumatur̀hawarahikramanirapraptāngiringsangmahār̀syi. kinendeśrīmahārāhawir̀yyaguṇahumdhĕkśribhūpa tīmawasewalapatrārūmhadulurapanimaḥmangkanālingpunkr̥ĕtacittasumahur̀nulyapunkuṇdharahaṣyaśighramaturingnr̥ĕpati. singgiḥsājñaśrīnarendrawuskatyakṣaderapatiknr̥ĕpatipunikasanmahābhiksyu dinupur̀mantrītaṇdhaprayojananiratadhagĕnginutusdeśrīhajihanggadwipahumdhĕkijönr̥ĕpati. hirikāśrīmahārāhasār̀jjatojar̀humajñepunmangurilahyatakitālumakumājaripunangdūtader̀yyasiraśighra

Leaf 18

gaguritan-wiryya-guna-b 18.jpeg

Image on Archive.org

[᭑᭘ 18B] ᭑᭘ ᬫᬜ᭄ᬚᬶᬤᬶᬂᬯᬦᬸᬦ᭄ᬢᬸᬃᬧᬸᬦ᭄ᬫᬦᬹᬃᬬ᭄ᬬᬵᬦᬸᬮ᭄ᬬᬫᬗ᭄ᬓᬢ᭄‌ᬲᬵᬓ᭄ᬱᬡᬲᬵᬫ᭄ᬬᬯᬸᬲ᭄ᬧ᭄ᬭᬧ᭄ᬢᬶ᭟ᬧᬸᬦᬧᬢᬶᬄᬓᬺᬢᬘᬶᬢ᭄ᬢᬲᭃᬂᬓᬧᬸᬳᬦ᭄ᬘᬶᬢ᭄ᬢᬦᬶᬭᬫᬸᬮᬢᬶᬢᬗ᭄ᬓᬶᬮᬦᬶᬭᬲᬂᬧ᭄ᬭᬪᬸᬬᬬᬵᬳᬬᬸᬦᬶᬂᬓᬾᬦ᭄ᬤ᭄ᬭᬦ᭄‌ᬤᬾᬦᬶᬂᬓ᭄ᬜᬭᬶᬂᬭᬵᬢ᭄ᬦᬪᬓ᭄ᬯᬭᬫᬸᬭᬸᬩ᭄‌ᬳᬗᭂᬦ᭄ᬤᭂᬫᭂᬦ᭄ᬤᭂᬧᬓᬵᬭᬫᬵ ᬬᬪᬹᬣᬡᬦᬶᬂᬫᬦ᭄ᬢ᭄ᬭᬷ᭟ᬫᬓᬵᬤᬶᬰ᭄ᬭᬷᬫᬳᬵᬭᬵᬚᬳᬪᬺᬱᬶᬦᬂᬮ᭄ᬯᬶᬃᬢᬾᬚᬲᬂᬳ᭄ᬬᬂᬭᬯᬶᬲᬸᬫᭂᬗ᭄ᬓᬳᬦᬾᬂᬯᬗᬸᬦ᭄ᬢᬸᬃᬢᬸᬮ᭄ᬬᬩᬳ᭄ᬦᬶᬤᬸᬫᬶᬮᬄᬳᬶᬭᬩᬚ᭄ᬭᬋᬗ᭄ᬕᬦᬶᬂᬫᬓᬸᬝᬵᬫᬸᬭᬸᬩ᭄‌ᬓ᭄ᬥᬧᬶᬂᬲᬃᬯ᭄ᬯᬶᬯ᭄ᬤᬶᬳᬦ᭄‌ᬮᬸᬫᬭᬧ᭄ᬢᬦ᭄ᬧᬾᬦ᭄ᬤᬄᬢᬢᬶᬢ᭄᭟ᬢᬶᬦᬫ᭄ᬧᬸᬓ᭄ᬜᬭᬶᬂᬗᬵᬃ ᬓ᭄ᬓᬵᬧᬕᬸᬭᬵᬮᬧ᭄‌ᬳᬲᬶᬦᬂᬓᬂᬧᬢᬦᬶᬲᬬᬦᬵᬧᬹᬃᬯ᭄ᬯᬭᬶᬗ᭄ᬳᬬᬸᬰᭀᬪᬦᬶᬂᬧᬗᬲ᭄ᬢ᭄ᬭ᭄ᬬᬦ᭄‌ᬲᬶᬭᬵᬥᬂᬳ᭄ᬬᬂᬮᬧᬭᬫᬵᬃᬣᬵᬬᬸᬗ᭄ᬕᬸᬄᬭᬶᬲᬫᬶᬧᬰ᭄ᬭᬶᬦᬭᬾᬦ᭄ᬤᬮ᭄ᬯᬶᬃᬧᬾᬦ᭄ᬤᬄᬰᬸᬤ᭄ᬥᬵᬦᬶᬂᬮᬗᬶᬢ᭄᭟ᬦᬶᬃᬫ᭄ᬫᬮᬮᬷᬮᬕᬸᬫᬯᬂᬲᬵᬯᬬᬯᬦᬶᬭᬲᬂᬫᬳᬵᬫᬹᬦᬶᬮ᭄ᬯᬶᬃᬥᬗ᭄ᬳ᭄ᬬᬂᬲᬶᬗ᭄ᬳᬵᬮᬫ᭄ᬩ ᬬᬸᬢᬸᬗ᭄ᬕᬦᬶᬂᬋᬱᬶᬕᬓᬳᬗᬰ᭄ᬚᬃᬬ᭄ᬬᬢᬦ᭄ᬧᭀᬧᬫᬭᬶᬂᬓᬲᬵᬥᬸᬦ᭄‌ᬳᬶᬭᬶᬓᬵᬧᬸᬦ᭄‌ᬓᬺᬢᬘᬶᬢ᭄ᬢᬲᬵᬥᬭᬰᬶᬖ᭄ᬭᬗᬜ᭄ᬚᬮᬶ᭟ᬫᬓᬵᬤᬶᬲᬂᬧᬸᬭᬶᬳᬶᬢᬵᬲᭀᬧᬘᬵᬭᬫᬋᬓᬶᬂᬚᭃᬂᬦᬺᬧᬢᬶᬰᬶᬖ᭄ᬭᬯᬸᬲ᭄ᬲᬶᬦᬸᬗᬦ᭄‌ᬮᬸᬗᬸᬄᬲᬵᬧᬤ᭄ᬥ᭄ᬬᬵᬃᬕ᭄ᬕᬘᬫᬡ᭄ᬬᬵᬢ᭄ᬬᬦ᭄ᬢ [᭑᭙ 19A] ᬢᬸᬫ᭄ᬝᬘᬶᬢ᭄ᬢᬦᬶᬭᬫᬳᬵᬪᬶᬓ᭄ᬱᬸᬫ᭄ᬯᬂᬲᬶᬭᬓ᭄ᬭ᭄ᬬᬦ᭄‌ᬓᬺᬢᬘᬶᬢ᭄ᬢᬚᬬᬰᬭᬡᬢᬦ᭄ᬓᬵᬭᬶ᭟ᬦᬸᬮ᭄ᬬᬥᬗ᭄ᬳ᭄ᬬᬂᬧᬸᬭᭀᬳᬶᬢᬢ᭄ᬭᬸᬄᬫᬵᬃᬤ᭄ᬥᬯᬳᬸᬫᬵᬢᬸᬭᬶᬦᬺᬧᬢᬶᬲᬶᬗ᭄ᬕᬶᬄᬲᬵᬚ᭄ᬜᬧᬸᬢᬸᬮᬸᬦ᭄‌ᬪᬸᬚᬗ᭄ᬕᬰ᭄ᬭᬶᬦᬭᬾᬦ᭄ᬤ᭄ᬭᬲᬧᬤᬸᬮᬸᬃᬧᬸᬦ᭄‌ᬓᬺᬢᬘᬶᬢᬳᬶᬦᬸᬢᬸᬲ᭄‌ᬤᬾᬭᬵᬦᬓ᭄‌ᬰ᭄ᬭᬷᬫ ᬳᬵᬭᬵᬚᬭᬶᬗᬗ᭄ᬕᬵᬤ᭄ᬯᬷᬧᬦᬵᬕᬭᬶ᭟ᬗᬵᬃᬬᬡᬵᬓᭂᬦ᭄ᬧᬸᬦᬂᬭᬾᬓᬵᬲᬵᬧᬦᭀᬫᬄᬭᬶᬚᭃᬂᬫᬳᬵᬪᬹᬧᬢᬶᬢᬸᬫᬥᬳᬵᬲᬶᬄᬧᬸᬓᬸᬮᬸᬦ᭄‌ᬤᬾᬦ᭄‌ᬰᬺᬤ᭄ᬥᬵᬗᬦᬸᬫᬣᬵᬗᬤᬸᬫᭀᬘᬲᬶᬭᬭᬵᬦᬢ᭄ᬢᬧᬸᬓᬸᬮᬸᬦ᭄‌ᬳᬦᬳᭂᬦᬶᬪ᭄ᬭᬦ᭄ᬢᬘᬶᬢ᭄ᬢᬓ᭄ᬦᬫᬥᬦᬵᬲ᭄ᬢ᭄ᬭᬲᬵᬭᬶ᭟ ᬦ᭄ᬤᬵᬢᬦ᭄ᬮ᭄ᬬᬦ᭄‌ᬰ᭄ᬭᬷᬫᬳᬵᬭᬵᬚᬵᬤᬶᬫᬹᬃᬢ᭄ᬢᬶᬦᬶᬗᬫᬺᬢᬲᬜ᭄ᬚᬶᬯᬦᬶᬲᬸᬬᬰᬭᬸᬫᬕᬚᬯᬸᬄᬲ᭄ᬥᭂᬂᬫᬰᬓᬃᬢ᭄ᬢᬶᬓᬵᬗᬸᬱᬥᬦᬶᬲᬗᬦᬳᭂᬦ᭄ᬮᬭᬵᬯᬸᬬᬸᬂᬲᬵᬓ᭄ᬱᬢ᭄ᬯᬶᬚᬬᬓᬸᬱᬸᬫᬵᬜ᭄ᬚᬶᬯᬦᬶᬭᬵᬦᬓ᭄ᬦᬺᬧᬢᬶ᭟ᬫᬗ᭄ᬓᬦᬵᬮᬶᬂᬫᬳᬵᬤ᭄ᬯᬶᬚᬓᬲᬶᬗ᭄ᬕᬶᬳᬦ᭄ᬤᬾᬦᬶᬭᬭᬵᬓ᭄ᬭ᭄ᬬᬦ ᬧᬢᬶᬄᬧᬸᬦ᭄ᬢᬬᬰᬭᬡᬵᬦᬸᬳᬸᬦ᭄‌ᬲᬸᬰᬩ᭄ᬥᬦᬶᬂᬪᬸᬚᬗ᭄ᬕᬵᬦ᭄ᬤᬦ᭄ᬲᬂᬦᬵᬣᬵᬰ᭄ᬯᬕᬢᬲᬲ᭄ᬫᬶᬢᬵᬫᬭᬹᬫ᭄‌ᬕᬶᬦᬗ᭄ᬲᬮ᭄ᬧᬸᬦᬂᬰᬾᬰᬯᬮᬦᬸᬮ᭄ᬬᬲᬶᬭᬰᬶᬖ᭄ᬭᬵᬗ᭄ᬮᬶᬂ᭟ᬳᬾᬓᬶᬢᬓᬸᬡ᭄ᬥᬭᬳᬱ᭄ᬬᬬᬾᬓᬷᬯᬘᬦ᭄ᬢᬂᬘᬶᬢ᭄ᬭᬤᬾᬦᬭᬤᬶᬦ᭄‌ᬧᬸᬦ᭄ᬓᬸᬡ᭄ᬥᬭᬳᬱ᭄ᬬᬵᬦᬸᬳᬸᬦ᭄‌ᬢ
Auto-transliteration
[18 18B] 18 mañjidingwanuntur̀punmanūr̀yyānulyamangkatsākṣaṇasāmyawusprapti. punapatiḥkr̥ĕtacittasöngkapuhancittaniramulatitangkilanirasangprabhuyayāhayuningkendrandeningkñaringrātnabhakwaramurub'hangĕndĕmĕndĕpakāramā yabhūthaṇaningmantrī. makādiśrīmahārājahabhr̥ĕsyinanglwir̀tejasanghyangrawisumĕngkahanengwanguntur̀tulyabahnidumilaḥhirabajrar̥ĕngganingmakuṭāmurubkdhapingsar̀wwiwdihanlumaraptanpendaḥtatit. tinampukñaringngār̀ kkāpagurālap'hasinangkangpatanisayanāpūr̀wwaringhayuśobhaningpangastryansirādhanghyanglaparamār̀thāyungguḥrisamipaśrinarendalwir̀pendaḥśuddhāninglangit. nir̀mmalalīlagumawangsāwayawanirasangmahāmūnilwir̀dhanghyangsinghālamba yutungganingr̥ĕsyigakahangaśjar̀yyatanpopamaringkasādhunhirikāpunkr̥ĕtacittasādharaśighrangañjali. makādisangpurihitāsopacāramar̥ĕkingjöngnr̥ĕpatiśighrawussinunganlunguḥsāpaddhyār̀ggacamaṇyātyanta [19 19A] tumṭacittaniramahābhiksyumwangsirakryankr̥ĕtacittajayaśaraṇatankāri. nulyadhanghyangpurohitatruḥmār̀ddhawahumāturinr̥ĕpatisinggiḥsājñaputulunbhujanggaśrinarendrasapadulur̀punkr̥ĕtacitahinutusderānakśrīma hārājaringanggādwīpanāgari. ngār̀yaṇākĕnpunangrekāsāpanomaḥrijöngmahābhūpatitumadhahāsiḥpukulundenśr̥ĕddhānganumathāngadumocasirarānattapukulunhanahĕnibhrantacittaknamadhanāstrasāri. ndātanlyanśrīmahārājādimūr̀ttiningamr̥ĕtasañjiwanisuyaśarumagajawuḥsdhĕngmaśakar̀ttikānguṣadhanisanganahĕnlarāwuyungsākṣatwijayakusyumāñjiwanirānaknr̥ĕpati. mangkanālingmahādwijakasinggihandenirarākryana patiḥpuntayaśaraṇānuhunsuśabdhaningbhujanggāndansangnāthāśwagatasasmitāmarūmginangsalpunangśeśawalanulyasiraśighrāngling. hekitakuṇdharahaṣyayekīwacantangcitradenaradinpunkuṇdharahaṣyānuhunta

Leaf 19

gaguritan-wiryya-guna-b 19.jpeg

Image on Archive.org

[᭑᭙ 19B] ᭑᭙ ᬲᬵᬃᬬ᭄ᬬᬯᬶᬦᬘᬵᬭᬶᬯᬸᬲ᭄ᬧᬸᬧᬸᬢ᭄ᬳᬶᬭᬶᬓᬵᬲᬂᬫᬳᬵᬧ᭄ᬭᬪᬹᬲᬵᬃᬚ᭄ᬚᬯᬤᬾᬭᬵᬗᬃᬱᬶᬓᬭᬶᬲᬶᬭᬲᬂᬫᬳᬵᬫᬸᬦᬷ᭟ᬲᬶᬗ᭄ᬕᬶᬄᬥᬗ᭄ᬳ᭄ᬬᬂᬧᬸᬭᭀᬳᬶᬢᬓᬃᬯᬓᬶᬢᬧᬢᬶᬳᬶᬂᬗᬗ᭄ᬕᬧᬸᬭᬶᬮᬄᬫᬗ᭄ᬓ᭄ᬬᬲᬶᬭᬤᬸᬤᬸᬦᬸᬂᬯᭀᬦ᭄ᬢᭂᬦᬶᬂᬓᬧᬢᬶᬳᬦ᭄‌ᬦ᭄ᬤᬭᬶᬗᬾᬜ᭄ᬚᬂᬫᬸᬯᬄᬳᬢᭂᬢᭂᬮ᭄ᬯᬭᬶᬲᬸᬦ᭄‌ᬤᬾ ᬓ᭄ᬧᭀᬮ᭄ᬬᬲᬶᬭᬵᬩᬩ᭄ᬢᬩᬩ᭄‌ᬬᬾᬓᬶᬫᬗᬸᬃᬬ᭄ᬬᬳᬸᬫᬶᬭᬶᬂ᭟ᬳᬶᬭᬶᬓᬲᬂᬧᬸᬭᭀᬳᬶᬢᬦᬸᬮ᭄ᬬᬫᬭᬶᬂᬯᬾᬰ᭄ᬦᬓ᭄ᬭ᭄ᬬᬦᬧᬢᬶᬄᬧᬸᬦ᭄‌ᬓᬺᬢᬵᬘᬶᬢ᭄ᬢᬳᬤᬸᬮᬸᬃ᭞ᬲᬭᬶᬂᬚᬬᬰᬭᬡᬦ᭄ᬤᬢᬦ᭄ᬯᬓ᭄ᬢᬦ᭄ᬓᬤᬶᬯ᭄ᬬᬦᬶᬂᬧᬲᬸᬲᬸᬕᬸᬄᬲᬮ᭄ᬯᬶᬭᬶᬂᬭᬲᬲᬸᬭᬲᬵᬳᬫᬗᬸᬦ᭄‌ᬢᬺᬧ᭄ᬢᬶᬦᬶᬗ᭄ᬳᬢᬶ᭟ᬢᬸ ᬘᬧᬢᬫᬳᬵᬭᬵᬚᬰ᭄ᬭᬶᬦᬭᬾᬦ᭄ᬤ᭄ᬭᬪᬹᬧᬢᬶᬚᬮᬲᬶᬤ᭄ᬥᬶᬓᬵᬃᬬ᭄ᬬᬵᬮᬸᬗ᭄ᬕᬸᬳᬶᬂᬯᬗᬸᬦ᭄ᬢᬸᬃᬮᬨᬵᬦ᭄ᬧᬘᬵᬤᬶᬢᬡ᭄ᬥᬫᬓᬵᬫᬸᬓ᭄ᬬᬳᬸᬦ᭄‌ᬓᬸᬡ᭄ᬥᬭᬳᬱ᭄ᬬᬾᬫᬬᬸᬦ᭄‌ᬥᬗ᭄ᬳ᭄ᬬᬂᬮᬶᬮᬵᬫᬭᬫᬵᬃᬣᬫᬓᬵᬮᬶᬗ᭄ᬕᬦᬶᬗᬕᭀᬱ᭄ᬝᬶ᭟ᬦᬭᬾᬦ᭄ᬤ᭄ᬭᬵᬳᬲ᭄ᬫᬸᬲᬸᬗ᭄ᬓᬯᬫᬶᬗᭂᬢᬶᬗᭂᬢ᭄ ᬕᬸᬡᬦᬶᬂᬦᬬᬬᬸᬓ᭄ᬢᬶᬭᬶᬕᬢᬶᬦᬶᬭᬲᬗᬭᬹᬫ᭄‌ᬤᬾᬦ᭄ᬬᬵᬦᬳᬦᬂᬧᬦᭀᬫᬄᬳᬾᬢᬸᬦᬶᬭᬳᬸᬫᬢᬸᬭᬶᬚᭃᬂᬥᬗ᭄ᬕᬸᬭᬸᬰ᭄ᬥᭂᬗᬶᬭᬵᬗᬸᬘᬧᬸᬘᬧ᭄‌ᬚᬕ᭄ᬥᬢᭂᬂᬲᬂᬫᬳᬵᬬᬢᬶ᭟ᬢᭂᬥᬓ᭄ᬱᬓᬶᬂᬲᬸᬓ᭄ᬱ᭄ᬫᬵᬘᬶᬦ᭄ᬢ᭄ᬬᬲᭀᬫ᭄ᬬᬲᬶᬭᬧ᭄ᬭᬲᬫ᭄ᬬᬵᬲᬫᬾᬂ [᭒᭐ 20A] ᬲᬶᬤ᭄ᬥᬶᬢᬓ᭄ᬩᬚ᭄ᬭᬫᬹᬃᬢ᭄ᬢᬶᬳ᭄ᬬᬂᬢᬸᬥᬸᬄᬲᬓᬮᬵᬤᬶᬯᬭᬹᬧᬦᬶᬃᬫ᭄ᬫᬮᬵᬳ᭄ᬦᬶᬂᬯᬬᬯᬦᬶᬭᬤᬶᬦᬸᬧᬸᬋᬧ᭄‌ᬳᬮᬶᬗ᭄ᬕ᭄ᬬᬾᬂᬲᬶᬗ᭄ᬳᬵᬰᬡᬭᬶᬲᬦ᭄ᬫᬸᬓᬦᬶᬂᬦᬺᬧᬢᬶ᭟ᬢᬸᬫᬶᬩᬵᬢᬂᬧᬸᬱ᭄ᬧᬯᬃᬱᬲᬓᬶᬂᬪ᭄ᬬᭀᬫᬢᬶᬦᬸᬩᭂᬂᬯᬢᬫᬶᬭᬶᬃᬕᬦ᭄ᬤᬦ᭄ᬬᬫᬵᬃᬳᬺᬩᬸᬓ᭄ᬫᬭᬹᬫ᭄‌ᬍᬗᭃᬂᬫᬶᬗᬶᬂᬗᬲᬸᬫᬃᬳᬲᬯᬸᬭ ᬦ᭄ᬢᬂᬳᬸᬗ᭄ᬓᬭᬵᬫᬦ᭄ᬢ᭄ᬭᬳᬸᬫᬸᬂᬓᬕ᭄ᬬᬢ᭄‌ᬕ᭄ᬬᬢ᭄‌ᬰ᭄ᬭᬶᬦᬭᬦᬵᬣᬫᬸᬮᬢᬶᬲᬂᬫᬳᬵᬋᬱᬶ᭟ᬰᬶᬖ᭄ᬭᬳᬸᬫᭂᬦ᭄ᬤᬓ᭄ᬳᬦᭂᬫ᭄ᬩᬄᬰ᭄ᬭᬶᬦᬭᬾᬭᬦ᭄ᬤ᭄ᬭᬫᬸᬲᬧᬶᬚᭃᬂᬤ᭄ᬯᬶᬚᬃᬱᬶᬧ᭄ᬭᬡᬢᬵᬦᬸᬮ᭄ᬬᬢᬮᬗ᭄ᬓᬸᬧ᭄‌ᬲᬵᬧᬹᬚᬢ᭄ᬭᬶᬧᬭᬶᬲᬸᬤ᭄ᬥᬲᬵᬧᬤ᭄ᬥ᭄ᬬᬵᬃᬕ᭄ᬕᬘᬫᬡᬶᬬᬢᬶᬂᬢ᭄ᬣᬫᬭᬹᬫ᭄‌ᬲᬵᬥᬭᬵᬢᬺᬄ ᬫᬵᬃᬤ᭄ᬥᬯᬳᬸᬫᬢᬸᬭᬶᬚᭃᬂᬫᬳᬵᬃᬱᬶ᭟ᬲᬶᬗ᭄ᬕᬶᬄᬲᬦ᭄‌ᬫᬳᬵᬤᬶᬧᬡ᭄ᬥ᭄ᬬᬵᬢ᭄ᬬᬦ᭄ᬤᬪᬕ᭄ᬬᬭᬵᬦᬓ᭄ᬱᬂᬫᬳᬵᬫᬸᬦᬶᬫᬗ᭄ᬓᬾᬭᬶᬥᬢᭂᬂᬫᬳᬵᬫ᭄ᬧᬸᬧ᭄ᬭᬧ᭄ᬢᬭᬶᬂᬤᬾᬰᬰᬹᬦ᭄ᬬᬦ᭄ᬤᬦᬧᬭᬦ᭄ᬕᬫᬦᬦ᭄ᬢᬸᬦ᭄ᬬᬭᬳᬬᬸᬳᬧᬦ᭄ᬲᬂᬫᬳᬵᬤᬶᬧᬡ᭄ᬥ᭄ᬬᬫᬶᬮᬗᬂᬓ᭄ᬮᬾᬰᬦᬶᬂᬪᬹᬫᬶ᭟ᬅᬲ᭄ᬢᬫ᭄ᬭᬵᬦ ᬢ᭄ᬫᬳᬤ᭄ᬯᬶᬚᬢᬦ᭄ᬯ᭄ᬭᬸᬳᬶᬂᬲ᭄ᬯᬃᬕ᭄ᬕᬬᬦ᭄ᬗᭀᬦ᭄ᬫᬳᬵᬃᬱᬶᬬᬦᬧᬵᬢᬢᬸᬦᬗ᭄ᬕᬸᬮᬸᬦ᭄‌ᬓᬵᬃᬬ᭄ᬬᬭᬶᬂᬧᬹᬃᬯ᭄ᬯᬚᬦ᭄ᬫᬵᬧᬶᬮᬶᬄᬦᬶᬢ᭄ᬬᬲᬵᬗ᭄ᬓ᭄ᬯᬵᬫᬗᬸᬦ᭄‌ᬬᬰᬵᬳᬬᬸᬦ᭄ᬤᬄᬫᬗ᭄ᬓᬾᬭᬓ᭄ᬯᬨᬮᬦ᭄ᬬᬭᬶᬥᬢᭂᬂᬲᬂᬫᬳᬵᬬᬢᬶ᭟ᬑᬫ᭄ᬑᬫ᭄‌ᬲᬵᬚ᭄ᬜᬰ᭄ᬭᬶᬦᬭᬾᬦ᭄ᬤ᭄ᬭ
Auto-transliteration
[19 19B] 19 sār̀yyawinacāriwuspuput'hirikāsangmahāprabhūsār̀jjawaderāngar̀syikarisirasangmahāmunī. singgiḥdhanghyangpurohitakar̀wakitapatihingnganggapurilaḥmangkyasiradudunungwontĕningkapatihanndaringeñjangmuwaḥhatĕtĕlwarisunde kpolyasirābabtababyekimangur̀yyahumiring. hirikasangpurohitanulyamaringweśnakryanapatiḥpunkr̥ĕtācittahadulur̀, saringjayaśaraṇandatanwaktankadiwyaningpasusuguḥsalwiringrasasurasāhamanguntr̥ĕptininghati. tu capatamahārājaśrinarendrabhūpatijalasiddhikār̀yyālungguhingwanguntur̀laphānpacāditaṇdhamakāmukyahunkuṇdharahaṣyemayundhanghyanglilāmaramār̀thamakālingganingagoṣṭi. narendrāhasmusungkawamingĕtingĕt guṇaningnayayuktirigatinirasangarūmdenyānahanangpanomaḥhetunirahumaturijöngdhangguruśdhĕngirāngucapucapjagdhatĕngsangmahāyati. tĕdhakṣakingsukṣmācintyasomyasiraprasamyāsameng [20 20A] siddhitakbajramūr̀ttihyangtudhuḥsakalādiwarūpanir̀mmalāhningwayawaniradinupur̥ĕp'halinggyengsinghāśaṇarisanmukaningnr̥ĕpati. tumibātangpuṣpawar̀ṣasakingbhyomatinubĕngwatamirir̀gandanyamār̀hr̥ĕbukmarūml̥ĕngöngmingingngasumar̀hasawura ntanghungkarāmantrahumungkagyatgyatśrinaranāthamulatisangmahār̥ĕsyi. śighrahumĕndak'hanĕmbaḥśrinarerandramusapijöngdwijar̀syipraṇatānulyatalangkupsāpūjatriparisuddhasāpaddhyār̀ggacamaṇiyatingtthamarūmsādharātr̥ĕḥ mār̀ddhawahumaturijöngmahār̀syi. singgiḥsanmahādipaṇdhyātyandabhagyarānakṣangmahāmunimangkeridhatĕngmahāmpupraptaringdeśaśūnyandanaparan'gamanantunyarahayuhapansangmahādipaṇdhyamilangangkleśaningbhūmi. astamrāna tmahadwijatanwruhingswar̀ggayanngonmahār̀syiyanapātatunanggulunkār̀yyaringpūr̀wwajanmāpiliḥnityasāngkwāmangunyaśāhayundaḥmangkerakwaphalanyaridhatĕngsangmahāyati. omomsājñaśrinarendra

Leaf 20

gaguritan-wiryya-guna-b 20.jpeg

Image on Archive.org

[᭒᭐ 20B] ᭒᭐ ᬓᬸᬦᬗᬶᬓᬶᬲᬗ᭄ᬳᬸᬮᬸᬦ᭄ᬲᬶᬤ᭄ᬥᬵᬬᭀᬕᬶᬲᬵᬥᬭᬫᬵᬚᬭᬾᬧ᭄ᬭᬪᬸᬲᬳᬾᬱ᭄ᬝᬶᬰ᭄ᬭᬷᬦᬭᬾᬦ᭄ᬤ᭄ᬭᬳᬧᬦ᭄ᬳᬦᬵᬂᬲᬸᬲ᭄ᬓᬦᬶᬭᬦᬾᬂᬓᬳ᭄ᬬᬸᬦ᭄‌ᬦ᭄ᬤᬄᬫᬗ᭄ᬢᬾᬩ᭄ᬭᬵᬳ᭄ᬫᬡᬳᬚ᭄ᬬᬫᬭᬳᬶᬚᭃᬂᬰ᭄ᬭᬷᬪᬹᬧᬢᬶ᭟ᬲ᭄ᬯᬚᬵᬕᬶᬦᬶᬂᬫᬳᬵᬭᬚᬯᬷᬃᬬ᭄ᬬᬕᬸᬡᬭᬶᬗᬗ᭄ᬕᬤ᭄ᬯᬶᬧᬪᬹᬫᬶᬲᬓᬮᬳ᭄ᬬᬂ ᬚᬶᬤᬵᬦᬸᬭᬸᬦ᭄‌ᬲᬶᬦᬺᬱ᭄ᬝᬶᬘᬓ᭄ᬭᬯᬃᬢ᭄ᬢ᭄ᬬᬫᬳᬵᬩᬮᬵᬯᬶᬃᬬ᭄ᬬᬯᬦ᭄ᬥᬃᬫ᭄ᬫᬳᬦᬸᬮᬸᬲ᭄‌ᬳᬯᬢᬭᬲᬂᬳ᭄ᬬᬂᬩᬸᬤ᭄ᬥᬵᬫᬶᬮᬗᬂᬍᬗ᭄ᬢᬦᬶᬂᬪᬹᬫᬶ᭟ᬓᬸᬦᬂᬧᬸᬦᬂᬘᬢᬹᬃᬧᬓ᭄ᬱ᭄ᬬᬓᬂᬳᬶᬗᬹᬦᬶᬫᬢᭀᬳᬭᬾᬂᬯᬦᬵᬤ᭄ᬭᬶᬮᬶᬗ᭄ᬲ᭄ᬬᬦᬶᬂᬫᬦ᭄ᬢ᭄ᬭᬶᬓᬘᬢᬸᬃᬲᬦᬓᬶᬂᬓᬺᬢᬘᬶᬢ᭄ᬢᬲᬂ ᬫᬭᬗ᭄ᬓᬾᬫᬋᬓᬶᬂᬚᭃᬂᬰ᭄ᬭᬷᬫᬵᬳᬸᬳᬸᬦ᭄‌ᬳᬶᬦᬚ᭄ᬜᬳᬦ᭄ᬤᬤᬶᬤᬹᬢᬵᬫᬶᬦ᭄ᬢᬤ᭄ᬬᬄᬲᬸᬓ᭄ᬱ᭄ᬫᬲᬵᬭᬷ᭟ᬓᬸᬦᬂᬭᬵᬦᬓ᭄‌ᬰ᭄ᬭᬷᬦᬭᬾᬦ᭄ᬤ᭄ᬭᬲᬶᬭᬢᭀᬯᬶᬳ᭄ᬬᬂᬳ᭄ᬬᬂᬦᬶᬂᬧᬲᬶᬃᬯᬸᬓᬶᬃᬢᬸᬭᬸᬦ᭄ᬤᬤᬶᬭᬢ᭄ᬦᬯᬥᬹᬳᭀᬭᬵᬦᬸᬂᬯᬯᬦᬾᬳᬦ᭄‌ᬫᬓᬖᬭᬨᬢ᭄ᬦᬶᬭᬵᬦᬓ᭄ᬱᬗᬳᬸ ᬮᬸᬦ᭄‌ᬲᬂᬰ᭄ᬭᬷᬳᬚᬶᬯᬶᬃᬬ᭄ᬬᬕᬸᬡᬫᬗ᭄ᬓᬦᬵᬮᬶᬂᬫᬳᬵᬬᬢᬶ᭟ᬘᭂᬢ᭄ᬲᬸᬓ᭄ᬱ᭄ᬫᬢᬦ᭄ᬧᬳᬫ᭄ᬗᬦ᭄‌ᬤᬤᬶᬕᬶᬭᬂᬲᬵᬦᬦᬶᬂᬧᬭᬫᬦ᭄ᬢ᭄ᬭᬷᬕᬵᬃᬚ᭄ᬚᬶᬲᬫ᭄ᬬᬵᬳᬗ᭄ᬭᬸᬗᬸᬫᬓᬵᬤᬶᬰ᭄ᬭᬶᬦᬭᬾᬦ᭄ᬤ᭄ᬭᬮ᭄ᬯᬶᬃᬲᬸᬫ᭄ᬓᬃᬳᬺᬤ᭄ᬥᬬᬦᬶᬭᬢᬸᬫᬸᬢᬸᬃᬳᬲ᭄ᬫᬸᬩᬶᬗᬭᬶᬂᬯᬥᬦᬵ [᭒᭑ 21A] ᬓᬢ᭄ᬓᬾᬂᬲᬂᬫᬳᬵᬬᬢᬶ᭟ᬯᬸᬲᬯᬵᬦ᭄ᬳ᭄ᬬᬂᬥᬶᬯᬵᬗ᭄ᬓᬭᬵᬰᭀᬪᬵᬫᬢᬶᬲᬫᬾᬄᬢᬸᬫᬶᬩᬾᬂᬚᬮᬥᬷᬭᬵᬫ᭄ᬬᬂᬫᬸᬦᬶᬫᬦᬸᬢ᭄ᬕᬸᬫᬸᬂᬲ᭄ᬯᬭᬦ᭄ᬬᬓᭀᬦᬤᬸᬦᬂᬓᬤ᭄ᬬᬵᬗ᭄ᬕᬸᬧᬶᬢ᭄ᬓᬬᬸᬦ᭄ᬬᬵᬗᬶᬕᭂᬮᬫᬶᬕᬸᬄᬢᬶᬦᬹᬩᬶᬂᬫᬦ᭄ᬤᬫᬭᬸᬢᬰ᭄ᬭᬷᬦᬵᬣᬫᬜ᭄ᬚᬶᬗᬶᬂᬧᬸᬭᬶ᭟᭐᭟ᬥᬹᬃ᭟᭐᭟ ᬍᬂᬍᬂᬭᬵᬫ᭄ᬬᬦᬶᬂᬰᬰᬗ᭄ᬓᬭᬶᬂᬗᬸᬤᬬᬵᬲᬸᬫ᭄ᬦᭃᬳᬦᬸᬮᬸᬳᬶᬓᬭᬵᬫ᭄ᬬᬦᬶᬂᬧᬸᬭᬧ᭄ᬭᬤᬶᬧ᭄ᬢᬳ᭄ᬦᬶᬂᬕᬸᬫᬯᬂᬧ᭄ᬭᬪᬦᬶᬂᬖᭀᬧᬸᬭᬫᬡᬶᬓ᭄ᬓᬦᬓᬯᬾᬰ᭄ᬫᬢᬾᬚᬵᬗᭂᬦ᭄ᬤᭂᬧᭂᬦ᭄ᬤᭂᬧᬶ᭟ᬤᬾᬦ᭄ᬬᬵᬓ᭄ᬯᬾᬄᬦᬶᬂᬓᬭᬂᬭᬵᬢ᭄ᬦᬓᬭᭀᬚ᭄ᬯᬮᬕᬺᬳᬯᬾᬥᬹᬃᬬ᭄ᬬᬵᬭᬤᬶᬦ᭄‌ᬫᬡᬶᬧᬤ᭄ᬫᬵᬭᬵᬕ ᬪᬶᬦᬚ᭄ᬭᬮᬾᬧᬭᬸᬓ᭄ᬫᬪᬶᬦᬧ᭄ᬭᬦ᭄ᬫᬡᬶᬓᬶᬦᬸᬓᬶᬃᬧ᭄ᬭᬢᬶᬱ᭄ᬝᬦᬶᬭᬲᬂᬳ᭄ᬬᬂᬳ᭄ᬬᬂᬦᬶᬂᬓᬭᬰ᭄ᬫᬶᬦ᭄᭟ᬲᬶᬭᬵᬫᬚᬂᬯᬸᬮᬦ᭄‌ᬫ᭄ᬯᬂᬓᬓᬾᬜᬦᬶᬭᬳᬚᭃᬂᬮ᭄ᬯᬶᬃᬯᬭᬵᬧ᭄ᬲᬃᬲᬓ᭄ᬯᬾᬳᬶᬂᬓᬦ᭄ᬬᬓᬵᬳᬦᬓᬶᬂᬢᬡ᭄ᬥᬭᬵᬓ᭄ᬭ᭄ᬬᬦ᭄‌ᬳᬧᬸᬧᬸᬮ᭄ᬳᬬᬸᬭᬵᬲ᭄ᬧᬢ᭄ᬭᬶᬓᭀᬫᬮᬵᬭᬹᬧ ᬧᬸᬱ᭄ᬧᬶᬢᬵᬗ᭄ᬰᬵᬗᬹᬢ᭄ᬧ᭄ᬢᬶ᭟ᬳᬾᬫ᭄ᬩᭂᬄᬭᬹᬫ᭄ᬭᬸᬫ᭄‌ᬓᬲᭂᬦ᭄ᬯᬦᬶᬂᬦᬶᬰᬓᬵᬭᬲᬶᬭᬲᬂᬰ᭄ᬭᬷᬲᬸᬧᬸᬢ᭄ᬭᬷᬢᬸᬮ᭄ᬬᬰᬰᬵᬥᬭᬳᬳ᭄ᬬᬂᬧᬶᬤᬭᬶᬯᬺᬢ᭄ᬢᬳᬶᬂᬭᬭᬯᬦᬶᬢᬾᬂᬧᬸᬭᬶᬓᬤ᭄ᬬᬢᬺᬗ᭄ᬕᬡᬵᬰᬾᬯᬶᬭᬰ᭄ᬫᬶᬦᬶᬂᬰᬰᬶ᭟ᬭᬶᬲᬸᬭᬫ᭄ᬩ᭄ᬬᬦᬶᬂᬕᬺᬳᬵᬲᬶᬭᬲᬶᬦᬾᬪᬵ
Auto-transliteration
[20 20B] 20 kunangikisanghulunsiddhāyogisādharamājareprabhusaheṣṭiśrīnarendrahapanhanāngsuskaniranengkahyunndaḥmangtebrāhmaṇahajyamarahijöngśrībhūpati. swajāginingmahārajawīr̀yyaguṇaringanggadwipabhūmisakalahyang jidānurunsinr̥ĕṣṭicakrawar̀ttyamahābalāwir̀yyawandhar̀mmahanulushawatarasanghyangbuddhāmilangangl̥ĕngtaningbhūmi. kunangpunangcatūr̀pakṣyakanghingūnimatoharengwanādrilingsyaningmantrikacatur̀sanakingkr̥ĕtacittasang marangkemar̥ĕkingjöngśrīmāhuhunhinajñahandadidūtāmintadyaḥsukṣmasārī. kunangrānakśrīnarendrasiratowihyanghyangningpasir̀wukir̀turundadiratnawadhūhorānungwawanehanmakagharaphatnirānakṣangahu lunsangśrīhajiwir̀yyaguṇamangkanālingmahāyati. cĕtsukṣmatanpahamngandadigirangsānaningparamantrīgār̀jjisamyāhangrungumakādiśrinarendralwir̀sumkar̀hr̥ĕddhayaniratumutur̀hasmubingaringwadhanā [21 21A] katkengsangmahāyati. wusawānhyangdhiwāngkarāśobhāmatisameḥtumibengjaladhīrāmyangmunimanutgumungswaranyakonadunangkadyānggupitkayunyāngigĕlamiguḥtinūbingmandamarutaśrīnāthamañjingingpuri. 0. dhūr̀. 0. l̥ĕngl̥ĕngrāmyaningśaśangkaringngudayāsumnöhanuluhikarāmyaningpurapradiptahninggumawangprabhaningghopuramaṇikkanakaweśmatejāngĕndĕpĕndĕpi. denyākweḥningkarangrātnakarojwalagr̥ĕhawedhūr̀yyāradinmaṇipadmārāga bhinajraleparukmabhinapranmaṇikinukir̀pratiṣṭanirasanghyanghyangningkaraśmin. sirāmajangwulanmwangkakeñanirahajönglwir̀warāpsar̀sakwehingkanyakāhanakingtaṇdharākryanhapupulhayurāspatrikomalārūpa puṣpitāngśāngūtpti. hembĕḥrūmrumkasĕnwaningniśakārasirasangśrīsuputrītulyaśaśādharahahyangpidariwr̥ĕttahingrarawanitengpurikadyatr̥ĕnggaṇāśewiraśminingśaśi. risurambyaninggr̥ĕhāsirasinebhā

Leaf 21

gaguritan-wiryya-guna-b 21.jpeg

Image on Archive.org

[᭒᭑ 21B] ᭒᭑ ᬲᬶᬦᬃᬫᬫᬢᬦᬶᬚ᭄ᬩᬤ᭄ᬓᬶᬦᬲ᭄ᬢᬹᬃᬬ᭄ᬬᬦ᭄‌ᬲᬶᬦᬫ᭄ᬩ᭄ᬬᬵᬫᬘᬕᬶᬢᬵᬢᭀᬦ᭄ᬢᭂᬦ᭄ᬯᭀᬗᬶᬭᬵᬓᬓᬲᬶᬄᬧᬸᬦ᭄ᬫᬥᬹᬥᬃᬬ᭄ᬬᬓᬶᬦᬾᬦᬫᬘᬕᬸᬭᬶᬢ᭄᭟ᬧᬭᬓᬶᬮᬶᬳᬢᬢᬳᬮᬸᬗ᭄ᬕ᭄ᬯᬾᬗᬵᬃᬱᬯᬃᬡ᭄ᬦᬵᬰᬸᬤ᭄ᬥᬵᬬᬸᬯᬢᬷᬯ᭄ᬭᬸᬳᬶᬂᬲᬃᬯ᭄ᬯᬕᬸᬡᬧ᭄ᬭᬚ᭄ᬜᬾᬂᬕᬶᬢᬵᬰᬵᬲ᭄ᬢ᭄ᬭᬵᬚ᭄ᬜᬲᬂᬦᬶ ᬢ᭄ᬬᭀᬫᬋᬓᬶᬂᬤᬾᬯᬶᬫ᭄ᬯᬂᬧᬸᬢ᭄ᬭᬶᬦᬶᬭᬲᬂᬫᬓᬵᬘᬸᬥᬫᬡᬷ᭟ᬓᬧ᭄ᬭᬓᬵᬰᬫᬦᭀᬳᬭᬤᬶᬯ᭄ᬬᬭᬹᬧᬰᬺᬗ᭄ᬕᬭᬢᬫᬾᬂᬓᬸᬤ᭄ᬥᬶᬧ᭄ᬭᬚ᭄ᬜᬚᬶᬢᬵᬓ᭄ᬱᬭᬵᬧᬢ᭄ᬭᬭᬵᬢ᭄ᬦᬢᬺᬗ᭄ᬕᬡᬧᬶᬦᬮᬶᬳᬭᬦ᭄ᬓᬓᬲᬶᬄᬤ᭄ᬬᬄᬚᬬᬮᬗᭃᬦᬾᬭᬲᬂᬰ᭄ᬭᬷᬲᬸᬧᬸᬢ᭄ᬭᬶ᭟ᬫᬗ᭄ᬕᭂᬄᬧ ᬓᬕᬸᬃᬯᬦᬶᬂᬓᬯᬶᬮᬮᬗ᭄ᬯᬦ᭄‌ᬳᬫᬃᬡ᭄ᬦᬵᬭᬹᬫ᭄ᬦᬶᬂᬧᬲᬶᬃᬯᬸᬮᬸᬲᬦᬘᬮᬵᬢᬶᬦᬢᬾᬂᬪᬱᬕᬶᬢᬘᬶᬦᬦ᭄ᬤᬓ᭄‌ᬲ᭄ᬯᬭᬳᬫᬦᬶᬳᬲ᭄‌ᬧᬶᬦᬢᬹᬢ᭄‌ᬪᬣᬓᬯ᭄ᬬᬲ᭄ᬫᬭᬵᬂᬗ᭄ᬭᬶᬫᬗᬶ᭟ᬤᬤ᭄ᬬᬵᬦᬩ᭄ᬥᬲᬂᬓᬤᬶᬳ᭄ᬬᬦᬶᬂᬓᬸᬱᬸᬫᬫᬥᬹᬥᬢᬳᬶᬓᬶᬕᬦ᭄ᬢ᭄ᬬᬦᬦᬵ ᬯᬘᬦ᭄‌ᬧᬮᬸᬧᬸᬬ᭄ᬦᬶᬭᬓᬓᬚᬬᬵᬭᬹᬫ᭄ᬳᬜᬃᬓᬶᬦᬯᬶᬲᬂᬧᬭᬢᬧ᭄ᬬᬘᬸᬫᬭᬶᬢᬓᭂᬦᬶᬓᬶ᭟ᬫᬥᬸᬥᬓᬫᬾᬲᭂᬫ᭄ᬲᬵᬃᬯ᭄ᬬᬵᬳᬯᭀᬢ᭄‌ᬲ᭄ᬓᬃᬢᬦᬲᬵᬃᬬ᭄ᬬᬯᬶᬦᬸᬦᬶᬢᬧ᭄ᬦᬶᬂᬓᬯ᭄ᬬᬵᬕᬶᬢᬵᬭᬹᬫ᭄ᬭᬸᬫ᭄ᬦᬶᬂᬫᬥᬸᬲ᭄ᬯᬭᬓᬾᬫ᭄ᬩᭂᬳᬦ᭄ᬫᬦᬶᬲ᭄ᬦᬶᬂᬕᭂᬦ᭄ᬤᬶᬂ [᭒᭒ 22A] ᬯᬾᬢ᭄ᬦᬶᬂᬯᬶᬚ᭄ᬜᬦ᭄ᬬᬫᬥᬸᬥᬓᬳᬜ᭄ᬭᬸᬢᬶ᭟ᬢ᭄ᬯᬲ᭄ᬓᬧᬸᬳᬦ᭄ᬲᬂᬧᬭᬓᬶᬮ᭄ᬬᬓᬯ᭄ᬗᬦ᭄‌ᬓᬲᭀᬭᬶᬂᬲ᭄ᬯᬭᬫᬦᬶᬲ᭄‌ᬧᬗᬸᬜ᭄ᬘᬮᬶᬂᬪᬵᬱᬲᬫ᭄ᬬᬲᬶᬭᬵᬫᬸᬫᬹᬚ᭄ᬬᬤᬸᬄᬧᬭᬦ᭄ᬲᬶᬦᬸᬘᬧ᭄ᬫᬮᬶᬄᬧᬦ᭄ᬢᬓᬯ᭄ᬦᬂᬗ᭄ᬯᬂᬫᭂᬢᬸᬓ᭄ᬱ᭄ᬫᬭᬾᬓᬶ᭟ᬯ᭄ᬯᭀᬦ᭄ᬢᭂᬦ᭄ᬲᬸᬦ᭄ᬯᭀᬂᬗᬶᬭᬵᬧᬢ᭄ᬭᬫᬥᬸᬤ᭄ᬭᬯᬓᬶᬦᬲᬶᬳ ᬦ᭄ᬲᬸᬦᬾᬯᬶᬯ᭄ᬭᬸᬄᬦ᭄ᬬᬵᬫᬸᬫᬸᬭᬂᬳᬗᬸᬘᬧ᭄‌ᬰᬸᬄᬫᬵᬲ᭄ᬫᬶᬭᬄᬓᬢᬳ᭄ᬬᭀᬦ᭄ᬢᬶᬦᬫ᭄ᬪᬂᬫ᭄ᬮᬶᬓ᭄‌ᬫᬸᬗ᭄ᬕ᭄ᬯᬶᬂᬧᬯ᭄ᬯᬳᬦ᭄‌ᬮᬫ᭄ᬩᬗ᭄ᬓᬸᬢᬦ᭄ᬓᬢᭀᬮᬶᬄ᭟ᬲᬸᬫ᭄ᬭᬓ᭄ᬳᬸᬫ᭄ᬬᬂᬕᬸᬫᬸᬬᬸᬯᭀᬗᬶᬭᬲᬂᬤ᭄ᬬᬄᬓᬢ᭄ᬓᬾᬂᬧᬭᬓᬶᬮᬶᬧᬥᬵᬃᬱᬵᬕᬸᬕᬸᬬ᭄ᬯᬦ᭄‌ᬲᬂᬳ᭄ᬬᬂᬳ᭄ᬬᬂᬦᬶᬂᬓᬸᬱᬸᬫᬵᬢᬶᬳᬵᬃᬱ ᬯᬘᬦᬳᬭᬶᬲ᭄‌ᬳᬲᭃᬂᬲᭃᬂᬲ᭄ᬫᬶᬢᬵᬢᭀᬗᬶᬓ᭄ᬬᬩ᭄ᬯᬢᬯᬜ᭄ᬘᬷ᭟ᬓᬜ᭄ᬘᬶᬢ᭄ᬧ᭄ᬭᬧ᭄ᬢᬰ᭄ᬭᬷᬦᬣᬵᬳᬰ᭄ᬭᬹᬳᬦᬩ᭄ᬥᬧᬭᬦ᭄ᬤᬾᬧᬸᬦ᭄‌ᬕᬸᬬ᭄ᬯᬦᬶᬓᬕ᭄ᬬᬢ᭄ᬲᬂᬮ᭄ᬯᬶᬃᬲᬶᬦ᭄ᬯᬫ᭄‌ᬢᬸᬭᬸᬦ᭄ᬳᬕᬭᬯᬮᬦ᭄‌ᬳᬶᬦᬶᬭᬶᬗᬶᬂᬯᬭᬵᬧ᭄ᬲᬭᬷᬫ᭄ᬯᬂᬧᬭᬓᬶᬮ᭄ᬬᬫ᭄‌ᬥ᭄ᬬᬫ᭄‌ᬭᬶᬥᬢᭂᬂᬦᬺᬧᬢᬶ᭟ᬯᬸᬲ᭄ᬲ ᬮᬸᬗ᭄ᬕ᭄ᬯᬾᬂᬲᬸᬭᬫ᭄ᬩ᭄ᬬᬦ᭄‌ᬰ᭄ᬭᬷᬪᬹᬫᬶᬦᬵᬣᬲᬂᬰ᭄ᬭᬷᬦᬶᬂᬫᬥᬸᬧᬲᬶᬃᬯᬸᬲ᭄ᬓᬶᬦᬾᬦ᭄ᬫᬋᬓᬵᬮᬳᬶᬗ᭄ᬓᬾᬦ᭄ᬬᬵᬦᬓᬶᬗ᭄ᬯᬂᬲᬶᬭᬲᬂᬳ᭄ᬬᬂᬳ᭄ᬬᬂᬦᬶᬂᬧᬸᬭᬷᬫᬦ᭄ᬤᭂᬓ᭄ᬳᬦᭂᬫ᭄ᬩᬄᬭᬶᬚᭃᬂᬗᬶᬭᬦᬺᬧᬢᬶ᭟ᬢᬹᬭᬶᬗᬸᬲᬧ᭄ᬧᬶᬦ᭄ᬓᬸᬮ᭄ᬳᬶᬗᬭᬲᬭᬲ᭄‌ᬓᬾᬰᬦᬶᬭᬲᬸᬤᬾᬯᬶᬚᬶᬦᬯᬸᬳ
Auto-transliteration
[21 21B] 21 sinar̀mamatanijbadkinastūr̀yyansinambyāmacagitātontĕnwongirākakasiḥpunmadhūdhar̀yyakinenamacagurit. parakilihatatahalunggwengār̀ṣawar̀ṇnāśuddhāyuwatīwruhingsar̀wwaguṇaprajñenggitāśāstrājñasangni tyomar̥ĕkingdewimwangputrinirasangmakācudhamaṇī. kaprakāśamanoharadiwyarūpaśr̥ĕnggaratamengkuddhiprajñajitākṣarāpatrarātnatr̥ĕnggaṇapinaliharankakasiḥdyaḥjayalangönerasangśrīsuputri. manggĕḥpa kagur̀waningkawilalangwanhamar̀ṇnārūmningpasir̀wulusanacalātinatengbhaṣagitacinandakswarahamanihaspinatūtbhathakawyasmarāngngrimangi. dadyānabdhasangkadihyaningkusyumamadhūdhatahikigantyananā wacanpalupuynirakakajayārūmhañar̀kinawisangparatapyacumaritakĕniki. madhudhakamesĕmsār̀wyāhawotskar̀tanasār̀yyawinunitapningkawyāgitārūmrumningmadhuswarakembĕhanmanisninggĕnding [22 22A] wetningwijñanyamadhudhakahañruti. twaskapuhansangparakilyakawngankasoringswaramanispanguñcalingbhāṣasamyasirāmumūjyaduḥparansinucapmaliḥpantakawnangngwangmĕtukṣmareki. wwontĕnsunwongngirāpatramadhudrawakinasiha nsunewiwruḥnyāmumuranghangucapśuḥmāsmiraḥkatahyontinambhangmlikmunggwingpawwahanlambangkutankatoliḥ. sumrak'humyanggumuyuwongirasangdyaḥkatkengparakilipadhār̀syāguguywansanghyanghyangningkusyumātihār̀ṣa wacanaharishasöngsöngsmitātongikyabwatawañcī. kañcitpraptaśrīnathāhaśrūhanabdhaparandepun'guywanikagyatsanglwir̀sinwamturunhagarawalanhiniringingwarāpsarīmwangparakilyamdhyamridhatĕngnr̥ĕpati. wussa lunggwengsurambyanśrībhūmināthasangśrīningmadhupasir̀wuskinenmar̥ĕkālahingkenyānakingwangsirasanghyanghyangningpurīmandĕk'hanĕmbaḥrijöngngiranr̥ĕpati. tūringusappinkulhingarasaraskeśanirasudewijinawuha

Leaf 22

gaguritan-wiryya-guna-b 22.jpeg

Image on Archive.org

[᭒᭒ 22B] ᭒᭒ ᬦᬸᬚᬃᬦᬶᬦ᭄ᬬᬵᬢ᭄ᬫᬚᬦᬶᬗ᭄ᬯᬂᬮᬶᬯᬃᬲᬸᬓᬦ᭄ᬓᬸᬳᬧᬸᬢ᭄ᬭᬷᬳ᭄ᬬᬂᬦᬶᬭᬵᬚ᭄ᬜᬵᬦᬫᬰᬭᬷᬭᬫᬦᬺᬱ᭄ᬝᬷ᭟ᬦᬶᬢ᭄ᬬᬳᬫᬥᬗᬶᬢ᭄ᬯᬲ᭄ᬦᬶᬂᬭᬵᬫᬭᬾᬡᬲᬵᬓᬰᬮᬦ᭄ᬧ᭄ᬭᬣᬶᬯᬶᬩ᭄ᬯᬢ᭄ᬲᬶᬄᬓᬸᬳᬧᬸᬢ᭄ᬭᬥᬸᬄᬳᬢ᭄ᬫᬚᬶᬯᬦᬶᬗ᭄ᬯᬂᬤᬾᬦ᭄ᬢᬸᬮᬸᬲ᭄‌ᬰᬺᬤ᭄ᬥᬦ᭄ᬢᬦᬶᬦᬶᬯᬶᬮᬰᬦᬶᬂᬗ᭄ᬯᬂᬢᬸᬳ᭄ᬯᬵᬫᬹᬥᬳᬧᬶᬗ᭄ᬕᬶᬂ᭟ᬫᬗ᭄ᬓ᭄ᬬ ᬦᬶᬦᬶᬮᬶᬦᬫᬭᬶᬗᬗ᭄ᬕᬵᬤ᭄ᬯᬷᬧᬧ᭄ᬭᬦᬸᬳᬦᭀᬫ᭄ᬳᬦᬫᬶᬲᬂᬰ᭄ᬭᬷᬯᬶᬃᬬ᭄ᬬᬕᬸᬡᬲᬶᬤ᭄ᬥᬫᬳᬵᬧᬸᬭᬸᬱᬥᬃᬫ᭄ᬫᬧᬭᬫᬵᬣᬾᬂᬩᬸᬤ᭄ᬥᬷᬳᬜᬓ᭄ᬭᬚᬕᬢ᭄‌ᬓᬮᭀᬦᬸᬱᬦ᭄ᬢᬭᬷ᭟ᬓ᭄ᬱᬫᬵᬓ᭄ᬦᬳᬚᬦᬶᬦᬶᬦᬮᬳᬰᬧᭀᬮᬳᬶᬗ᭄ᬲᬸᬦ᭄ᬳᬶᬗᬹᬦᬶᬓᬤ᭄ᬬᬓᬯᬦᬕᬦ᭄‌ᬓ ᬮᭀᬜ᭄ᬚᭀᬓ᭄ᬢᬸᬫᬭᬶᬫᬰᬾᬯᬮᬫ᭄ᬯᬂᬭᬵᬚᬧᬾᬦᬶᬢᬦ᭄ᬲᬗ᭄ᬓᬾᬂᬪ᭄ᬭᬦ᭄ᬢᬵᬳ᭄ᬬᬸᬦ᭄ᬳ᭄ᬬᬸᬦᬾᬂᬫᬵᬲ᭄ᬫᬡᬶᬓ᭄᭟ᬢᬦ᭄ᬲᬗ᭄ᬓᬭᬶᬂᬗᬯ᭄ᬤᬶᬤᬶᬦᭀᬦᬶᬂᬬᬸᬤ᭄ᬥᬵᬢᬦ᭄ᬲᬓᬾᬂᬢ᭄ᬤᬶᬧᬢᬶᬢᬦ᭄ᬮᬮᬶᬲ᭄ᬓᬵᬭᬡᬓᬮᬶᬗᬦ᭄ᬬᬵᬦᬓᬶᬗ᭄ᬯᬂᬧᬵᬗ᭄ᬤᬦᬶᬂᬯᬶᬥᬶᬳᬦᬺᬱ᭄ᬝᬶᬳᬢᭂᬫ᭄ᬯᬾᬂᬲᬶᬭᬫᬓᬵᬃᬤ᭄ᬥ ᬦᬭᬾᬰ᭄ᬯᬭᬶ᭟ᬤᬸᬓᬶᬂᬗᬹᬦᬶᬲᬧ᭄ᬭᬧ᭄ᬢᬦᬶᬧᬸᬦ᭄ᬳᬸᬢᬸᬲᬦ᭄‌ᬲᬶᬭᬵᬫᬦᬶᬭᬦᬶᬦᬶᬓᬵᬭᬶᬭᬸᬫᬲᬸᬳᬵᬮᬯᬦ᭄ᬲᬶᬭᬥᬗ᭄ᬕᬸᬭ᭄ᬯᬫᬸᬓ᭄ᬬᬲᬶᬭᬓ᭄ᬭ᭄ᬬᬦᬧᬢᬶᬄᬫ᭄ᬯᬂᬫᬦ᭄ᬢ᭄ᬭᬷᬢᬡ᭄ᬥᬚᬕ᭄ᬥᬢᬂᬲᬂᬲᬶᬤ᭄ᬥᬵᬃᬣᬶ᭟ᬢᬦ᭄ᬧᬲᬗ᭄ᬓᬦ᭄‌ᬚᬸᬫᭀᬮ᭄ᬧ᭄ᬭᬧ᭄ᬢᬾᬂᬯᬢᬗᬦ᭄‌ᬫᬭᬄ [᭒᭓ 23A] ᬫᬭᬳᬶᬓᬫᬶᬭᬶᬧᬹᬯ᭄ᬯᬦᬶᬤᬤ᭄ᬬᬦᬶᬭᬰ᭄ᬭᬶᬯᬶᬃᬬ᭄ᬬᬕᬸᬡᬫ᭄ᬯᬂᬲᬶᬭᬵᬦᬓᬶᬗ᭄ᬯᬂᬦᬶᬦᬶᬯᬸᬲ᭄ᬓᬧ᭄ᬭᬢ᭄ᬬᬓ᭄ᬱᬲ᭄ᬯᬓᬃᬫ᭄ᬫᬦᬶᬂᬤᬸᬫᬤᬶ᭟ᬦ᭄ᬤᬦ᭄ᬓᬢᬳᬵᬭᬶᬚ᭄ᬜᬵᬦᬲᬂᬫᬳᬵᬧᬡ᭄ᬥ᭄ᬬᬬᬦ᭄ᬢᬦ᭄ᬓᬲᭂᬗ᭄ᬓᬾᬂᬕᬢᬶᬯᬭᬯᬭᬳᬶᬭᬢ᭄ᬳᭂᬭᬲᬸᬂᬗᬦᬸᬕ᭄ᬭᬳᬵᬧᬭᬫᭀᬢ᭄ᬢᬫᬮᬶᬦᭂᬯᬶᬄᬓᬤᬶᬯ᭄ᬬᬘᬓ᭄ᬱ᭄ᬯᬦ᭄‌ᬳᬶᬦᬸᬲ ᬧ᭄ᬭ᭄ᬫᬸᬓᬫᬫᬶ᭟ᬤᬤ᭄ᬬᬓᬢᭀᬦ᭄ᬦᬭᬯᬂᬢᬂᬰᬸᬪᬵᬰᬸᬪᬫᬗ᭄ᬓ᭄ᬬᬮᬯᬦᬶᬗᬹᬦᬶᬫ᭄ᬯᬂᬭᬶᬂᬯᬃᬣᬫᬦᬵᬓᬮᬶᬗᬦ᭄ᬬᬵᬦᬓᬶᬗ᭄ᬯᬂᬤᬾᬦ᭄ᬢᬸᬮᬸᬲᬶᬄᬢᬭᬶᬓᬫᬶᬳᬗᬸᬓᬸᬳᬓ᭄ᬦᬲᬵᬰᬡᬦᬶᬂᬧᬸᬢ᭄ᬭ᭄ᬬᬵᬤᬶ᭟ᬧᬦ᭄ᬲᬶᬦᬶᬧ᭄ᬢᬾᬂᬱᬸᬭᬡᬢᬢ᭄ᬯᬘᬭᬷᬢᬓ᭄ᬭᬫᬦᬶᬂᬯᬗ᭄ᬰᬍᬯᬶᬄᬢᬶᬦ᭄ᬤᬓᬶᬗᬸᬢ᭄ᬢᬫᬲᬶᬦᬂᬬᭀ ᬕᬳᬓ᭄ᬭᬫᬤᬾᬦᬶᬂᬬᬬᬾᬦ᭄ᬤᬸᬂᬮᬶᬦᭂᬯᬶᬄᬲᬶᬤ᭄ᬥᬵᬦᬶᬂᬓᬧ᭄ᬢ᭄ᬬᬳᬸᬫᬺᬤ᭄ᬥ᭄ᬬᬯᬂᬰᭀᬢ᭄ᬢᬫᬶ᭟ᬬᬦ᭄ᬭᬶᬂᬲᬸᬢᬵᬲᬵᬥᬸᬩᬸᬤ᭄ᬥᬷᬧᬭᬫᬵᬃᬣᬫᬵᬦᬹᬢ᭄ᬲᭀᬚᬭᬶᬂᬗ᭄ᬳᬚᬶᬲᬢ᭄ᬬᬢᬦ᭄ᬓᬥᬮᬂᬫᬦᬹᬢ᭄ᬩᬸᬤ᭄ᬥᬷᬦᬶᬂᬬᬬᬄᬲᬶᬤ᭄ᬥᬵᬳᬸᬫᬥᬥᬮᬦᬶᬂᬲᬳᬰ᭄ᬭᬬᬚ᭄ᬜᬢᬸᬢᬸᬭᬦᬵᬦᬓ᭄ᬫᬫᬶ᭟ᬬ ᬦ᭄ᬢᬸᬫᬸᬮᬸᬲ᭄‌ᬲᬶᬤ᭄ᬥᬦᬶᬂᬥᬃᬫ᭄ᬫᬕᬶᬦᭂᬕ᭄ᬯᬦ᭄‌ᬓᬢ᭄ᬓᬾᬗ᭄ᬲᬸᬦ᭄ᬤᬬᬾᬓᬶᬲᬵᬪᬸᬫᬶᬧᬸᬦ᭄ᬧᬸᬦᬦ᭄‌ᬯᬯᬦ᭄ᬫᬃᬬ᭄ᬬᬗ᭄ᬕᬧᬸᬭᬲᬮ᭄ᬯᬦᬶᬂᬗᬦ᭄ᬢᬵᬦᬕᬭᬶᬲᬶᬭᬵᬦᬓᬶᬗ᭄ᬯᬂᬫᬶᬰᬾᬱᬵᬗ᭄ᬕᬦ᭄ᬬᬲᬫᬶ᭟ᬫᬗ᭄ᬓᬦᬵᬮᬶᬗᬶᬭᬲᬂᬰ᭄ᬭᬷᬦᬭᬦᬵᬣᬲᬂᬤ᭄ᬬᬄᬫᬡᬶᬓᬶᬂᬧᬸᬭᬶᬳᬦᬸᬯᬸᬭᬶᬯᬲ᭄ᬧᬵᬤ᭄ᬭᬯ
Auto-transliteration
[22 22B] 22 nujar̀ninyātmajaningwangliwar̀sukankuhaputrīhyangnirājñānamaśarīramanr̥ĕṣṭī. nityahamadhangitwasningrāmareṇasākaśalanprathiwibwatsiḥkuhaputradhuḥhatmajiwaningwangdentulusśr̥ĕddhantaniniwilaśaningngwangtuhwāmūdhahapingging. mangkya ninilinamaringanggādwīpapranuhanomhanamisangśrīwir̀yyaguṇasiddhamahāpuruṣadhar̀mmaparamāthengbuddhīhañakrajagatkalonuṣantarī. kṣamāknahajanininalahaśapolahingsunhingūnikadyakawanaganka loñjoktumarimaśewalamwangrājapenitansangkengbhrantāhyunhyunengmāsmaṇik. tansangkaringngawdidinoningyuddhātansakengtdipatitanlaliskāraṇakalinganyānakingwangpāngdaningwidhihanr̥ĕṣṭihatĕmwengsiramakār̀ddha nareśwari. dukingngūnisapraptanipunhutusansirāmaniraninikārirumasuhālawansiradhanggurwamukyasirakryanapatiḥmwangmantrītaṇdhajagdhatangsangsiddhār̀thi. tanpasangkanjumolpraptengwatanganmaraḥ [23 23A] marahikamiripūwwanidadyaniraśriwir̀yyaguṇamwangsirānakingwangniniwuskapratyakṣaswakar̀mmaningdumadi. ndankatahārijñānasangmahāpaṇdhyayantankasĕngkenggatiwarawarahirat'hĕrasungnganugrahāparamottamalinĕwiḥkadiwyacakṣwanhinusa prmukamami. dadyakatonnarawangtangśubhāśubhamangkyalawaningūnimwangringwar̀thamanākalinganyānakingwangdentulusiḥtarikamihangukuhaknasāśaṇaningputryādi. pansiniptengsyuraṇatatwacarītakramaningwangśal̥ĕwiḥtindakinguttamasinangyo gahakramadeningyayendunglinĕwiḥsiddhāningkaptyahumr̥ĕddhyawangśottami. yanringsutāsādhubuddhīparamār̀thamānūtsojaringnghajisatyatankadhalangmanūtbuddhīningyayaḥsiddhāhumadhadhalaningsahaśrayajñatuturanānakmami. ya ntumulussiddhaningdhar̀mmaginĕgwankatkengsundayekisābhumipunpunanwawanmar̀yyanggapurasalwaningngantānagarisirānakingwangmiśesyāngganyasami. mangkanālingirasangśrīnaranāthasangdyaḥmaṇikingpurihanuwuriwaspādrawa

Leaf 23

gaguritan-wiryya-guna-b 23.jpeg

Image on Archive.org

[᭒᭓ 23B] ᭒᭓ ᬬᬢᬦ᭄ᬧᬫ᭄ᬧᭂᬢᬦ᭄‌ᬮ᭄ᬯᬶᬃᬫᬖᬫᬰᬦᬾᬂᬯᬺᬱ᭄ᬝᬷᬦ᭄ᬤᬦ᭄‌ᬰ᭄ᬭᬶᬦᬭᬾᬦ᭄ᬤ᭄ᬭᬢᬦ᭄ᬧᬦ᭄ᬢᬭᬵᬦᬸᬢᬸᬭᬶ᭟ᬤᬮᬸᬳᬯᬦ᭄‌ᬳ᭄ᬬᬂᬰᬰᬶᬫᬾᬄᬲᬸᬫᬸᬭᬸᬧᬓᬺᬱ᭄ᬡᬧᬓ᭄ᬱᬘᬢᬹᬃᬢᬷᬦ᭄ᬤᬦ᭄‌ᬰ᭄ᬭᬶᬦᬭᬧᬢ᭄ᬬᬵᬮᬸᬯᬭᬦᬸᬮ᭄ᬬᬵᬦᬶᬤ᭄ᬭᬳᬶᬂᬯᬾᬰ᭄ᬫᬓᬜ᭄ᬘᬦᬾᬂᬮᬕᬶᬢᬦ᭄ᬓᬝᬵᬢ᭄ᬦᬓᬸᬦᭂᬂᬭᬳᬤᬾᬦ᭄ᬧᬸᬢ᭄ᬭᬷ᭟ ᬓᬵᬃᬬ᭄ᬬᬰᭀᬓᬘ᭄ᬜᬶᬢᬵᬡ᭄ᬦᬓᬾᬧᬸᬓᬧ᭄ᬕᬦ᭄‌ᬲᬯᭂᬗ᭄ᬬᬢᬦ᭄ᬧᬕᬸᬮᬶᬂᬳᬳᭀᬲᬳᬗ᭄ᬲᬄᬳᬓ᭄ᬘᬧ᭄ᬢᬦ᭄ᬩᬷᬲᭀᬚᬃᬓᬵᬗᭂᬦ᭄ᬤ᭄ᬭᬶᬧᭀᬮᬳᬶᬂᬤᬤᬶᬧᬦ᭄ᬓᬵᬃᬬ᭄ᬬᬯᬮᬵᬢᬸᬭᬸᬂᬯᬃᬱᬶᬳᬾᬂᬕᬢᬶ᭟ᬧᬭᬓᬓᬾᬜᬫ᭄ᬯᬂᬲᬓ᭄ᬯᬾᬳᬦᬶᬂᬓᬦ᭄ᬬᬲᬫ᭄ᬬᬳᬫᬶᬢᬸᬭᬸᬦᬶᬯᬲ᭄ᬧᬳ ᬗᬲᬧ᭄ᬢᬓᬢ᭄ᬓᬾᬂᬧᬭᬓᬶᬮ᭄ᬬᬳᬯ᭄ᬮᬲ᭄‌ᬮᬫ᭄ᬮᬫᬶᬳᬢᬶᬭᬶᬭᬹᬫ᭄ᬭᬳᬤ᭄ᬬᬦ᭄‌ᬯᬳ᭄ᬯᬧᬶᬦᬮᬶᬧᬮᬶ᭟ᬲᬯᭀᬗᬶᬭᬲᬫ᭄ᬬᬵᬢᬹᬃᬧᬓ᭄ᬱ᭄ᬬᬵᬕᬤ᭄ᬕᬤᬵᬧᬸᬓᬸᬮᬸᬦ᭄ᬲᬵᬚ᭄ᬜᬲᬂᬰ᭄ᬭᬷᬦᬶᬂᬓᬸᬱᬸᬫᬲᬵᬮᬲ᭄‌ᬲᬂᬧᬶᬦᬓᬵᬢ᭄ᬫᬮᬶᬗ᭄ᬕᬓᬯᬸᬮᬲᬫᬢᬦ᭄ᬓᬵᬭᬷᬭᬷᬧᬵᬤᬤ᭄ᬯᬬᬵᬫ ᬳᬵᬭᬵᬚᬲᬸᬧᬸᬢ᭄ᬭᬶ᭟ᬲᬤᭀᬳᬦᬶᬂᬮᬓᬸᬲᬤᬹᬃᬕ᭄ᬕᬦᬶᬂᬮᬫ᭄ᬧᬄᬤ᭄ᬬᬲ᭄ᬢᬸᬦᬢ᭄ᬫᬄᬧᬢᬶᬲᬲᬶᬂᬲᬧᬭᬦᬵᬧᬓᬦᬶᬭᬧᬗᬾᬭᬦ᭄‌ᬓᬯᬸᬮᬵᬲᬫ᭄ᬬᬵᬳᬗᬶᬭᬶᬂᬲᬪᬬᬡ᭄ᬝᬓᬵᬓᬢ᭄ᬓᬾᬂᬧᬭᬧᬸᬢ᭄ᬭᬶ᭟ᬧᬭᬓᬶᬮᬶᬲᬫ᭄ᬬᬵᬭᬸᬭᬸᬳᬸᬦᬦᬸᬚᬃᬫᬵᬢᬸᬭᬶᬚᭃᬂᬲᬸᬧᬸᬢ᭄ᬭᬶ [᭒᭔ 24A] ᬫᬾᬄᬧ᭄ᬭᬧ᭄ᬢᬾᬂᬳᬶᬦᬵᬲ᭄ᬫᬸᬪᬵᬂᬳ᭄ᬬᬂᬗᬭᬸᬡᬲᬸᬢᬾᬚᬵᬦ᭄ᬭᬗᬷᬥᬷᬓ᭄ᬯᬷᬥᬷᬓ᭄‌ᬢᬦ᭄ᬓᬯᬵᬓ᭄ᬦᬓᬸᬦᬶᬂᬯᬃᬡ᭄ᬦᬦᭂᬦ᭄ᬫᬮᬶᬄ᭟ᬥᬯᬸᬄᬓᬵᬮᬶᬄᬰ᭄ᬭᬷᬦᬭᬾᬦ᭄ᬤ᭄ᬭᬯᬸᬲ᭄ᬲᬶᬦᬾᬪᬵᬤᬾᬭᬓ᭄ᬭ᭄ᬬᬦ᭄ᬢᬡ᭄ᬥᬫᬦ᭄ᬢ᭄ᬭᬷᬮᬦ᭄ᬧᬭᬪᬸᬚᬗ᭄ᬕᬰ᭄ᬭᬷᬮᬷᬮᬧᬭᬵᬫᬵᬃᬣᬲᬂᬫᬓᬵᬳᬤᬶᬦᬶᬂᬮᬶᬗ᭄ᬕᬶᬄᬫᬸᬗ᭄ᬕ᭄ᬯᬶᬂᬧᬗᬲ᭄ᬢ᭄ᬭ᭄ᬬᬦ᭄ ᬫᬓᬵᬕ᭄ᬭᬘᬸᬘᬥᬫᬡᬷ᭟ᬓᬸᬦᬂᬲᬶᬭᬗᬦᬸᬢᬸᬯᬸᬲ᭄ᬲᬶᬦᬸᬦ᭄ᬤᬂᬧ᭄ᬭᬧ᭄ᬢᬫᭂᬦ᭄ᬤᭂᬓᬦᬸᬮᬶᬲᬵᬥᬭᬧ᭄ᬭᬡᬣᬯᬸᬲ᭄ᬲᬶᬦᬸᬂᬧᬝᬵᬭᬡᬲᬶᬦᬫ᭄ᬩ᭄ᬭᬫᬾᬂᬗᬸᬧᬰᬦ᭄ᬢᬶᬦᬸᬮ᭄ᬬᬵᬗᬃᬥᬷᬓᬵᬲᬶᬭᬲᬂᬫᬵᬦᬹᬧᬢᬶ᭟ᬥᬹᬲᬵᬚ᭄ᬜᬫ᭄ᬧᬸᬥᬗ᭄ᬳ᭄ᬬᬂᬧᬸᬭᭀᬳᬶᬢᬵᬪᬹᬢᬵᬓᬃᬯᬓᬶᬢᬓᬶᬧᬢᬶᬄᬯᬶᬃᬬ᭄ᬬᬓᬺ ᬓᬘᬶᬢ᭄ᬢᬳᬶᬓ᭄ᬬᬰᬾᬯᬮᬧᬢ᭄ᬭᬧᬦᬸᬯᬮ᭄ᬮᬷᬗ᭄ᬲᬸᬦ᭄‌ᬯᬯᬦᬶᬳᬵᬃᬬᬦᬵᬓ᭄ᬦᬭᬶᬦᬯᬾᬂᬗᬱ᭄ᬝᬧᬸᬭᬶ᭟ᬗ᭄ᬳᬶᬂᬧᬯ᭄ᬓᬲ᭄ᬲᬶᬗ᭄ᬲᬸᬦ᭄‌ᬤᬾᬦ᭄ᬢᬸᬮᬸᬲᬶᬳᬶᬭᬲᬂᬲᬵᬓ᭄ᬱᬢ᭄ᬢᬶᬦᬫᬹᬃᬢ᭄ᬢᬶᬰᬺᬤ᭄ᬥᬵᬗᬫ᭄ᬧᬸᬦᬦᬵᬯᬶᬭᬹᬧᬦᬶᬂᬓᬶᬦᬵᬃᬱᬵᬢᬶᬫᬹᬥᬕᬸᬡᬵᬮ᭄ᬧᬾᬗ᭄ᬳᬚᬶᬤᬾᬦ᭄ᬯᬶᬮᬰᬳ ᬲᬷᬭᬰ᭄ᬭᬷᬦᬭᬧᬢᬶ᭟ᬦ᭄ᬤᬦ᭄ᬭᬷᬫᬲᬯᬾᬰᬓᬵᬧ᭄ᬭᬧ᭄ᬢᬳᬦᬶᬭᬰ᭄ᬭᬷᬯᬷᬃᬬ᭄ᬬᬕᬸᬡᬘᬢᬗ᭄ᬓᬾᬕᬦᬱ᭄ᬝ᭄ᬬᬵᬳᬦᬵᬰᬸᬦᬳᬷᬯᬰᬲᬶᬭᬓ᭄ᬭ᭄ᬬᬦ᭄ᬧᬢ᭄ᬬᬵᬢᭀᬢ᭄ᬲᬭᬶᬳᬦᬸᬳ᭄ᬯᬵᬚ᭄ᬜᬦᬦᬶᬭᬫᬳᬵᬪᬹᬧᬢᬶ᭟ᬫᬗ᭄ᬓᬦᭀᬚᬃᬰ᭄ᬭᬷᬦᬭᬾᬦ᭄ᬤ᭄ᬭᬚᬮᬲᬶᬤ᭄ᬥ᭄ᬬᬲᬂᬧᬸᬭᭀ
Auto-transliteration
[23 23B] 23 yatanpampĕtanlwir̀maghamaśanengwr̥ĕṣṭīndanśrinarendratanpantarānuturi. daluhawanhyangśaśimeḥsumurupakr̥ĕṣṇapakṣacatūr̀tīndanśrinarapatyāluwaranulyānidrahingweśmakañcanenglagitankaṭātnakunĕngrahadenputrī. kār̀yyaśokacñitāṇnakepukapgansawĕngyatanpagulinghahosahangsaḥhakcaptanbīsojar̀kāngĕndripolahingdadipankār̀yyawalāturungwar̀syihenggati. parakakeñamwangsakwehaningkanyasamyahamituruniwaspaha ngasaptakatkengparakilyahawlaslamlamihatirirūmrahadyanwahwapinalipali. sawongirasamyātūr̀pakṣyāgadgadāpukulunsājñasangśrīningkusyumasālassangpinakātmalinggakawulasamatankārīrīpādadwayāma hārājasuputri. sadohaninglakusadūr̀gganinglampaḥdyastunatmaḥpatisasingsaparanāpakanirapangerankawulāsamyāhangiringsabhayaṇṭakākatkengparaputri. parakilisamyāruruhunanujar̀māturijöngsuputri [24 24A] meḥpraptenghināsmubhānghyangngaruṇasutejānrangīdhīkwīdhīktankawāknakuningwar̀ṇnanĕnmaliḥ. dhawuḥkāliḥśrīnarendrawussinebhāderakryantaṇdhamantrīlanparabhujanggaśrīlīlaparāmār̀thasangmakāhadininglinggiḥmunggwingpangastryan makāgracucadhamaṇī. kunangsiranganutuwussinundangpraptamĕndĕkanulisādharapraṇathawussinungpaṭāraṇasinambramengngupaśantinulyāngar̀dhīkāsirasangmānūpati. dhūsājñampudhanghyangpurohitābhūtākar̀wakitakipatiḥwir̀yyakr̥ĕ kacittahikyaśewalapatrapanuwallīngsunwawanihār̀yanāknarinawengngaṣṭapuri. nghingpawkassingsundentulusihirasangsākṣattinamūr̀ttiśr̥ĕddhāngampunanāwirūpaningkinār̀syātimūdhaguṇālpenghajidenwilaśaha sīraśrīnarapati. ndanrīmasaweśakāpraptahaniraśrīwīr̀yyaguṇacatangkeganaṣṭyāhanāśunahīwaśasirakryanpatyātotsarihanuhwājñananiramahābhūpati. mangkanojar̀śrīnarendrajalasiddhyasangpuro

Leaf 24

gaguritan-wiryya-guna-b 24.jpeg

Image on Archive.org

[᭒᭔ 24B] ᭒᭔ ᬳᬶᬢᬫᬫ᭄ᬯᬶᬢ᭄‌ᬧᬢᬶᬄᬢᬘᬶᬢ᭄ᬢᬢᬸᬫᬹᬢ᭄‌ᬚᬬᬰᬭᬡᬲᬫᬵᬃᬣᬵᬥᬭᬗᬜ᭄ᬘᬮᬷᬳᬫᬶᬢ᭄ᬫᬸᬮᬶᬳᬵᬰ᭄ᬭᬷᬦᬵᬣᬳᬸᬫᬲ᭄ᬢᬸᬢᬶ᭟ᬫᭀᬖᬫᭀᬖᬲᬸᬮᬪᬵᬲᬶᬭᬭᬶᬗ᭄ᬳᬯᬦ᭄‌ᬫᬗ᭄ᬓᬵᬦᬸᬕ᭄ᬭᬳᬵᬳᬚᬶᬲᬫ᭄ᬬᬵᬗᬲ᭄ᬢᬸᬗ᭄ᬓᬭᬵᬦ᭄ᬫ᭄ᬩᬄᬫᬫ᭄ᬯᬶᬢ᭄ᬮᬸᬫᬫ᭄ᬧᬄᬢᬦ᭄ᬓᬯᬵᬃ ᬡ᭄ᬦᬾᬂᬗ᭄ᬳᬯᬗ᭄ᬮᬷᬲ᭄‌ᬲᬧ᭄ᬢᬵᬤᬶᬯᬰᬵᬥᬢᭂᬗᬶᬂᬳᬗ᭄ᬕᬧᬸᬭᬶ᭟ᬦ᭄ᬤᬦ᭄ᬓᬳᬤᬂᬰ᭄ᬭᬷᬦᬭᬦᬵᬣᬲᬶᬦᬾᬪᬵᬳᬢᬢᬵᬓᬤᬶᬂᬮᬕᬶᬥᬗ᭄ᬳ᭄ᬬᬂᬧᬸᬭᭀᬳᬶᬢᬓ᭄ᬬᬵᬧᬢᬷᬄᬓᬺᬢᬘᬶᬢ᭄ᬢᬚᬬᬰᬭᬡᬮᬸᬫᬭᬶᬲ᭄‌ᬫᬭᬾᬂᬯᬢᬗᬦ᭄‌ᬲᬸᬫ᭄ᬬᭀᬓ᭄ᬕᬶᬭᬗᬶᬂᬫᬦ᭄ᬢ᭄ᬭᬷ᭚᭐᭚ ᭚ᬲᬶ᭚᭐᭚ᬲᬂᬧ᭄ᬭᬧ᭄ᬢᬲᬫ᭄ᬬᬵᬗ᭄ᬳᬸᬗᬗ᭄ᬕᬵᬫᭂᬦ᭄ᬤᭂᬓᬗᬦ᭄ᬤᬧᬲᬰ᭄ᬭᬷᬳᬦᭂᬫ᭄ᬩᬄᬳᬶᬚᭃᬂᬲᬂᬓᬢᭀᬂᬲᬶᬦᬵᬣᬳᬡ᭄ᬥᬸᬓᬶᬂᬮᬶᬭᬶᬂᬲᬳᬵᬯᬘᬦᬳᬭᬶᬲ᭄‌ᬮ᭄ᬯᬶᬭᬲᬶᬭᬢ᭄ᬲᬶᬭᬢ᭄ᬫᬥᬹᬤᬵᬳᬵᬆᬢᬵᬳᬾᬦᬵᬕᬵ ᬧᬵᬦᬵᬕᬵ ᬲᬵᬆᬦᬵᬕᬵ ᬩᬵᬭᬵᬆᬳ᭄ᬫᬡᬳᬧᬢᬶᬄᬧᭀᬓᬶᬢᬵᬓᬵᬮᬶᬄᬳᬢ᭄ᬬᬦ᭄ᬢᬲᬸᬓᬦᬶᬂᬗ᭄ᬯᬂᬲᬧ᭄ᬭᬧ᭄ᬢ ᬦᬶᬭ᭟ᬧᬶᬭᬂᬤᬷᬦᬵᬳᬦᬾᬂᬗ᭄ᬳᬯᬦ᭄‌ᬲᬷᬭᬵᬓ᭄ᬭ᭄ᬬᬦ᭄ᬧᬢ᭄ᬬᬵᬢᭀᬢ᭄ᬲᬭᬷᬧᬸᬓᬸᬮᬸᬦ᭄ᬧᬢᬶᬓ᭄ᬪᬝᬵᬭᬲᬧ᭄ᬢᬂᬗ᭄ᬯᬾᬢᭀᬦ᭄ᬢᭂᬦᬶᬂᬫᬃᬕ᭄ᬕᬶᬰ᭄ᬭᬷᬦᬣᬳᬦᬯᬸᬭᬶᬧᬸᬦᬧᬓ᭄ᬭᬫᬦᬶᬂᬮᬓᬸᬳᬮᬮ᭄ᬲᬸᬦᬢ᭄ᬬᬳᬢ᭄ᬬᬵᬲᬷᬭᬓ᭄ᬭ᭄ᬬᬦ᭄ᬧᬢ᭄ᬬᬫᬸᬮᬢ᭄‌ᬭᬶᬲᬗᬯᬶᬓᬸᬯ᭄ᬭᬸᬳᬾᬂᬗ᭄ᬕᬶ [᭒᭕ 25A] ᬳᬦ᭄ᬳᭂᬃᬫᭀᬚᬃ᭟ᬓ᭄ᬬᬬᬶᬳᬸᬕᬳᬸᬫᬢᬸᬭᬭᬶᬚᭂᬗᬶᬭᬰ᭄ᬭᬷᬪᬹᬧᬢᬶᬫᬗ᭄ᬓᬵᬮᬶᬗᬶᬭᬮᬰ᭄ᬘᬃᬬ᭄ᬬᬓᬳᬢᬸᬃᬢᬂᬭᬾᬓᬳᬕ᭄ᬮᬶᬲ᭄‌ᬯᬶᬦᬘᬤᬾᬦᬺᬧᬢᬶᬭᬲᬦ᭄ᬬᬯᬸᬲ᭄ᬢᬧᬶᬦ᭄ᬢᬸᬳᬸᬪᬭᬕᬶᬭᬗᬶᬂᬘᬶᬢ᭄ᬢ᭄ᬯᬶᬦᬰᬯᬰᬢᬶᬢᬸᬮᬶᬲ᭄‌ᬦ᭄ᬳᭂᬃᬓᬵᬢᬹᬭᬶᬚᭃᬥᬗ᭄ᬕᬸᬭᬸᬧᬗᭂᬫ᭄ᬧ᭄ᬯᬦ᭄᭟ᬥᬗ᭄ᬕᬸᬭᬸᬦ᭄ᬳᭂᬭᬗ᭄ᬯᬘᬵ ᬩᬶᬦ᭄ᬬᬓ᭄ᬢᬳᬋᬧᬶᬂᬫᬦ᭄ᬢ᭄ᬭᬷᬲᬫᬵᬃᬣᬲᬸᬓᬕᬵᬃᬚ᭄ᬚᬶᬢᬲᬓ᭄ᬯᬾᬳᬶᬂᬲᬂᬫᬫ᭄ᬬᬵᬃᬱᬶᬫᬸᬓ᭄ᬬᬲᬂᬧᬭᬫᬦ᭄ᬢ᭄ᬭᬷᬳᬩᬶᬗᬭᬶᬂᬢ᭄ᬯᬲ᭄‌ᬗ᭄ᬭᬸᬗᬸᬲᬶᬭᬧᬢᬶᬄᬳᬦᭂᬫ᭄ᬩᬄᬫᬸᬲᬧ᭄‌ᬲᬭᬡᬦᬺᬧᬢᬷᬳᬫᭀᬢᬓᭂᬦᬵᬚ᭄ᬜᬲᬂᬰ᭄ᬭᬷᬚᬮᬲᬷᬤ᭄ᬥ᭄ᬬ᭟ᬲᬫᬯᬶᬦᬢ᭄ᬭᬦ᭄ᬲᬶᬦᭂᬫ᭄ᬩᬄᬳᬦᬸᬮ᭄ᬬᬥᬢᬂᬧᬶᬲᬮᬶᬦ᭄ ᬧᬲᬸᬂᬲᬸᬂᬗᬶᬭᬲᬂᬦᬵᬣᬭᬶᬲᬶᬭᬲᬂᬯᬳᬸᬧ᭄ᬭᬧ᭄ᬢᬷᬮᬶᬗᬶᬭᬰ᭄ᬭᬷᬪᬸᬧᬢᬶᬮᬄᬤᬦ᭄ᬤᬦᬦᬵᬓᬂᬮᬓᬸᬫ᭄ᬯᬂᬓᬶᬦᬾᬦ᭄ᬭᬸᬫᬓ᭄ᬱᬳᬵᬭᬵᬚ᭄ᬬᬓᬶᬢᬧᭀᬳᬧᬢᬶᬄᬫᬶᬪᬕᬧᬸᬦ᭄ᬲᬓ᭄ᬯᬾᬳᬶᬂᬢᬡ᭄ᬥᬵᬦᬶᬫᬦ᭄ᬢ᭄ᬭ᭄ᬬ᭟ᬲᬶᬭᬓ᭄ᬭ᭄ᬬᬦ᭄ᬧᬢᬶᬄᬯᭀᬢ᭄ᬲ᭄ᬓᬃᬧᬶᬦᬭᬵᬧᬢᬶᬓᬂᬫᬦ᭄ᬢ᭄ᬭᬷᬲᬪᬕᬳᬗ᭄ᬳᬾᬭᬶᬂᬧᬸᬭᬢᬶᬕᬂ ᬪᬕᬢᬂᬮᬸᬫᬭᬶᬲ᭄‌ᬫᬓᬾᬭᬶᬂᬪᬹᬧᬢᬶᬧᬢ᭄ᬫᬸᬓ᭄ᬬᬦᬶᬂᬫᬦ᭄ᬢ᭄ᬭ᭄ᬬᬵᬢᬸᬗ᭄ᬕᬸᬳᬵᬃᬬ᭄ᬬᬯ᭄ᬓᬵᬫ᭄ᬯᬂᬬ᭄ᬬᬓ᭄ᬱᬓᬦᬸᬭᬸᬳᬦ᭄‌ᬫ᭄ᬯᬗᬸᬭᬷᬓᬂᬯᬶᬦᬸᬯᬸᬲ᭄ᬧ᭄ᬭᬢ᭄ᬬᬓ᭄ᬱᬯᬶᬤᬕ᭄ᬥᬾᬂᬦᬬ᭟ᬧ᭄ᬭᬓᭀᬰᬰᬹᬭᬮᬕᬯᬵᬰᬓ᭄ᬢᬶᬯᬶᬃᬬ᭄ᬬᬫᬳᬵᬲᬶᬤ᭄ᬥᬶᬬᬤᭀᬕ᭄ᬬᬲᬶᬦᬭᬪᬭᬦ᭄ᬤᬦ᭄ᬲᬶᬭᬰ᭄ᬭᬷᬫᬵᬪᬹᬧᬢᬶᬦᬸᬮ᭄ᬬᬳᬸ
Auto-transliteration
[24 24B] 24 hitamamwitpatiḥtacittatumūtjayaśaraṇasamār̀thādharangañcalīhamitmulihāśrīnāthahumastuti. moghamoghasulabhāsiraringhawanmangkānugrahāhajisamyāngastungkarānmbaḥmamwitlumampaḥtankawār̀ ṇnengnghawanglīssaptādiwaśādhatĕnginghanggapuri. ndankahadangśrīnaranāthasinebhāhatatākadinglagidhanghyangpurohitakyāpatīḥkr̥ĕtacittajayaśaraṇalumarismarengwatangansumyokgirangingmantrī // 0 // // si // 0 // sangpraptasamyānghunganggāmĕndĕkangandapasaśrīhanĕmbaḥhijöngsangkatongsināthahaṇdhukingliringsahāwacanaharislwirasiratsiratmadhūdāhā'ātāhenāgā pānāgā sā'ānāgā bārā'āhmaṇahapatiḥpokitākāliḥhatyantasukaningngwangsaprapta nira. pirangdīnāhanengnghawansīrākryanpatyātotsarīpukulunpatikbhaṭārasaptangngwetontĕningmar̀ggiśrīnathahanawuripunapakramaninglakuhalalsunatyahatyāsīrakryanpatyamulatrisangawikuwruhengnggi [25 25A] hanhĕr̀mojar̀. kyayihugahumaturarijĕngiraśrībhūpatimangkālingiralaścar̀yyakahatur̀tangrekahagliswinacadenr̥ĕpatirasanyawustapintuhubharagirangingcittwinaśawaśatitulisnhĕr̀kātūrijödhanggurupangĕmpwan. dhanggurunhĕrangwacā binyaktahar̥ĕpingmantrīsamār̀thasukagār̀jjitasakwehingsangmamyār̀syimukyasangparamantrīhabingaringtwasngrungusirapatiḥhanĕmbaḥmusapsaraṇanr̥ĕpatīhamotakĕnājñasangśrījalasīddhya. samawinatransinĕmbaḥhanulyadhatangpisalin pasungsungngirasangnātharisirasangwahupraptīlingiraśrībhupatilaḥdandananākanglakumwangkinenrumakṣahārājyakitapohapatiḥmibhagapunsakwehingtaṇdhānimantrya. sirakryanpatiḥwotskar̀pinarāpatikangmantrīsabhagahangheringpuratigang bhagatanglumarismakeringbhūpatipatmukyaningmantryātungguhār̀yyawkāmwangyyakṣakanuruhanmwangurīkangwinuwuspratyakṣawidagdhengnaya. prakośaśūralagawāśaktiwir̀yyamahāsiddhiyadogyasinarabharandansiraśrīmābhūpatinulyahu

Leaf 25

gaguritan-wiryya-guna-b 25.jpeg

Image on Archive.org

[᭒᭕ 25B] ᭒᭕ ᬫᬢᬸᬭᬭᬶᬲ᭄‌ᬭᬶᬲᬶᬭᬰ᭄ᬭᬶᬫᬳᬵᬯᬶᬓᬸᬫᬶᬦ᭄ᬢᬵᬯᬦᬶᬂᬮᬸᬫᬫ᭄ᬧᬄᬲᬂᬧᬡ᭄ᬥ᭄ᬬᬵᬳᬕ᭄ᬮᬶᬲ᭄ᬳᬸᬫᬯᬶᬢ᭄‌ᬬᬦ᭄ᬮᬸᬫᬓᬸᬲᬸᬓ᭄ᬮᬧᬓ᭄ᬱᬦᬶᬂᬯᬾᬰᬓ᭟ᬯᬸᬲ᭄ᬧᬸᬢᬸᬲ᭄ᬓᬂᬗᬮᬧ᭄‌ᬓ᭄ᬦᬯᬶᬦᬵᬃᬱᬵᬚ᭄ᬜᬰ᭄ᬭᬷᬪᬹᬧᬢᬶᬫᬾᬳᬯᬵᬦ᭄ᬳ᭄ᬬᬂᬥᬶᬯᬵᬗ᭄ᬓᬭᬳᬮᬸᬯᬭᬦ᭄‌ᬰ᭄ᬭᬷᬪᬹᬧᬢᬷᬲᬵᬫ᭄ᬧᬸᬦ᭄ᬫᬜ᭄ᬚᬶᬗᬶᬂᬧᬸᬭᬷᬲᬂᬫᬦ᭄ᬢ᭄ᬭᬶᬲᬫ᭄ᬬᬳᬸᬫ ᬦ᭄ᬢᬸᬓ᭄‌ᬲᬫᬵᬤᬦ᭄ᬤᬦ᭄‌ᬧᬗᬭᬄᬲᬯᬢᭂᬓᬶᬂᬪᬝᬵᬫᬦ᭄ᬢ᭄ᬭᬷᬮᬶᬯᬃᬳᬸᬫᬸᬂᬳᬰ᭄ᬭᬫᬮ᭄ᬯᬶᬃᬫᬗ᭄ᬓᬢ᭄‌ᬬᬸᬤ᭄ᬥᬵ᭟ᬳᬯᬸᬮᬦ᭄ᬲᬶᬦᬃᬬ᭄ᬬᬲᬵᬃᬬ᭄ᬬᬲᬶᬦ᭄ᬭᬫᬵᬰ᭄ᬭᬫᬦ᭄ᬢᬸᬫᬸᬮᬷᬳᬶᬗᬶᬧᬸᬢ᭄ᬢᬂᬩᬮᬵᬲᬸᬚᭀᬦ᭄‌ᬲᬭᬹᬧᬦᬶᬂᬗᬗ᭄ᬕᬧᬸᬭᬷᬳᬾᬘᬵᬦᬸᬓᬦᬶᬓᬧ᭄ᬢᬷᬓᬵᬥᬄᬤᬺᬯᬶᬡᬮᬸᬫᬶᬦ᭄ᬢᬸᬢᬸᬳᬸᬲᬸᬩᬮᬯᬶᬃ ᬬ᭄ᬬᬧᬭᬦ᭄ᬢᬳᬶᬗᬸᬘᬧ᭄ᬫᬮᬶᬄᬦ᭄ᬤᬦ᭄ᬲᬂᬧ᭄ᬭᬪᬸᬲᬬᬵᬫ᭄ᬭᬢ᭄‌ᬭᬵᬕᬓᬵᬭᬡ᭟ᬓᬂᬓᬵᬮᬭᭀᬦ᭄ᬢᭂᬦ᭄ᬲᬘᬦ᭄ᬤ᭄ᬭᬳᬮᬯᬲ᭄ᬭᬶᬦᬲᬾᬗ᭄ᬳᬢᬶᬢᬶᬤᬵᬃᬓ᭄ᬓᬲᬳᬰ᭄ᬭᬬᬸᬕᬵᬤᬾᬦᬶᬂᬕ᭄ᬬᬳᬵᬃᬱᬦᬺᬧᬢᬶᬩ᭄ᬭᬬᬦ᭄ᬤᬶᬦᬢᬶᬦᬗ᭄ᬓᬶᬮ᭄‌ᬢᬦ᭄ᬮ᭄ᬬᬦ᭄ᬫᬓᬾᬱᬶᬦᬶᬂᬯᬸᬯᬸᬲ᭄‌ᬢᬸᬳ᭄ᬯᬦᬶᬗ᭄ᬯᬂᬗᬗᬚᬧ᭄‌ᬮ᭄ᬯᬶᬃᬘ ᬢᬓᬵᬭᬶᬗᬲᬸᬚᬷᬓᬦ᭄ᬤᭂᬳᬦ᭄ᬓᬸᬂᬯᬶᬪ᭄ᬭᬫᬾᬂᬪ᭄ᬬᭀᬫᬵᬫᬾᬢ᭄‌ᬯᬃᬱᬶ᭟ᬢᬦ᭄ᬲᬄᬓᬂᬘᬶᬢ᭄ᬭᬯᬶᬦᬲ᭄ᬯᬲ᭄‌ᬲᬾᬤᬶᬦᬭᬢ᭄ᬭᬶᬬᬓᬶᬦᬢᬶᬓ᭄‌ᬳᬤᬯᬦ᭄ᬯᬶᬦᬃᬡ᭄ᬦᬾᬂᬓᬝᬵᬲᬧᭀᬮᬳᬶᬂᬓ᭄ᬦᬾᬦᬾᬪ᭄ᬭᬗ᭄ᬢᬶᬓᬵᬮᬭᬶᬗᬾᬜ᭄ᬚᬶᬧᬸᬦᬗ᭄ᬓᬸᬧᬗ᭄ᬓᬸᬮᬶᬦᬶᬗ᭄ᬮᬶᬂᬧᬶᬦᬘᬸᬄᬕᬶᬦᬬᭀ [᭒᭖ 26A] ᬦ᭄‌ᬧᬶᬦ᭄ᬭᬳᬲᬦᬵᬳᬶᬦᬭᬶᬄᬯᬶᬦᬯᬾᬂᬕᬺᬳᬫᬡᬶᬓ᭄‌ᬳᬶᬗᭂᬫ᭄ᬩᬦ᭄ᬢᬶᬦᬸᬭᬸᬢᬸᬭᬸᬳᬶᬦ᭄ᬬᬲᬦ᭄ᬧᬶᬲ᭄ᬮᬂᬢᬶᬦ᭄ᬭᬗ᭄ᬕᬦᬾᬂᬧᬸᬱ᭄ᬧᬫᬶᬗᬶᬂᬧᬦᬸᬮᬗᬸᬦ᭄ᬲᬧᬶᬮᬳᬶᬂᬢ᭄ᬦᬾᬂᬪ᭄ᬭᬦ᭄ᬢᬵ᭟ᬓᬂᬲᬶᬫ᭄ᬲᬶᬫᬶᬗᬭᬲᬭᬲ᭄‌ᬲᬤᬶᬦᬭᬢ᭄ᬭ᭄ᬬᬓᬶᬦᬢᬶᬓ᭄‌ᬳᬤᬯᬦ᭄ᬯᬶᬦᬃᬡ᭄ᬦᬾᬂᬓᬝᬵᬲᬧᭀᬮᬳᬶᬂᬓ᭄ᬦᬭᬵᬕᬷᬧ᭄ᬭᬋᬓᬵ ᬮᬭᬶᬗᬾᬜ᭄ᬚᬶᬂᬮᬫ᭄ᬧᬳᬶᬭᬲᬗᬳᬸᬮᬸᬦ᭄‌ᬓᬂᬯᭀᬂᬢᬦ᭄ᬧᬮᬶᬕᬭᬦ᭄‌ᬲᬜ᭄ᬚᬢᬗᬶᬩ᭄ᬓᬶᬫᬃᬕ᭄ᬕᬶᬮ᭄ᬬᬦᬫᬶᬓᬸᬮ᭄‌ᬩᬭᬡᬳᬫᬯᬢᬥᬄ᭟ᬫᬦ᭄ᬢ᭄ᬭᬷᬢᬡ᭄ᬥᬯᬸᬲᬕ᭄ᬮᬃᬳᬢᬢᬵᬳᬦᬦ᭄ᬤᬂᬍᬯᬶᬄᬭᬶᬯᬾᬢᬶᬲ᭄ᬲᬫ᭄ᬬᬳᬗᬦ᭄ᬢ᭄ᬬᬳᬸᬫᬾᬃᬳᭀᬃᬚ᭄ᬜᬦᬺᬧᬢᬶᬦ᭄ᬤᬦ᭄ᬲᬶᬭᬰ᭄ᬭᬷ ᬦᬹᬧᬢᬶᬳᬳ᭄ᬬᬲᬗ᭄ᬭᬗ᭄ᬲᬸᬓᬧ᭄ᬭᬪᬸᬦ᭄‌ᬳᬥᬶᬓᬵᬭᬲᬸᬫ᭄ᬦᭃᬲᬶᬲᭀᬧᬘᬵᬭᬯᬸᬲᬸᬫᬶᬚᬶᬮ᭄‌ᬮ᭄ᬯᬶᬃᬳ᭄ᬬᬂᬪᬦᬸᬓ᭄ᬥᬧ᭄ᬦᬶᬂᬲᬃᬯ᭄ᬯᬪᬭᬡ᭟ᬳᭂᬦ᭄ᬢ᭄ᬬᬵᬃᬱᬰ᭄ᬭᬷᬦᬭᬦᬵᬣᬫᬸᬮᬢᬶᬓᬂᬩᬢᬫᬦ᭄ᬢ᭄ᬭᬶᬲᬵᬫ᭄ᬬᬲᬵᬫ᭄ᬧᬹᬃᬡ᭄ᬦᬳᬢᬶᬳᬂᬭᬶᬍᬪᬸᬄᬳᬢᬧᬢᬶᬢᬶᬧ᭄‌ᬳᬢᬢᬵᬢᬢᬾᬂ ᬫᬃᬕ᭄ᬕᬶᬕᬵᬃᬚ᭄ᬚᬷᬢᬳᬤᬦ᭄ᬮᬸᬫᬓᬸᬳᬶᬭᬶᬓᬵᬰ᭄ᬭᬷᬦᬭᬾᬦ᭄ᬤ᭄ᬭᬳᬸᬫᬚ᭄ᬜᬾᬭᬓ᭄ᬭ᭄ᬬᬦᬧᬢᬶᬄᬓᭀᬦ᭄ᬮᬸᬫᬓᬸᬲᬳᬦᬦᬶᬂᬘᬢᬸᬭᬗ᭄ᬕᬵ᭟ᬬ᭄ᬭ᭄ᬬᬵᬗ᭄ᬓᬢ᭄ᬲᬂᬦᬵᬣᬦᬶᬂᬲᬭᬵᬢ᭄‌ᬫᬶᬚᬶᬮ᭄ᬲᬓᬾᬂᬭᬵᬚ᭄ᬬᬥᬦᬶᬢᬦ᭄ᬧᬾᬦ᭄ᬤᬄᬳᬩ᭄ᬥᬶᬓᬸᬱᬸᬫᬵᬳᬂᬚ᭄ᬭᬄᬭᬶᬫᬰᬾᬗᬲᬸ
Auto-transliteration
[25 25B] 25 maturarisrisiraśrimahāwikumintāwaninglumampaḥsangpaṇdhyāhaglishumawityanlumakusuklapakṣaningweśaka. wusputuskangngalapknawinār̀syājñaśrībhūpatimehawānhyangdhiwāngkarahaluwaranśrībhūpatīsāmpunmañjingingpurīsangmantrisamyahuma ntuksamādandanpangaraḥsawatĕkingbhaṭāmantrīliwar̀humunghaśramalwir̀mangkatyuddhā. hawulansinar̀yyasār̀yyasinramāśramantumulīhingiputtangbalāsujonsarūpaningnganggapurīhecānukanikaptīkādhaḥdr̥ĕwiṇalumintutuhusubalawir̀ yyaparantahingucapmaliḥndansangprabhusayāmratrāgakāraṇa. kangkālarontĕnsacandrahalawasrinasenghatitidār̀kkasahaśrayugādeninggyahār̀ṣanr̥ĕpatibrayandinatinangkiltanlyanmakesyiningwuwustuhwaningwangngangajaplwir̀ca takāringasujīkandĕhankungwibhramengbhyomāmetwar̀syi. tansaḥkangcitrawinaswassedinaratriyakinatik'hadawanwinar̀ṇnengkaṭāsapolahingknenebhrangtikālaringeñjipunangkupangkulininglingpinacuḥginayo [26 26A] npinrahasanāhinariḥwinawenggr̥ĕhamaṇik'hingĕmbantinuruturuhinyasanpislangtinrangganengpuṣpamingingpanulangunsapilahingtnengbhrantā. kangsimsimingarasarassadinaratryakinatik'hadawanwinar̀ṇnengkaṭāsapolahingknarāgīprar̥ĕkā laringeñjinglampahirasangahulunkangwongtanpaligaransañjatangibkimar̀ggilyanamikulbaraṇahamawatadhaḥ. mantrītaṇdhawusaglar̀hatatāhanandangl̥ĕwiḥriwetissamyahangantyahumer̀hor̀jñanr̥ĕpatindansiraśrī nūpatihahyasangrangsukaprabhunhadhikārasumnösisopacārawusumijillwir̀hyangbhanukdhapningsar̀wwabharaṇa. hĕntyār̀ṣaśrīnaranāthamulatikangbatamantrisāmyasāmpūr̀ṇnahatihangril̥ĕbhuḥhatapatitip'hatatātateng mar̀ggigār̀jjītahadanlumakuhirikāśrīnarendrahumajñerakryanapatiḥkonlumakusahananingcaturanggā. yryāngkatsangnāthaningsarātmijilsakengrājyadhanitanpendaḥhabdhikusyumāhangjraḥrimaśengasu

Leaf 26

gaguritan-wiryya-guna-b 26.jpeg

Image on Archive.org

[᭒᭖ 26B] ᭒᭖ ᬚᬶᬚ᭄ᬯᬮᬶᬢᬵᬪ᭄ᬭᬮᬸᬫᬶᬦ᭄ᬤᬶᬄᬳᬸᬫᬸᬂᬲ᭄ᬯᬭᬦᬶᬂᬕᬭᬦ᭄ᬢᬸᬦ᭄ᬢᬸᬂᬕᬸᬫᬸᬭᬸᬄᬓᬤ᭄ᬬᬵᬫ᭄ᬧᬸᬳᬦ᭄‌ᬧᬗᬺᬕᬸᬗᬶᬂᬢᬸᬭᬵᬗ᭄ᬕᬱ᭄ᬝᬶᬮ᭄ᬯᬶᬃᬧᬗ᭄ᬭᬸᬩᬸᬂᬗᬶᬂᬪ᭄ᬭᬳ᭄ᬫᬭᬵᬲ᭄ᬭᬗᬶᬂᬲ᭄ᬓᬃ᭟ᬧᬗᬸᬯᬸᬳᬶᬂᬬᭀᬘᬰᬹᬭᬳᬲᬶᬡ᭄ᬥᬸᬖᭀᬱᬮᬸᬫᬭᬶᬲ᭄‌ᬓᬤ᭄ᬬᬲ᭄ᬯᬭᬦᬶᬂᬗᬫ᭄ᬧᬸᬳᬦ᭄‌ᬕᬸᬫᭂᬦ᭄ᬢᭂᬃᬗᬶᬩ᭄ᬓᬶᬮᬗᬶᬢ᭄‌ᬕ᭄ᬭᬷᬢ᭄ᬦᬶᬂᬲ᭄ᬬᬦ᭄ᬤᬦ ᬓᬤᬶᬕᬺᬳᬶᬂᬫᬰᬓᬘᬢᬸᬃᬓ᭄ᬢᭂᬩᬶᬂᬯ᭄ᬯᬂᬮᬸᬫᬫ᭄ᬧᬄᬮ᭄ᬯᬶᬃᬕᬸᬦ᭄ᬢᬸᬭᬶᬂᬕᬗ᭄ᬕᬵᬦᬤᬷᬳᬸᬂᬦᬶᬂᬢᬸᬗ᭄ᬕᬸᬮ᭄‌ᬮ᭄ᬯᬶᬃᬕ᭄ᬮᬧ᭄ᬲᬵᬃᬯᬸᬤᬵᬫᬓ᭄ᬭᬓ᭄᭟ᬮᬭᬧ᭄ᬦᬶᬂᬲᬵᬃᬯ᭄ᬯᬪᬹᬱᬡᬮ᭄ᬯᬶᬃᬯᬶᬦ᭄ᬢᬂᬓᬸᬫ᭄ᬭᬫᬶᬂᬮᬗᬶᬢ᭄‌ᬓ᭄ᬜᬭᬶᬂᬲᬵᬃᬯ᭄ᬯᬫᬓᬸᬝᬵᬬᬬᬵᬕᬸᬫᬯᬗᬶᬂᬰᬰᬶᬄᬲ᭄ᬦᭃnᬳᬶᬂᬭᬵᬢ᭄ᬦᬳᬤᬷᬢᬶᬦ ᬧᬶᬂᬕᬭᬸᬥᬫᬸᬦ᭄ᬓᬸᬃᬢᬸᬫᬸᬭᬸᬢ᭄‌ᬮ᭄ᬯᬶᬃᬯᬗ᭄ᬓᬯᬓ᭄ᬜᬭᬶᬂᬗᬹᬃᬡ᭄ᬦᬮ᭄ᬯᬶᬃᬢᬣᬢ᭄‌ᬢᬶᬓ᭄ᬱ᭄ᬡᬫᬸᬭᬸᬩ᭄‌ᬓ᭄ᬥᬧᬶᬂᬲᬵᬃᬯ᭄ᬯᬤᬶᬯ᭄ᬬᬵᬲ᭄ᬢ᭄ᬭ᭟ᬫᬓᬵᬧᬗᬜ᭄ᬚᬸᬭᬶᬂᬮᬫ᭄ᬧᬄᬲᬂᬲᬵᬓ᭄ᬱᬢ᭄‌ᬳ᭄ᬬᬂᬯᬶᬱ᭄ᬡᬸᬫᬹᬃᬢ᭄ᬢᬶᬧᬸᬦ᭄ᬭᬵᬓ᭄ᬭ᭄ᬬᬦ᭄ᬫᬥᬸᬲᬸᬥᬦᬧᬶᬗᬋᬧᬶᬭᬢᬷᬳᬦᬸᬗ᭄ᬕᬂᬭᬣᬫᬡᬶᬓ᭄‌ᬧᬶᬦᬢ᭄ᬭ ᬧᬢ᭄ᬭᭀᬮᬸᬗᬮᬸᬲ᭄‌ᬘᬶᬦᬯᬶᬘᬯᬶᬂᬗ᭄ᬫᬵᬲ᭄‌ᬧᬶᬦᬲᬂᬭᬵᬢ᭄ᬦᬫᬬᬵᬤᬶᬳᬢᬸᬯᬸᬄᬭᬹᬫ᭄‌ᬤᬺᬱᬵᬓ᭄ᬱᬢᬤ᭄ᬭᬷᬓᬸᬱᬸᬫ᭟ᬧᬶᬦᬬᬸᬗᬶᬂᬓᬺᬱ᭄ᬡᬫ᭄ᬩᬭᬮ᭄ᬯᬶᬃᬚᬮᬥᬵᬗ᭄ᬫᬸᬭᬶᬭᬶᬲ᭄‌ᬓ᭄ᬥᬧ᭄ᬦᬶᬂᬥ᭄ᬯᬚᬓᬸᬫ᭄ᬮᬩ᭄‌ᬢᬶᬦᬸᬮᬶᬲ᭄ᬓᬕᬾᬦ᭄ᬤ᭄ᬭᬧᬢᬷᬢᬂᬤᬮᬸᬥᬕᬭᬵᬧᬶᬢ᭄‌ᬓᬸ [᭒᭗ 27A] ᬫ᭄ᬜᬃᬢ᭄ᬓᭂᬲ᭄ᬦᬶᬂᬕ᭄ᬮᬸᬂᬲᬸᬫ᭄ᬦᭃᬳᬪᬺᬱᬶᬦᬂᬢᬂᬓᬶᬮᬢ᭄ᬩᬳᬸᬓᬯᬾᬢᬶᬳᬢ᭄ᬬᬵᬯᬕᬸᬲ᭄‌ᬳᬗᬸᬡ᭄ᬥᬘᬓ᭄ᬭᬧ᭄ᬭᬤᬶᬧ᭄ᬢ᭟ᬭᬶᬯᬸᬦ᭄ᬢᬢ᭄ᬦᬷᬭᬮᬸᬫᬫ᭄ᬧᬄᬭᬓ᭄ᬭ᭄ᬬᬦ᭄ᬲᬸᬢᬤᬾᬯᬵᬲᬰ᭄ᬭᬷᬳᬦᬸᬗ᭄ᬕᬗᬶᬂᬭᬣᬲ᭄ᬬᬫᬮ᭄ᬯᬶᬃᬫᬳᬵᬤᬾᬯᬵᬤᬾᬯᬵᬗᬸᬢ᭄ᬧ᭄ᬢᬶᬳᬧᬬᬸᬂᬫᬵᬲᬶᬦᬸᬓᬶᬃᬫ᭄ᬯᬂᬢᬸᬗ᭄ᬕ᭄ᬕᬸᬮᬶᬭᬭᬵᬪ᭄ᬭᬫᬸᬭᬸᬩ᭄‌ᬢᬶᬦᬸ ᬮᬶᬲ᭄ᬦᬵᬕᬧᬸᬱ᭄ᬧᬕᬸᬫ᭄ᬬᬃᬚ᭄ᬯᬮᬵᬗ᭄ᬮᬾᬭᬾᬧᬶᬳᬾᬫ᭄ᬩᭂᬄᬩᬕ᭄ᬬ᭄ᬲ᭄‌ᬕ᭄ᬮᬸᬗᬶᬭᬵᬲᬸᬧᬸᬢ᭄ᬳᬸᬭᬂ᭟ᬲᬵᬤᬃᬧ᭄ᬧᬵᬤᬸᬡ᭄ᬥᬪᬥᬫᬯᬶᬥ᭄ᬬᬵᬲ᭄ᬢ᭄ᬭᬧᬰᬫᬶᬦᬸᬱ᭄ᬝᬷᬢᬦ᭄ᬧᬾᬦ᭄ᬤᬄᬳᬤ᭄ᬭᬶᬓᬜ᭄ᬘᬦᬲᬸᬯᬃᬡ᭄ᬦᬦᬤᬢᬦ᭄ᬧᬲᬶᬭᬶᬂᬬ᭄ᬭ᭄ᬬᬸᬦ᭄ᬢᬢᬶᬭᬳᬦᬸᬮᬶᬧᬸᬦ᭄‌ᬥᬢ᭄ᬭᬧᬸᬢ᭄ᬭᬮᬸᬫᬓᬸᬳᬦᬸᬗ᭄ᬕᬂ ᬭᬥᬭᬵᬢ᭄ᬦᬢᬶᬦ᭄ᬭᬧᬶᬂᬓᬧᬶᬮᬫᬡᬶᬓ᭄‌ᬳᬪ᭄ᬭᬫᬸᬭᬸᬩ᭄‌ᬢᬶᬦᬸᬮᬶᬲᬦ᭄‌ᬪᬸᬢᬵᬭᬵᬚ᭟ᬳᬧᬬᬸᬂᬲᬸᬯᬃᬡ᭄ᬦᬭᬓ᭄ᬢᬮ᭄ᬯᬶᬃᬤᬶᬕ᭄ᬥᬳᬳᬗᬺᬱ᭄ᬬᬢᬶᬢᬂᬭᬹᬧᬫᬓ᭄ᬭᬮᬰᬶᬕᬵᬓ᭄ᬭᬸᬭᬵᬤ᭄ᬪᬸᬢᬲᬶᬭᬵᬫᬸᬱ᭄ᬝᬶᬤᬡ᭄ᬥᬦᬮᬵᬯᬶᬱᬵᬕ᭄ᬦᬷᬧ᭄ᬭᬓᭀᬧᬳᬜ᭄ᬚᬬᬾᬂᬰᬢ᭄ᬭᬸᬳ ᬕ᭄ᬮᬸᬂᬘᬡ᭄ᬥᬶᬋᬩᬄᬲᬶᬦᬶᬫ᭄ᬩᬃᬓᭀᬫᬮᬵᬕ᭄ᬦᬷᬚ᭄ᬯᬮᬶᬢᭀᬫᬸᬭᬸᬩ᭄ᬓᬤ᭄ᬬᬵᬤ᭄ᬭᬶᬧᬯᬓ᭟ᬳᬦᬸᬮ᭄ᬬᬵᬤᬶᬰ᭄ᬯᬭᬡ᭄ᬝᬓᬵᬳᬦᬸᬗ᭄ᬕᬗᬶᬂᬭᬣᬫᬡᬶᬓ᭄‌ᬳᬧᬬᬸᬂᬲ᭄ᬯᬾᬲᬸᬯᬃᬡ᭄ᬦᬮ᭄ᬯᬶᬭᬫ᭄ᬪᬸᬤᬵᬰᬸᬤ᭄ᬥᬵᬧᬸᬢᬶᬄᬤ᭄ᬯᬚᬵᬧᬶᬗᬾᬢᬶᬦᬸᬮᬶᬲ᭄‌ᬧᬶᬡ᭄ᬥᬵᬫᬺᬢᬓᬵᬫᬦ᭄ᬤᬮᬸᬢᬂ
Auto-transliteration
[26 26B] 26 jijwalitābhralumindiḥhumungswaraninggarantuntunggumuruḥkadyāmpuhanpangr̥ĕgungingturānggaṣṭilwir̀pangrubungngingbhrahmarāsrangingskar̀. panguwuhingyocaśūrahasiṇdhughoṣalumariskadyaswaraningngampuhan'gumĕntĕr̀ngibkilangitgrītningsyandana kadigr̥ĕhingmaśakacatur̀ktĕbingwwanglumampaḥlwir̀gunturingganggānadīhungningtunggullwir̀glapsār̀wudāmakrak. larapningsār̀wwabhūṣaṇalwir̀wintangkumraminglangitkñaringsār̀wwamakuṭāyayāgumawangingśaśiḥsnönhingrātnahadītina pinggarudhamunkur̀tumurutlwir̀wangkawakñaringngūr̀ṇnalwir̀tathattikṣṇamurubkdhapingsār̀wwadiwyāstra. makāpangañjuringlampaḥsangsākṣat'hyangwiṣṇumūr̀ttipunrākryanmadhusudhanapingar̥ĕpiratīhanunggangrathamaṇikpinatra patrolungaluscinawicawingngmāspinasangrātnamayādihatuwuḥrūmdr̥ĕsyākṣatadrīkusyuma. pinayungingkr̥ĕṣṇambaralwir̀jaladhāngmuririskdhapningdhwajakumlabtinuliskagendrapatītangdaludhagarāpitku [27 27A] mñar̀tkĕsningglungsumnöhabhr̥ĕsyinangtangkilatbahukawetihatyāwagushanguṇdhacakrapradipta. riwuntatnīralumampaḥrakryansutadewāsaśrīhanunggangingrathasyamalwir̀mahādewādewāngutptihapayungmāsinukir̀mwangtungggulirarābhramurubtinu lisnāgapuṣpagumyar̀jwalānglerepihembĕḥbagysglungirāsuput'hurang. sādar̀ppāduṇdhabhadhamawidhyāstrapaśaminuṣṭītanpendaḥhadrikañcanasuwar̀ṇnanadatanpasiringyryuntatirahanulipundhatraputralumakuhanunggang radharātnatinrapingkapilamaṇik'habhramurubtinulisanbhutārāja. hapayungsuwar̀ṇnaraktalwir̀digdhahahangr̥ĕṣyatitangrūpamakralaśigākrurādbhutasirāmuṣṭidaṇdhanalāwisyāgnīprakopahañjayengśatruha glungcaṇdhir̥ĕbaḥsinimbar̀komalāgnījwalitomurubkadyādripawaka. hanulyādiśwaraṇṭakāhanunggangingrathamaṇik'hapayungswesuwar̀ṇnalwirambhudāśuddhāputiḥdwajāpingetinulispiṇdhāmr̥ĕtakāmandalutang

Leaf 27

gaguritan-wiryya-guna-b 27.jpeg

Image on Archive.org

[᭒᭗ 27B] ᭒᭗ ᬤᬸᬮᬸᬕ᭄ᬥᬕᬵᬗ᭄ᬮᬩ᭄‌ᬥᬹᬬᬬᬵᬓ᭄ᬥᬧᬶᬂᬢᬣᬶᬢ᭄‌ᬳᬕ᭄ᬮᬸᬂᬓᬸᬭᬸᬂᬋᬗ᭄ᬕᬭᬵᬢ᭄ᬦᬫᬸᬮ᭄ᬬ᭟ᬳᬗᬸᬡ᭄ᬥᬩᬚ᭄ᬭᬵᬕ᭄ᬭᬢᬶᬓ᭄ᬱ᭄ᬡᬳᬗᬭᬩᬭᬩᬮᬸᬗᬶᬤ᭄‌ᬢᬦ᭄ᬧᬾᬦ᭄ᬤᬄᬲᬂᬳ᭄ᬬᬂᬇᬰ᭄ᬯᬭᬢᬶᬦᭀᬦ᭄ᬓᬤᬶᬕᬸᬦᬸᬂᬫᬡᬷᬓ᭄‌ᬭᬶᬗᬸᬦ᭄ᬢᬢᬶᬭᬫᬮᬷᬄᬲᬶᬭᬓ᭄ᬭ᭄ᬬᬦ᭄ᬧᬢᬶᬄᬮᬸᬫᬓᬸᬫᬗ᭄ᬕ᭄ᬯᬶᬂᬤ᭄ᬯᬶᬭᬥᬫᬦ᭄ᬢ ᬳᬦᬫ᭄ᬧᬶᬃᬲ᭄ᬬᬫᭀᬖᬲᬶᬤ᭄ᬥᬶᬢᬶᬓ᭄ᬱ᭄ᬡᬫᬸᬭᬸᬩ᭄‌ᬮ᭄ᬯᬶᬃᬲ᭄ᬬᬸᬗᬶᬂᬓᬮᬦ᭄ᬢᬓ᭟ᬳᬧᬬᬸᬂᬕᬭᬸᬥᬭᭀᬫᬮ᭄ᬯᬶᬃᬚᬮᬥᬭᬳᬗᬮᬶᬄᬢᬡ᭄ᬡ᭄ᬥᬦᬶᬭᬫᬜ᭄ᬘᬯᬃᬡ᭄ᬦᬢᬶᬦᬸᬮᬶᬲ᭄‌ᬬᬫᬵᬥᬶᬧᬢᬶᬫᬗᬂᬢᬸᬢᬸᬓ᭄ᬦ᭄ᬬᬵᬫᬶᬗᬶᬲ᭄‌ᬓᬸᬫ᭄ᬮᬩ᭄ᬓᬤᬶᬓᬵᬃᬮᬫᬺᬢ᭄ᬬᬸᬥᬸᬚᬦᬷᬭᬲᬶᬦᬸᬭᬵᬢ᭄‌ᬧᬶ ᬦᬶᬡ᭄ᬥᬦᬵᬕᬤᬰᬸᬓᬶᬳᬪ᭄ᬭᬫᬸᬭᬸᬩ᭄‌ᬫᬓᬸᬝᬵᬦ᭄ᬬᬓᬓ᭄ᬮᬶᬗᬦ᭄᭟ᬳᬶᬭᬶᬓᬵᬰ᭄ᬭᬶᬃᬯᬶᬃᬬ᭄ᬬᬕᬸᬡᬳᬓᬃᬯᬦ᭄ᬭᬳᬸᬫᬶᬭᬶᬂᬰ᭄ᬭᬶᬥᬗ᭄ᬕ᭄ᬯᬂᬰᬸᬦ᭄ᬬᬯᬶᬪᬵᬯᬮ᭄ᬯᬶᬃᬲᬹᬃᬬ᭄ᬬᬲᬳᬰ᭄ᬭᬓᭀᬝᬷᬲᬸᬫᭂᬗ᭄ᬓᬳᬶᬂᬥᬶᬓ᭄ᬯᬶᬥᬶᬓ᭄‌ᬪᬲ᭄ᬯᬭᬳᬧᬬᬸᬗᬕᬸᬂᬮ᭄ᬯᬶᬃᬲᬹᬃᬬ᭄ᬬᬘᬦ᭄ᬤ᭄ᬭᬓᭂᬫ᭄ᬩᬃᬳᬸᬫᬧᬶ ᬢ᭄‌ᬰ᭄ᬭᬷᬦᬭᬧᬢᬶᬓᬤ᭄ᬬᬵᬤᬸᬤᬸᬕ᭄‌ᬢᬂᬥ᭄ᬯᬚᬓᬢ᭄ᬓᬾᬂᬪ᭄ᬬᭀᬫ᭟ᬢᬶᬦᬸᬮᬶᬲ᭄ᬦᬵᬕᬤᬶᬭᬵᬚᬮᬸᬫᬭᬧ᭄‌ᬳᬲᬶᬭᬢᬧᬸᬬ᭄‌ᬢᬂᬢᬡ᭄ᬥᬳᬪ᭄ᬭᬓᬸᬫ᭄ᬤᬧ᭄‌ᬢᬶᬦᬸᬮᬶᬲᬶᬂᬧᬤ᭄ᬭᬵᬲᬵᬭᬷᬢᬦ᭄ᬧᬾᬦ᭄ᬤᬄᬮᬶᬗ᭄ᬕᬫᬡᬶᬓ᭄‌ᬯᬬᬯᬦᬶᬭᬲᬂᬧ᭄ᬭᬪᬸᬳᬕ᭄ᬮᬸᬂᬘ [᭒᭘ 28A] ᬡ᭄ᬥᬶᬓᬸᬱᬸᬫᬲᬷᬦᭂᬫ᭄ᬩᬃᬳᬷᬭᬩᬚ᭄ᬭᬵᬰ᭄ᬭᬷᬮᬸᬫᭂᬂᬫᬸᬭᬸᬩ᭄‌ᬓᬶᬦᬭᬓᬵᬭᬾᬂᬤᬶᬯ᭄ᬬᬵᬲ᭄ᬢ᭄ᬭ᭟ᬭᬶᬦ᭄ᬕᭂᬧᬶᬭᬦᬭᬾᬦ᭄ᬤ᭄ᬭᬳᬢ᭄ᬬᬦ᭄ᬢᬳᬗᬺᬱᬶᬗ᭄ᬳᬢᬶᬳᬗᬶᬫ᭄ᬩᬸᬳᬶᬳᬳ᭄ᬬᬗᬶᬭᬪᬶᬭᬫᬦᬶᬭᬵᬦᬶᬭᬶᬗᬶᬦ᭄ᬤᬶᬲ᭄ᬬᬦᬵᬧᬭᬳᬚᬶᬭᬵᬫᬡᬶᬬᬵᬲᬫᬾᬂᬭᬹᬫ᭄ᬭᬸᬫ᭄‌ᬰᬺᬗ᭄ᬕᬭᬫᬦᬶᬳᬭᬤᬶᬕ᭄ᬚᬬᬲᬸᬰ᭄ᬭ ᬫᬵᬓᬺᬢᬶᬢᬸᬳᬸᬢᬸᬳᬸᬲᬵᬭᬷᬦᬶᬂᬭᬵᬚᬵᬦᬶᬦ᭄ᬤᬶᬢ᭚᭐᭚ᬧᬂ᭚᭐᭚ᬭᬶᬢ᭄ᬮᬲᬶᬭᬮᬸᬫᬫ᭄ᬧᬄᬢᬦ᭄ᬯᬶᬦᬃᬡ᭄ᬦᬯᬸᬲ᭄ᬮᬸᬫᬶᬦ᭄ᬢᬂᬦᬵᬕᬭᬷᬳᬓ᭄ᬯᬾᬄᬯᬦ᭄ᬯᬥᬸᬲᬸᬦ᭄ᬤᬸᬲᬸᬦ᭄‌ᬓᬧᬾᬭᬶᬂᬮᬶᬦᬓ᭄ᬯᬦᬦ᭄‌ᬮᬸᬭᬮᬸᬭᬄᬲᬯᬳᬦ᭄ᬧ᭄ᬭᬶᬗ᭄ᬕᬢᬺᬚᬸᬂᬓᬸᬩ᭄ᬯᬦ᭄ᬭᬶᬂᬧᬶᬗ᭄ᬕᬶᬭᬶᬂᬚᬸᬭᬂᬩᬩ ᬤᬦ᭄ᬢᬮᬸᬦᬢᬺᬩᬶᬲ᭄᭟ᬮᬶᬫᬶᬦ᭄ᬢᬂᬕᬶᬭᬶᬕᬳ᭄ᬯᬭᬵᬢ᭄ᬕᬕᬮ᭄ᬧᬕᬕᬦ᭄ᬯᬦᬵᬭᬸᬲᬷᬢ᭄‌ᬲᭂᬫ᭄ᬓᬦ᭄ᬲᭂᬗ᭄ᬓᬦ᭄‌ᬮᬸᬭᬸᬂᬮᬸᬭᬸᬂᬧᬵᬃᬬ᭄ᬬᬗᬦ᭄ᬧᬗᬮᬸᬲᬦ᭄‌ᬲᭂᬜ᭄ᬚᬂᬲᭂᬜ᭄ᬚᬂᬧᬜ᭄ᬘᬸᬭᬦ᭄ᬯᬸᬮᬸᬲᬦ᭄ᬭᬡᬸᬦᬤᬶᬫᬮ᭄ᬯᬳᬦ᭄ᬕᬮᬸᬦ᭄ᬢᬂᬳᬤᬺᬱ᭄ᬳᬶᬮᬶᬦ᭄ᬬᬫᬳ᭄ᬦᬶᬂ᭞ᬓᬜ᭄ᬘᬶᬢ᭄ᬧ᭄ᬭᬧ᭄ᬢᬭᬶᬗ ᬰ᭄ᬭᬫᬳ᭄ᬬᬂᬪᬱ᭄ᬓᬭᬳᬸᬯᬸᬲ᭄ᬢᬸᬫᬸᬗ᭄ᬕᬗᬶᬂᬳᬤ᭄ᬭᬶᬫᬦ᭄ᬤᬫᬭᬸᬢᬦ᭄ᬬᬵᬭᬸᬭᬸᬳᬫᭀᬢ᭄ᬕᬦ᭄ᬤᬦᬶᬂᬲ᭄ᬓᬃᬓᬾᬓᭂᬢ᭄ᬳᬶᬫᬫ᭄ᬧᭂᬃᬧᬦᬸᬗ᭄ᬲᬸᬗᬶᬂᬲᬓᬮᬗᬸᬦ᭄‌ᬧᬱ᭄ᬝᬓᬶᬂᬰᬢᬵᬯᬦᬓᬤ᭄ᬬᬵᬓᭀᬦ᭄ᬫᬶᬦᭂᬧᬶᬂᬕᬶᬭᬶ᭟ᬳᬸᬫᬦ᭄ᬤᭂᬕ᭄ᬮᬫ᭄ᬧᬳᬶᬂᬩᬮᬵᬲᬫᬵᬭᬵᬬ᭄ᬬᬦ᭄
Auto-transliteration
[27 27B] 27 dulugdhagānglabdhūyayākdhapingtathit'haglungkurungr̥ĕnggarātnamulya. hanguṇdhabajrāgratikṣṇahangarabarabalungidtanpendaḥsanghyangiśwaratinonkadigunungmaṇīkringuntatiramalīḥsirakryanpatiḥlumakumanggwingdwiradhamanta hanampir̀syamoghasiddhitikṣṇamurublwir̀syungingkalantaka. hapayunggarudharomalwir̀jaladharahangaliḥtaṇṇdhaniramañcawar̀ṇnatinulisyamādhipatimangangtutuknyāmingiskumlabkadikār̀lamr̥ĕtyudhujanīrasinurātpi niṇdhanāgadaśukihabhramurubmakuṭānyakaklingan. hirikāśrir̀wir̀yyaguṇahakar̀wanrahumiringśridhanggwangśunyawibhāwalwir̀sūr̀yyasahaśrakoṭīsumĕngkahingdhikwidhikbhaswarahapayungagunglwir̀sūr̀yyacandrakĕmbar̀humapi tśrīnarapatikadyādudugtangdhwajakatkengbhyoma. tinulisnāgadirājalumarap'hasiratapuytangtaṇdhahabhrakumdaptinulisingpadrāsārītanpendaḥlinggamaṇikwayawanirasangprabhuhaglungca [28 28A] ṇdhikusyumasīnĕmbar̀hīrabajrāśrīlumĕngmurubkinarakārengdiwyāstra. rin'gĕpiranarendrahatyantahangr̥ĕsyinghatihangimbuhihahyangirabhiramanirāniringindisyanāparahajirāmaṇiyāsamengrūmrumśr̥ĕnggaramaniharadigjayasuśra mākr̥ĕtituhutuhusārīningrājānindita // 0 // pang // 0 // ritlasiralumampaḥtanwinar̀ṇnawuslumintangnāgarīhakweḥwanwadhusundusunkaperinglinakwananluraluraḥsawahanpringgatr̥ĕjungkubwanringpinggiringjurangbaba dantalunatr̥ĕbis. limintanggirigahwarātgagalpagaganwanārusītsĕmkansĕngkanlurunglurungpār̀yyanganpangalusansĕñjangsĕñjangpañcuranwulusanraṇunadimalwahan'galuntanghadr̥ĕṣhilinyamahning, kañcitpraptaringa śramahyangbhaṣkarahuwustumungganginghadrimandamarutanyāruruhamotgandaningskar̀kekĕt'himampĕr̀panungsungingsakalangunpaṣṭakingśatāwanakadyākonminĕpinggiri. humandĕglampahingbalāsamārāyyan

Leaf 28

gaguritan-wiryya-guna-b 28.jpeg

Image on Archive.org

[᭒᭘ 28B] ᭒᭘ ᬦ᭄ᬤᬦ᭄ᬲᬶᬭᬰ᭄ᬭᬷᬪᬹᬧᬢᬶᬰᬶᬖ᭄ᬭᬵᬓᭀᬦ᭄ᬧᬥᬵᬓᬸᬓᬸᬯᬸᬤᬾᬦᬕᬾᬬᬲᬲᬗ?ᬬᬲᬲᬗ᭄ᬓ᭄ᬭᬳ᭄ᬓ᭄ᬭᬄᬓᬂᬲᬚᬸᬭᬸᬲᬚᬸᬭᬸᬳᬓᬃᬬ᭄ᬬᬓᬸᬯᬸᬢᬸᬫᬶᬳᬂᬫᬶᬤᭂᬭᬓ᭄ᬭᬫᬓᬸᬥᬧᬲᬂᬯᬺᬤᬵᬃᬱᬶ᭟ᬲᬶᬭᬵᬫ᭄ᬧᬸᬩᬚ᭄ᬭᬵᬢ᭄ᬫᬮᬶᬗ᭄ᬕᬕᬭᬯᬮᬦ᭄ᬳᬶᬗᬶᬭᬶᬗᬶᬧᬭᬵᬃᬱᬶᬲᬸᬫᬸᬗ᭄ᬲᬸᬗᬶᬚᭃᬂᬲᬂᬧ᭄ᬭᬪᬸᬕᬾᬭᬯ᭄ᬬᬵᬦᬸᬧᬓ᭄ᬱ ᬫᬲᬵᬥᬭᭀᬚᬃᬥᬸᬪᬕ᭄ᬬᬲᬶᬗ᭄ᬕᬶᬄᬧᬸᬓᬸᬮᬸᬦ᭄‌ᬤᬶᬗᬵᬃᬬ᭄ᬬᬦ᭄‌ᬰ᭄ᬭᬷᬪᬹᬫᬶᬦᬵᬣᬧ᭄ᬭᬧ᭄ᬢᬯᭀᬦ᭄ᬢᭂᬦᬾᬂᬯᬳᬦᬵᬤ᭄ᬭᬶ᭟ᬳᬶᬦᬶᬭᬶᬗᬶᬂᬰ᭄ᬭᬷᬥᬗ᭄ᬕᬸᬃᬯᬫᬦ᭄ᬢ᭄ᬭᬷᬢᬡ᭄ᬥᬓᬤ᭄ᬬᬫᬗ᭄ᬓᬢᬚᬸᬭᬶᬢ᭄‌ᬧᬸᬦᬧᬓᬵᬃᬬ᭄ᬬᬧᬸᬓᬸᬮᬸᬦ᭄‌ᬬᬦ᭄ᬧᬭᬂᬫᬸᬓᬓᬸᬦᬂᬧᬭᬭᬢᬸᬳᬦ᭄ᬤᬕᬭᬶᬚᭃᬂᬧᬸ ᬮᬸᬦ᭄‌ᬧᬸᬦ᭄ᬯᬸᬲ᭄ᬓᬋᬗ᭄ᬯᬵᬲᬥᬬᬲ᭄ᬮ᭄ᬯᬦᬶᬦᬭᬝᬵᬪᬹᬫᬶ᭟ᬋᬧ᭄ᬲᬫ᭄ᬬᬪᬓ᭄ᬢᬶᬲᬫᬾᬯᬳᬗᬯᬸᬮᬭᬶᬚᭃᬂᬰ᭄ᬭᬶᬦᬭᬧᬢᬶᬢᬳᬫ᭄ᬲᬵᬚ᭄ᬜᬲᬂᬫᬵᬪᬷᬓ᭄ᬱᬸᬭᬵᬦᬓ᭄ᬱᬂᬫᬳᬵᬧᬡ᭄ᬥ᭄ᬬᬫᬭᬾᬂᬥ᭄ᬬᬦ᭄ᬢᬧᬸᬭᬫᬋᬓᬶᬚᭂᬂᬧ᭄ᬭᬪᬸᬫᬳᬵᬭᬵᬚᬚᬮᬲᬶᬤ᭄ᬥ᭄ᬬᬲᬶᬭᬳᬸᬫᬶᬯᬳᬾᬗ᭄ᬓᬫᬶ᭟ ᬭᬶᬫᬗ᭄ᬓᬾᬓᬳᬤᬂᬲᬦ᭄ᬤ᭄ᬬᬦ᭄ᬤᬳᬶᬗ᭄ᬓᬾᬦᬾᬭᬵᬦᬓ᭄ᬱᬂᬫᬳᬵᬬᬢᬶᬢᬸᬫᬥᬳᬵᬃᬱᬲᬂᬯᬷᬓᬸᬰᬺᬤ᭄ᬥᬵᬲᬸᬂᬧᬓᬸᬍᬫᬦ᭄‌ᬰ᭄ᬭᬷᬪᬕᬯᬵᬦ᭄ᬩᬚ᭄ᬭᬵᬢ᭄ᬫᬮᬶᬗ᭄ᬕᬲᬸᬫᬳᬸᬃᬥᬸᬄᬪᬕ᭄ᬬᬵᬳ᭄ᬬᬸᬦ᭄‌ᬰ᭄ᬭᬷᬦᬭᬾᬦ᭄ᬤ᭄ᬭᬲᬸᬤ᭄ᬥ᭄ᬬᬵᬫᬶᬦᭂᬧᬾᬂᬗᬰ᭄ᬭᬫᬶ᭟ᬓᬤ᭄ᬬᬵᬗ᭄ᬕᬦᬶᬂᬯᬺᬓ᭄ᬱ [᭒᭙ 29A] ᬕᬸᬮ᭄ᬫᬫᬸᬗ᭄ᬕ᭄ᬯᬶᬂᬧ᭄ᬭᬗ᭄ᬕᬳᬓᬸᬭᬸᬭᬕᬲᬓᬶᬂᬫᬗ᭄ᬓ᭄ᬬᬲᬸᬫᭂᬯᬵᬳᬗ᭄ᬮᬸᬂᬋᬦᭂᬲᬭᭀᬦᬲ᭄ᬓᬃᬓᬤ᭄ᬬᬵᬂᬗ᭄ᬤᬤᬓ᭄‌ᬢᭂᬤᬓ᭄ᬢᬶᬦᬶᬩᬦᬶᬂᬚᬯᬸᬄᬭᬶᬥᬢᭂᬂᬰ᭄ᬭᬷᬩᬵᬳᬵᬳᬹᬫᬶᬦᬵᬣᬮ᭄ᬯᬶᬃᬯᬵᬃᬱᬵᬫᬺᬢᬳᬸᬫᬶᬮᬶ᭄᭟ᬗ᭄ᬳᬶᬂᬳᬕᭃᬂᬮᬶᬮᬵᬦᬸᬕ᭄ᬭᬳᬵᬗᬫ᭄ᬧᬸᬦᬦᬵᬕᬢᬶᬭᬢᬧᬳᬚᬶᬡᬃᬬᬦᬳᬗᬦ᭄ᬢᬶᬂᬢᬮᬸ ᬪ᭄‌ᬓ᭄ᬱᬦ᭄ᬢᬯ᭄ᬬᬰ᭄ᬭᬷᬦᬭᬾᬦ᭄ᬤ᭄ᬭᬓᬃᬯᬧᬵᬤᬤᬂᬕᬸᬃᬯᬰᬺᬤ᭄ᬥᬵᬳᬗ᭄ᬮᬶᬧᬸᬃᬭᬶᬂᬚ᭄ᬜᬦᬲᬸᬤ᭄ᬥᬦᬶᬃᬫ᭄ᬫᬮᬚᬵᬢᬶᬦᬶᬂᬢᬧᬓᬲ᭄ᬬᬲᬶᬄ᭟ᬰ᭄ᬭᬷᬦᬭᬾᬦ᭄ᬤ᭄ᬭᬯᬶᬃᬬ᭄ᬬᬕᬸᬡᬵᬦᬫ᭄ᬩᬸᬢᭀᬚᬃᬓᬃᬯᬲᬂᬫᬳᬵᬫᬸᬦᬶᬲᬶᬗ᭄ᬕᬶᬄᬲᬵᬚ᭄ᬜᬲᬂᬫᬵᬪᬶᬓ᭄ᬱᬸᬲᬵᬫ᭄ᬧᬸᬦ᭄ᬢᬯᬜ᭄ᬘᬓ᭄ᬥᬃᬬ᭄ᬬᬵᬦ᭄ᬢᬢᬸᬱ᭄ᬝᬦᬶᬗ᭄ᬯᬂᬤᬾᬭᬵ ᬫᬳᬵᬫ᭄ᬧᬸᬭᬶᬰᬺᬥᬦ᭄ᬢᬫᬓᬩᬾᬳᬦ᭄‌ᬥᬸᬫᬢᭂᬂᬭᬦᬓ᭄ᬫᬳᬵᬃᬱᬶ᭟ᬳᬶᬭᬶᬓᬵᬰ᭄ᬭᬷᬫᬳᬵᬭᬵᬚᬤ᭄ᬬᬦ᭄ᬢᬷᬦᬸᬦ᭄ᬢᬸᬦ᭄‌ᬤᬾᬦᬶᬭᬂᬫᬳᬵᬬᬢᬶᬢᬸᬫᬫᬾᬂᬕᬺᬳᬲᬂᬪᬶᬓ᭄ᬤᬸᬓᬸᬦᬂᬧᬘᬵᬢᬡ᭄ᬥᬢ᭄ᬓᬾᬂᬩᬮᬧ᭄ᬭᬲᬫ᭄ᬬᬫᬜ᭄ᬚᬶᬗᬾᬂᬓᬸᬯᬸᬳᬢᬶᬢᬶᬧᬢᬧᬢ᭄ᬓᬄᬓᬢ᭄ᬓᬾᬂ ᬲᬷᬮᬸᬓᬶᬂᬯᬸᬓᬶᬃ᭟ᬲᬂᬢᬧᬶᬢᬧᬶᬩ᭄ᬬᬵᬕᬢᬳᬸᬫᬵᬃᬧ᭄ᬧᬡᬧᬯ᭄ᬯᬢ᭄ᬭᬶᬚᭂᬂᬦᬺᬧᬢᬶᬲᬵᬃᬯ᭄ᬯᬨᬮᬢᬷᬮᬵᬫᬥᬸᬤᬤᬶᬕᬺᬢᬦ᭄ᬯᬾᬰᬸᬤ᭄ᬥᬵᬯᬷᬦᬥᬳᬦ᭄‌ᬓᬸᬫ᭄ᬪᬭᬵᬢ᭄ᬦᬵᬢᬶᬲ᭄ᬦ᭄ᬬᬵᬦᬸᬮᬸᬲ᭄‌ᬪᬭᬵᬃᬱᬦ᭄ᬦᬶᬭᬂᬦᬭᬾᬦ᭄ᬤ᭄ᬭᬭᬶᬲᭀᬧᬓᬭᬲᬂᬋᬱᬶ᭟ᬳᬤᬯᬵᬬᬦ᭄ᬓ
Auto-transliteration
[28 28B] 28 ndansiraśrībhūpatiśighrākonpadhākukuwudenageyasasanga?yasasangkrahkraḥkangsajurusajuruhakar̀yyakuwutumihangmidĕrakramakudhapasangwr̥ĕdār̀syi. sirāmpubajrātmalinggagarawalanhingiringiparār̀syisumungsungijöngsangprabhugerawyānupakṣa masādharojar̀dhubhagyasinggiḥpukulundingār̀yyanśrībhūmināthapraptawontĕnengwahanādri. hiniringingśrīdhanggur̀wamantrītaṇdhakadyamangkatajuritpunapakār̀yyapukulunyanparangmukakunangpararatuhandagarijöngpu lunpunwuskar̥ĕngwāsadhayaslwaninaraṭābhūmi. r̥ĕpsamyabhaktisamewahangawularijöngśrinarapatitahamsājñasangmābhīksyurānakṣangmahāpaṇdhyamarengdhyantapuramar̥ĕkijĕngprabhumahārājajalasiddhyasirahumiwahengkami. rimangkekahadangsandyandahingkenerānakṣangmahāyatitumadhahār̀ṣasangwīkuśr̥ĕddhāsungpakul̥ĕmanśrībhagawānbajrātmalinggasumahur̀dhuḥbhagyāhyunśrīnarendrasuddhyāminĕpengngaśrami. kadyāngganingwr̥ĕkṣa [29 29A] gulmamunggwingpranggahakururagasakingmangkyasumĕwāhanglungr̥ĕnĕsaronaskar̀kadyāngngdadaktĕdaktinibaningjawuḥridhatĕngśrībāhāhūmināthalwir̀wār̀syāmr̥ĕtahumili. nghinghagönglilānugrahāngampunanāgatiratapahajiṇar̀yanahangantingtalu bhkṣantawyaśrīnarendrakar̀wapādadanggur̀waśr̥ĕddhāhanglipur̀ringjñanasuddhanir̀mmalajātiningtapakasyasiḥ. śrīnarendrawir̀yyaguṇānambutojar̀kar̀wasangmahāmunisinggiḥsājñasangmābhiksyusāmpuntawañcakdhar̀yyāntatuṣṭaningwangderā mahāmpuriśr̥ĕdhantamakabehandhumatĕngranakmahār̀syi. hirikāśrīmahārājadyantīnuntundenirangmahāyatitumamenggr̥ĕhasangbhikdukunangpacātaṇdhatkengbalaprasamyamañjingengkuwuhatitipatapatkaḥkatkeng sīlukingwukir̀. sangtapitapibyāgatahumār̀ppaṇapawwatrijĕngnr̥ĕpatisār̀wwaphalatīlāmadhudadigr̥ĕtanweśuddhāwīnadhahankumbharātnātisnyānulusbharār̀ṣannirangnarendrarisopakarasangr̥ĕsyi. hadawāyanka

Leaf 29

gaguritan-wiryya-guna-b 29.jpeg

Image on Archive.org

[᭒᭙ 29B] ᭒᭙ ᬝᬵᬓ᭄ᬦᬧᭀᬮᬳᬷᬭᬰ᭄ᬭᬷᬦᬭᬾᬦ᭄ᬤ᭄ᬭᬢᬶᬦᬗ᭄ᬓᬶᬮ᭄‌ᬕᬶᬦᭀᬭᬯᬦ᭄ᬤᬾᬲᬂᬧ᭄ᬭᬶᬯᬶᬓᬸᬯ᭄ᬗ᭄ᬬᬵᬯᬸᬲᬶᬭᬵᬦᬥᬄᬫᬮᬄᬤᬮᬸᬳᬮᬸᬯᬭᬦ᭄ᬲᬂᬫᬵᬪᬶᬓ᭄ᬱᬸᬥ᭄ᬭᬶᬦᬭᬦᬣᬳᬦᬶᬤ᭄ᬭᬫ᭄ᬯᬂᬲᬓ᭄ᬦᬾᬳᬶᬂᬧᬭᬫᬦ᭄ᬢ᭄ᬭᬶ᭟ᬏᬜ᭄ᬚᬶᬂᬫᬳ᭄ᬯᬩᬂᬩᬂᬯᬾᬢᬦ᭄‌ᬓᭀᬦᬂᬗᬸᬦᬂᬲᬸᬲ᭄ᬯᬭᬵᬭᬹᬫᬫᬦᬶ ᬲ᭄‌ᬕᬶᬢᬵᬧᬫᬹᬃᬱᬶᬢᬦᬶᬧᬸᬦ᭄‌ᬫᬕᬥᬯᬾᬢᬮᬶᬓᬵᬢᬸᬮ᭄ᬬᬂᬫᬦ᭄ᬢ᭄ᬭᬵᬲ᭄ᬢᬯᬭᬶᬚᭂᬂᬫᬳᬧ᭄ᬭᬪᬸᬓᬤ᭄ᬬᬫᬫᬸᬗ᭄ᬯᬦᬵᬗ᭄ᬕᬸᬕᬄᬧᬢᬸᬃᬯᬦᬶᬭᬰ᭄ᬭᬷᬳᬚᬶ᭟ᬲᬶᬦᬫᬾᬦᬶᬂᬢᬩᬂᬢᬩᬂᬕᭂᬡ᭄ᬥᬶᬂᬘᬸᬭᬶᬂᬮᬶᬦᬯ᭄ᬯᬯᬶᬦᬵᬓᬗ᭄ᬲᬶᬩᬶᬦᬭᬸᬗᬶᬂᬕᭀᬂᬕᬸᬫᬸᬭᬸᬄᬕᬶᬦ᭄ᬬᬢ᭄ᬕᬸᬡᬵᬃᬳ ᬲᬶᬫ᭄ᬩᬦ᭄‌ᬓᬤ᭄ᬬᬵᬗᬢᬕ᭄ᬭᬶᬮᬫ᭄ᬧᬳᬶᬭᬲᬂᬧ᭄ᬭᬪᬸᬧᬗ᭄ᬭᬷᬓᬶᬂᬕᬚᬢᬸᬭᬗ᭄ᬕᬵᬮ᭄ᬯᬷᬃᬭᬵᬗ᭄ᬕ᭄ᬬᬮᬫ᭄ᬧᬄᬦᬺᬧᬢᬶ᭟ᬰ᭄ᬭᬷᬦᬵᬣᬰᬷᬖ᭄ᬭᬵᬯᬸᬗ᭄ᬯᬵᬤᬦ᭄ᬮᬸᬫᬫ᭄ᬧᬄᬳᬰᬸᬘ᭄ᬤᬶᬳᬭᬭᬤᬶᬦ᭄‌ᬭᬶᬂᬕᬗ᭄ᬕᭀᬥᬓᬵᬲᬭᬬᬸᬲᬷᬭᬵᬲᬹᬃᬬ᭄ᬬᬰᬾᬯᬦᬵᬳᬗᬸᬥᬓᬢᬵᬃᬬᬡᬲᬵᬫ᭄ᬧᬸ ᬦᬗ᭄ᬭᬗ᭄ᬲᬸᬓ᭄‌ᬪᬸᬱᬡᬦᬶᬂᬗᬤᬷᬦᬵᬣᬳᬫᬹᬚᬭᬶᬂᬲᬂᬳ᭄ᬬᬂᬗᬕ᭄ᬦᬶ᭟ᬫᬶᬤᭂᬃᬧᬶᬦ᭄ᬢᬶᬕᬾᬂᬧᬳᭀᬫᬦ᭄‌ᬦᬯᬸᬭᬓᭂᬦ᭄ᬧᬸᬱ᭄ᬧᬕᬦ᭄ᬤᬵᬫ᭄ᬯᬂᬲᬫᬶᬢ᭄‌ᬕᬺᬢᬵᬢᬶᬮᬮᬯᬦ᭄ᬫᬥᬸᬳᬗᬯᬗᬶᬭᬶᬂᬓᬸᬡ᭄ᬥᬰᬸᬪᬫᬗ᭄ᬕᬮᬦᬶᬮᬫ᭄ᬧᬳᬷᬭᬧ᭄ᬭᬪᬸᬢᬸᬫᬸᬮ᭄ᬬᬳᬤᬦᬵ [᭓᭐ 30A] ᬧᬸᬡ᭄ᬬᬯᬶᬦᬢ᭄ᬭᬦ᭄ᬲᬂᬢᬧᬢᬧᬶ᭟ᬳᭂᬦ᭄ᬢ᭄ᬬᬵᬃᬱᬦᬶᬂᬫᬳᬵᬧᬡ᭄ᬥ᭄ᬬᬵᬗᬲ᭄ᬢᬸᬗ᭄ᬓᬭᬵᬫᬍᬲ᭄ᬭᬶᬂᬧᬹᬚᬵᬆᬲ᭄ᬪᬸᬢᬷᬫᬲ᭄ᬢ᭄ᬯᬓᭂᬦ᭄ᬲᬶᬤ᭄ᬥᬦᬶᬂᬮᬓᬸᬤᬶᬃᬕ᭄ᬕᬬᬸᬄᬢᬦ᭄ᬓᬢᬫᬦ᭄‌ᬤᬬᬵᬪᬹᬃᬕ᭄ᬕᬮᬫ᭄ᬧᬳᬶᬭᬲᬗᬳᬸᬮᬸᬦ᭄‌ᬭᬶᬳᬸᬯᬸᬲᬶᬭᬵᬲᬸᬂᬥᬦᬧᬸᬡ᭄ᬬᬰᬶᬖ᭄ᬭᬵᬤᬦ᭄ᬮᬸᬫᬭᬶᬲ᭄᭟ᬲᬂᬢᬧᬲᬫ᭄ᬬᬮᬸᬫᬓ᭄ᬯᬳᬸᬫᬶᬭᬶ ᬗᬮᬫ᭄ᬧᬄᬰ᭄ᬭᬷᬦᬭᬧᬢᬶᬧ᭄ᬭᬧ᭄ᬢᬶᬗ᭄ᬕᬶᬭᬶᬂᬤᬾᬰᬵᬕᬸᬂᬲᬫ᭄ᬬᬳᬫᬶᬢ᭄ᬫᬸᬮᬶᬳᬵᬰ᭄ᬭᬷᬦᬭᬾᬦ᭄ᬤ᭄ᬭᬳᬯ᭄ᬮᬲᬶᬭᬳᬦ᭄ᬤᬸᬮᬸᬳᬦᬵᬦᬸᬦ᭄ᬢᬸᬦᬦᬓ᭄ᬧᬸᬕ᭄ᬯᬓᭀᬧᬲᬫᬵᬗ᭄ᬤᬾᬳᬰᬶᬄ᭟ᬳᬤᬯᬵᬦ᭄‌ᬬᬦ᭄ᬓᬝᬵᬓ᭄ᬦᬮ᭄ᬧᬲᬤᭀᬄᬮᬫ᭄ᬧᬳᬶᬭᬦᬺᬧᬢᬷᬧᬶᬭᬂᬦᬵᬕᬵᬭᬓᬮᬮᬸᬦ᭄‌ᬓᬳᬶᬭᬶᬂᬓᬮᬶ ᬯᬢᬦ᭄‌ᬢᬦ᭄ᬓᭀᬦᬶᬗᬵᬮᬗᭃᬦ᭄ᬬᬳᬗ᭄ᬤᬾᬓᬸᬂᬳᬲ᭄ᬭᬶᬂᬳᬲᬶᬧᭂᬂᬭᬶᬗ᭄ᬳᬯᬦ᭄‌ᬫᬾᬄᬧ᭄ᬭᬧ᭄ᬢᬾᬂᬧᬶᬗ᭄ᬕᬶᬭᬶᬂᬢᬲᬶᬓ᭄᭟ᬓᬢᭀᬦ᭄ᬧᬸᬦᬂᬢᬫᬦ᭄‌ᬭᬵᬫ᭄ᬬᬭᬲᬸᬓᬸᬦᬶᬂᬗᬘᬮᭀᬢ᭄ᬢᬫᬕᬶᬭᬶᬭᬶᬫᬦ᭄ᬥᭀᬥᬬ᭄ᬬᬵᬭᬦᬶᬧᬸᬦ᭄‌ᬩᭀᬢ᭄ᬭᬯᬶᬮᬶᬦ᭄ᬢᬂᬭᬵᬫ᭄ᬬᬳᬶᬗᬶᬤᭂᬭᬦ᭄ᬓᬸᬱᬸᬫᬢᬶᬭᬦ᭄ᬬᬵ ᬮᬗᬸᬢᬶᬃᬢ᭄ᬢᬦ᭄ᬬᬲᬸᬤ᭄ᬥᬵᬧᬯᬶᬢ᭄ᬭᬳᬵᬂᬚ᭄ᬭᬄᬚᬮᬚᬦ᭄ᬬᬫᬵᬃᬫ᭄ᬭᬶᬓ᭄᭟ᬢᬸᬲ᭄ᬦᬶᬂᬫᬦ᭄ᬤᭀᬥᬭᬶᬲᬵᬭᬪᬤᬷᬫᬵᬕᭃᬂᬓ᭄ᬬᬢᬶᬂᬭᬶᬂᬫᬡ᭄ᬥᬓᬡᬷᬢᬦ᭄ᬧᭀᬧᬫᬵᬤᬺᬱ᭄ᬤᬸᬫᬸᬤᬸᬕ᭄‌ᬧ᭄ᬭᬧ᭄ᬢᬶᬂᬲᬕᬭᬯᬾᬢᬦ᭄‌ᬭᬶᬢᬫ᭄ᬩᬶᬃᬦ᭄ᬬᬦᬡ᭄ᬥᬓᬯᬦᬧᬸᬦᬶᬓᬸᬕᬦ᭄ᬢᭂᬭ
Auto-transliteration
[29 29B] 29 ṭāknapolahīraśrīnarendratinangkilginorawandesangpriwikuwngyāwusirānadhaḥmalaḥdaluhaluwaransangmābhiksyudhrinaranathahanidramwangsaknehingparamantri. eñjingmahwabangbangwetankonangngunangsuswarārūmamani sgitāpamūr̀syitanipunmagadhawetalikātulyangmantrāstawarijĕngmahaprabhukadyamamungwanānggugaḥpatur̀waniraśrīhaji. sinameningtabangtabanggĕṇdhingcuringlinawwawinākangsibinarunginggonggumuruḥginyatguṇār̀ha simbankadyāngatagrilampahirasangprabhupangrīkinggajaturanggālwīr̀rānggyalampaḥnr̥ĕpati. śrīnāthaśīghrāwungwādanlumampaḥhaśucdihararadinringganggodhakāsarayusīrāsūr̀yyaśewanāhangudhakatār̀yaṇasāmpu nangrangsukbhuṣaṇaningngadīnāthahamūjaringsanghyangngagni. midĕr̀pintigengpahomannawurakĕnpuṣpagandāmwangsamitgr̥ĕtātilalawanmadhuhangawangiringkuṇdhaśubhamanggalanilampahīraprabhutumulyahadanā [30 30A] puṇyawinatransangtapatapi. hĕntyār̀ṣaningmahāpaṇdhyāngastungkarāmal̥ĕsringpūjā'āsbhutīmastwakĕnsiddhaninglakudir̀ggayuḥtankatamandayābhūr̀ggalampahirasangahulunrihuwusirāsungdhanapuṇyaśighrādanlumaris. sangtapasamyalumakwahumiri ngalampaḥśrīnarapatipraptinggiringdeśāgungsamyahamitmulihāśrīnarendrahawlasirahanduluhanānuntunanakpugwakopasamāngdehaśiḥ. hadawānyankaṭāknalpasadoḥlampahiranr̥ĕpatīpirangnāgārakalalunkahiringkali watantankoningālangönyahangdekunghasringhasipĕngringhawanmeḥpraptengpinggiringtasik. katonpunangtamanrāmyarasukuningngacalottamagiririmandhodhayyāranipunbotrawilintangrāmyahingidĕrankusyumatiranyā langutir̀ttanyasuddhāpawitrahāngjraḥjalajanyamār̀mrik. tusningmandodharisārabhadīmāgöngkyatingringmaṇdhakaṇītanpopamādr̥ĕṣdumudugpraptingsagarawetanritambir̀nyanaṇdhakawanapunikugantĕra

Leaf 30

gaguritan-wiryya-guna-b 30.jpeg

Image on Archive.org

[᭓᭐ 30B] ᭓᭐ ᬢᬶᬰᬬᬫᬮ᭄ᬯᬵᬧᬵᬃᬬ᭄ᬬᬦ᭄ᬢᬦᬶᬂᬯᬭᬧ᭄ᬲᬭᬶ᭟ᬩᬜᬸᬦ᭄ᬬᬰᬹᬘᬶᬦᬶᬃᬫ᭄ᬫᬮᬲᬵᬃᬯ᭄ᬯᬭᬵᬢ᭄ᬦᬰᬶᬮᬰᬶᬮᬦ᭄ᬬᬵᬭᬤᬶᬦ᭄‌ᬳᬾᬫᬢ᭄ᬯᬲᬶᬂᬓᬬᬸᬓᬬᬸᬳᬢ᭄ᬬᬦ᭄ᬢᬭᬵᬫᬡᬶᬬᬲᬸᬤ᭄ᬥᬵᬩᬺᬱᬶᬄᬲᬧᬵᬧᬓ᭄ᬮᬾᬰᬦᬶᬗᬤ᭄ᬬᬸᬲ᭄‌ᬭᬶᬳᬶᬮ᭄ᬬᬦᬶᬂᬕᬗ᭄ᬕᭀᬥᬓᬵᬓᬢᬢ᭄ᬯᬦᬶᬓᬵᬦᬾᬂᬗᬹᬦᬶ᭟ᬳ ᬰ᭄ᬘᬃᬬ᭄ᬬᬰ᭄ᬭᬶᬦᬭᬣᬦᬸᬮ᭄ᬬᬭᬵᬃᬬ᭄ᬬᬦ᭄ᬲᬸᬫᭂᬧᭂᬭᬶᬓᬸᬥ᭄ᬬᬦᬶᬓᬢᬸᬳ᭄ᬯᬦ᭄ᬲᬶᬭᬲᬂᬧ᭄ᬭᬪᬸᬳᬵᬃᬱᬭᬶᬢᬫᬦ᭄ᬭᬵᬫ᭄ᬬᬧᬦᭂᬥᭂᬗᬶᬂᬧᬸᬲ᭄ᬧᬫ᭄ᬭᬶᬓ᭄ᬯᬗᬶᬦ᭄ᬬᬫᬵᬃᬩᬸᬓ᭄‌ᬳᬜ᭄ᬚ᭄ᬭᬄᬦᬶᬂᬲᬭᭀᬚᬫ᭄ᬓᬃᬩ᭄ᬭᬵᬳ᭄ᬫᬭᬫᬾᬤ᭄ᬭᬦᬗ᭄ᬭᬶᬂᬗ᭄ᬭᬶᬂ᭟ᬲᬓ᭄ᬯᬾᬳᬶᬂᬬᭀᬥᬵᬤᬶᬫᬦ᭄ᬢ᭄ᬭᬲᬫᬵᬭᬵᬃᬬ᭄ᬬᬦ᭄ᬲᬸ ᬓᬵᬤ᭄ᬬᬸᬲᬾᬂᬚᬳ᭄ᬦᬯᬷᬳᬵᬃᬱᬵᬫᬸᬧ᭄ᬯᬯ᭄ᬯᬄᬦᬶᬂᬓᬬᬸᬲᬸᬭᬲᬵᬫᬺᬢᭀᬧᬫᬤᬤ᭄ᬬᬵᬤᬗᬦ᭄‌ᬰᬭᬷᬭᬦ᭄ᬬᬫᬬ᭄ᬬᬵᬕᭂᬬᬸᬄᬲᬸᬓᬵᬗᬸᬦ᭄ᬤᬸᬄᬢᬂᬲ᭄ᬭᬓ᭄ᬫᭂᬫ᭄ᬩᬂᬲᬫ᭄ᬬᬵᬳᬭᬭᬤᬶᬦ᭄᭚᭐᭚ᬲᬶ᭚᭐᭚ᬮᬶᬮᬵᬲᬶᬭᬰ᭄ᬭᬷᬦᬭᬾᬦ᭄ᬤ᭄ᬭᬳᬓᬃᬯᬦ᭄ᬲᬂᬫᬳᬵᬬᬢᬶ ᬳᬦᬸᬮᬶᬲᬶᬭᬵᬲ᭄ᬦᬦᬵᬢᬸᬫᬸᬭᬸᬦ᭄ᬫᬭᬳᬶᬂᬦᬶᬤᬷᬳᬗᬺᬕᭂᬧ᭄‌ᬬᭀᬕᬲᬦ᭄ᬤᬷᬗᬾᬓᬵᬓ᭄ᬱᬭᬵᬫᭂᬍᬂᬢᬸᬢᬸᬓ᭄‌ᬳᬸᬫ᭄ᬦᭃᬂᬗᬾᬓᬘᬶᬢ᭄ᬢᬵᬗᬸᬦ᭄ᬬᬓᭂᬦ᭄ᬡᬧᬉᬢ᭄ᬧ᭄ᬢᬷᬮᭀᬢᬗᬦᬸᬲ᭄ᬣᬦᬳ᭄ᬬᬂᬕᬗ᭄ᬕᬧ᭄ᬭᬡᬫ᭄ᬬ᭟ᬉᬥᬓᬵᬜ᭄ᬚᬮᬶᬯᬂᬧᬤ᭄ᬥ᭄ᬬᬢ᭄ᬳᭂᬃᬲᬶᬭᬳᬸᬫ [᭓᭑ 31A] ᬲ᭄ᬢᬸᬢᬷᬳᬸᬫᬸᬜ᭄ᬘᬭᬜ᭄ᬚᬬᬚᬬᬲᬓᬮᬶᬓᬭᬡᬲᬶᬤ᭄ᬥᬶᬲᬶᬳ᭄ᬬᬂᬦᬤᬷᬲᬸᬢᬺᬧ᭄ᬢᬷᬗ᭄ᬤᭃᬂᬗ᭄ᬓᬭᬫᬦ᭄ᬢ᭄ᬭᬯᬶᬦᬸᬗᬸᬤᬤ᭄ᬬᬵᬦᭀᬦ᭄ᬢᬾᬚᬓᬸᬫ᭄ᬭᬫ᭄‌ᬳᬸᬫᬸᬗ᭄ᬕ᭄ᬯᬶᬢᬼᬗᬶᬂᬦᬤᬶᬰᬷᬯᬮᬶᬗ᭄ᬕᬳᬢᬫ᭄ᬧᬓᬦ᭄ᬧᬤ᭄ᬫᬫ᭄ᬓᬃ᭟ᬲᬵᬓ᭄ᬱᬡᬲᬶᬭᬵᬰᬭᬶᬭᬲᬂᬫᬓᬳ᭄ᬬᬂᬦᬶᬂᬦᬤᬷᬳᬜ᭄ᬚᭂᬮᬕ᭄ᬳᬃᬤ᭄ᬥᬦᬶᬂ ᬢᭀᬬᬲᬂᬦᬵᬣᬳᬰ᭄ᬭᬸᬗᬯᬗᬶᬳ᭄ᬬᬂᬕᬗ᭄ᬕᬵᬦᬩ᭄ᬥᬵᬳᬭᬶᬲ᭄‌ᬲ᭄ᬯᬲ᭄ᬢ᭄ᬬᬲ᭄ᬢᬸᬲᬶᬭᬵᬦᬓᬶᬗ᭄ᬲᬸᬦ᭄‌ᬲᬓᬵᬋᬧ᭄ᬢᬓᬲᬶᬤ᭄ᬥᬋᬧ᭄ᬫᬸᬓ᭄ᬱᬲᬂᬳ᭄ᬬᬂᬗᬶᬂᬦᬤᬷᬤᬫᬸᬦᬫᬸᬲᬢ᭄ᬫ᭄ᬬᬵᬦᬸᬓ᭄ᬱ᭄ᬫᬭᬶᬗᬫ᭄ᬩᬓᬵ᭟ᬕᬃᬚ᭄ᬚᬶᬢᬰ᭄ᬭᬷᬦᬵᬆᬭᬵᬆᬦᬵᬆᬣᬯᬾᬢ᭄ᬦᬶᬂᬦᬸᬕ᭄ᬭᬳᬦᬶᬂᬯᬶᬥᬷᬕ᭄ᬫᭂᬦ᭄ᬕᭂᬫᭂᬦᬶᬂᬢ᭄ᬫᬲ᭄ᬤᬃ ᬱᬳᬦᬸᬮᬶᬫᭂᬦ᭄ᬢᬲᬾᬂᬯᬭᬶᬄᬗᬸᬦᬶᬗᬸᬦᬶᬲᬂᬋᬱᬶᬮᬰ᭄ᬘᬃᬬ᭄ᬬᬲᬶᬭᬮᬸᬫᬓᬸᬳᬤᬦ᭄ᬤᬦ᭄ᬧᬸᬦᬂᬩᬮᬵᬲᬂᬦᬵᬣᬳᬓᬭ᭄ᬯᬦ᭄ᬮᬶᬗ᭄ᬕᬶᬄᬮᬸᬫᬺᬫᬸᬭᬸᬩ᭄‌ᬪᬲ᭄ᬯᬭᬭᬵᬢ᭄ᬦᬭᬸᬫᭂᬗ᭄ᬕ᭟ᬦᬸᬮ᭄ᬬᬲᬷᬭᬵᬗᬸᬘᬧᬸᬘᬧ᭄‌ᬓᬮᬯᬦ᭄ᬲᬂᬫᬳᬵᬬᬢᬶᬘᬸᬫᬢᭂᬗᬶᬂᬰ᭄ᬭᬷᬦᬭᬾᬦ᭄ᬤᭂ ᬭᬶᬰᬺᬤ᭄ᬥᬦᬶᬭᬳ᭄ᬬᬂᬯᬷᬥᬷᬳᬸᬫᬲ᭄ᬢ᭄ᬯᬦᬷᬦᬭᬧᬢᬷᬯᬷᬃᬬ᭄ᬬᬕᬸᬡᬚᬬᬾᬂᬧᬗ᭄ᬭᬸᬲ᭄‌ᬲᬶᬦᬃᬬ᭄ᬬᬵᬕᬸᬬ᭄ᬯᬕᬸᬬ᭄ᬯᬦ᭄‌ᬳᬢ᭄ᬬᬦ᭄ᬢᬳᬺᬱ᭄ᬝᬷnᬳᬶᬂᬳᬺᬤ᭄ᬥᬷᬮ᭄ᬯᬷᬭᬦ᭄ᬫᬸᬭᬵᬢ᭄ᬦᬵᬃᬕ᭄ᬕᬭᬲᬦᬶᬂᬘᬶᬢ᭄ᬢ᭟ᬳᬲᬶᬕᬳᬤᬦ᭄ᬮᬸᬫᬫ᭄ᬧᬄᬢ᭄ᬓᬾᬂᬩᬮᬵᬬᭀᬖᬫᬦ᭄ᬢ᭄ᬭᬷᬧᬥᬕᬃ
Auto-transliteration
[30 30B] 30 tiśayamalwāpār̀yyantaningwarapsari. bañunyaśūcinir̀mmalasār̀wwarātnaśilaśilanyāradinhematwasingkayukayuhatyantarāmaṇiyasuddhābr̥ĕsyiḥsapāpakleśaningadyusrihilyaningganggodhakākatatwanikānengngūni. ha ścar̀yyaśrinarathanulyarār̀yyansumĕpĕrikudhyanikatuhwansirasangprabhuhār̀ṣaritamanrāmyapanĕdhĕngingpuspamrikwanginyamār̀buk'hañjraḥningsarojamkar̀brāhmaramedranangringngring. sakwehingyodhādimantrasamārār̀yyansu kādyusengjahnawīhār̀syāmupwawwaḥningkayusurasāmr̥ĕtopamadadyādanganśarīranyamayyāgĕyuḥsukāngunduḥtangsrakmĕmbangsamyāhararadin // 0 // si // 0 // lilāsiraśrīnarendrahakar̀wansangmahāyati hanulisirāsnanātumurunmarahingnidīhangr̥ĕgĕpyogasandīngekākṣarāmĕl̥ĕngtutuk'humnöngngekacittāngunyakĕnṇapa'utptīlotanganusthanahyangganggapraṇamya. udhakāñjaliwangpaddhyat'hĕr̀sirahuma [31 31A] stutīhumuñcarañjayajayasakalikaraṇasiddhisihyangnadīsutr̥ĕptīngdöngngkaramantrawinungudadyānontejakumramhumunggwitl̥ĕngingnadiśīwalinggahatampakanpadmamkar̀. sākṣaṇasirāśarirasangmakahyangningnadīhañjĕlag'har̀ddhaning toyasangnāthahaśrungawangihyangganggānabdhāharisswastyastusirānakingsunsakār̥ĕptakasiddhar̥ĕpmukṣasanghyangngingnadīdamunamusatmyānukṣmaringambakā. gar̀jjitaśrīnā'ārā'ānā'āthawetningnugrahaningwidhīgmĕn'gĕmĕningtmasdar̀ ṣahanulimĕntasengwariḥnguningunisangr̥ĕsyilaścar̀yyasiralumakuhadandanpunangbalāsangnāthahakarwanlinggiḥlumr̥ĕmurubbhaswararātnarumĕngga. nulyasīrāngucapucapkalawansangmahāyaticumatĕngingśrīnarendĕ riśr̥ĕddhanirahyangwīdhīhumastwanīnarapatīwīr̀yyaguṇajayengpangrussinar̀yyāguywaguywanhatyantahr̥ĕṣṭīnhinghr̥ĕddhīlwīranmurātnār̀ggarasaningcitta. hasigahadanlumampaḥtkengbalāyoghamantrīpadhagar̀

Leaf 31

gaguritan-wiryya-guna-b 31.jpeg

Image on Archive.org

[᭓᭑ 31B] ᭓᭑ ᬚ᭄ᬢᬶᬢᬢᬸᬫᬦ᭄ᬤᬂᬢ᭄ᬓᬵᬭᬶᬧᬸᬗ᭄ᬕᬶᬭᬶᬂᬢᬲᬶᬓ᭄‌ᬓᬵᬗ᭄ᬕᭂᬓ᭄ᬢᬂᬩᬮᬲᬫᬷᬧᬗᬜ᭄ᬚᬸᬭᬶᬂᬮᬸᬫᬓᬸᬳᬸᬦᬶᬗᬰ᭄ᬭᬷᬦᬭᬾᬦ᭄ᬤ᭄ᬭᬰᬶᬖ᭄ᬭᬚᬸᬫᭂᬮᬕᬫᬸᬱ᭄ᬝᬷᬳᬢ᭄ᬬᬲᬸᬫᬸᬩᬸᬢᬂᬘᬧᬾᬦᬬᬢᬶᬭ᭟ᬭᬶᬲᬵᬫ᭄ᬧᬸᬦ᭄ᬧᬹᬃᬡ᭄ᬦᬯᬶᬦᭂᬦ᭄ᬢᬂᬕᬸᬫ᭄ᬢᭂᬃᬓᬂᬚᬮᬦᬶᬥᬷᬓᭀᬮᬳᬮᬵᬳᬕᬶᬯᬗᬦ᭄‌ᬫᬾ ᬗ᭄ᬕᬂᬫᬶᬗ᭄ᬕᬸᬂᬢᬂᬧᬵᬃᬯ᭄ᬯᬫᬸᬍᬢᬓ᭄ᬯᬾᬦᬶᬂᬢᬲᬶᬓ᭄‌ᬢᬂᬫᬶᬦᬓᬤᬷᬧᬶᬦᬸᬲᬸᬲ᭄‌ᬓᬸᬫ᭄ᬬᬸᬲ᭄ᬢᬂᬩᬵᬬᬸᬩᬚ᭄ᬭᬧ᭄ᬢᭂᬂᬧᭂᬧᭂᬢᬶᬂᬥᬶᬓ᭄ᬯᬶᬥᬷᬓ᭄‌ᬓᬤ᭄ᬬᬵᬢ᭄ᬫᬸᬧᬺᬢᬶᬯᬶᬮᬯᬦᬓᬰ᭟ᬳᬗ᭄ᬭᬸᬓ᭄‌ᬮ᭄ᬯᬶᬃᬕ᭄ᬮᬧ᭄ᬲᬬᬸᬢᬵᬲ᭄ᬯᬭᬦᬶᬂᬘᬧᬢᬶᬦᬭᬶᬓ᭄‌ᬓᬧᬼᬗᭂᬦᬾᬂᬪᬹᬃᬪ᭄ᬯᬄᬲ᭄ᬯᬄᬚ᭄ᬯᬮᬶᬢ ᬢᬗᬶᬱᬸᬫᬶᬚᬶᬮ᭄‌ᬫᬵᬮᬦ᭄‌ᬮ᭄ᬯᬶᬃᬪᬸᬚᬕᬵᬕ᭄ᬦᬷᬮᬸᬫᭃᬂᬘᬳ᭄ᬬᬦ᭄ᬬᬵᬪ᭄ᬭᬫᬸᬭᬸᬩ᭄‌ᬤᬸᬫᬶᬮᬄᬳᬗᬭᬫᬦ᭄‌ᬕᬸᬫ᭄ᬬᬃᬖᭀᬭᬵᬫ᭄ᬦᬸᬳᬶᬥᬶᬓ᭄‌ᬲ᭄ᬦᬵᬤᬵᬯᬸᬲ᭄‌ᬮᬸᬫᭂᬧᬲ᭄ᬢᬂᬗᬲ᭄ᬢ᭄ᬭᬤᬶᬯ᭄ᬬ᭟ᬳᬢ᭄ᬫᬳᬦ᭄‌ᬲᬾᬢᬸᬩᬦ᭄ᬤᬵᬢ᭄ᬭᬸᬲ᭄ᬤᬸᬤᬸᬕ᭄ᬧᬶᬗ᭄ᬕᬶᬭᬶᬂᬢᬲᬶᬓ᭄‌ᬓᬢᬷᬲᬶᬓᬶᬂᬥ᭄ᬬᬦ᭄ᬢᬵᬧᬸᬭᬫ ᬮ᭄ᬯᬵᬓ᭄ᬭᬮ᭄ᬲᬩᬤ᭄ᬥᬵᬭᬤᬶᬦ᭄‌ᬢᬸᬮ᭄ᬬᬯ᭄ᬲᬶᬯᬭᬡᬶᬤᬳᬢᬧᬹᬃᬯ᭄ᬯᬮᬸᬫᬚᬸᬃᬯᬾᬦ᭄ᬢᬶᬂᬓᬲᬶᬤ᭄ᬥ᭄ᬬᬦᬶᬭᬓᬬᬸᬦ᭄ᬬᬳᬃᬡ᭄ᬦᭂᬥᬶᬓ᭄‌ᬩᬯᬶᬮᬶᬲ᭄‌ᬳᬢᬹᬢ᭄‌ᬭᬶᬧᬶᬗ᭄ᬕᬶᬃᬳᬚᬚᬚᬚᬃ᭟ᬧᬥᬵᬜ᭄ᬚ᭄ᬭᬄᬲᬫ᭄ᬬᬳᬓᭂᬫ᭄ᬩᬂᬲᬸᬫᬃᬕᬦ᭄ᬤᬦ᭄ᬬᬫ᭄ᬭᬷᬓ᭄ᬫᬶᬗᬶᬂᬫᬢᭂᬩ᭄ᬯᬄᬦ᭄ᬬᬢᬲ [᭓᭒ 32A] ᬓ᭄ᬫᬥᬵᬫ᭄‌ᬫᬯᬾᬄᬢᬺᬧ᭄ᬢᬶᬦᬶᬂᬮᬸᬫᬭᬶᬲ᭄‌ᬲᬓᬋᬧᬫᬸᬧ᭄ᬯᬦᬶᬢᬦ᭄ᬳᭂᬦ᭄ᬢᬶᬲᬓᬧ᭄ᬢ᭄ᬬᬵᬗᬸᬡ᭄ᬥᬸᬄᬕᬃᬚ᭄ᬚᬶᬢᬓ᭄ᬯᬾᬳᬶᬂᬩᬮᬵᬧᬥᬵᬲ᭄ᬭᬂᬲᬸᬢᬵᬃᬱᬵᬫ᭄ᬩᬸᬓ᭄ᬢᬷᬫᬦᬶᬲ᭄‌ᬜᬸᬜᬸᬃᬭᬱᬦ᭄ᬬᬳᬃᬤ᭄ᬥᬵᬲᬸᬭᬱᬵ᭟ᬢᬗ᭄ᬳᬾᬄᬳᬗᬰ᭄ᬘᬃᬬ᭄ᬬᬾᬂᬢ᭄ᬢᬢᬸᬘᬧᬢᬂᬩᬮᬵᬫᬦ᭄ᬢ᭄ᬭᬷᬲᬸᬫᬺᬕ᭄ᬮᬫ᭄ᬧᬄᬦᬳ ᬳᬾᬢᭀᬦ᭄‌ᬧ᭄ᬭᬧ᭄ᬢᬶᬢ᭄ᬧᬶᬦᬶᬂᬚᬮᬥᬷᬲᬫ᭄ᬬᬵᬕ᭄ᬬᬕ᭄ᬬᬦ᭄ᬮᬸᬫᬭᬶᬲ᭄‌ᬭᬶᬯᬶᬦ᭄ᬕᬸᬲᬵᬭᬤᬸᬫᬸᬦᬸᬂᬳᬭᬵᬃᬬ᭄ᬬᬦᬩᬩᬩᬩ᭄‌ᬭᬶᬢ᭄ᬧᬶᬦᬶᬓᬂᬲᬭᬲᬷᬳᬾᬦ᭄ᬤᬄᬮᬗᬸᬦ᭄ᬬᬯᬃᬡ᭄ᬦᬦᬦ᭄ᬤᬦᬯᬦᬵ᭟ᬳᭂᬦ᭄ᬢ᭄ᬬᬵᬃᬱᬰ᭄ᬭᬷᬦᬭᬦᬵᬣᬫᬓᬾᬭᬶᬂᬲᬂᬫᬳᬵᬬᬢᬷᬫᬸᬮᬢ᭄ᬭᬵᬫ᭄ᬬᬦᬶᬂᬗᬸᬥ᭄ᬬᬦᬵᬢᬥ ᬦᬦ᭄ᬢᬭᬮᬸᬫᬭᬶᬲ᭄‌ᬲᬓ᭄ᬯᬾᬳᬶᬂᬢᬡ᭄ᬥᬫᬦ᭄ᬢ᭄ᬭᬷᬧᬸᬦ᭄‌ᬲ᭄ᬯᬭᬵᬡ᭄ᬝᬓᬵᬭᬶᬗᬬᬸᬦ᭄‌ᬧᬸᬦ᭄ᬧᬢᬶᬄᬓᬺᬢ᭄ᬢᬘᬶᬢ᭄ᬢᬮᬸᬫᬓ᭄ᬯᬾᬗᬃᬱᬦᬺᬧᬢᬶᬓᬤ᭄ᬬᬵᬕᬸᬦ᭄ᬢᬸᬃᬮᬓᬸᬦᬶᬂᬕᬚᬢᬸᬭᬗ᭄ᬕ᭟ᬫᬾᬄᬧᬺᬧ᭄ᬢᬷᬢ᭄ᬧᬦᬶᬂᬓᬸᬝᬵᬦᬶᬓᬂᬭᬵᬚ᭄ᬬᬥ᭄ᬬᬦ᭄ᬢᬧᬸᬭᬷᬢᬸᬘᬧᬰ᭄ᬭᬷᬦᬭᬦᬵᬣᬫᬳᬵ ᬭᬵᬚᬚᬮᬲᬶᬦ᭄ᬥᬷᬯᬶᬦ᭄ᬢᭂᬦᬶᬧᬜ᭄ᬘᬦᬷᬢᬶᬲᬶᬦᬾᬪᬳᬶᬂᬧᬭᬭᬢᬸᬢᬡ᭄ᬥᬫᬦ᭄ᬢ᭄ᬭ᭄ᬬᬵᬲᬦᬶᬕᬵᬫᬗ᭄ᬕᬮᬭᬓ᭄ᬭ᭄ᬬᬦᬧᬢᬶᬄᬫᬸᬓ᭄ᬬᬵᬦᬧᬢᬶᬄᬫᬸᬓ᭄ᬬᬵᬮᬸᬗ᭄ᬕᬸᬄᬫᬓᬵᬧᬹᬃᬩ᭄ᬯᬦᬶᬂᬢᬗ᭄ᬓᬶᬮᬦ᭄᭟ᬧᭂᬧᭂᬓ᭄ᬱᬂᬧᬭᬪᬸᬚᬗ᭄ᬕᬵᬰᬾᬯᬵᬰᭀᬕᬢᬵᬦᬾᬂ
Auto-transliteration
[31 31B] 31 jtitatumandangtkāripunggiringtasikkānggĕktangbalasamīpangañjuringlumakuhuningaśrīnarendraśighrajumĕlagamuṣṭīhatyasumubutangcapenayatira. risāmpunpūr̀ṇnawinĕntanggumtĕr̀kangjalanidhīkolahalāhagiwanganme nggangminggungtangpār̀wwamul̥ĕtakweningtasiktangminakadīpinususkumyustangbāyubajraptĕngpĕpĕtingdhikwidhīkkadyātmupr̥ĕtiwilawanakaśa. hangruklwir̀glapsayutāswaraningcapatinarikkapl̥ĕngĕnengbhūr̀bhwaḥswaḥjwalita tangisyumijilmālanlwir̀bhujagāgnīlumöngcahyanyābhramurubdumilaḥhangaraman'gumyar̀ghorāmnuhidhiksnādāwuslumĕpastangngastradiwya. hatmahansetubandātrusdudugpinggiringtasikkatīsikingdhyantāpurama lwākralsabaddhāradintulyawsiwaraṇidahatapūr̀wwalumajur̀wentingkasiddhyanirakayunyahar̀ṇnĕdhikbawilishatūtripinggir̀hajajajajar̀. padhāñjraḥsamyahakĕmbangsumar̀gandanyamrīkmingingmatĕbwaḥnyatasa [32 32A] kmadhāmmaweḥtr̥ĕptininglumarissakar̥ĕpamupwanitanhĕntisakaptyānguṇdhuḥgar̀jjitakwehingbalāpadhāsrangsutār̀syāmbuktīmanisñuñur̀raṣanyahar̀ddhāsurasyā. tangheḥhangaścar̀yyengttatucapatangbalāmantrīsumr̥ĕglampaḥnaha hetonpraptitpiningjaladhīsamyāgyagyanlumarisriwin'gusāradumunungharār̀yyanababababritpinikangsarasīhendaḥlangunyawar̀ṇnanandanawanā. hĕntyār̀ṣaśrīnaranāthamakeringsangmahāyatīmulatrāmyaningngudhyanātadha nantaralumarissakwehingtaṇdhamantrīpunswarāṇṭakāringayunpunpatiḥkr̥ĕttacittalumakwengar̀ṣanr̥ĕpatikadyāguntur̀lakuninggajaturangga. meḥpr̥ĕptītpaningkuṭānikangrājyadhyantapurītucapaśrīnaranāthamahā rājajalasindhīwintĕnipañcanītisinebhahingpararatutaṇdhamantryāsanigāmanggalarakryanapatiḥmukyānapatiḥmukyālungguḥmakāpūr̀bwaningtangkilan. pĕpĕkṣangparabhujanggāśewāśogatāneng

Leaf 32

gaguritan-wiryya-guna-b 32.jpeg

Image on Archive.org

[᭓᭒ 32B] ᭓᭒ ᬯᬾᬢᬶᬲ᭄‌ᬲᬂᬫᬓᬵᬕ᭄ᬭᬘᬸᬥᬫᬡ᭄ᬬᬭᬶᬲᬫᬷᬧᬰ᭄ᬭᬷᬪᬹᬧᬢᬷᬳᬾᬦ᭄ᬤᬄᬮ᭄ᬯᬶᬃᬕᬸᬦᬸᬂᬲᬵᬭᬷᬧᬲᬾᬪᬦᬶᬭᬲᬂᬧ᭄ᬭᬪᬸᬧ᭄ᬭᬲᬫᬵᬭᬋᬫᬢ᭄ᬯᬂᬫᬋᬓᬗᬤᭂᬧᬾᬂᬓ᭄ᬱᬶᬢᬷᬓᬤᬶᬢ᭄ᬥᬸᬄᬦᬶᬂᬚᬮᬥᬷᬫᬥᬸᬫᬰ᭟ᬓᬵᬮᬦᬶᬭᬵᬗᬸᬘᬧᬸᬘᬧ᭄ᬓᬶᬭᬶᬂᬤᬾᬲᬂᬫᬳᬵᬫᬸᬦᬷᬓᬜ᭄ᬘᬶᬢ᭄ ᬧ᭄ᬭᬧ᭄ᬢᬯᭀᬗᬦᭂᬫ᭄ᬩᬄᬫᬵᬢᬸᬭᬶᬚᭃᬂᬰ᭄ᬭᬷᬪᬹᬧᬢᬷᬳᬦᭂᬗ᭄ᬕᬶᬄᬰ᭄ᬭᬶᬪᬹᬧᬢᬶᬯᬸᬃᬬ᭄ᬬᬕᬸᬡᬯᬸᬲ᭄ᬢᬸᬫ᭄ᬥᬸᬦ᭄‌ᬳᬶᬂᬕᬗ᭄ᬕᬲᬶᬦ᭄ᬤᬸᬲᬵᬭᬲᬳᬩᬮᬵᬬᭀᬥᬫᬦ᭄ᬢ᭄ᬭᬷᬲᬵᬃᬲᭂᬓ᭄ᬱ᭄ᬡᬸᬄᬓᬵᬃᬬ᭄ᬬᬳᬭᬵᬃᬬ᭄ᬬᬦᬾᬂᬕᬗ᭄ᬕᬵ᭟ᬓᬵᬃᬬ᭄ᬬᬚ᭄ᬚᬶᬢᬵᬰ᭄ᬭᬷᬫᬳᬵᬭᬵᬚᬓᬶᬦᭀᬦ᭄ᬢᭀᬦ᭄ ᬭᬓ᭄ᬭ᭄ᬬᬦᬧᬢᬶᬄᬳᬾᬓᬶᬢᬵᬓᬸᬡ᭄ᬥᬭᬳᬱ᭄ᬬᬰᬶᬖ᭄ᬭᬢᬓᬶᬢᬮᬸᬫᬭᬶᬲ᭄‌ᬳᬸᬫᬶᬭᬶᬂᬲᬂᬫᬳᬵᬋᬱᬶᬓᬶᬢᬵᬓᬷᬦᬾᬦ᭄ᬲᬸᬦᬫ᭄ᬢᬸᬓ᭄‌ᬲᬶᬭᬵᬧᬢ᭄ᬬᬵᬢᭀᬢ᭄ᬲᬶᬃᬬ᭄ᬬᬳᬸᬫᬗ᭄ᬓᬢ᭄ᬫᬶᬭᬶᬂᬲᬂᬋᬱᬶᬰ᭄ᬭᬸᬮᬸᬫᬓᬸᬓᬸᬦᭂᬂᬲᬶᬭᬰ᭄ᬭᬷᬦᬭᬾᬦ᭄ᬤ᭄ᬭ᭟ᬲᬵᬃᬚ᭄ᬚᬯᬵᬮᬶᬡ᭄ᬥᬶᬦᬶᬂᬰᬩ᭄ᬥ ᬳ᭄ᬭᬵᬓᬶᬢᬧᬭᬵᬤᬶᬫᬦ᭄ᬢ᭄ᬭᬷᬤᬵᬳᬾᬦ᭄ᬲᬶᬭᬵᬕ᭄ᬬᬵᬩ᭄ᬬᬕᬢᬵᬮᬦ᭄ᬢᬭᬦᬦᬵᬧᬸᬦ᭄ᬫᬃᬕ᭄ᬕᬶᬳᬲ᭄ᬢᬫ᭄ᬢᬶᬓᬂᬧᬢᬦᬶᬲᬂᬧᬭᬵᬤᬶᬫᬦ᭄ᬢ᭄ᬭ᭄ᬬᬵᬦᬸᬳᬸᬦ᭄‌ᬰᬶᬖ᭄ᬭᬢ᭄ᬮᬲ᭄ᬢᬸᬫᬶᬗ᭄ᬓᬄᬲᭀᬧᬓᬵᬭᬦᬶᬧᬲᬚᬶᬲᬗᬳᬸᬮᬸᬦ᭄‌ᬯᬸᬲ᭄ᬫᬜ᭄ᬚᬶᬗᬾᬂᬭᬵᬚᬯᬾᬰ᭄ᬫ᭟ᬓᬸᬦᭂᬂ [᭓᭓ 33A] ᬧᬸᬦ᭄‌ᬓᬸᬡ᭄ᬥᬭᬳᬯ᭄ᬬᬳᬸᬫᬶᬭᬶᬂᬲᬂᬧᬭᬋᬱᬶᬧᭂᬧᭂᬓ᭄ᬧᬸᬦᬂᬘᬢᬸᬭᬵᬗ᭄ᬕᬲᬵᬧᬦᬗ᭄ᬕ᭄ᬭᬳᬾᬪᬹᬧᬢᬷᬭᬵᬫ᭄ᬬᬳᬸᬦᬷᬦᬶᬂᬪᬾᬭᬶᬫᬺᬥᬗ᭄ᬕᬫᬸᬭᬯᬳᬸᬫᬸᬂᬢᬦ᭄ᬤ᭄ᬯᬰᬶᬖ᭄ᬭᬧᬶᬦᬧᬕ᭄‌ᬭᬶᬗᬯᬦ᭄‌ᬰ᭄ᬭᬷᬦᬭᬧᬢᬷᬳᬵᬃᬤ᭄ᬥᬓᬧᬸᬳᬦ᭄‌ᬓᬸᬡ᭄ᬥᬭᬳᬱ᭄ᬬᭀᬫᬸᬮᬢ᭄᭟ᬦ᭄ᬬᬦᬫᬃᬡ᭄ᬦᬵᬫᬃᬡ᭄ᬦᬾᬂᬘᬶᬢ᭄ᬢᬓ ᬮᬷᬢ᭄ᬯᬬᬸᬦᬶᬂᬦᬺᬧᬢᬷᬫᬹᬃᬢ᭄ᬢᬶᬦᬶᬂᬫᬦᬶᬪᬵᬯᬲᬲᭀᬮᬳᬶᬭᬭᬲ᭄ᬧᬢᬶᬢᬫᬾᬂᬭᬭᬲᬫᬦᬶᬲ᭄‌ᬮ᭄ᬯᬶᬭᬗ᭄ᬫᬸᬫᬥᬸᬚᬸᬭᬸᬄᬧ᭄ᬦᭂᬤ᭄ᬳᬦᬦ᭄ᬤᬂᬧᬳ᭄ᬬᬲ᭄‌ᬲᬵᬢ᭄ᬲᬗ᭄ᬳ᭄ᬬᬂᬚᬶᬦᬵᬗᬹᬢ᭄ᬧ᭄ᬢᬶᬫᬸᬯᬸᬳᬶᬭᬹᬫ᭄‌ᬳᬮᬶᬗ᭄ᬕ᭄ᬬᬾᬂᬲᬓᬝᬵᬭᬵᬢ᭄ᬦ᭟ᬳᬶᬭᬶᬓᬵᬰ᭄ᬭᬷᬯᬶᬃᬬ᭄ᬬᬕᬸᬡᬢᬸᬫᬦ᭄ᬤᬸᬓ᭄ᬮᬶᬭᬶᬗᬫᬦᬶᬲ᭄ ᬲᬫ᭄ᬫᬷᬢᬮ᭄ᬯᬶᬃᬫᬥᬸᬤ᭄ᬭᬯᬵᬫᬦᭀᬳᬭᬵᬂᬤᬸᬪᬸᬢ᭄ᬳᬢᬶᬦᬸᬮ᭄ᬬᬵᬦᭀᬮᬶᬳᬶᬂᬧᬢᬶᬄᬯᬺᬢᬘᬶᬢ᭄ᬢᬯ᭄ᬭᬸᬳᬶᬂᬲ᭄ᬫᬸᬰᬶᬖ᭄ᬭᬫᬸᬰᬸᬫᬋᬓᬦᭂᬫ᭄ᬩᬄᬭᬶᬧᬵᬤᬤ᭄ᬯᬬᬰ᭄ᬭᬶᬳᬚᬷᬕ᭄ᬬᬳᬸᬫᬢᬹᬃᬲᬶᬗ᭄ᬕᬶᬄᬲᬵᬚ᭄ᬜᬰ᭄ᬭᬷᬦᬭᬾᬦ᭄ᬤ᭄ᬭ᭟ᬬᬾᬓᬷᬧᬸᬦ᭄‌ᬓᬸᬡ᭄ᬥᬭᬳᬱ᭄ᬬᬧ᭄ᬭᬧ᭄ᬢᬵᬫ᭄ᬢᬸᬓ᭄‌ᬰ᭄ᬭᬶᬪᬹ ᬧᬢᬷᬲᬂᬲᬶᬤ᭄ᬥᬲᬶᬦᬭᬤᬵᬭᬫᬗ᭄ᬕᬮᬵᬳᬸᬫᬤᭂᬕ᭄ᬧᬢᬶᬄᬓᬵᬋᬧ᭄‌ᬳᬋᬧ᭄‌ᬭᬵᬫᬵᬚᬷᬳᬫᭂᬗ᭄ᬓᬸᬮ᭄ᬯᬵᬦᬶᬂᬦᬵᬕᬦ᭄ᬢᬸᬦ᭄ᬲᬧᬲᬸᬓᬶᬂᬬ᭄ᬬᬦ᭄ᬢᬧᬸᬭᬧᬸᬗ᭄ᬕᬦᬶᬂᬧᬭᬵᬤᬶᬫᬦ᭄ᬢ᭄ᬭᬷᬧ᭄ᬭᬓᬵᬰᬯᬸᬲ᭄‌ᬯᬶᬤᬕ᭄ᬥᬵᬗᬾᬦᬢᬸᬳᬦ᭄᭟ᬳᭂᬦ᭄ᬢᬶᬳᬵᬃᬰ᭄ᬭᬶᬦᬭᬾᬦ᭄ᬤ᭄ᬭᬦ᭄ᬤᬦ᭄
Auto-transliteration
[32 32B] 32 wetissangmakāgracudhamaṇyarisamīpaśrībhūpatīhendaḥlwir̀gunungsārīpasebhanirasangprabhuprasamārar̥ĕmatwangmar̥ĕkangadĕpengksyitīkaditdhuḥningjaladhīmadhumaśa. kālanirāngucapucapkiringdesangmahāmunīkañcit praptawonganĕmbaḥmāturijöngśrībhūpatīhanĕnggiḥśribhūpatiwur̀yyaguṇawustumdhunhingganggasindusārasahabalāyodhamantrīsār̀sĕkṣṇuḥkār̀yyaharār̀yyanengganggā. kār̀yyajjitāśrīmahārājakinonton rakryanapatiḥhekitākuṇdharahaṣyaśighratakitalumarishumiringsangmahār̥ĕsyikitākīnensunamtuksirāpatyātotsir̀yyahumangkatmiringsangr̥ĕsyiśrulumakukunĕngsiraśrīnarendra. sār̀jjawāliṇdhiningśabdha hrākitaparādimantrīdāhensirāgyābyagatālantarananāpunmar̀ggihastamtikangpatanisangparādimantryānuhunśighratlastumingkaḥsopakāranipasajisangahulunwusmañjingengrājaweśma. kunĕng [33 33A] punkuṇdharahawyahumiringsangparar̥ĕsyipĕpĕkpunangcaturānggasāpananggrahebhūpatīrāmyahunīningbherimr̥ĕdhanggamurawahumungtandwaśighrapinapagringawanśrīnarapatīhār̀ddhakapuhankuṇdharahaṣyomulat. nyanamar̀ṇnāmar̀ṇnengcittaka lītwayuningnr̥ĕpatīmūr̀ttiningmanibhāwasasolahiraraspatitamengrarasamanislwirangmumadhujuruḥpnĕd'hanandangpahyassātsanghyangjināngūtptimuwuhirūmhalinggyengsakaṭārātna. hirikāśrīwir̀yyaguṇatumandukliringamanis sammītalwir̀madhudrawāmanoharāngdubhut'hatinulyānolihingpatiḥwr̥ĕtacittawruhingsmuśighramuśumar̥ĕkanĕmbaḥripādadwayaśrihajīgyahumatūr̀singgiḥsājñaśrīnarendra. yekīpunkuṇdharahaṣyapraptāmtukśribhū patīsangsiddhasinaradāramanggalāhumadĕgpatiḥkār̥ĕp'har̥ĕprāmājīhamĕngkulwāningnāgantunsapasukingyyantapurapungganingparādimantrīprakāśawuswidagdhāngenatuhan. hĕntihār̀śrinarendrandan

Leaf 33

gaguritan-wiryya-guna-b 33.jpeg

Image on Archive.org

[᭓᭓ 33B] ᭓᭓ ᬓᬸᬡ᭄ᬥᬭᬳᬱ᭄ᬬᬵᬦᬸᬮᬷᬲᬸᬫᬸᬬᬸᬕ᭄ᬲᬶᬭᬵᬯᭀᬢ᭄ᬲᬶᬦᭀᬫ᭄‌ᬕ᭄ᬫᭂᬕ᭄ᬫᭂᬦ᭄‌ᬰ᭄ᬭᬶᬪᬹᬧᬢᬶᬲᬶᬭᬓ᭄ᬭ᭄ᬬᬦ᭄ᬧᬢᬶᬳᬗ᭄ᬮᬶᬂᬫᬦᬶᬭᬓᬶᬦᬾᬦ᭄ᬧᬸᬓᬸᬮᬸᬦ᭄‌ᬤᭂᬭᬵᬫᬧᬭᬫᬾᬰ᭄ᬯᬭᬫᬾᬰ᭄ᬯᬭᬲᬸᬫᬸᬗ᭄ᬲᬸᬂᬰ᭄ᬭᬷᬦᬭᬧᬢᬷᬮᬫᬲᬵᬫ᭄ᬧᬸᬦ᭄‌ᬭᬵᬫᬚᬶᬳᬗᬬᬫᬬᬫ᭄᭟ᬭᬶᬧ᭄ᬭᬧ᭄ᬢᬦᬶᬭᬧᬗᬾᬭᬦ᭄‌ᬳᬸ ᬫᬋᬓ᭄‌ᬰ᭄ᬭᬷᬭᬫᬳᬚᬶᬰ᭄ᬭᬷᬯᬶᬃᬬ᭄ᬬᬕᬸᬡᬵᬰ᭄ᬭᬸᬫᭀᬚᬃᬳᬶᬄᬓᬶᬢᬭᬵᬓ᭄ᬭ᭄ᬬᬦᬧᬢᬶᬄᬮᬄᬲᬫᬵᬕ᭄ᬬᬮᬸᬫᬭᬶᬲ᭄‌ᬳᬸᬫ᭄ᬥᭂᬓ᭄ᬱᬂᬫᬳᬵᬳᬸᬮᬸᬦ᭄‌ᬦ᭄ᬤᬢᬦ᭄ᬯᬶᬤᬃᬡ᭄ᬦᬭᬶᬗ᭄ᬳᬯᬦ᭄‌ᬯᬵᬓ᭄ᬢᬦ᭄ᬧᬸᬦᬂᬯᭀᬂᬦᬕᬭᬶᬲᬫ᭄ᬬᬵᬦᬸᬗ᭄ᬲᬸᬂᬲᬫ᭄ᬭᬧ᭄ᬢᬲᬂᬯᬶᬃᬬ᭄ᬬᬕᬸᬡ᭟ᬳᬩᬶᬦ᭄ᬤᬃᬯ᭄ᬯᭀᬂᬲᬓᬥ ᬢ᭄ᬫᬦ᭄‌ᬢᬸᬳ᭄ᬯᬦᭀᬫᬵᬃᬚ᭄ᬚᬭᬲ᭄ᬧᬢᬶᬓᬧᬶᬗᬶᬦ᭄ᬢᬶᬗ᭄ᬳᬮᬶᬂᬲᬶᬭᬭᬶᬧᬗᬸᬗᬦᬗᬦ᭄ᬢᬶᬲᬫᬵᬳᬳ᭄ᬬᬲᬗ᭄ᬭᬯᬶᬢ᭄‌ᬳᬲᬸᬫ᭄ᬧᬂᬘᬶᬡ᭄ᬥᬕᬫ᭄ᬦᬸᬃᬲᬶᬦᬸᬭᬢ᭄‌ᬪᬵᬱᬕᬶᬢᬵᬭᬭᬲᬶᬂᬯᬦᬶᬢᬾᬂᬧᬸᬭᬷᬳᬾᬫ᭄ᬩᭂᬄᬭᬹᬫ᭄ᬭᬸᬫ᭄‌ᬓᬲ᭄ᬫᬭᬦ᭄‌ᬬᬦᬦᬶᬦ᭄ᬲᬶᬭ᭟ᬳᬦᬕᭂ ᬕᭂᬢᬸᬦᬶᬂᬤᬮᬦ᭄‌ᬲᬫ᭄ᬧᬶᬃᬲᬫ᭄ᬧᬶᬃᬓᬂᬤᬾᬦ᭄ᬳᬷᬭᬶᬤ᭄‌ᬫᬓᬷᬮᬬ᭄ᬯᬵᬰ᭄ᬭᬶᬖ᭄ᬭᬰᬶᬖ᭄ᬭᬦ᭄‌ᬯᭀᬦ᭄ᬢᭂᬦᬫᬸᬜ᭄ᬘᬂᬢ᭄ᬭᬶᬯᬮᬶᬮᬶᬫᬸᬕ᭄ᬦ᭄ᬬᬦᭀᬭᬓᬾᬡ᭄ᬥᬶᬢ᭄‌ᬭᬶᬪᬶᬢᬦ᭄ᬬᬵᬲᬾᬧᬦ᭄ᬤᬸᬳᬸᬃᬲᬸᬘᬳ᭄ᬬᬦᬭᬩᬵᬣᬳᭀᬦ᭄ᬬᬂᬳᬗᭂᬫ᭄ᬩᬦ᭄ᬓᬾᬓᬶᬳᬧᬸᬢ᭄ᬭᬧᬸᬢ᭄ᬭᬦ᭄ [᭓᭔ 34A] ᬓᬾᬓᭂᬢ᭄ᬪᬵᬱᬭᬸᬥᬶᬢ᭟ᬮ᭄ᬬᬦ᭄ᬳᬦᬵᬳᬫᬲᬳᬡ᭄ᬥᬮᬮᬾᬬᬦ᭄ᬬᬦ᭄ᬤᬾᬦᬕ᭄ᬮᬶᬲ᭄‌ᬢ᭄ᬫᭂᬦ᭄ᬬᬋᬩᬸᬢ᭄ᬳᬸᬫᬸᬗ᭄ᬕᬄᬓᬾᬭᬶᬤ᭄ᬲᬸᬓᬸᬦᬶᬂᬓᬢᬦ᭄ᬕᬕᬸᬫ᭄ᬥᬸᬤᬸᬕ᭄ᬢᬷᬩᬾᬂᬓ᭄ᬱᬶᬢᬶᬓᬚᬸᬗ᭄ᬓᭂᬮ᭄‌ᬦᬸᬗ᭄ᬲᬂᬤᬶᬦᬸᬮᬸᬩᬩᬳᬦᬶᬓᬓᬾᬗ᭄ᬓᬩ᭄‌ᬫ᭄ᬗᭃᬢᬸᬢᬸᬓ᭄ᬦ᭄ᬬᬳᬸᬫᬶᬭᬶᬲ᭄‌ᬦ᭄ᬤᬢᬦ᭄ᬢᬾᬂᬢᬸᬂᬓᬜ᭄ᬘᬶᬢ᭄ᬧ᭄ᬭᬧ᭄ᬢ ᬰ᭄ᬭᬷᬦᬭᬾᬦ᭄ᬤ᭄ᬭ᭟ᬯᬢᬗᬦ᭄ᬭᬸᬲ᭄ᬲᬶᬦ᭄ᬬᬲᬦ᭄‌ᬳᬶᬦᬸᬧᬋᬗ᭄ᬕᬭᬶᬂᬲᬵᬭᬶᬧᬸᬦ᭄ᬭᬍᬫ᭄ᬪᬲᬸᬢ᭄ᬭᬱ᭄ᬝᬓ᭄‌ᬕᬸᬫᬸᬭᬸᬄᬲ᭄ᬯᬭᬦᬶᬂᬪᬾᬭᬷᬕᬸᬫᭂᬦ᭄ᬢᭂᬃᬓᬂᬕᭀᬂᬕᭂᬡ᭄ᬥᬶᬂᬮ᭄ᬯᬶᬃᬕᬸᬭᬸᬄᬫᬰᬓᬘᬢᬸᬃᬢᬦᭀᬧᭂᬦᬸᬦ᭄ᬬᬵᬦᬸᬦ᭄ᬬᬦ᭄‌ᬭᬷᬲᬤᬯᬢᬦᬵᬭᬤᬶᬦ᭄‌ᬢᬦ᭄ᬲᬫᬾᬂᬪᬹᬄᬰ᭄ᬭᬶᬚᬮᬲᬶᬤ᭄ᬥᬶᬤᬶᬭᬵᬚ᭟ᬫᬳᬵᬭ ᬓᬯᬶᬃᬬ᭄ᬬᬕᬸᬡᬯᬸᬲ᭄ᬧ᭄ᬭᬧ᭄ᬢᬳᬦᬾᬂᬦᬕᬭᬷᬓᬵᬃᬬ᭄ᬬᬵᬗᬺᬩ᭄‌ᬲᭀᬭᬶᬂᬯᬦ᭄ᬤᬶᬭᬢᬸᬘᬧᬰ᭄ᬭᬷᬚᬮᬲᬶᬤ᭄ᬥᬶᬯ᭄ᬢᬸᬲᬓᬭᬶᬂᬧᬸᬭᬷᬳᬦᬹᬱᬡᬦᬶᬂᬓᬧ᭄ᬭᬪᬸᬦ᭄‌ᬳᬕ᭄ᬮᬸᬂᬘᬘᬡ᭄ᬥᬶᬬᬦ᭄‌ᬳᬕ᭄ᬮᬂᬓᬦᬵᬭᬶᬦᬸᬓ᭄ᬫᬷᬫ᭄ᬯᬂᬳᬩᬳᬸᬭᬵᬓ᭄ᬱᬭᬵᬢ᭄ᬦᬲᬸᬧ᭄ᬭᬥᬶᬧ᭄ᬢ᭟ᬳᬕ᭄ᬮᬂᬗᬧᬸᬲ᭄‌ᬚᬸᬯᬶᬢᬵᬚᬶᬦᬚᬯᬶᬫᬶᬭᬳᬤᬶ ᬳᬦ᭄ᬢᬶᬗᬦ᭄ᬢᬶᬂᬩᬶᬦᬂᬳᬶᬚᭀᬳᬲ᭄ᬓᬃᬢᬗ᭄ᬕᬸᬮᬶᬕᭂᬡ᭄ᬥᬶᬂᬧᬶᬦᬢ᭄ᬭᬦᬦᬶᬂᬫᬵᬰᬦᬶᬳᬩᬸᬭᬢᬺᬩᬸᬓ᭄ᬫᬵᬲ᭄ᬢᬢᬸᬃᬳᬓᬫ᭄ᬧᬸᬄᬲᬸᬢ᭄ᬭᬚᬶᬗ᭄ᬕᬵᬳᬵᬃᬚ᭄ᬚᬵᬦᬸᬗ᭄ᬓᭂᬮᬷᬢ᭄‌ᬓ᭄ᬭᬶᬲᬮᬵᬰ᭄ᬭᬷᬳᬷᬭᬫᬸᬭᬸᬩ᭄‌ᬮᬡ᭄ᬥ᭄ᬬᬦ᭄ᬳᬧᬶᬦ᭄ᬥᬭᬵᬢ᭄ᬫᬚ᭟ᬳᬲᬷᬦᬂᬗᬶᬫ᭄ᬧᭂᬃᬪᬱ᭄ᬓᬭᬵᬭᬶᬯᬶᬚᬶᬮᬶᬭᬦᬺᬧᬢᬶᬫ᭄ᬢᬸ
Auto-transliteration
[33 33B] 33 kuṇdharahaṣyānulīsumuyugsirāwotsinomgmĕgmĕnśribhūpatisirakryanpatihanglingmanirakinenpukulundĕrāmaparameśwarameśwarasumungsungśrīnarapatīlamasāmpunrāmajihangayamayam. ripraptanirapangeranhu mar̥ĕkśrīramahajiśrīwir̀yyaguṇāśrumojar̀hiḥkitarākryanapatiḥlaḥsamāgyalumarishumdhĕkṣangmahāhulunndatanwidar̀ṇnaringhawanwāktanpunangwongnagarisamyānungsungsamraptasangwir̀yyaguṇa. habindar̀wwongsakadha tmantuhwanomār̀jjaraspatikapingintinghalingsiraripangunganangantisamāhahyasangrawit'hasumpangciṇdhagamnur̀sinuratbhāṣagitārarasingwanitengpurīhembĕḥrūmrumkasmaranyananinsira. hanagĕ gĕtuningdalansampir̀sampir̀kangdenhīridmakīlaywāśrighraśighranwontĕnamuñcangtriwalilimugnyanorakeṇdhitribhitanyāsepanduhur̀sucahyanarabāthahonyanghangĕmbankekihaputraputran [34 34A] kekĕtbhāṣarudhita. lyanhanāhamasahaṇdhalaleyanyandenaglistmĕnyar̥ĕbut'humunggaḥkeridsukuningkatan'gagumdhudugtībengksyitikajungkĕlnungsangdinulubabahanikakengkabmngötutuknyahumirisndatantengtungkañcitprapta śrīnarendra. watanganrussinyasanhinupar̥ĕnggaringsāripunral̥ĕmbhasutraṣṭakgumuruḥswaraningbherīgumĕntĕr̀kanggonggĕṇdhinglwir̀guruḥmaśakacatur̀tanopĕnunyānunyanrīsadawatanāradintansamengbhūḥśrijalasiddhidirāja. mahāra kawir̀yyaguṇawuspraptahanengnagarīkār̀yyāngr̥ĕbsoringwandiratucapaśrījalasiddhiwtusakaringpurīhanūṣaṇaningkaprabhunhaglungcacaṇdhiyanhaglangkanārinukmīmwanghabahurākṣarātnasupradhipta. haglangngapusjuwitājinajawimirahadi hantingantingbinanghijohaskar̀tangguligĕṇdhingpinatrananingmāśanihaburatr̥ĕbukmāstatur̀hakampuḥsutrajinggāhār̀jjānungkĕlītkrisalāśrīhīramurublaṇdhyanhapindharātmaja. hasīnangngimpĕr̀bhaṣkarāriwijiliranr̥ĕpatimtu

Leaf 34

gaguritan-wiryya-guna-b 34.jpeg

Image on Archive.org

[᭓᭔ 34B] ᭓᭔ ᬓ᭄‌ᬲᬮ᭄ᬯᬷᬃᬫᬦᭀᬪᬯᬤᬶᬦᬸᬮᬸᬃᬮᬶᬭᬶᬗᬫᬦᬶᬲ᭄‌ᬲᬵᬃᬚ᭄ᬚᬦᬸᬮ᭄ᬬᬵᬳᬗ᭄ᬮᬶᬂᬕᬃᬚ᭄ᬚᬶᬢᬳᬫ᭄ᬓᬸᬮ᭄ᬲᬸᬓᬸᬦᬶᬭᬲᬂᬯᬳᬸᬯ᭄ᬭᬧ᭄ᬢᬥᬸᬪᬕ᭄ᬬᬭᬵᬫᬦ᭄ᬢᬳᬶᬓᬶᬧ᭄ᬭᬧ᭄ᬢᬾᬭᬲᬸᬦ᭄‌ᬮ᭄ᬯᬶᬭᬦᭂᬫ᭄ᬯᬵᬫᬺᬢᬚᬶᬯ᭟ᬫᬳᬵᬭᬵᬚᬯᬶᬃᬬ᭄ᬬᬕᬸᬡᬳᬫ᭄ᬓᬸᬮ᭄ᬲᬸᬓᬸᬦᬺᬧᬢᬶᬧ᭄ᬭᬡᬢᬵᬦᬸᬮ᭄ᬬᬳᬦᭂᬫ᭄ᬩᬄᬳᬸᬫᬵᬢᬸᬭᬮᭀ ᬦᬫᬦᬶᬲ᭄‌ᬳᭂᬦ᭄ᬢ᭄ᬬᬵᬃᬱᬭᬵᬓ᭄ᬳᬚᬶᬭᬶᬰᬺᬤ᭄ᬥᬲᬵᬚ᭄ᬜᬧᬸᬓᬸᬮᬸᬦ᭄‌ᬯᬮᬸᬬᬲᬸᬓ᭄ᬱ᭄ᬫᬮᬶᬗ᭄ᬕᬵᬳᬫᬗᬸᬦ᭄ᬢᬺᬧ᭄ᬢᬶᬦᬶᬗ᭄ᬳᬢᬶᬢᬦ᭄ᬯᬶᬦᬸᬯᬸᬲ᭄‌ᬰᬶᬖ᭄ᬭᬳᬢᬸᬦ᭄ᬢᬸᬦᬦ᭄ᬢᬗᬦ᭄᭟ᬢᬸᬫᬫᬫᬭᬶᬂᬯᬢᬗᬦ᭄‌ᬓᬢ᭄ᬓᬾᬂᬲᬂᬫᬳᬵᬬᬢᬶᬮᬷᬮᬵᬮᬶᬗ᭄ᬕ᭄ᬬᬾᬂᬧᬢᬭᬡᬭᬵᬢ᭄ᬦᬲᬶᬗ᭄ᬳᬵᬰᬡᬫᬡᬶᬓ᭄ ᬲᬯᬢ᭄ᬭᬳᬤᬶᬫᬦ᭄ᬢ᭄ᬭᬷᬲᬫ᭄ᬬᬵᬢᬢᬵᬢᬢᬾᬂᬮᬸᬗ᭄ᬕᬸᬄᬳᬾᬦ᭄ᬤᬄᬲᬫᬸᬥᬬᬦ᭄‌ᬤᬾᬯᬵᬕᬡᬩ᭄ᬭᬵᬳ᭄ᬫᬵᬃᬱᬶᬓᬵᬮᬵᬧᬸᬧᬸᬮ᭄ᬭᬶᬰᬶᬓᬭᬦᬶᬂᬓᬾᬮᬰ᭟ᬓᬸᬦᭂᬂᬧ᭄ᬭᬪᬸᬚᬮᬲᬶᬤ᭄ᬥ᭄ᬬᬳᬲᭂᬂᬲ᭄ᬫᬶᬢᬵᬦᬩ᭄ᬥᬳᬭᬶᬲ᭄‌ᬫᬵᬃᬤ᭄ᬥᬯᬤᬾᬭᬵᬗᬦ᭄ᬤᬶᬓᬵᬳᬶᬄᬓᬮᬶᬯᬢ᭄ᬲᬸᬓᬫᬫᬶᬭᬶᬧ᭄ᬭ ᬧ᭄ᬢᬵᬦ᭄ᬤᬶᬓᬓᬓᬷᬢᬦ᭄ᬲᬷᬓᬶᬳᬺᬱ᭄ᬝᬳᬶᬗ᭄ᬲᬸᬦ᭄‌ᬓᬬᬵᬪᬬᬓᭀᬥᬦᬦ᭄‌ᬳᬫᬺᬢᬵᬲᬶᬳᬶᬂᬳ᭄ᬬᬂᬗᬤᬷᬳᬲᬸᬂᬯᬸᬥᬸᬄᬥᬸᬫᬢᭂᬗᬶᬂᬭᬵᬫᬦᬶᬭ᭟ᬮ᭄ᬯᬶᬃᬯ᭄ᬭᬸᬳᬶᬂᬲ᭄ᬯᬃᬕ᭄ᬕᬮᬾᬓᬵᬓᬬᬫᬗ᭄ᬓᬾᬳᬶᬥᭂᬧ᭄ᬫᬫᬶᬤᬾᬦ᭄ᬢᬸᬮᬸᬲᬶᬳᬢ᭄ᬫᬚᬶᬯᬵᬭᬶᬂᬳᬶᬦᬵᬤᬶᬦᬓᬲ᭄ᬬᬲᬶᬄᬫᬗ᭄ᬓ᭄ᬬᬵ [᭓᭕ 35A] ᬳᭀᬦ᭄ᬬᬂᬕᬦ᭄ᬢᬦᬶᬂᬥ᭄ᬬᬦ᭄ᬢᬧᬸᬭᬵᬫᬗ᭄ᬕᬶᬄᬳᬬᬸᬢᬦ᭄ᬮ᭄ᬬᬦ᭄ᬲᬶᬭᬧᬗᬾᬭᬦ᭄‌ᬲᬂᬲᬵᬓ᭄ᬱᬢ᭄‌ᬳ᭄ᬬᬂᬗᬭᬶᬫᬹᬭᬵ ᬢᬵᬢᬵᬳᬶᬳᬶᬘ᭄ᬘᬵᬦᬸᬭᬸᬦ᭄‌ᬫᬓᬵᬘᬢ᭄ᬭᬦᬶᬂᬦᬕᬭ᭟ᬧᬶᬭᬂᬤᬶᬦᬘᬶᬭᬾᬂᬗ᭄ᬳᬯᬦ᭄‌ᬮᬄᬯᬭᬄᬭᬵᬫᬦ᭄ᬢᬮᬓᬶᬰ᭄ᬭᬷᬯᬶᬃᬬ᭄ᬬᬕᬸᬡᬯᭀᬢ᭄ᬲᬶᬦᭀᬫ᭄‌ᬲᬶᬗ᭄ᬕᬶᬄᬯᭀᬦ᭄ᬢᭂᬦ᭄ᬧᬶᬢᬸᬂᬭᬢ᭄ᬭᬷᬧᬢᬶ ᬓ᭄ᬪᬝᬵᬭᬵᬮᬭᬶᬲ᭄‌ᬳᬗ᭄ᬮᬓᭀᬦᬶᬧᬲᬶᬃᬕᬸᬦᬸᬂᬲᬂᬦᬵᬣᬲᭂᬂᬕᬃᬚ᭄ᬚᬶᬢᬢ᭄ᬭᬧ᭄ᬢᬶᬢ᭄ᬯᬲᬶᬂᬢᬡ᭄ᬥᬫᬦ᭄ᬭ᭄ᬢ᭄ᬭᬷᬳᬯᭀᬢ᭄ᬲᬦ᭄ᬢᬸᬦ᭄ᬳᬦᬸᬳᬸᬮᬶᬂᬦᬭᬦᬵᬣ᭟ᬲᬂᬤ᭄ᬯᬶᬚᬲᬶᬭᬵᬦᬯᬸᬃᬬ᭄ᬬᬯᬘᬦᬰ᭄ᬭᬷᬦᬭᬧᬢᬷᬲᬶᬗ᭄ᬕᬶᬄᬲᬂᬰ᭄ᬭᬶᬪᬹᬫᬶᬦᬵᬢᬵᬳᬵᬆᬧᬵᬭᬵᬆᬫᬵᬤᬵᬳᬵᬆᬦᬵᬳᬾᬂᬚᬕᬢ᭄‌ᬲ᭄ᬚᬶᬢᬶ ᬲᬵᬓ᭄ᬱᬢ᭄‌ᬳ᭄ᬬᬂᬰᬶᬯᬵᬫᬹᬃᬢ᭄ᬢᬶᬳᬗ᭄ᬕᬵᬧᬤᬸᬓᬧᬸᬓᬸᬮᬸᬦ᭄‌ᬰᬺᬤ᭄ᬥᬵᬗᬫ᭄ᬧᬸᬦᬳᬕᬵᬥᬸᬫᬢᭂᬂᬭᬵᬦᬓ᭄‌ᬪᬹᬧᬢᬶᬳᬗᬲ᭄ᬢᬸᬧᬸᬗ᭄ᬓᬸᬲᬥ᭄ᬬᬲᬤᬾᬭᬢᬶᬗ᭄ᬓᬄ᭟ᬲᬸᬓᬵᬲᬶᬭᬰ᭄ᬭᬶᬦᬭᬾᬫ᭄ᬤ᭄ᬭᬳᬦᬫ᭄ᬩᬸᬢ᭄‌ᬯᬓ᭄ᬬᬲᬂᬋᬱᬶᬮᬶᬗᬶᬭᬳᬫ᭄ᬮᬤ᭄ᬧ᭄ᬭᬡᬥᬹᬲᬵᬚ᭄ᬜᬲᬂᬫᬳᬵᬋᬱᬶ ᬗ᭄ᬓᬧᬦ᭄ᬢᬦ᭄ᬢᬸᬳᬸᬳᬲᬶᬄᬭᬵᬦᬓ᭄ᬱᬂᬧᬡ᭄ᬥ᭄ᬬᬾᬧ᭄ᬯᬗ᭄ᬓᬸᬮᬸᬦ᭄‌ᬳᬶᬗ᭄ᬲᬸᬦᬫᬸᬧ᭄ᬯᬢ᭄ᬫᬚᬧᬸᬦ᭄ᬯᬶᬃᬬ᭄ᬬᬕᬸᬡᬫᬗ᭄ᬓᬾᬓᬷᬢᬦ᭄ᬮ᭄ᬬᬦᬶᬧᬸᬦ᭄‌ᬓᬸᬫᬮᬶᬮᬶᬭᬦᬵᬂᬭᬵᬚ᭄ᬬ᭟ᬰ᭄ᬭᬶᬯᬶᬃᬬ᭄ᬬᬕᬸᬡᬳᬦᭂᬫ᭄ᬩᬄᬮᬶᬯᬃᬲᬸᬓᬵᬦᬶᬭᬾᬦᬵᬕᬵ ᬳᬵᬭᬵᬳᬾᬤᬵᬤᬵᬳᬵᬳᬷᬲᬵᬆᬥᬭᬳᬫ᭄ᬓᬸᬮ᭄ᬧᬥᬵᬳᬸᬫᬢᬸᬃᬳᬫ᭄ᬮᬲᬲᬶᬄ
Auto-transliteration
[34 34B] 34 ksalwīr̀manobhawadinulur̀liringamanissār̀jjanulyāhanglinggar̀jjitahamkulsukunirasangwahuwraptadhubhagyarāmantahikiprapterasunlwiranĕmwāmr̥ĕtajiwa. mahārājawir̀yyaguṇahamkulsukunr̥ĕpatipraṇatānulyahanĕmbaḥhumāturalo namanishĕntyār̀ṣarāk'hajiriśr̥ĕddhasājñapukulunwaluyasukṣmalinggāhamanguntr̥ĕptininghatitanwinuwusśighrahatuntunantangan. tumamamaringwatangankatkengsangmahāyatilīlālinggyengpataraṇarātnasinghāśaṇamaṇik sawatrahadimantrīsamyātatātatenglungguḥhendaḥsamudhayandewāgaṇabrāhmār̀syikālāpupulriśikaraningkelaśa. kunĕngprabhujalasiddhyahasĕngsmitānabdhaharismār̀ddhawaderāngandikāhiḥkaliwatsukamamiripra ptāndikakakītansīkihr̥ĕṣṭahingsunkayābhayakodhananhamr̥ĕtāsihinghyangngadīhasungwudhuḥdhumatĕngingrāmanira. lwir̀wruhingswar̀ggalekākayamangkehidhĕpmamidentulusihatmajiwāringhinādinakasyasiḥmangkyā [35 35A] honyanggantaningdhyantapurāmanggiḥhayutanlyansirapangeransangsākṣat'hyangngarimūrā tātāhihiccānurunmakācatraningnagara. pirangdinacirengnghawanlaḥwaraḥrāmantalakiśrīwir̀yyaguṇawotsinomsinggiḥwontĕnpitungratrīpati kbhaṭārālarishanglakonipasir̀gunungsangnāthasĕnggar̀jjitatraptitwasingtaṇdhamanrtrīhawotsantunhanuhulingnaranātha. sangdwijasirānawur̀yyawacanaśrīnarapatīsinggiḥsangśribhūminātāhā'āpārā'āmādāhā'ānāhengjagatsjiti sākṣat'hyangśiwāmūr̀ttihanggāpadukapukulunśr̥ĕddhāngampunahagādhumatĕngrānakbhūpatihangastupungkusadhyasaderatingkaḥ. sukāsiraśrinaremdrahanambutwakyasangr̥ĕsyilingirahamladpraṇadhūsājñasangmahār̥ĕsyi ngkapantantuhuhasiḥrānakṣangpaṇdhyepwangkulunhingsunamupwatmajapunwir̀yyaguṇamangkekītanlyanipunkumaliliranāngrājya. śriwir̀yyaguṇahanĕmbaḥliwar̀sukānirenāgā hārāhedādāhāhīsā'ādharahamkulpadhāhumatur̀hamlasasiḥ

Leaf 35

gaguritan-wiryya-guna-b 35.jpeg

Image on Archive.org

[᭓᭕ 35B] ᭓᭕ ᬥᬹᬲᬵᬚ᭄ᬜᬰ᭄ᬭᬷᬪᬹᬧᬢᬶᬳᬶᬘ᭄ᬘᬦ᭄ᬤᬤᬫᬾᬂᬓᬯ᭄ᬮᬲ᭄ᬬᬸᬦ᭄‌ᬦᬶᬃᬭᬵᬃᬣᬫ᭄ᬯᬂᬦᬶᬃᬕᬸᬡᬢᬶᬓ᭄ᬪᬝᬵᬭᬳᬦᬶᬯᬶᬢᭀᬳᬦᬾᬗ᭄ᬲᬸᬦ᭄‌ᬭᬶᬧ᭄ᬭᬧ᭄ᬢᬦᬶᬂᬧ᭄ᬭᬗᬤ᭄ᬪᬸᬢ᭟ᬳᬓ᭄ᬯᬾᬄᬤᬾᬭᬵᬗᬸᬘᬧᬸᬘᬧ᭄‌ᬳᬕᬸᬬᭀᬦ᭄ᬕᬸᬬᭀᬦ᭄ᬮᬦ᭄ᬫᬦ᭄ᬢ᭄ᬭᬷᬕᬶᬦᬦ᭄ᬢᬶᬯᭀᬦ᭄ᬢᭂᬦᬶᬂᬧᬸᬃᬬᬯᬶᬃᬡ᭄ᬦᬦ᭄ᬲᬂᬮᬓ᭄ᬱ᭄ᬫᬶᬦᬶᬂᬧᬸᬭᬷᬧᬶᬦᬃᬓ᭄ᬱᭀᬭᬶᬫᬶᬗᬶᬂ ᬭᬶᬂᬢ᭄ᬧᬶᬲᬶᬭᬳᬮᬸᬗ᭄ᬕᬸᬄᬲᬓ᭄ᬯᬾᬄᬳᬶᬂᬧᬭᬓᬓᬾᬜᬲᬫ᭄ᬬᬵᬬᬸᬯᬢᬶᬳᬦᬗ᭄ᬓᬶᬮ᭄‌ᬲᬳᬦᬧᬸᬢ᭄ᬭᬓ᭄ᬱᬢ᭄ᬭᬶᬬᬢᬫᬾᬂᬭᬭᬲ᭄᭟ᬓᬜ᭄ᬘᬶᬢ᭄ᬧᬸᬦᬂᬳᭂᬫ᭄ᬩᬦ᭄ᬳᬶᬜᬧ᭄ᬭᬧ᭄ᬢᬵᬦᬫ᭄ᬧᬩᬸᬭᬢ᭄ᬲᬭᬷᬓᬲᬸᬫ᭄ᬭᬓ᭄‌ᬢᬂᬚ᭄ᬩᬤ᭄ᬕᬦ᭄ᬤᬲᬧ᭄ᬢᬓᬸᬫᬭᬶᬫ᭄ᬭᬶᬓ᭄ᬫᬶᬗᬶᬂᬳᬢᬸᬭᬾᬳᬫ᭄ᬮᬲᬲᬶᬄᬫᬵᬲ᭄ᬫᬶᬭᬄ ᬤᬯᭂᬕ᭄ᬧᬸᬓᬸᬮᬸᬦ᭄‌ᬳᬕᬦ᭄ᬤᬵᬧᬓᬦᬶᬭᬳᬲᬶᬭᬫ᭄ᬢᬳ᭄ᬬᬲ᭄‌ᬤ᭄ᬬᬄᬳᬭᬶᬲᬂᬰ᭄ᬭᬶᬦᬶᬂᬪᬹᬫ᭄‌ᬳᬮᬶᬦᬾᬭᬵᬲᭂᬂᬲ᭄ᬭᬶᬢ᭚᭐᭚ᬧᬂ᭚᭐᭚ᬭᬶᬲᬵᬫ᭄ᬧᬸᬦᬶᬭᬳᬲᬸᬘ᭄ᬘ᭄ᬬᬳᬦᬦ᭄ᬤᬂᬳ᭄ᬬᬲ᭄‌ᬲᬩ᭄ᬭᬡᬵᬭᬸᬫᬂᬗ᭄ᬭᬯᬶᬢ᭄‌ᬮ᭄ᬯᬶᬃᬳ᭄ᬬᬂᬦᬶᬂᬫᬥᬸᬚᬸᬭᬸᬄᬮᬶᬮᬵᬳᬦᬶᬢᬦᬶᬢᬵᬦ᭄ ᬧᬭᬓᬶᬮᬶᬳᬗᬶᬭᬶᬂᬲᬫ᭄ᬬᬵᬳᬧᬸᬧᬸᬮ᭄‌ᬕᬃᬚ᭄ᬚᬶᬢᬳᬕᬸᬬ᭄ᬯᬕᬸᬬ᭄ᬯᬦ᭄‌ᬳᬶᬗᬬᬧ᭄ᬓᬓᬵᬬᬸᬯᬢᬶ᭟ᬲ᭄ᬥᭂᬂᬮᬷᬮᬵᬲ᭄ᬬᬓᬵᬭᬡᬓᬜ᭄ᬘᬶᬢ᭄ᬧ᭄ᬢᬧ᭄ᬢᬲᬂᬰ᭄ᬭᬶᬓᬶᬭᬡᬤᬾᬯᬶᬳᬶᬗᬸᬢᬸᬲ᭄ᬤᬾᬭᬲᬂᬧ᭄ᬭᬪᬸᬳᬶᬦᬶᬭᬶᬗᬶᬂᬧᬯᭀᬗᬦ᭄‌ᬲᬥᬭᬵᬮᭀ [᭓᭖ 36A] ᬦ᭄‌ᬫᬃᬫ᭄ᬫᬮᬶᬗᬶᬭᬳᬸᬫᬢᬹᬃᬬᬾᬓᬶᬂᬗ᭄ᬲᬸᬦ᭄ᬫᬋᬓᬶᬂᬲᬶᬭᬓᬶᬦᬾᬦ᭄ᬤᬾᬰ᭄ᬭᬷᬭᬵᬫᬤᬾᬯᬶ᭟ᬳᬫᬶᬦᬗᬦᬧᬗᬾᬭᬦ᭄‌ᬫᬗ᭄ᬓ᭄ᬬᬧ᭄ᬭᬧ᭄ᬢᬳᬸᬫ᭄ᬥᭂᬓ᭄‌ᬰ᭄ᬭᬷᬪᬹᬧᬢᬶᬲᬂᬰ᭄ᬭᬷᬦᬶᬂᬲᬵᬭᬷᬢᬸᬫᬸᬭᬸᬦ᭄‌ᬦᬸᬮ᭄ᬬᬵᬮᬫ᭄ᬧᬳᬭᬭᬲ᭄‌ᬮ᭄ᬯᬶᬃᬲᬶᬦ᭄ᬯᬫᬶᬂᬗᬰᭀᬓᬳᬫᬦᬸᬦ᭄ᬮᬸᬮᬸᬢ᭄‌ᬫᭂᬫ᭄ᬩᬢ᭄ᬫᭂᬫ᭄ᬩᬢ᭄ᬓᬧᬯᬦᬦ᭄ ᬲᬸᬭᬰ᭄ᬫᬶᬦ᭄ᬤᬢᬦ᭄ᬧᬲᬶᬭᬶᬂ᭟ᬳᬶᬗᬶᬭᬶᬗᬶᬂᬧᬭᬓᬓᬵᬳᭂᬫ᭄ᬩᬦᬶᬜᬫᬸᬓ᭄ᬬᬓᬾᬦ᭄ᬫᬗᬸᬮᬗᬶᬲᬯᬯᬵᬫᬗᬸᬦᭂᬂᬕᬮᬸᬄᬲᬫ᭄ᬬᬦᭂᬥᭂᬂᬬᭀᬯᬦᬵᬓᬬᬾᬂᬮᬶᬭᬶᬂᬳᬫᬭᬧ᭄ᬲᬭᬶᬲᬭᬹᬫ᭄ᬭᬸᬫ᭄‌ᬲᬧ᭄ᬭᬧ᭄ᬢᬦᬶᬭᬲᬗᬤ᭄ᬬᬄᬳᬸᬫᭂᬤᭂᬓᬵᬦᬢᭀᬢ᭄ᬲᬭᬶ᭟ᬳᭂᬦ᭄ᬢ᭄ᬬᬵᬱᬰ᭄ᬭᬷᬚᬮᬲᬶᬤ᭄ᬥ᭄ᬬᬯᬳ᭄ᬯ ᬫᬸᬮᬢ᭄ᬭᬶᬤᬾᬯᬶᬲᬸᬓ᭄ᬱ᭄ᬫᬲᬵᬭᬷᬲᬸᬰ᭄ᬭᬸᬱᬯᬶᬘᬶᬢ᭄ᬭᬾᬂᬢᬸᬢᬸᬃᬧ᭄ᬭᬡᬢᬵᬪᬓ᭄ᬢᬶᬫᬢ᭄ᬯᬂᬲᬢ᭄ᬬᬵᬦᬸᬳᬸᬦ᭄ᬲᬳᬚ᭄ᬜᬦᬶᬭᬲᬂᬧ᭄ᬭᬪᬸᬳᬶᬭᬶᬓᬵᬰ᭄ᬭᬶᬦᬭᬦᬵᬣᬦᬫ᭄ᬩ᭄ᬭᬫᬾᬂᬮᬶᬬᬶᬭᬶᬗᬫᬦᬶᬲ᭄᭟ᬲᬵᬃᬚ᭄ᬚᬯᬫᬦᬶᬲᬗᬸᬘᬧ᭄‌ᬫᬵᬃᬫ᭄ᬫᬫ᭄ᬗᬸᬮ᭄‌ᬕᬸᬮᬸᬦᬶᬭᬲᬂᬧ᭄ᬭᬧ᭄ᬢᬶᬲᬳᬵᬃᬱᬵᬗᬋᬓᬶ ᬕ᭄ᬮᬸᬂᬥᬸᬄᬤᬾᬯᬵᬳᬢ᭄ᬫᬚᬶᬯᬲᬂᬦᬶᬢ᭄ᬬᬲᬵᬗ᭄ᬤᬦᬶᬰᬺᬥᬦᬶᬂᬓᬳ᭄ᬬᬸᬦ᭄‌ᬮᬳᬶᬗ᭄ᬓᬾᬦᬾᬲᬶᬭᬵᬮᬶᬗ᭄ᬕ᭄ᬬᬵᬧᬋᬓᬶᬂᬭᬵᬫᬦ᭄ᬢᬦᬶᬦᬶ᭟ᬢᬦ᭄ᬫᬶᬦᬃᬡ᭄ᬦᬧᭀᬮᬳᬶᬭᬰ᭄ᬭᬷᬦᬭᬾᬦ᭄ᬤ᭄ᬭᬲᬶᬦᬾᬪᬳᬦᬾᬂᬧᬸᬭᬶᬢᬸᬘᬧᬲᬂᬓ᭄ᬦᬾᬂᬗᬓᬸᬂᬧᭀᬮᬳᬶᬂᬓᬢᬸᬭᬶᬤᬦ᭄‌ᬫ
Auto-transliteration
[35 35B] 35 dhūsājñaśrībhūpatihiccandadamengkawlasyunnir̀rār̀thamwangnir̀guṇatikbhaṭārahaniwitohanengsunripraptaningprangadbhuta. hakweḥderāngucapucap'haguyon'guyonlanmantrīginantiwontĕningpur̀yawir̀ṇnansanglakṣminingpurīpinar̀ksyoriminging ringtpisirahalungguḥsakweḥhingparakakeñasamyāyuwatihanangkilsahanaputrakṣatriyatamengraras. kañcitpunanghĕmbanhiñapraptānampaburatsarīkasumraktangjbadgandasaptakumarimrikminginghaturehamlasasiḥmāsmiraḥ dawĕgpukulunhagandāpakanirahasiramtahyasdyaḥharisangśriningbhūmhalinerāsĕngsrita // 0 // pang // 0 // risāmpunirahasuccyahanandanghyassabraṇārumangngrawitlwir̀hyangningmadhujuruḥlilāhanitanitān parakilihangiringsamyāhapupulgar̀jjitahaguywaguywanhingayapkakāyuwati. sdhĕnglīlāsyakāraṇakañcitptaptasangśrikiraṇadewihingutusderasangprabhuhiniringingpawongansadharālo [36 36A] nmar̀mmalingirahumatūr̀yekingngsunmar̥ĕkingsirakinendeśrīrāmadewi. haminanganapangeranmangkyapraptahumdhĕkśrībhūpatisangśrīningsārītumurunnulyālampahararaslwir̀sinwamingngaśokahamanunlulutmĕmbatmĕmbatkapawanan suraśmindatanpasiring. hingiringingparakakāhĕmbaniñamukyakenmangulangisawawāmangunĕnggaluḥsamyanĕdhĕngyowanākayengliringhamarapsarisarūmrumsapraptanirasangadyaḥhumĕdĕkānatotsari. hĕntyāṣaśrījalasiddhyawahwa mulatridewisukṣmasārīsuśruṣawicitrengtutur̀praṇatābhaktimatwangsatyānuhunsahajñanirasangprabhuhirikāśrinaranāthanambramengliyiringamanis. sār̀jjawamanisangucapmār̀mmamngulgulunirasangpraptisahār̀syāngar̥ĕki glungdhuḥdewāhatmajiwasangnityasāngdaniśr̥ĕdhaningkahyunlahingkenesirālinggyāpar̥ĕkingrāmantanini. tanminar̀ṇnapolahiraśrīnarendrasinebhahanengpuritucapasangknengngakungpolahingkaturidanma

Leaf 36

gaguritan-wiryya-guna-b 36.jpeg

Image on Archive.org

[᭓᭖ 36B] ᭓᭖ ᬮᬄᬭᬶᬂᬗ᭄ᬭᬂᬲᬂᬳᬦᬾᬂᬚ᭄ᬭᭀᬦᬕᬦ᭄ᬢᬸᬦ᭄‌ᬳᬗᬶᬱ᭄ᬝ᭄ᬬᬫᬲ᭄ᬢᬶᬧᬗ᭄ᬭᬭᬲ᭄‌ᬳᬢᬯᬶᬂᬢᬯᬶᬂᬗᬶᬂᬘᬺᬫᬶ᭟ᬦᭀᬭᬮ᭄ᬬᬦ᭄ᬳᬶᬦᬮᭀᬘᬶᬢ᭄ᬢᬓᬭᬳᬵᬃᬚ᭄ᬚᬦᬶᬭᬲᬂᬯᬳᬸᬧ᭄ᬭᬧ᭄ᬢᬷᬓᬶᬦᭂᬜᭂᬧ᭄ᬢᬶᬦᬸᬢᬸᬃᬢᬸᬢᬸᬃᬳᬶᬦᬗ᭄ᬓᭂᬦ᭄‌ᬱᬤ᭄ᬯᬶᬭᬾᬧᬳᬲᬯᬸᬭᬦ᭄‌ᬧᬥᬩᬶᬦᬡ᭄ᬥᬵᬓ᭄ᬦᬾᬗᬓᬸᬂᬢᭀᬦ᭄ᬢᭂᬦ᭄ᬯᬢᬸ ᬧ᭄ᬭᬧ᭄ᬢᬵᬫᬯᬯᬺᬢ᭄ᬢᬦ᭄ᬳᭂᬭᬩᬶᬲᬶᬓ᭄᭟ᬋᬫᭂᬦ᭄ᬢᭂᬫᭂᬦᬶᬗ᭄ᬲᬸᬦ᭄ᬫᬸᬮᬢ᭄‌ᬓᬬᬤᬸᬭᬸᬂᬳᬫᬗ᭄ᬕᬸᬳᬶᬂᬗᬮᬫᬶᬭᬢᬸᬧ᭄ᬭᬕᬶᬯᬓᬵᬦᬸᬮᬸᬲ᭄‌ᬓᬤᬶᬳ᭄ᬬᬂᬫᬵᬦᬰᬷᬚᬢᭂᬫ᭄ᬩ᭄ᬬᬫᬗ᭄ᬓᬾᬲᬓᬶᬂᬲᬸᬭᬮᬬᬵᬦᬸᬭᬸᬦ᭄‌ᬳᬗᬶᬦᬓᬶᬥ᭄ᬬᬦ᭄ᬢᬧᬸᬭᬵᬮ᭄ᬯᬶᬃᬲᬹᬃᬬ᭄ᬬᬘᬦ᭄ᬤ᭄ᬭᬵᬦᬸᬮᬸᬳᬶ᭟ᬓᬾᬦ᭄ᬦᬶ ᬮᭀᬢᬨᬮᬳᬗᬸᬘᬧ᭄‌ᬲᬪᬱᬫᬵᬫᬶᬖᬵᬦᬲᬶᬳᬶᬂᬯᬶᬥᬷᬲᬲ᭄ᬯᬢᬵᬲᬶᬭᬲᬗᬭᬹᬫ᭄‌ᬲᬳᬭᬲ᭄ᬭᬶᬂᬧᬢᬸᬃᬯᬦ᭄ᬳᬦᬫ᭄ᬢᬫᬵᬲᬸᬭᬱᬵᬫᬸᬗ᭄ᬕ᭄ᬯᬶᬂᬚᬶᬦᭂᬫ᭄ᬭᬸᬫ᭄‌ᬲᬶᬭᬲᬂᬤᬾᬯᬦᬶᬂᬭᬭᬲ᭄‌ᬳᬓᬃᬯᬦᬵᬲ᭄ᬫᬭᬭᬢᬶᬄ᭟ᬳᬶᬗ᭄ᬲᬸᬦ᭄ᬲᬸᬓᬤᬤ᭄ᬬᬘᬃᬯᬵᬢᬶᬦ ᬭᬶᬫᬦ᭄ᬤᬾᬦᬶᬭᬂᬫᬳᬵᬤᬾᬯᬶᬳᬫᬭᬶᬯᬺᬢ᭄ᬢᬾᬗᬩᬕᬸᬲ᭄‌ᬗᬶᬂᬧᬸᬦ᭄‌ᬚᬬᬰᬭᬡᬳᬲ᭄ᬫᬸᬕᬸᬬᬸᬧᬸᬦ᭄ᬫᬥᬸᬓᬵᬭᬲᬸᬫᬳᬸᬃᬢᬦᬶᬗ᭄ᬓᭀᬓᬳᬋᬧᬶᬂᬗ᭄ᬯᬂᬬᬳᬶᬗ᭄ᬓᬾᬓᬵᬋᬧ᭄‌ᬓᬶᬩᬶᬩᬶ᭟ᬲᬶᬋᬓᬾᬦ᭄ᬫᬗᬸᬦᭂᬂᬭᬭᬲ᭄‌ᬢᬶᬦ [᭓᭗ 37A] ᬭᬶᬫᬫᬭᬶᬂᬭᬓ᭄ᬭ᭄ᬬᬦᬧᬢᬶᬄᬓᬺᬢᬘᬶᬢ᭄ᬢᬢᬫᬾᬂᬭᬹᬫ᭄ᬭᬸᬫ᭄‌ᬓᬾᬦ᭄ᬫᬗᬸᬮᬗ᭄ᬬᬵᬗᬸᬘᬧ᭄‌ᬳᬾᬦ᭄ᬤᬄᬬᬸᬓ᭄ᬢᬶᬳᬶᬄᬳᬶᬓᬶᬧ᭄ᬭᬵᬃᬣᬦᬦᬶᬗ᭄ᬲᬸᬦ᭄‌ᬥᬸᬫᬤᬓ᭄ᬓᬾᬦ᭄ᬫᬥᬸᬭᬵᬕᬫᬓᬵᬕᬜ᭄ᬚᬸᬭᬦᬶᬂᬫᬦ᭄ᬢ᭄ᬭᬷ᭟ᬭᬶᬲᬶᬭᬓ᭄ᬭ᭄ᬬᬦ᭄‌ᬲ᭄ᬯᬭᬵᬡᬓᬵᬰᬺᬗ᭄ᬕᬭᬵᬮᭀᬦ᭄ᬓᬾᬦ᭄ᬧᬤ᭄ᬫᬵᬭᬕᬳᬗ᭄ᬮᬶᬂᬥᬸᬄᬬ ᬬᬓᬓᬲᬶᬳᬶᬗ᭄ᬲᬸᬦ᭄‌ᬓᬾᬦ᭄ᬲᬸᬱ᭄ᬧᬓᬦᬶᬕᬭᬳᬶᬦᬲ᭄ᬢᬸᬢᬶᬤᬾᬦᬶᬭᬲᬂᬫᬳᬵᬧ᭄ᬭᬪᬸᬓᬶᬦᬾᬦᬳᬫᬭᬶᬯᬺᬢ᭄ᬢᬧᬸᬦ᭄ᬲᬸᬢᬤᬾᬯᬵᬧᬶᬦᬹᬚᬶ᭟ᬫ᭄ᬯᬂᬓᬾᬦ᭄ᬧᬸᬱ᭄ᬧᬓᬦᬶᬕᬭᬳᬲ᭄ᬫᬸᬕᬸᬬᬸᬰᬺᬗ᭄ᬕᬭᬳᬗ᭄ᬭᬶᬫᬗᬷᬥᬸᬄᬓᬓᬵᬚᬶᬯᬵᬢ᭄ᬫᬦᬶᬗ᭄ᬲᬸᬦ᭄‌ᬓᬓᬓᬾᬦ᭄ᬧᬤ᭄ᬫᬵ ᬭᬵᬕᬫᭀᬕᬲᬶᬭᬢᬶᬦᬭᬶᬫᬵᬓᭂᬦ᭄ᬲᬂᬧ᭄ᬭᬪᬸᬭᬶᬲᬶᬭᬓ᭄ᬭ᭄ᬬᬦ᭄‌ᬥᬢ᭄ᬭᬧᬸᬢ᭄ᬭᬳᬳᭂᬦ᭄ᬢ᭄ᬬᬳᭂᬦ᭄ᬢ᭄ᬬᬦ᭄ᬲᬭᬰ᭄ᬫᬶᬦ᭄᭟ᬓᬾᬦ᭄ᬫᬗᬸᬮᬗᬶᬳᬗᬸᬘᬧ᭄‌ᬳᬶᬄᬳᬭᬸᬗ᭄ᬓᬸᬤ᭄ᬬᬄᬧᬤ᭄ᬫᬵᬦᬶᬮᬢᬷᬲᬯᬯᬵᬲᬶᬭᬬᬦ᭄ᬲᬶᬦᬸᬂᬓ᭄ᬭ᭄ᬬᬦ᭄ᬫᬥᬸᬲᬸᬥᬦᬵᬧᬦ᭄ᬕᬢ᭄ᬭᬦ᭄ᬢᬮ᭄ᬯᬶᬃᬳ ᬬᬸᬦᬶᬂᬢᬸᬜ᭄ᬚᬸᬂᬩᬶᬭᬸᬲᬦᬶᬰ᭄ᬘᬬᬲᬶᬭᬤᬺᬫᬦ᭄‌ᬭᬶᬲᬂᬮ᭄ᬯᬶᬃᬳ᭄ᬬᬂᬯᬶᬱ᭄ᬡᬸᬫᬹᬃᬢ᭄ᬢᬶ᭟ᬢᬗ᭄ᬳᬾᬄᬬᬤᬶᬦ᭄ᬓᬝᬵᬓ᭄ᬦᬲᬂᬭᬭᬲᬶᬂᬭᬵᬢ᭄ᬦᬗ᭄ᬕᬵᬦᬾᬂᬧᬸᬭᬷᬧᭀᬮᬳᬶᬂᬪ᭄ᬭᬦ᭄ᬢᬵᬯᬸᬃᬮᬗᬸᬦ᭄‌ᬢᬸᬘᬧᬰ᭄ᬭᬷᬦᬭᬾᬦ᭄ᬤ᭄ᬭᬯᬶᬃᬬ᭄ᬬᬕᬸᬡᬲᬵᬫ᭄ᬧᬹᬃᬡ᭄ᬦᬲᬶᬭᬤᬶᬦᬸᬦᬸᬂᬲ
Auto-transliteration
[36 36B] 36 laḥringngrangsanghanengjronagantunhangiṣṭyamastipangrarashatawingtawingngingcr̥ĕmi. noralyanhinalocittakarahār̀jjanirasangwahupraptīkinĕñĕptinutur̀tutur̀hinangkĕnṣadwirepahasawuranpadhabinaṇdhāknengakungtontĕnwatu praptāmawawr̥ĕttanhĕrabisik. r̥ĕmĕntĕmĕningsunmulatkayadurunghamangguhingngalamiratupragiwakānuluskadihyangmānaśījatĕmbyamangkesakingsuralayānurunhanginakidhyantapurālwir̀sūr̀yyacandrānuluhi. kenni lotaphalahangucapsabhaṣamāmighānasihingwidhīsaswatāsirasangarūmsaharasringpatur̀wanhanamtamāsurasyāmunggwingjinĕmrumsirasangdewaningrarashakar̀wanāsmararatiḥ. hingsunsukadadyacar̀wātina rimandenirangmahādewihamariwr̥ĕttengabagusngingpunjayaśaraṇahasmuguyupunmadhukārasumahur̀taningkokahar̥ĕpingngwangyahingkekār̥ĕpkibibi. sir̥ĕkenmangunĕngrarastina [37 37A] rimamaringrakryanapatiḥkr̥ĕtacittatamengrūmrumkenmangulangyāngucap'hendaḥyuktihiḥhikiprār̀thananingsundhumadakkenmadhurāgamakāgañjuraningmantrī. risirakryanswarāṇakāśr̥ĕnggarālonkenpadmāragahanglingdhuḥya yakakasihingsunkensuṣpakanigarahinastutidenirasangmahāprabhukinenahamariwr̥ĕttapunsutadewāpinūji. mwangkenpuṣpakanigarahasmuguyuśr̥ĕnggarahangrimangīdhuḥkakājiwātmaningsunkakakenpadmā rāgamogasiratinarimākĕnsangprabhurisirakryandhatraputrahahĕntyahĕntyansaraśmin. kenmangulangihangucap'hiḥharungkudyaḥpadmānilatīsawawāsirayansinungkryanmadhusudhanāpan'gatrantalwir̀ha yuningtuñjungbirusaniścayasiradr̥ĕmanrisanglwir̀hyangwiṣṇumūr̀tti. tangheḥyadinkaṭāknasangrarasingrātnanggānengpurīpolahingbhrantāwur̀languntucapaśrīnarendrawir̀yyaguṇasāmpūr̀ṇnasiradinunungsa

Leaf 37

gaguritan-wiryya-guna-b 37.jpeg

Image on Archive.org

[᭓᭗ 37B] ᭓᭗ ᬓᬢᭂᬦ᭄ᬯᬲ᭄ᬢᬸᬢᬶᬦ᭄ᬓᬦ᭄‌ᬳᬦᬫ᭄ᬢᬫ᭄ᬲᬵᬃᬯ᭄ᬯᬪᬶᬦᬸᬓ᭄ᬢᬶ᭟ᬲᬓ᭄ᬭᬳᬶᬂᬯᭀᬂᬳᬗ᭄ᬕᬤ᭄ᬯᬶᬧᬲᬫ᭄ᬬᬲᬸᬓᬵᬲᬯᬢ᭄ᬭᬯᬸᬲ᭄ᬲᬸᬫᬚᬶᬲᬃᬯ᭄ᬯᬲᬸᬭᬱᬧᬶᬦᬸᬧᬸᬮ᭄‌ᬧᬶᬦᬓᬧᬫ᭄ᬬᬧᬭᬓᬤ᭄ᬬᬕᬸᬦ᭄ᬢᬸᬃᬤ᭄ᬭᬯᬷᬦᬵᬳᬸᬮᬫ᭄ᬮᬦ᭄‌ᬲ᭄ᬓᬸᬮ᭄‌ᬭᬶᬯᬸᬲ᭄ᬦ᭄ᬬᬲᬫ᭄ᬬᬵᬦᬥᬄᬢᬸᬫᬫᬾᬂᬯᬶᬭᬬᬢᬦᬶ᭟ᬓᬸ ᬦᭂᬂᬘᬢᬸᬭᬗ᭄ᬕᬩᬮᬵᬯᬶᬦᬶᬪᬕᬤᬾᬦᬶᬭᬭᬵᬓ᭄ᬭ᭄ᬬᬦᬧᬢᬶᬄᬳᬦᬵᬓᬸᬫᭂᬫᬶᬢᬾᬂᬍᬩᬸᬄᬳᬦᬳᬦᬾᬂᬧᬗᬲ᭄ᬢ᭄ᬭ᭄ᬬᬦ᭄ᬲᬫ᭄ᬬᬬᬢ᭄ᬦᬳᬶᬦᬦ᭄ᬢᬶᬳᬦ᭄ᬢᬶᬲᬚᬸᬭᬸᬓ᭄ᬭᬫᬦᬶᬂᬲᬸᬩᬮᬵᬯᬶᬃᬬ᭄ᬬᬳᬕᬸᬗᬫᬗᬸᬦ᭄ᬲᬸᬭᬰ᭄ᬫᬶ᭟ᬢᬸᬘᬧᬤᬍᬫᬶᬂᬧᬸᬭᬭᬵᬫ᭄ᬬᬵᬍᬂᬍᬂᬳᬸᬦᬶ ᬦᬶᬂᬕᭂᬡ᭄ᬥᬶᬂᬘᬸᬭᬶᬂᬢᬶᬦᬡ᭄ᬥᬓ᭄ᬱᬶᬦ᭄ᬮᬦᬶᬂᬓᬶᬥᬹᬂᬮᬶᬦᬯᬹᬓᬶᬦᬚᬭᬦ᭄‌ᬓᭀᬦᬗᬸᬦᬂᬲ᭄ᬯᬭᬦ᭄ᬬᬳᬗᬮᬸᬦᬮᬸᬦ᭄‌ᬳᬗ᭄ᬤᬦᬶᬭᬵᬕᬓᬵᬭᬡᬘᬶᬢ᭄ᬢᬦᬶᬭᬰ᭄ᬭᬷᬪᬹᬧᬢᬷ᭟ᬦᬭᬦᬵᬣᬯᬶᬃᬬ᭄ᬬᬕᬸᬡᬳᬢᬢᬦ᭄ᬬᬵᬲᬷᬭᬾᬲᬂᬧᬭᬫᬦ᭄ᬢ᭄ᬭᬷᬭᬶᬳᬬᬸᬦᬶᬭᬲᬗ ᬭᬹᬫ᭄‌ᬦ᭄ᬬᬾᬧᬸᬦ᭄‌ᬚᬬᬵᬰᬭᬡᬮᭀᬦᬫᬦᬶᬲ᭄‌ᬳᬸᬫᬢᬹᬃᬳᬲ᭄ᬫᬸᬕᬸᬬᬸᬲᬶᬗ᭄ᬕᬶᬄᬧᬵᬤᬸᬓᬧᬗᬾᬭᬦ᭄ᬧᬳᬾᬦᬓ᭄ᬘᬶᬢ᭄ᬭᬮᬶᬦᬶᬗ᭄ᬮᬶᬂ᭟ᬦᬸᬮ᭄ᬬᬓᬂᬲ᭄ᬫᬭᬰᬜ᭄ᬚᬬᬭᬸᬫᬶᬫᬗᬶᬂᬳᬵᬃᬱᬰ᭄ᬭᬷᬦᬭᬧᬢᬷᬲᬢᬶᬗ᭄ᬳᬮᬶᬭᬋᬫ᭄ᬧᬸᬄᬲ᭄ᬬᬸᬄ [᭓᭘ 38A] ᬦᬮᬦᬶᬂᬘᬶᬢ᭄ᬢᬦᬶᬭᬤ᭄ᬭᬯᬫᬶᬮᬶᬓᬕᬸᬦ᭄ᬢᬸᬭᬦ᭄ᬭᬵᬕᬾᬂᬓᬳ᭄ᬬᬸᬦ᭄‌ᬲᬸᬫᭂᬂᬤ᭄ᬭᬶᬬᬦ᭄ᬤᬤᬶᬯᬱ᭄ᬧᬲᬸᬫᬃᬳᬸᬫᬭᬲᬾᬗ᭄ᬳᬢᬶ᭟ᬳᬶᬭᬶᬓᬵᬲᬶᬭᬳᬗ᭄ᬤᬤᬓ᭄‌ᬓ᭄ᬥᭃᬫᬃᬡ᭄ᬦᬮᬗᭃᬦᬶᬂᬧᬲᬶᬃᬯᬸᬓᬶᬃᬭᬶᬦᬧ᭄ᬢᬘᬷᬦᬷᬢ᭄ᬭᬾᬂᬓᬶᬥᬸᬂᬧᬶᬦᬱ᭄ᬝᬶᬓᬾᬂᬳᬺᬤ᭄ᬥᬬᬵᬕᬶᬢᬦᬶᬭᬫᬸᬗ᭄ᬕ᭄ᬯᬶᬂ;ᬳᭂᬫ᭄ᬧᬶᬭᬦ᭄ᬫᬵᬲ᭄ᬢᬢᬸ ᬭ᭄‌ᬯᬶᬦᬘᬲᬶᬦᬸᬓ᭄ᬱ᭄ᬫᬾᬂᬢᬶᬮᬫ᭄‌ᬳᬦᬭᬶᬲᬗᬭᬶᬳᬭᬶᬄ᭟ᬤ᭄ᬬᬄᬲᬗᬦᬸᬓ᭄ᬱ᭄ᬫᬭᬶᬂᬘᬶᬢ᭄ᬢᬵᬳᬦᭂᬥᬲᬦ᭄ᬫᬱᬾᬓᬶᬗ᭄ᬯᬂᬗᬗ᭄ᬕᭃᬂᬪ᭄ᬭᬦ᭄ᬢᬶᬮᬫ᭄ᬮᬫᬶᬭᬰ᭄ᬫᬶᬲᬗᬭᬹᬫ᭄‌ᬥᬹᬄᬫᬶᬭᬄᬳᬢ᭄ᬫᬚᬶᬯᬵᬮᬄᬢᬧᬹᬚᬶᬳᬭᬶᬳᬶᬗ᭄ᬓᬾᬦ᭄ᬬᬳᬮᬸᬗ᭄ᬕᬸᬩ᭄‌ᬤᬾᬦ᭄ᬲᬸᬤ᭄ᬥ᭄ᬬᬲᬶᬭᬫᬵᬲ᭄ᬫᬶᬭᬄᬳᬫᬸᬧᬸᬲ᭄ᬮᬭᬓᬲ᭄ᬬᬧᬶᬄ ᭟ᬲᬂᬫᬸᬱ᭄ᬝᬶᬦᬶᬂᬥ᭄ᬯᬶᬱ᭄ᬝᬕᬶᬢᬵᬳᬾᬦ᭄ᬤᬄᬍᬂᬍᬂᬓᬢᬦ᭄ᬢᬳᬫᬭᬜ᭄ᬚᬷᬤᬓᬶᬢ᭄ᬧᬮᬫ᭄ᬪᬗᬮᬗᬹᬮ᭄ᬯᬶᬃᬓᬾᬯ᭄ᬭᬦ᭄ᬳᬦᬾᬂᬓᬭᬲ᭄‌ᬢᬶᬓᭂᬮ᭄ᬚᬦᬄᬓᬯᬦ᭄ᬢᬸᬲᬶᬂᬦᬓᬦᬶᬂᬓᬸᬂᬓᬾᬧ᭄ᬯᬦᬢ᭄ᬫᬄᬭᬸᬥᬶᬢᬵᬓᬬᬵᬳᭂᬦ᭄ᬢᬶᬭᬲᬦᬶᬦ᭄ᬳᬢᬶ᭟ᬲᬂᬳ᭄ᬬᬂᬳ᭄ᬬᬂᬦᬶᬂᬫᬥᬸᬫᬰᬵᬦᬸᬗ᭄ᬕ᭄ᬯᬶᬂᬫᬦᬶᬲ᭄ᬳᬷᬦᬂᬫ ᬥᬸᬚᬮᬥᬷᬲᬵᬭᬶᬲᬵᬭᬶᬦᬶᬗᬳᬭᬹᬫ᭄‌ᬓᭂᬫ᭄ᬪᬗᬶᬂᬢ᭄ᬤᬫ᭄ᬓᬃᬳᬦᬲ᭄ᬢᬸᬢᬶᬦᬸᬲ᭄ᬣᬦᬳᬸᬦᬸᬭᬶᬂᬢᬦᬸᬤᬾᬦ᭄ᬢᬸᬮᬸᬲᬲᬶᬄᬧᬗᬾᬭᬦ᭄‌ᬳᬫᬹᬃᬡ᭄ᬡᬪ᭄ᬭᬦ᭄ᬢᬦᬶᬂᬳᬺᬤ᭄ᬥᬶ᭟ᬭᬶᬦᬲᬵᬕᬸᬳ᭄ᬬᬯᬶᬚᬬᬳᬦᬶᬭᬫᬶᬗ᭄ᬯᬂᬪᬶᬦᬱ᭄ᬝᬶᬳᬶᬂᬭᬰ᭄ᬫᬶᬫᬦᬶᬲᬶᬂᬮᬶᬭᬶᬂᬗᬦ᭄ᬤᬸᬮᬸᬤᬺᬱᬵ
Auto-transliteration
[37 37B] 37 katĕnwastutinkanhanamtamsār̀wwabhinukti. sakrahingwonghanggadwipasamyasukāsawatrawussumajisar̀wwasuraṣapinupulpinakapamyaparakadyaguntur̀drawīnāhulamlanskulriwusnyasamyānadhaḥtumamengwirayatani. ku nĕngcaturanggabalāwinibhagadenirarākryanapatiḥhanākumĕmitengl̥ĕbuḥhanahanengpangastryansamyayatnahinantihantisajurukramaningsubalāwir̀yyahagungamangunsuraśmi. tucapadal̥ĕmingpurarāmyāl̥ĕngl̥ĕnghuni ninggĕṇdhingcuringtinaṇdhaksyinlaningkidhūnglinawūkinajarankonangunangswaranyahangalunalunhangdanirāgakāraṇacittaniraśrībhūpatī. naranāthawir̀yyaguṇahatatanyāsīresangparamantrīrihayunirasanga rūmnyepunjayāśaraṇalonamanishumatūr̀hasmuguyusinggiḥpādukapangeranpahenakcitraliningling. nulyakangsmaraśañjayarumimanginghār̀ṣaśrīnarapatīsatinghalirar̥ĕmpuḥsyuḥ [38 38A] nalaningcittaniradrawamilikagunturanrāgengkahyunsumĕngdriyandadiwaṣpasumar̀humarasenghati. hirikāsirahangdadakkdhömar̀ṇnalangöningpasir̀wukir̀rinaptacīnītrengkidhungpinaṣṭikenghr̥ĕddhayāgitaniramunggwing;hĕmpiranmāstatu rwinacasinukṣmengtilamhanarisangarihariḥ. dyaḥsanganukṣmaringcittāhanĕdhasanmasyekingwangnganggöngbhrantilamlamiraśmisangarūmdhūḥmiraḥhatmajiwālaḥtapūjiharihingkenyahalunggubdensuddhyasiramāsmiraḥhamupuslarakasyapiḥ . sangmuṣṭiningdhwiṣṭagitāhendaḥl̥ĕngl̥ĕngkatantahamarañjīdakitpalambhangalangūlwir̀kewranhanengkarastikĕljanaḥkawantusingnakaningkungkepwanatmaḥrudhitākayāhĕntirasaninhati. sanghyanghyangningmadhumaśānunggwingmanishīnangma dhujaladhīsārisāriningaharūmkĕmbhangingtdamkar̀hanastutinusthanahunuringtanudentulusasiḥpangeranhamūr̀ṇṇabhrantaninghr̥ĕddhi. rinasāguhyawijayahaniramingwangbhinaṣṭihingraśmimanisingliringnganduludr̥ĕsyā

Leaf 38

gaguritan-wiryya-guna-b 38.jpeg

Image on Archive.org

[᭓᭘ 38B] ᭓᭘ ᬓ᭄ᬱᬢ᭄ᬫᬺᬢᬵᬜ᭄ᬚᬷᬯᬗᬸᬱᬥᬦᬶᬢᬸᬫᬶᬩᬵᬳᬦᬾᬂᬚᬶᬦᭂᬫ᭄ᬭᬸᬫ᭄‌ᬩᬗ᭄ᬓᬶᬢ᭄ᬮᬯᬶᬦ᭄ᬢᬵᬲᬸᬂᬲ᭄ᬧᬄᬲᬶᬦᬸᬗ᭄ᬓᭂᬫᬶᬲᬗᬸᬫᬢᬶ᭟ᬭᬶᬲᬵᬫ᭄ᬧᬸᬦᬶᬭᬳᬦᬯᬓ᭄ᬦᬯᬓ᭄ᬢᬯᬂᬫᬗ᭄ᬓ᭄ᬬᬯᬸᬲ᭄‌ᬢ᭄ᬗᬄᬭᬢ᭄ᬭᬷᬏᬦᬓ᭄ᬤᬾᬤᬷᬭᬳᬕᬸᬭᬸᬓᬢ᭄ᬓᬾᬂᬘᬢᬹᬃᬢᬡ᭄ᬥᬧᬭᬬᭀᬤᬧᬭᬫᬦ᭄ᬢ᭄ᬭᬷᬧᬭᬭᬢᬸᬓ ᬢ᭄ᬓᬦᬶᬂᬩᬮᬰᬹᬭᬫᬓᬵᬤᬶᬲᬂᬧᬭᬋᬱᬶ᭚᭐᭚ᬥᬹᬃ᭚᭐᭚ᬢᭂᬫ᭄ᬩᬂᬤᬹᬃᬫ᭄ᬫᬕᬦᬶᬦ᭄ᬢᬷᬧᬸᬦᬂᬘᬭᬶᬢᬵᬢᬸᬘᬧᬰ᭄ᬭᬷᬪᬹᬧᬢᬶᬗ᭄ᬓᬵᬦᬾᬂᬱᬤ᭄ᬫᬦᬵᬪᬫᬳᬵᬩᬮᬯᬶᬃᬬ᭄ᬬᬯᬦ᭄‌ᬯᬶᬭᬲᬸᬰᬓ᭄ᬢᬷᬧ᭄ᬭᬚᬸᬭᬶᬢ᭄‌ᬳᬶᬦᬦᬸᬕ᭄ᬭᬳᬦ᭄‌ᬤᬾᬲᬂᬳ᭄ᬬᬂᬧᬰᬸᬧᬢᬶ᭟ᬓ᭄ᬬᬢᬶᬂᬲᬭᬵᬢ᭄ ᬧᬦ᭄ᬮᬳᬶᬭᬲᬂᬦᬵᬣᬦᬭᬾᬦ᭄ᬤ᭄ᬭᬪᬯᬫᬹᬃᬢ᭄ᬢᬶᬮ᭄ᬯᬶᬃᬩ᭄ᬭᬵᬳ᭄ᬫᬗᬶᬡ᭄ᬥᬭᬵᬢ᭄‌ᬭᬹᬧᬤ᭄ᬪᬸᬢᬵᬭᬫᬓ᭄ᬭᬸᬭᬓᬵᬭᬵᬳᬗᬺᬱᬺᬧᬸᬱᬶᬳᬵᬤ᭄ᬥᬯᬶᬰᬾᬱᬮ᭄ᬯᭀᬃᬓᬵᬮᬫᬺᬢ᭄ᬬᬸᬫᬹᬃᬢ᭄ᬢᬶ᭟ᬤᬶᬫᬗ᭄ᬕᬮᬵᬦᬶᬫ᭄ᬪᬗᬶᬓᬧ᭄ᬭᬪᬸᬦᬶᬭᬧᬜ᭄ᬘᬫᬦ᭄ᬢ᭄ᬭᬷᬲᬸᬰᬓ᭄ᬢᬶᬲᬫ᭄ᬬᬵᬳᬲᬲᬦᬓ᭄‌ᬓᬧ᭄ᬭᬓᬰᬾᬂᬢ᭄ᬭᬶ ᬮᭀᬓᬫᬓᬫᬸᬓ᭄ᬬᬫᬤᭂᬕ᭄ᬧᬢᬶᬄᬳᬶᬂᬧᬤ᭄ᬫᬦᬩᬵᬲᬶᬭᬓ᭄ᬭ᭄ᬬᬦ᭄‌ᬤᬹᬃᬩᬸᬤ᭄ᬥᬶ᭟ᬲᬶᬦᬳᬬᬭᬶᬲᬵᬦᬓᬶᬭᬲᬥᬬᬧᬥᬵᬢᬶᬰᬬᬾᬂᬰᬓ᭄ᬢᬶᬓᬺᬢ᭄ᬯᬵᬃᬱᬾᬂᬭᬡᬗ᭄ᬕᬵᬓᬚ᭄ᬭᬶᬳᬶᬂᬧᬭᬦᬵᬣᬮ᭄ᬯᬶᬃᬓᬮᬦ᭄ᬢᬓᬵᬳᬗᬮᬶᬫᭂᬢ᭄ᬢᬧ᭄ᬭᬕᬮ᭄ᬪᬵᬢᬦ᭄‌ᬯ᭄ᬭᬸᬳᬶᬂ [᭓᭙ 39A] ᬳᬶᬂᬪᬬᬯᬶᬱ᭄ᬝᬶ᭟ᬲᬶᬦ᭄ᬯᬫ᭄ᬩᬭᬳᬦᬵᬫᬭᬵᬓ᭄ᬭ᭄ᬬᬦ᭄‌ᬪᬹᬃᬯᬓ᭄ᬢ᭄ᬭᬫ᭄ᬯᬂᬳᬭᬶᬦ᭄ᬬᬵᬓᬓᬲᬶᬄᬭᬵᬓ᭄ᬭ᭄ᬬᬦ᭄‌ᬤᬹᬃᬮᬓ᭄ᬱᬡᬵᬦᬸᬮ᭄ᬬᬭᬵᬓ᭄ᬭ᭄ᬬᬦ᭄‌ᬤᬹᬡ᭄ᬦᬬᬤᬹᬃᬮ᭄ᬮᬪᬵᬧᬶᬦᬹᬚᬶᬧᬹᬚᬶᬓᬶᬤᭂᬫ᭄ᬩᬃᬓᭂᬫ᭄ᬩᬃᬯᬶᬰᬾᬰᬢᬦ᭄ᬧᬲᬶᬭᬶᬂ᭟ᬯᬸᬲ᭄ᬕᬶᬦᬸᬮᬗᬮᬸᬚᬬᬾᬂᬬᬸᬤ᭄ᬥᬰᬹᬭᬓᬺᬢᬵᬃᬣᬾᬂᬫᬬᬵᬓᬺᬢᬶᬯ᭄ᬭᬸᬳᬶᬂ ᬦᬬᭀᬧᬬᬤᬹᬃᬕ᭄ᬕᬫᬦᬶᬂᬩᬜ᭄ᬘᬦᬵᬢᬦ᭄ᬧᬗ᭄ᬭᬲᬾᬂᬤᬹᬃᬕ᭄ᬕᬯᬶᬱ᭄ᬝᬶᬧ᭄ᬭᬓᭀᬧᬾᬂᬬᬸᬤ᭄ᬥᬵᬳᬸᬫᬶᬭᬶᬂᬰ᭄ᬭᬷᬪᬹᬧᬢᬶ᭟ᬫ᭄ᬯᬂᬥᬾᬃᬬ᭄ᬬᬵᬯᬦ᭄ᬲᬵᬭᬧᬸᬂᬦᬶᬭᬂᬦᬭᬾᬦ᭄ᬤ᭄ᬭᬳᬦᬵᬩ᭄ᬭᬳ᭄ᬫᬡᬵᬆᬲᬶᬤ᭄ᬥᬷᬯᬸᬲ᭄ᬓᬚᬦᬧ᭄ᬭᬶᬬᬧᬸᬢᬸᬲᬶᬂᬥᬦᬹᬃᬯᬾᬤ᭄ᬥᬯᬶᬘᬓ᭄ᬱᬡᬧ᭄ᬭᬚ᭄ᬜᬾᬗᬚᬶᬰᬓ᭄ᬢᬶᬯᬵᬓ᭄ᬩᬚ᭄ᬭ ᬮ᭄ᬯᬶᬃᬲᬂᬳ᭄ᬬᬂᬧᬰᬸᬧᬢᬶ᭟ᬓ᭄ᬬᬢᬶᬂᬲᬭᬵᬢ᭄ᬧᬦ᭄ᬮᬳᬶᬭᬲᬂᬤ᭄ᬯᬶᬚᬫᬓᬵᬕ᭄ᬭᬘᬶᬥᬫᬡᬶᬥᬗ᭄ᬳ᭄ᬬᬂᬫᬳᬵᬬᬡᬓᬋᬧ᭄‌ᬳᬋᬧ᭄ᬦᬭᬾᬦ᭄ᬤ᭄ᬭᬫᬶᬢᬸᬢᬸᬭᬶᬦᬬᬲᬦ᭄ᬤᬷᬧᬗᬶᬦ᭄ᬤ᭄ᬭᬚᬮᬵᬳᬜ᭄ᬚᬬᬾᬂᬭᬶᬧᬸᬰᬓ᭄ᬢᬶ᭟ᬬᬳᬾᬢᬸᬦ᭄ᬬᬦᬺᬱᬺᬘᭂᬦ᭄ᬢᬗᬡ᭄ᬥᬮᭀᬓᬕᬶᬭᬶᬕᬶᬭᬶᬫᬸᬭᬶ ᬭᬶᬂᬢᬦ᭄ᬯᬦ᭄ᬬᬵᬮᬗ᭄ᬖᬦᬵᬧᬥᬫᬭᬋᬫᬢ᭄ᬯᬂᬰ᭄ᬭᬷᬳᬚᬶᬪᬵᬯᬫᬹᬃᬢ᭄ᬢᬶᬭᬢᬸᬦᬶᬂᬲᬭᬵᬢ᭄‌ᬰᬹᬭᬢᬦ᭄ᬳᬦᬶᬭᬶᬗᬶ᭟ᬧᬶᬭᬂᬯᬃᬱᬦᬵᬓᬭᬦᬶᬭᬂᬦᬭᬾᬦ᭄ᬤ᭄ᬭᬲᬸᬓᬵᬦᬫ᭄ᬘᬫᬶᬓᬧ᭄ᬢᬶᬧ᭄ᬭᬧ᭄ᬢᬂᬤᬶᬯᬵᬓᬵᬮᬧᬗᬢᬕᬶᬂᬧ᭄ᬭᬮᬬᬓᬳᬥᬂᬰ᭄ᬭᬶᬦᬭᬧᬢᬷᬮᬸᬗ᭄ᬳᬵᬳᬦᭂ
Auto-transliteration
[38 38B] 38 kṣatmr̥ĕtāñjīwanguṣadhanitumibāhanengjinĕmrumbangkitlawintāsungspaḥsinungkĕmisangumati. risāmpunirahanawaknawaktawangmangkyawustngaḥratrī'enakdedīrahagurukatkengcatūr̀taṇdhaparayodaparamantrīpararatuka tkaningbalaśūramakādisangparar̥ĕsyi // 0 // dhūr̀ // 0 // tĕmbangdūr̀mmaganintīpunangcaritātucapaśrībhūpatingkānengṣadmanābhamahābalawir̀yyawanwirasuśaktīprajurit'hinanugrahandesanghyangpaśupati. kyatingsarāt panlahirasangnāthanarendrabhawamūr̀ttilwir̀brāhmangiṇdharātrūpadbhutāramakrurakārāhangr̥ĕsyr̥ĕpusyihāddhawiśeṣalwor̀kālamr̥ĕtyumūr̀tti. dimanggalānimbhangikaprabhunirapañcamantrīsuśaktisamyāhasasanakkaprakaśengtri lokamakamukyamadĕgpatiḥhingpadmanabāsirakryandūr̀buddhi. sinahayarisānakirasadhayapadhātiśayengśaktikr̥ĕtwār̀syengraṇanggākajrihingparanāthalwir̀kalantakāhangalimĕttapragalbhātanwruhing [39 39A] hingbhayawiṣṭi. sinwambarahanāmarākryanbhūr̀waktramwangharinyākakasiḥrākryandūr̀lakṣaṇānulyarākryandūṇnayadūr̀llabhāpinūjipūjikidĕmbar̀kĕmbar̀wiśeśatanpasiring. wusginulangalujayengyuddhaśūrakr̥ĕtār̀thengmayākr̥ĕtiwruhing nayopayadūr̀ggamaningbañcanātanpangrasengdūr̀ggawiṣṭiprakopengyuddhāhumiringśrībhūpati. mwangdher̀yyāwansārapungnirangnarendrahanābrahmaṇā'āsiddhīwuskajanapriyaputusingdhanūr̀weddhawicakṣaṇaprajñengajiśaktiwākbajra lwir̀sanghyangpaśupati. kyatingsarātpanlahirasangdwijamakāgracidhamaṇidhanghyangmahāyaṇakar̥ĕp'har̥ĕpnarendramituturinayasandīpangindrajalāhañjayengripuśakti. yahetunyanr̥ĕsyr̥ĕcĕntangaṇdhalokagirigirimuri ringtanwanyālangghanāpadhamarar̥ĕmatwangśrīhajibhāwamūr̀ttiratuningsarātśūratanhaniringi. pirangwar̀ṣanākaranirangnarendrasukānamcamikaptipraptangdiwākālapangatagingpralayakahadhangśrinarapatīlunghāhanĕ

Leaf 39

gaguritan-wiryya-guna-b 39.jpeg

Image on Archive.org

[᭓᭙ 39B] ᭓᭙ ᬓᬃᬲᬕᬺᬳᬦ᭄ᬢᬡ᭄ᬥᬫᬦ᭄ᬢ᭄ᬭᬷ᭟ᬗ᭄ᬓᬵᬦᬾᬂᬥᬃᬫ᭄ᬫᬧ᭄ᬭᬲᬤ᭄ᬥᬵᬧᬦᬶᬯ᭄ᬬᬦᬶᬭᬳᬦ᭄ᬢ᭄ᬬᬦ᭄ᬢᬳᬫᬹᬃᬯ᭄ᬯᬦᬶᬳᬍᬧᬶᬂᬪᬹᬱᬡᬓᬦᬓᬵᬲᬃᬯ᭄ᬯᬭᬵᬢ᭄ᬦᬳᬷᬭᬩᬚ᭄ᬭᬫᬡᬶᬓ᭄ᬳᬤᬶᬧᬥᬓᬸᬫ᭄ᬜᬃᬪ᭄ᬲ᭄ᬯᬭᬵᬪᬻᬦᬼᬳᬶ᭟ᬘᬢᬸᬭᬗ᭄ᬕᬵᬩᬮᬵᬲ᭄ᬭᬂᬗᬰ᭄ᬭᬫᬦ᭄‌ᬳᬯᬷᬚᬯᬶᬚᬳᬰ᭄ᬭᬷᬳᬶᬂᬫᬃᬕ᭄ᬕᬕᬃ ᬚ᭄ᬚᬷᬢᬵᬗᬸᬮᬶᬮᬶᬗᬶᬧ᭄ᬭᬲᬤ᭄ᬥᬵᬧ᭄ᬭᬓᬢᬵᬗᬸᬯᬸᬄᬓᬢᬯᬷᬳᬲᬶᬦ᭄ᬤᬸᬕᭀᬱᬕᬸᬫᬸᬭᬸᬄᬓᬂᬕᭀᬂᬡ᭄ᬥᬶᬂ᭟ᬳᬲᬳᬸᬭᬦ᭄‌ᬥ᭄ᬯᬦᬶᬦᬶᬂᬪᬾᬭᬶᬫᬺᬥᬗ᭄ᬕᬵᬩᬶᬦᬭᬸᬗᬶᬂᬧᬗ᭄ᬭᬶᬓᬶᬂᬕᬚᬾᬦ᭄ᬤ᭄ᬭᬢᬸᬭᬗ᭄ᬕᬵᬕᬸᬫᬸᬭᬸᬄᬓᬤ᭄ᬬᬵᬫ᭄ᬧᬸᬳᬦ᭄‌ᬬᬬᬵᬭᬸᬫᬸᬕᬂᬗᬯ᭄ᬬᬢᬶᬓ᭄ᬘᭂᬩᬶᬂᬮᬫ᭄ᬧᬄᬮ᭄ᬯᬶᬃᬩᬸᬩᬸ ᬭᬂᬧ᭄ᬭᬢᬶᬯᬶ᭟ᬥ᭄ᬯᬚᬫᬼᬓᬸᬫ᭄ᬮᬩ᭄‌ᬮ᭄ᬯᬶᬃᬳᬡ᭄ᬥᬓᬵᬭᬮᬸᬫᬭᬧ᭄ᬓᬤᬶᬂᬢᬯᬶᬢ᭄‌ᬕᬶᬮᬧ᭄ᬦᬶᬂᬯᬭᬵᬲ᭄ᬢ᭄ᬭᬓᬲᭂᬦ᭄ᬯᬦ᭄ᬤᬶᬯᬵᬗ᭄ᬓᬭᬵᬧᬗᬋᬧᬶᬭᬦᬺᬧᬢᬶᬓᬂᬬᭀᬥᬫᬸᬓ᭄ᬬᬧᬥᬵᬢᬶᬰᬬᬾᬂᬰᬓ᭄ᬢᬶ᭟ᬲᬶᬦ᭄ᬮᬗᬶᬂᬲᬵᬰ᭄ᬭᬘᬾᬯᬶᬓᬭᬭᬳᬦ᭄‌ᬯᭀᬗᬤᬥᬧᬗᬧᬶᬢ᭄‌ᬧ ᬢᬺᬫ᭄ᬯᬂᬘᬸᬭᬶᬕᬵᬘᬸᬭᬶᬓ᭄‌ᬯᬸᬲᬶᬗᬸᬮ᭄ᬯᬮᬦ᭄‌ᬦᬸᬮ᭄ᬬᬯ᭄ᬯᬂᬲᬶᬦ᭄ᬤᬶᬲ᭄ᬮᬶᬃᬳᬲᬶᬓᭂᬧ᭄ᬓᬦ᭄ᬢᬃᬢᬫᬾᬂᬲᬗ᭄ᬓᬸᬃᬓᬶᬦᬢᬶᬓ᭄᭟ᬫᬸᬗ᭄ᬕ᭄ᬯᬶᬂᬭᬣᬳᬷᬭᬩᬚ᭄ᬭᬵᬕᭃᬲ᭄ᬯᬃᬡ᭄ᬦᬪᬶᬦᬸᬱᬡᬾᬂᬫᬵᬲ᭄ᬢᬤᬶᬧᬶᬦᬧᬕᬶᬂᬭᬵᬢ᭄ᬦᬫᬹᬮ᭄ᬬᬭᬶᬦᭂᬗ᭄ᬕᬋᬗ᭄ᬕᬵᬓᬶᬦᭀᬫᬮᬵᬪᬂᬢᬸᬳᬸᬳᬰ᭄ᬭᬶ [᭔᭐ 40A] ᬚ᭄ᬯᬮᬶᬢᬵᬲᬶᬦᬂᬯᬵᬳᬦᬰ᭄ᬭᬷᬪᬹᬧᬢᬶ᭟ᬱᭀᬤᬰᬓ᭄ᬯᬧᬗᬶᬭᬶᬤᬾᬓᬂᬲᬓᬣᬯ᭄ᬮᬂᬯ᭄ᬮᬗᬦᬶᬲᬶᬄᬢᬸᬮ᭄ᬬᬂᬪᬹᬢᬭᭀᬤ᭄ᬭᬢᬶᬦ᭄ᬗᭂᬃᬥ᭄ᬯᬚᬭᬓ᭄ᬢᬧᬶᬦᬶᬡ᭄ᬥᬕᬚᬚᬶᬦᬯᬶᬰᬮᬧ᭄ᬭᬤᬶᬧ᭄ᬢᬤᬡ᭄ᬝᬦ᭄ᬬᬵᬭᬶᬗᬶᬭᬶᬗᬶ᭟ᬧᬶᬦᬬᬸᬗᬦ᭄ᬢᭀᬂᬓᬸᬦᬶᬂᬉᬫᬸᬗ᭄ᬕ᭄ᬯᬶᬂᬗᬵᬃᬱᬕᬭᬸᬥᬭᭀ ᬫᬾᬯᬶᬗ᭄ᬓᬶᬂᬪᬰ᭄ᬯᬭᬵᬓᬮᬗᬦ᭄‌ᬫᬶᬩ᭄ᬓᬶᬂᬤᬶᬕᬦ᭄ᬢᬭᬥ᭄ᬯᬚᬮ᭄ᬯᬶᬃᬯᬗ᭄ᬓᬯᬾᬂᬮᬗᬶᬢ᭄‌ᬚ᭄ᬯᬮᬶᬢᬵᬲᬶᬦᬂᬬᬬᬵᬧᬃᬯ᭄ᬯᬢᬵᬕ᭄ᬦᬶ᭟ᬲᬶᬦᭂᬫ᭄ᬩᬭᬶᬂᬮᬭᬧᬶᬂᬧ᭄ᬤᬂᬮᬶᬦᬶᬕᬵᬮᬸᬫᬭᬧ᭄ᬓᬤ᭄ᬬᬢᬯᬶᬢ᭄‌ᬧᬭᬾᬱ᭄ᬬᬳᬶᬗᬸᬡ᭄ᬥᬢᬸᬮ᭄ᬬᬭᬳ᭄ᬯᬵᬮᬤᬮᬤ᭄‌ᬳᬸᬫᬧᬶᬢ᭄ᬮᬫ᭄ᬧᬄᬦᬺ ᬧᬢᬷᬳ᭄ᬬᬂᬲᬹᬃᬬ᭄ᬬᬯᬶᬫ᭄ᬩᬋᬱᬺᬱᭂᬦ᭄ᬕᬶᬭᬶᬕᬶᬭᬶᬦ᭄᭟ᬓ᭄ᬭᬸᬭᬲᬶᬭᬾᬲ᭄ᬯᬪᬵᬯᬰ᭄ᬭᬷᬫᬳᬵᬭᬵᬚᬳᬮᬶᬗ᭄ᬕ᭄ᬯᬾᬂᬭᬣᬫᬡᬶᬓ᭄ᬳᬲᬸᬥᬶᬧ᭄ᬢᬵᬪ᭄ᬭᬲᬷᬦᬂᬬᬬᬵᬓᬸᬡ᭄ᬥᬸᬭᬗ᭄ᬤᬧ᭄‌ᬧᬶᬦᬭᬶᬯᬺᬢ᭄ᬢᬾᬂᬩᬷᬦ᭄ᬬᬚᬷᬮ᭄ᬯᬶᬃᬤᬾᬯᬵᬗ᭄ᬕᬡᬗᬶᬰᬧᬸᬚᭂᬂᬦᬺᬧᬢᬶ᭟ᬓ᭄ᬯᬾᬄᬦᬶᬓᬂᬲ᭄ᬢ᭄ᬭᬶᬲᬧᬸᬮᬸᬄ ᬦᬫᬭᬶᬯᬭᬭᭀᬭᭀᬳᬦ᭄ᬬᬫᬭᬦᬷᬓᭂᬫ᭄ᬩᬃᬢᬹᬃᬳᬬ᭄ᬯᬦ᭄ᬯᬫ᭄‌ᬮ᭄ᬯᬶᬃᬯᬶᬤ᭄ᬬᬥᬭᬶᬂᬓᬾᬦ᭄ᬤ᭄ᬭᬦ᭄‌ᬳᬦᬫ᭄ᬧᬘᬯᭂᬢᬗᬧᬶᬢ᭄‌ᬭᬶᬓᬦᬦ᭄ᬓᬾᬃᬬ᭄ᬬᬵᬓᬃᬯᬳᬬᬸᬭᬲ᭄ᬧᬢᬶ᭟ᬳᬦᬵᬲᬰ᭄ᬭᬷᬳᬫᬯᬢᬂᬓᬸᬡ᭄ᬪᬭᬵᬢ᭄ᬦᬳᬦᭀᬫᬸᬲᬧ᭄‌ᬕᬢ᭄ᬭᬵᬚᬶᬭᬶᬂᬚ᭄ᬜ᭄ᬕᬤ᭄ᬓᬃᬲ᭄ᬢᬸ
Auto-transliteration
[39 39B] 39 kar̀sagr̥ĕhantaṇdhamantrī. ngkānengdhar̀mmaprasaddhāpaniwyanirahantyantahamūr̀wwanihal̥ĕpingbhūṣaṇakanakāsar̀wwarātnahīrabajramaṇik'hadipadhakumñar̀bhswarābhr̥önl̥ĕhi. caturanggābalāsrangngaśramanhawījawijahaśrīhingmar̀ggagar̀ jjītāngulilingiprasaddhāprakatānguwuḥkatawīhasindugoṣagumuruḥkanggongṇdhing. hasahurandhwaniningbherimr̥ĕdhanggābinarungingpangrikinggajendraturanggāgumuruḥkadyāmpuhanyayārumugangngawyatikcĕbinglampaḥlwir̀bubu rangpratiwi. dhwajaml̥ĕkumlablwir̀haṇdhakāralumarapkadingtawitgilapningwarāstrakasĕnwandiwāngkarāpangar̥ĕpiranr̥ĕpatikangyodhamukyapadhātiśayengśakti. sinlangingsāśracewikararahanwongadadhapangapitpa tr̥ĕmwangcurigācurikwusingulwalannulyawwangsindislir̀hasikĕpkantar̀tamengsangkur̀kinatik. munggwingrathahīrabajrāgöswar̀ṇnabhinuṣaṇengmāstadipinapagingrātnamūlyarinĕnggar̥ĕnggākinomalābhangtuhuhaśri [40 40A] jwalitāsinangwāhanaśrībhūpati. syodaśakwapangiridekangsakathawlangwlanganisiḥtulyangbhūtarodratinngĕr̀dhwajaraktapiniṇdhagajajinawiśalapradiptadaṇṭanyāringiringi. pinayungantongkuningumunggwingngār̀ṣagarudharo mewingkingbhaśwarākalanganmibkingdigantaradhwajalwir̀wangkawenglangitjwalitāsinangyayāpar̀wwatāgni. sinĕmbaringlarapingpdanglinigālumarapkadyatawitpareṣyahinguṇdhatulyarahwāladalad'humapitlampaḥnr̥ĕ patīhyangsūr̀yyawimbar̥ĕsyr̥ĕsyĕn'girigirin. krurasireswabhāwaśrīmahārājahalinggwengrathamaṇik'hasudhiptābhrasīnangyayākuṇdhurangdappinariwr̥ĕttengbīnyajīlwir̀dewānggaṇangiśapujĕngnr̥ĕpati. kweḥnikangstrisapuluḥ namariwararorohanyamaranīkĕmbar̀tūr̀haywanwamlwir̀widyadharingkendranhanampacawĕtangapitrikananker̀yyākar̀wahayuraspati. hanāsaśrīhamawatangkuṇbharātnahanomusapgatrājiringjñgadkar̀stu

Leaf 40

gaguritan-wiryya-guna-b 40.jpeg

Image on Archive.org

[᭔᭐ 40B] ᭔᭐ ᬬ᭄ᬬᬳᬦᬵᬦᬫ᭄ᬧᬯ᭄ᬯᬳᬦ᭄‌ᬳᬦᬵᬲᬶᬤ᭄ᬤᬵᬂᬳᬗᬧᬶᬢ᭄‌ᬳᬫᬶᬚᭂᬢ᭄ᬥᬃᬬ᭄ᬬᬵᬫᬗ᭄ᬪ᭄ᬯᬧᬵᬤᬦᬺᬧᬢᬶ᭟ᬧᬥᬵᬭᬸᬭᬸᬳᬦᬵᬂᬭᬹᬫ᭄‌ᬳᬦᬦ᭄ᬤᬂᬚ᭄ᬜᬃᬲᬶᬦᭂᬮᬕᬾᬂᬭᬵᬢ᭄ᬦᬵᬤᬶᬧᬥᭀᬢᬭᭀᬢᬭᬦ᭄‌ᬲᬭᬭᬲ᭄ᬦ᭄ᬬᬵᬗ᭄ᬤᬾᬭᬶᬫᬂᬳᭂᬦ᭄ᬢ᭄ᬬᬵᬃᬱᬦᬶᬭᬦᬺᬧᬢᬶᬓᬯᬵᬳᬦ᭄ᬲᬓᬵ ᬤᬾᬦ᭄ᬬᬬᬸᬦᬶᬂᬩᬶᬦ᭄ᬬᬵᬚᬶ᭟ᬬᭀᬥᬰᬹᬭᬭᬶᬯᬸᬦ᭄ᬢᬢ᭄ᬦᬶᬭᬦᬭᬾᬦ᭄ᬤ᭄ᬭᬲᬫ᭄ᬬᬳᬯᬚᬸᬯ᭄ᬲᬷᬫᬫᬯᬵᬓᬺᬢᬮᬵᬤᬃᬕ᭄ᬕᬵᬯᬵᬭᬸᬕᬓᬜ᭄ᬚᬃᬢᬦ᭄ᬤᬂᬦ᭄ᬬᬢᬦ᭄ᬧᬧᬓᬾᬭᬶᬂᬮ᭄ᬯᬶᬃᬲᬶᬗ᭄ᬳᬵᬭᭀᬤ᭄ᬭᬢᬹᬲ᭄ᬦᬶᬂᬯᬶᬤᬦᬶᬯᬦᬶ᭟ᬳᬕᭂᬦ᭄ᬢᬸᬭᬦ᭄ᬕᬸᬫᭂᬦ᭄ᬢᭂᬃᬕ᭄ᬭᬷᬢ᭄ᬦᬶᬂᬲ᭄ᬬᬦ᭄ᬤᬦᬵᬓᬤ᭄ᬬᬵᬮᬸᬦᬾᬂ ᬚᬮᬥᬷᬮ᭄ᬯᬶᬃᬯᬸᬓᬶᬃᬭᬗ᭄ᬮᬬᬂᬢᬶᬦᬹᬩᬶᬂᬩᬬᬸᬩᬚ᭄ᬭᬩᬸᬩᬃᬕᭂᬫ᭄ᬧᬸᬂᬰᬶᬃᬡ᭄ᬦᬵᬮᬮᬶᬄᬋᬤ᭄ᬬᬄᬓᬧᬧᬕ᭄‌ᬭᬶᬦᬸᬫ᭄ᬧᬓᬶᬂᬓᬸᬤᬵᬱ᭄ᬝᬶ᭟ᬳᬃᬤ᭄ᬥᬲᭂᬲᭂᬓ᭄ᬮᬓᬸᬦᬶᬂᬩᬮᬵᬲᬸᬫᬳᬩ᭄‌ᬲᬗ᭄ᬓᬶᬃᬡ᭄ᬦᬵᬓᭀᬝᬶᬓᭀᬝᬶᬲᬸᬭᬵᬓ᭄ᬱᬵᬦᬸᬭᬵᬓ᭄ᬱᬓᬤ᭄ᬬᬫᬗ᭄ᬓᬢᬬᬸᬤ᭄ᬥᬵᬲᬃᬯ᭄ᬯᬾᬘ᭄ᬘᬵ ᬧᬶᬦᬚᭂᬕᬰ᭄ᬭᬷᬲᬶᬦ᭄ᬭᬫᬵᬰ᭄ᬭᬫᬦ᭄‌ᬲᬸᬭᬓ᭄ᬦ᭄ᬬᬵᬯᬦ᭄ᬢᬶᬯᬦ᭄ᬢᬶ᭟ᬲᬵᬫ᭄ᬧᬸᬦ᭄ᬬᬵᬓ᭄ᬭᬫ᭄‌ᬯᬸᬲ᭄ᬫᬶᬤᭂᬃᬭᬶᬤᭂᬃᬧᬶᬦ᭄ᬢᬶᬕᬵᬳᬭᬵᬃᬬ᭄ᬬᬦ᭄ᬰ᭄ᬭᬷᬪᬹᬧᬢᬶᬫ᭄ᬯᬂᬲᬓ᭄ᬯᬾᬳᬶᬂᬩᬮᬵᬲᬫᬵᬂᬚᬸᬃᬯᬵᬤᬶᬫᬦ᭄ᬢ᭄ᬭ᭄ᬬᬲᬶᬦᬸᬗᬦ᭄ᬤᬤᬵᬃᬯ᭄ᬯᬲ᭄ᬢ᭄ᬭᬵᬤᬷᬤᬾᬫᬳᬵᬭᬵᬚᬳᭂᬦ᭄ᬢᬶᬲᬸᬓᬦ᭄ᬬᬾᬗ᭄ᬳᬢᬶ᭟ᬲᭂᬲᭂ [᭔᭑ 41A] ᬓ᭄ᬳᭀᬲᭂᬓ᭄ᬱᬧᬵᬃᬬ᭄ᬬᬦ᭄ᬢᬦᬶᬂᬓᬳ᭄ᬬᬗᬦ᭄‌ᬳᬓ᭄ᬭᬫᬵᬢᬧᬢᬶᬢᬶᬧ᭄‌ᬯᬥ᭄ᬯᬬᭀᬥᬵᬰᬹᬭᬓᬸᬦᭂᬂᬰ᭄ᬭᬷᬦᬭᬦᬵᬣᬓᬃᬯᬲᬂᬧᬭᬩᬶᬦ᭄ᬬᬚᬷᬢ᭄ᬥᬸᬦᬶᬂᬭᬣᬭᬶᬂᬤᬾᬯᬵᬕ᭄ᬭᬮᬸᬫᬭᬶᬲ᭄᭚᭐᭚ᬲᬶ᭚᭐᭚ᬲᬵᬰ᭄ᬭᬘᬾᬯᬶᬓᬵᬲᬸᬫᬳᬩ᭄‌ᬫᬋᬓᬶᬚᭂᬂᬩᬶᬦᬶᬳᬚᬶᬲᬸ ᬫᬺᬕᬤᬸᬮᬸᬭᬫᬯᬵᬲᭀᬧᬘᬵᬭᬵᬰ᭄ᬭᬶᬮᬸᬫᬭᬶᬲ᭄‌ᬢᬸᬫᬫᬾᬂᬚ᭄ᬭᭀᬳᬦᬸᬮᬷᬰ᭄ᬭᬷᬦᬭᬦᬵᬣᬳᬮᬸᬗ᭄ᬕᬸᬄᬭᬶᬂᬦᬢᬭᬶᬂᬓᬳ᭄ᬬᬗᬦ᭄‌ᬲᬶᬦᬡ᭄ᬥᬶᬂᬤᬾᬦᬶᬂᬩᬶᬦ᭄ᬬᬵᬚᬶᬢᬦᬹᬢ᭄ᬮᬸᬗ᭄ᬕᬸᬄᬢᬶᬦᬗ᭄ᬓᬶᬮᬶᬂᬢᬡ᭄ᬥᬭᬵᬓ᭄ᬭ᭄ᬬᬦ᭄᭟ᬓᬸᬦᬂᬥᬗ᭄ᬳ᭄ᬬᬂᬫ ᬳᬵᬬᬝᬵᬯᬸᬲ᭄ᬫᬸᬗ᭄ᬕᬳᬫᬹᬚᬵᬲᬢᬸᬢᬷᬲᬸᬫᬓ᭄ᬱ᭄ᬬᬓᬂᬯᬮᬶᬓᬃᬫ᭄ᬫᬮᬰ᭄ᬘᬃᬬ᭄ᬬᬰ᭄ᬭᬷᬪᬹᬫᬶᬧᬢᬷᬳᬤᬵᬦ᭄ᬫᬗ᭄ᬓ᭄ᬬᬵᬗᬜ᭄ᬚᬮᬶᬭᬶᬂᬳ᭄ᬬᬂᬧ᭄ᬭᬲᬤ᭄ᬥᬵᬯᬸᬲ᭄ᬧᬸᬧᬸᬢ᭄‌ᬲᭀᬧᬘᬵᬭᬳᬦᭂᬫ᭄ᬩᬄᬢᬸᬥᬶᬂᬗ᭄ᬕᬸᬭᬸᬢᬸᬫᬸᬭᬸᬦᬕ᭄ᬮᬶᬲ᭄‌ᬰᬶᬖ᭄ᬭᬵᬮᬸᬗ᭄ᬕᬸᬄᬭᬶᬲᬦ᭄ᬤᬶᬗᬶᬭᬲᬂᬦᬵᬣ ᬢᬦ᭄ᬲᬶᬗ᭄ᬲᬮᬶᬦᬮᭀᬘᬶᬢ᭄ᬢᬲᭀᬮᬳᬶᬂᬧᬭᬵᬤᬶᬫᬦ᭄ᬢ᭄ᬭᬷᬳᬪᬶᬭᬫᬵᬰ᭄ᬭᬫᬦ᭄‌ᬲ᭄ᬥᬂᬗᬃᬱᬰ᭄ᬭᬶᬪᬹᬧᬢᬶᬚᬕ᭄ᬥᬢᬂᬲᬂᬲᬶᬤ᭄ᬥᬵᬃᬱᬶᬦᬭᬤᬵᬚᬸᬫᭀᬕᬾᬂᬗᬬᬸᬦ᭄‌ᬓᬕ᭄ᬬᬢ᭄‌ᬰ᭄ᬭᬶᬪᬹᬫᬶᬦᬵᬣᬓᬰ᭄ᬘᬃᬬ᭄ᬬᬥᬢᭂᬂᬫᬳᬵᬃᬱᬶᬰᬶᬖ᭄ᬭᬵᬦᬸᬗ᭄ᬲᬸᬂ
Auto-transliteration
[40 40B] 40 yyahanānampawwahanhanāsiddānghangapit'hamijĕtdhar̀yyāmangbhwapādanr̥ĕpati. padhāruruhanāngrūmhanandangjñar̀sinĕlagengrātnādipadhotarotaransararasnyāngderimanghĕntyār̀ṣaniranr̥ĕpatikawāhansakā denyayuningbinyāji. yodhaśūrariwuntatniranarendrasamyahawajuwsīmamawākr̥ĕtalādar̀ggāwārugakañjar̀tandangnyatanpapakeringlwir̀singhārodratūsningwidaniwani. hagĕnturan'gumĕntĕr̀grītningsyandanākadyāluneng jaladhīlwir̀wukir̀ranglayangtinūbingbayubajrabubar̀gĕmpungśir̀ṇnālaliḥr̥ĕdyaḥkapapagrinumpakingkudāṣṭi. har̀ddhasĕsĕklakuningbalāsumahabsangkir̀ṇnākoṭikoṭisurāksyānurākṣakadyamangkatayuddhāsar̀wweccā pinajĕgaśrīsinramāśramansuraknyāwantiwanti. sāmpunyākramwusmidĕr̀ridĕr̀pintigāharār̀yyanśrībhūpatimwangsakwehingbalāsamāngjur̀wādimantryasinungandadār̀wwastrādīdemahārājahĕntisukanyenghati. sĕsĕ [41 41A] k'hosĕkṣapār̀yyantaningkahyanganhakramātapatitipwadhwayodhāśūrakunĕngśrīnaranāthakar̀wasangparabinyajītdhuningratharingdewāgralumaris // 0 // si // 0 // sāśracewikāsumahabmar̥ĕkijĕngbinihajisu mr̥ĕgaduluramawāsopacārāśrilumaristumamengjrohanulīśrīnaranāthahalungguḥringnataringkahyangansinaṇdhingdeningbinyājitanūtlungguḥtinangkilingtaṇdharākryan. kunangdhanghyangma hāyaṭāwusmunggahamūjāsatutīsumakṣyakangwalikar̀mmalaścar̀yyaśrībhūmipatīhadānmangkyāngañjaliringhyangprasaddhāwuspuputsopacārahanĕmbaḥtudhingnggurutumurunaglisśighrālungguḥrisandingirasangnātha tansingsalinalocittasolahingparādimantrīhabhiramāśramansdhangngar̀ṣaśribhūpatijagdhatangsangsiddhār̀syinaradājumogengngayunkagyatśribhūmināthakaścar̀yyadhatĕngmahār̀syiśighrānungsung

Leaf 41

gaguritan-wiryya-guna-b 41.jpeg

Image on Archive.org

[᭔᭑ 41B] ᭔᭑ ᬳᬸᬫᬸᬲᬧ᭄‌ᬘᬭᬡᬤ᭄ᬯᬬ᭟ᬲᭀᬧᬘᬵᬭᬵᬗᬸᬧᬓ᭄ᬱᬫᬵᬳᬶᬗᬃᬖ᭄ᬮ᭄ᬬᬵᬧᬵᬤᬘᬫᬡᬷᬧᬢᬭᬡᬫᬡᬶᬫᬬᬵᬧᬶᬦᬸᬱ᭄ᬧᬯᬃᬱᬾᬦᬜ᭄ᬚᬮᬷᬲᬶᬭᬰ᭄ᬭᬶᬦᬭᬧᬢᬶᬫ᭄ᬯᬂᬲᬓ᭄ᬯᬾᬳᬶᬂᬫᬦ᭄ᬢ᭄ᬭᬷᬳᬕᬸᬂᬲᬫ᭄ᬬᬵᬭᬋᬫᬦᭂᬫ᭄ᬩᬄᬭᬶᬲᬸᬓᬸᬲᬂᬲᬶᬤ᭄ᬥᬵᬋᬱᬷᬋᬧ᭄ᬳᬸᬫᬢᬹᬃᬦᬺᬧᬢᬶ ᬖᬾᬭᬯ᭄ᬬᬵᬦᬦ᭄ᬢ᭄ᬯ᭟ᬑᬫ᭄‌ᬲᬶᬗ᭄ᬕᬶᬄᬲᬵᬚ᭄ᬜᬧᬗᭂᬫ᭄ᬧ᭄ᬯᬦ᭄‌ᬧᬭᬫᬮᬪᬵᬦ᭄ᬤᬬᬾᬓᬷᬭᬵᬦᬓ᭄ᬱᬂᬰ᭄ᬭᬷᬲᬶᬤ᭄ᬥᬶᬧᬡ᭄ᬥ᭄ᬬᬭᬷᬥᬢᬂᬧᬭᬫᬋᬱᬷᬢᬸᬮ᭄ᬬᬓᬤᬶᬳᬫᬗ᭄ᬕᬶᬄᬲ᭄ᬯᬃᬕᬾᬦ᭄ᬤ᭄ᬭᬭᬵᬦᬓ᭄ᬫᬳᬵᬫ᭄ᬧᬸᬓᬤ᭄ᬬᬫᬺᬢᬲᬸᬫᬶᬭᬢ᭄‌ᬓᬲᬵᬃᬩ᭄ᬯᬚ᭄ᬜᬵᬦᬫᬳᬵᬃᬱᬶ ᬫᬗ᭄ᬓ᭄ᬬᬵᬦᬸᬭᬸᬦ᭄‌ᬲᬸᬫᬧ᭄ᬯᬦᬂᬩᬸᬤ᭄ᬥᬶᬘᬶᬮᬵ᭟ᬲᬶᬗ᭄ᬕᬷᬄᬓ᭄ᬱᬫᬵᬓᭂᬦ᭄ᬧᬗᭂᬫ᭄ᬧ᭄ᬯᬦ᭄‌ᬲᬵᬢᬸᬭᬦᬓ᭄ᬫᬳᬵᬬᬢᬶᬯᬃᬱᬵᬚ᭄ᬜᬧᬸᬦᬧᬓᬵᬃᬬ᭄ᬬᬓᬵᬃᬱᬲᬂᬰ᭄ᬭᬷᬲᬶᬤ᭄ᬥᬵᬬᭀᬕᬶᬧ᭄ᬭᬧ᭄ᬢᬳᬾᬂᬓᬤᬶᬓᬫᬶᬭᬵᬦᬓ᭄ᬱᬂᬰ᭄ᬭᬶᬫᬳᬵᬪᬶᬓ᭄ᬱᬸᬲᬸᬫᬶᬤ᭄ᬥ᭄ᬬᬵᬓ᭄ᬦᬲᬵᬚ᭄ᬜᬲᭀᬤᬾᬰ ᬧᬭᬫᬋᬱᬶᬫᬗ᭄ᬓᬵᬦᬵᬢᬸᬭᬶᬭᬧ᭄ᬭᬪᬸᬧᬤ᭄ᬫᬦᬪᬵ᭟ᬢᬶᬦᬹᬢ᭄‌ᬥᬗ᭄ᬳ᭄ᬬᬂᬫᬳᬵᬬᬡᬢᬸᬫᬸᬳ᭄ᬯᬲᬵᬢᬸᬃᬦᬺᬧᬢᬶᬤᬤ᭄ᬬᬲᬂᬲᬧ᭄ᬢᬧᬡ᭄ᬥᬶᬢᬵᬢᬶᬰᬬᬲᬸᬓᬵᬃᬱᬵᬗᬧᬶᬳᬸᬧᬧᬢ᭄ᬬᬵᬦᬩ᭄ᬥᬭᬶᬲ᭄‌ᬫᬃᬤ᭄ᬥᬶᬯᬳᬗᬸᬦ᭄ᬤᬸᬄᬓᬳ᭄ᬬᬸᬦ᭄‌ᬥᬸᬄᬲᬵ [᭔᭒ 42A] ᬚ᭄ᬜᬪᬹᬫᬶᬦᬵᬣᬢᬦᬧᬓᬵᬃᬬ᭄ᬬᬤᭀᬦ᭄ᬫᬫᬷᬫᬭᬾᬧ᭄ᬭᬪᬸᬤᬾᬦ᭄ᬬᬵᬲᬶᬄᬰ᭄ᬭᬶᬫᬳᬵᬭᬵᬚ᭟ᬪᬶᬦᬸᬤᬸᬢᬶᬂᬬᬰᭀᬢ᭄ᬢᬫᬲᬸᬕᬸᬡᬲᬸᬢᬧᬳᬚᬶᬲᬸᬬᬰᬰ᭄ᬭᬷᬦᬭᬦᬵᬣᬯᬸᬲᬶᬦᬸᬂᬦᬸᬕ᭄ᬭᬳᬵᬲᬶᬤ᭄ᬥᬷᬤᬾᬭᬳ᭄ᬬᬂᬧᬰᬸᬧᬢᬶᬤᭀᬦᬶᬂᬭᬪ᭄ᬭᬵᬳ᭄ᬫᬡᬧ᭄ᬭᬪᬸᬫᬗ᭄ᬓ᭄ᬬᬧ᭄ᬭᬧ᭄ᬢᬳᬗ᭄ᬮᬯᬤ᭄ ᬲᬸᬓᬦᬶᬂᬢ᭄ᬯᬲ᭄ᬳᬲᬫ᭄ᬧ᭄ᬭᬶᬢᬶᬳᬧ᭄ᬢ᭄ᬬᬵᬫᬸᬗᬸᬲᬸᬭᬲᬦᬶᬂᬦᬬᬳᬶᬢ᭟ᬤᬾᬦ᭄‌ᬬᬢ᭄ᬦᬧ᭄ᬭᬪ᭄ᬯᬦᬓᬶᬗ᭄ᬯᬂᬳᬦᬫ᭄ᬧᬵᬦᬸᬕ᭄ᬭᬳᬾᬂᬯᬶᬥᬶᬳᬬᭀᬮᬮᬶᬂᬰᬸᬪᬵᬰᬸᬪᬕᬸᬫᬸᬡᬕᬡᬦᬶᬂᬢᬷᬢᬶᬳᬗ᭄ᬤᬾᬳᬺᬱ᭄ᬝᬳᬶᬂᬫᬶᬥᬃᬫ᭄ᬫᬲᬵᬰᬦᬦᬶᬂᬭᬢᬸᬧᬓᬵᬕᬸᬭᬸᬦᬶᬂᬲᬭᬵᬢ᭄ ᬮᭀᬢᬗᬸᬮᬶᬄᬦᬬᬬᬸᬓ᭄ᬢᬷᬳᬬ᭄ᬯᬵᬦᬓᬸᬮᬸᬧ᭄ᬢᬮᭀᬮ᭄ᬬᬾᬂᬚᬕᬤ᭄ᬥᬶᬢ᭟ᬫᬓᬤᭀᬦ᭄ᬮᬦᬳᬫᬸᬓ᭄ᬢ᭄ᬬᬯᬶᬪᬵᬯᬘᬢ᭄ᬭᬦᬶᬂᬪᬹᬫᬶᬦᬵᬮᬶᬂᬰ᭄ᬭᬶᬧᬡ᭄ᬥ᭄ᬬᬦᬵᬭᬤᬤᬭᬾᬦ᭄ᬤ᭄ᬭᬰᬶᬖ᭄ᬭᬵᬗᬜ᭄ᬚᬮᬶᬳᬦᬸᬳ᭄ᬯᬚ᭄ᬜᬫᬳᬵᬋᬱᬶᬳᬶᬭᬶᬓᬵᬲᬶᬭᬲᬂᬧ᭄ᬭᬪᬸᬕᬸᬫᭀᬱᬶᬢ ᬢᬾᬂᬯᬸᬮᬢ᭄‌ᬭᬶᬲᬶᬭᬧᬭᬩᬶᬦ᭄ᬬᬚᬶᬲᬫ᭄ᬬᬾᬦᬸᬢᬸᬲ᭄‌ᬳᬦᭂᬫ᭄ᬩᬄᬫᬸᬦᬷᬰ᭄ᬯᬭ᭟ᬲᬂᬓᬶᬦᬾᬦ᭄ᬢᬸᬢᬹᬢ᭄ᬳᬦᭂᬫ᭄ᬩᬄᬫᬸᬲᬧ᭄‌ᬘᬭᬡᬫᬳᬵᬃᬱᬶᬳᭂᬦ᭄ᬢ᭄ᬬᬵᬃᬱᬲᬂᬫᬳᬵᬯᬶᬤᭀᬦ᭄‌ᬳᬢᬜᬲᬶᬭᬾᬂᬪᬹᬧᬢᬶᬲᬧᬳᬶᬓ᭄ᬬᬦᬺᬧᬢᬶᬦᬭᬾᬦ᭄ᬤ᭄ᬭ
Auto-transliteration
[41 41B] 41 humusapcaraṇadwaya. sopacārāngupakṣamāhingar̀ghlyāpādacamaṇīpataraṇamaṇimayāpinuṣpawar̀syenañjalīsiraśrinarapatimwangsakwehingmantrīhagungsamyārar̥ĕmanĕmbaḥrisukusangsiddhār̥ĕsyīr̥ĕp'humatūr̀nr̥ĕpati gherawyānantwa. omsinggiḥsājñapangĕmpwanparamalabhāndayekīrānakṣangśrīsiddhipaṇdhyarīdhatangparamar̥ĕsyītulyakadihamanggiḥswar̀gendrarānakmahāmpukadyamr̥ĕtasumiratkasār̀bwajñānamahār̀syi mangkyānurunsumapwanangbuddhicilā. singgīḥkṣamākĕnpangĕmpwansāturanakmahāyatiwar̀syājñapunapakār̀yyakār̀ṣasangśrīsiddhāyogipraptahengkadikamirānakṣangśrimahābhiksyusumiddhyāknasājñasodeśa paramar̥ĕsyimangkānāturiraprabhupadmanabhā. tinūtdhanghyangmahāyaṇatumuhwasātur̀nr̥ĕpatidadyasangsaptapaṇdhitātiśayasukār̀syāngapihupapatyānabdharismar̀ddhiwahangunduḥkahyundhuḥsā [42 42A] jñabhūmināthatanapakār̀yyadonmamīmareprabhudenyāsiḥśrimahārāja. bhinudutingyaśottamasuguṇasutapahajisuyaśaśrīnaranāthawusinungnugrahāsiddhīderahyangpaśupatidoningrabhrāhmaṇaprabhumangkyapraptahanglawad sukaningtwashasampritihaptyāmungusurasaningnayahita. denyatnaprabhwanakingwanghanampānugrahengwidhihayolalingśubhāśubhagumuṇagaṇaningtītihangdehr̥ĕṣṭahingmidhar̀mmasāśananingratupakāguruningsarāt lotanguliḥnayayuktīhaywānakuluptalolyengjagaddhita. makadonlanahamuktyawibhāwacatraningbhūminālingśripaṇdhyanāradadarendraśighrāngañjalihanuhwajñamahār̥ĕsyihirikāsirasangprabhugumosyita tengwulatrisiraparabinyajisamyenutushanĕmbaḥmunīśwara. sangkinentutūt'hanĕmbaḥmusapcaraṇamahār̀syihĕntyār̀ṣasangmahāwidonhatañasirengbhūpatisapahikyanr̥ĕpatinarendra

Leaf 42

gaguritan-wiryya-guna-b 42.jpeg

Image on Archive.org

[᭔᭒ 42B] ᭔᭒ ᬬᬢ᭄ᬦᬲᬸᬫᬳᬸᬃᬲᬶᬗ᭄ᬕᬶᬄᬲᬚ᭄ᬜᬧᬗᭂᬫ᭄ᬧ᭄ᬯᬦ᭄‌ᬧᬸᬦᬶᬓᬧᬢᬶᬓ᭄ᬫᬳᬵᬃᬱᬶᬓᬲᬧᬸᬮᬸᬄᬖᬭᬭᬵᬦᬓ᭄ᬫᬳᬵᬧᬡ᭄ᬥ᭄ᬬ᭟ᬗ᭄ᬳᬶᬂᬍᬯᬸᬫᬹᬥᬯᬶᬭᬹᬧᬫᬾᬲᭂᬫ᭄ᬲᬶᬭᬲᬂᬲᬶᬤ᭄ᬥᬵᬃᬱᬶᬳᬶᬳᬬᬸᬳᬬ᭄ᬯᬦᬓᬶᬗᭀᬂᬰᬺᬗ᭄ᬕᬭᬯᬶᬮᬶᬲ᭄ᬲᬩᬗ᭄ᬓᬶᬢ᭄‌ᬲ᭄ᬥᭂᬂᬤᬾᬦᬾᬓᬶᬦᬲᬶᬄᬗ᭄ᬳᬶᬂᬳᬦᬵᬧᬯ ᬤᬶᬦᬶᬗ᭄ᬲᬸᬦ᭄‌ᬦ᭄ᬤᬦ᭄‌ᬓ᭄ᬱᬫᬓ᭄ᬦᬧᬗᬾᬭᬦ᭄‌ᬢᬦ᭄ᬲᬗ᭄ᬓᬾᬗᬦᬶᬡ᭄ᬥᬓᬫᬶᬤᬾᬦᬶᬗᬦᬸᬳᬸᬦᬶᬯᬶᬭᬵᬚᬯᬶᬃᬬ᭄ᬬᬯᬦ᭄᭟ᬲᬸᬩᬮᬕᬸᬡᬵᬤᬶᬓᬵᬭᬧ᭄ᬭᬓᭀᬰᬓᬚ᭄ᬭᬶᬳᬶᬗᬭᬷᬓᬺᬢᬵᬯᬭᬲᬶᬤ᭄ᬥᬶᬯᬓ᭄ᬬᬬᬢᬶᬓᬧᬳᬾᬦ᭄ᬬᬵᬥᬶᬥᬶᬓ᭄‌ᬢᬸᬦᬕᬸᬡᬓᬭᬰ᭄ᬫᬶᬦ᭄ ᬦᬶᬃᬯ᭄ᬯᬳᬫᭂᬗ᭄ᬓᬸᬓᬧ᭄ᬭᬪᬸᬦ᭄‌ᬫᬓᬵᬃᬤ᭄ᬥᬦᬭᬾᬰ᭄ᬯᬃᬬ᭄ᬬᬦ᭄ᬤᬦ᭄ᬳᬦᬓᬢᭀᬦ᭄ᬤᬾᬫᬫᬶᬧᬸᬢ᭄ᬭᬶᬳᬬᬸᬳᭀᬬᬵᬦᬾᬂᬗ᭄ᬕᬦᬵᬕᬭ᭟ᬲ᭄ᬥᭂᬂᬫᬓᬧᬭᬫᬷᬰ᭄ᬯᬃᬬ᭄ᬬᬭᭀᬯᬗᬶᬂᬳᬜᬓ᭄ᬭᬪᬹᬫᬷᬧᬸᬢ᭄ᬭᬶᬧ᭄ᬭᬪᬸᬚᬮᬲᬶᬤ᭄ᬥ᭄ᬬᬧᬢ᭄ᬭᬤ᭄ᬬᬄᬓᬸᬱᬸᬫᬲᬵᬭᬷᬢᬦᬦᬵᬳ ᬦᬶᬭᬶᬗᬶᬭᬹᬧᬕᬸᬡᬵᬬ᭄ᬯᬳᬦᬸᬮᬸᬲ᭄‌ᬢᬦ᭄‌ᬓ᭄ᬦᬳᬶᬗᬸᬧᬫᬵᬢᬸᬳᬸᬳ᭄ᬬᬂᬳ᭄ᬬᬂᬦᬶᬂᬓᬭᬰ᭄ᬫᬶᬦ᭄‌ᬢᬦ᭄ᬧᬥᬾᬂᬭᬹᬫ᭄‌ᬳᬗ᭄ᬭᬶᬫᬗᬶᬓᬯ᭄ᬬᬵᬫᬃᬡ᭄ᬦᬵ᭟ᬢᬸᬳᬸᬢᬦ᭄ᬳᭂᬦ᭄ᬢᬶᬯᬶᬦᬃᬡ᭄ᬦᬵᬯᬶᬦᬶᬫ᭄ᬩᬲᬶᬦᬷᬧ᭄ᬢᬾᬂᬕᬸᬭᬶᬢ᭄‌ᬢᬦ᭄ᬢᬸᬓ᭄ᬱᬂᬓᬯ᭄ᬬᬵᬲ᭄ᬫᬭ [᭔᭓ 43A] ᬳᬫᬶᬡ᭄ᬥᬵᬭᬹᬧ᭄ᬦ᭄ᬬᬵᬗᬸᬢ᭄ᬧ᭄ᬢᬷᬬᬦ᭄‌ᬓ᭄ᬥ᭄ᬯᬵᬧ᭄ᬢᬶᬓᬸᬫᬯᬷᬫᬾᬄᬭᬸᬩᬸᬄᬭᬹᬕ᭄ᬧᬸᬦᬂᬕᬸᬦᬸᬂᬳᬲᬢ᭄ᬓᬂᬭᬵᬢ᭄ᬦᬗ᭄ᬓᬭᬲᬲᭂᬗ᭄ᬓᭂᬭᬶᬂᬪᬹᬫ᭄ᬬᬲ᭄ᬢᬶᬢᬶᬤᬾᬦ᭄ᬬᬵᬗᬶᬢᬸᬂᬢᬦ᭄ᬳᭂᬦ᭄ᬢᬶᬯᬶᬦᬃᬡ᭄ᬦᬾᬂᬕᬶᬢᬵ᭟ᬫᬗ᭄ᬓᬵᬮᬶᬂᬲᬂᬲᬶᬤ᭄ᬥᬵᬧᬡ᭄ᬥ᭄ᬬᬰᬶᬖ᭄ᬭᬲᬫᬯᬸᬃᬦᬺᬧᬢᬶᬲᬥᬭᭀᬚᬃᬳᬯᭀᬢ᭄ᬲᬶᬦᬶᬫ᭄‌ᬥᬸᬄᬍ ᬯᬸᬤᬾᬫᬳᬵᬫᬹᬦᬶᬳᬫᬸᬫᬹᬚᬶᬭᬶᬂᬧᬸᬢ᭄ᬭᬷᬳᬰ᭄ᬘᬃᬬ᭄ᬬᬾᬂᬢ᭄ᬯᬲ᭄ᬭᬵᬦᬓᬫ᭄ᬧᬸᬭᬸᬫ᭄ᬗᭃᬲᬤᬸᬤᬾᬰᬰ᭄ᬭᬷᬫᬳᬵᬧᬡ᭄ᬥ᭄ᬬᬭᬶᬓᬫᬶᬮᬶᬦ᭄ᬢᬂᬳᬬᬸᬭᬓ᭄ᬯᬢᬦ᭄ᬲᬫᬾᬂᬪᬹᬯᬦᬵ᭟ᬢᬦ᭄ᬲᬗ᭄ᬓᬾᬂᬮᬗ᭄ᬖ᭄ᬬᬭᬵᬦᬓ᭄‌ᬳ᭄ᬬᬂᬲᬸᬫᭂᬫ᭄ᬩᬄᬧᬵᬤᬫᬳᬵᬃᬱᬷᬓᬋᬗ᭄ᬯᬭᬓ᭄ᬯᬾᬗᬸᬰᬡᬘᬭᬶᬢᬤ᭄ᬬᬄᬲ ᬢ᭄ᬬᬯᬢᬷᬓᬤ᭄ᬬᬮᬶᬂᬲᬂᬲᬶᬤ᭄ᬥᬃᬱᬶᬭᬶᬦᬲᬤᬾᬭᬭᬵᬦᬓᬫ᭄ᬧᬸᬲᬶᬭᬲᬂᬓᬯᬶᬰ᭄ᬯᬭᬭᬸᬦᬸᬗ᭄ᬕᬭᬸᬗ᭄ᬕᬸᬭᬶᬂᬓᬯᬶᬪᬱᬮᬍᬳᬗ᭄ᬤᬾᬮᬗᭃᬦᬶᬂᬧᬮᬫ᭄ᬪᬂ᭟ᬰᬶᬖ᭄ᬭᬲᬸᬫᬳᬸᬃᬲᬂᬧᬡ᭄ᬥ᭄ᬬᬥᬸᬄᬢᬳᬫ᭄‌ᬧ᭄ᬭᬪ᭄ᬯᬦᬓ᭄ᬫᬫᬶᬤᬹᬭᬦ᭄ᬓᬤᬶᬗᭀᬂᬩ᭄ᬭᬵᬳ᭄ᬫᬃᬱ᭄ᬬᬫᬶᬢ᭄ᬬᬯᬘᬦᬭᬶᬳᬚᬶᬢ ᬦ᭄ᬲᬗ᭄ᬓ᭄ᬯᬾᬂᬫᬺᬱᬓᬫᬶᬳᬯᬭᬄᬭᬶᬲᬗᬳᬸᬮᬸᬦ᭄‌ᬮᬄᬳᬶᬗ᭄ᬓᬾᬦ᭄ᬬᬧᬋᬓᬲᬸᬦ᭄ᬯᬾᬄᬦᬸᬕ᭄ᬭᬳᬳᬚᬷᬤᬩ᭄ᬬᬘᬓ᭄ᬱᬸᬢᬸᬫᭀᬦ᭄ᬲᬮ᭄ᬯᬦᬶᬂᬫᬡ᭄ᬥᬮ᭟ᬳᬸᬫᬋᬓ᭄‌ᬰ᭄ᬭᬶᬪᬯᬵᬫᬹᬃᬢ᭄ᬢ᭄ᬬᬳᬶᬗᬸᬲᬧ᭄‌ᬫᬸᬓᬦᬺᬧᬢᬶᬤᬾᬭᬲᬂᬫᬳᬵᬯᬶᬤᭀᬦ᭄‌ᬢᬦᬤ᭄ᬯᬵᬦᬸ
Auto-transliteration
[42 42B] 42 yatnasumahur̀singgiḥsajñapangĕmpwanpunikapatikmahār̀syikasapuluḥghararānakmahāpaṇdhya. nghingl̥ĕwumūdhawirūpamesĕmsirasangsiddhār̀syihihayuhaywanakingongśr̥ĕnggarawilissabangkitsdhĕngdenekinasiḥnghinghanāpawa diningsunndankṣamaknapangerantansangkenganiṇdhakamideninganuhuniwirājawir̀yyawan. subalaguṇādikāraprakośakajrihingarīkr̥ĕtāwarasiddhiwakyayatikapahenyādhidhiktunaguṇakaraśmin nir̀wwahamĕngkukaprabhunmakār̀ddhanareśwar̀yyandanhanakatondemamiputrihayuhoyānengngganāgara. sdhĕngmakaparamīśwar̀yyarowanginghañakrabhūmīputriprabhujalasiddhyapatradyaḥkusyumasārītananāha niringirūpaguṇāywahanulustanknahingupamātuhuhyanghyangningkaraśmintanpadhengrūmhangrimangikawyāmar̀ṇnā. tuhutanhĕntiwinar̀ṇnāwinimbasinīptenggurittantukṣangkawyāsmara [43 43A] hamiṇdhārūpnyāngutptīyankdhwāptikumawīmeḥrubuḥrūgpunanggununghasatkangrātnangkarasasĕngkĕringbhūmyastitidenyāngitungtanhĕntiwinar̀ṇnenggitā. mangkālingsangsiddhāpaṇdhyaśighrasamawur̀nr̥ĕpatisadharojar̀hawotsinimdhuḥl̥ĕ wudemahāmūnihamumūjiringputrīhaścar̀yyengtwasrānakampurumngösadudeśaśrīmahāpaṇdhyarikamilintanghayurakwatansamengbhūwanā. tansangkenglangghyarānak'hyangsumĕmbaḥpādamahār̀syīkar̥ĕngwarakwenguśaṇacaritadyaḥsa tyawatīkadyalingsangsiddhar̀syirinasaderarānakampusirasangkawiśwararununggarungguringkawibhaṣalal̥ĕhangdelangöningpalambhang. śighrasumahur̀sangpaṇdhyadhuḥtahamprabhwanakmamidūrankadingongbrāhmar̀ṣyamityawacanarihajita nsangkwengmr̥ĕṣakamihawaraḥrisangahulunlaḥhingkenyapar̥ĕkasunweḥnugrahahajīdabyacaksyutumonsalwaningmaṇdhala. humar̥ĕkśribhawāmūr̀ttyahingusapmukanr̥ĕpatiderasangmahāwidontanadwānu

Leaf 43

gaguritan-wiryya-guna-b 43.jpeg

Image on Archive.org

[᭔᭓ 43B] ᭔᭓ ᬕ᭄ᬭᬳᬋᬱᬷᬓᬢᭀᬦ᭄ᬢᬂᬲᬵᬃᬯ᭄ᬯᬪᬹᬫᬷᬭᬶᬳᬋᬧᬶᬭᬲᬂᬧ᭄ᬭᬪᬸᬰᬾᬱᬶᬦᬶᬂᬗᬡ᭄ᬮᬮᭀᬓᬫᬓᬵᬤᬶᬲᬂᬰ᭄ᬭᬷᬦᬶᬂᬫᬡᬶᬓ᭄‌ᬳᬫᬶᬡ᭄ᬥᬾᬂᬪᬸᬄᬲᬲᭀᬮᬳᬶᬭᬳᬗ᭄ᬭᬭᬲ᭄᭟ᬢᬶᬦᭀᬦ᭄ᬤᬾᬰᬶᬦᬭᬾᬰ᭄ᬯᬭᬳᬧᬋᬓ᭄ᬭᬶᬳᬋᬧ᭄‌ᬦᬺᬧᬢᬷᬬᬸᬓ᭄ᬢᬶᬓᬤ᭄ᬬᬮᬶᬂᬲᬂᬧᬡ᭄ᬥ᭄ᬬᬓᬕᬢ᭄ᬕᬢ᭄ᬭᬲᬦᬶᬂ ᬳᬢᬷᬫᬼᬢᬶᬓ᭄ᬚᬂᬭᬭᬲ᭄ᬳᬢᬷᬭᬸᬫᬓᭂᬢ᭄ᬲᬲ᭄ᬫᬭᬾᬂᬢᬦᬸᬯᬯᬂᬗᬂᬮᬸᬂᬢᬸᬭᬶᬤᬵᬳᬭᭀᬦ᭄ᬮᬸᬮᬸᬢᬸᬦᭂᬂᬫᬵᬲᬶᬄᬳᬓᭂᬫ᭄ᬩᬂᬳ᭄ᬬᬸᬦ᭄‌ᬳᬯ᭄ᬯᬄᬓᭂᬫ᭄ᬪᬂᬓᬪᬲ᭄ᬫᬭᬦ᭄᭟ᬢᬸᬯᬸᬄᬦᬶᬂᬭᬖᬭᬶᬂᬘᬶᬢ᭄ᬢᬚᬸᬫᬼᬕ᭄ᬲᬚ᭄ᬭᭀᬦᬶᬂᬗ᭄ᬳᬢᬶᬓᬤ᭄ᬬᬵᬧᬸᬬ᭄‌ᬲ᭄ᬥᭂᬂᬗᬸᬚ᭄ᬯᬮᬵᬪᬶᬦᬱ᭄ᬫᬶᬢ᭄ᬯᬲ᭄ᬦᬭᬧᬢᬶ ᬲᬶᬦᬧᬸᬢᬶᬂᬓᬸᬂᬪ᭄ᬭᬦ᭄ᬢᬶᬍᬂᬍᬂᬲᬶᬭᬲᬗᬳᬸᬮᬸᬦ᭄‌ᬳᬓ᭄ᬘᬧ᭄‌ᬮᬦ᭄ᬳᬸᬫ᭄ᬳᬄᬮᬶᬗᬶᬭᬲᬂᬲᬶᬤ᭄ᬥᬵᬋᬱᬶᬫᬧᬵᬦᬓᬸᬳᬦᬓᬤᬶᬯᬭᬳᬶᬂᬗ᭄ᬯᬂ᭟ᬲᬂᬦᬵᬣᬢᬦ᭄‌ᬯ᭄ᬭᬸᬄᬳᬗᬸᬘᬧ᭄‌ᬲᬸᬫᬫ᭄ᬩᬸᬢ᭄‌ᬰᬩ᭄ᬥᬲᬂᬋᬱᬶᬫᬸᬂᬲᭂᬫ᭄ᬩᬳᬶᬭᬢᬦ᭄ᬧ᭄ᬕᬢ᭄‌ᬯ᭄ᬓᬲᬦ᭄‌ᬰᬶᬖ᭄ᬭᬳᬸᬫᬶᬚᬶᬮ᭄‌ᬓᬳᬗ᭄ᬓᬭᬦᬶᬓᬂᬳ ᬢᬷᬢᬂᬫᭀᬳᬫᬖᬵᬓᬸᬫᬸᬢᬸᬕ᭄‌ᬦᬤ᭄ᬬᬲᬶᬭᬳᬦᭂᬫ᭄ᬩᬄᬫᬸᬲᬧᬶᬧᬵᬤᬲᬂᬋᬱᬶᬰ᭄ᬭᬸᬳᬫᬸᬳᬸᬦ᭄‌ᬮᬸᬫᬫ᭄ᬧᬄᬳᬾᬂᬥ᭄ᬬᬦ᭄ᬢᬧᬸᬭ᭟ᬓᬕ᭄ᬬᬢ᭄ᬘᬶᬢ᭄ᬢᬲᬂᬲᬶᬤ᭄ᬥᬵᬋᬱ᭄ᬬᬢ᭄ᬳᭂᬃᬲᬶᬭᭀᬚᬃᬳᬮᬶᬡ᭄ᬥᬷᬫᬵᬲ᭄ᬫᬶᬭᬄᬧ᭄ᬭᬪ᭄ᬯᬦᬓᬶᬗᭀᬂᬦ᭄ᬤᬦ᭄ᬲᬾᬧ᭄‌ᬯᬭᬄᬓᬳᬫ᭄ᬧᬸᬦᬷᬳᬶᬓᬸᬲᬂᬭᬵᬚᬧᬸ [᭔᭔ 44A] ᬢ᭄ᬭᬷᬓᬤᬶᬮᬶᬂᬫᬫ᭄ᬬᬵᬦᬢᬶᬗ᭄ᬲᬸᬦ᭄‌ᬳᬧᬦ᭄ᬯᬸᬲ᭄ᬧᬶᬤᬮᬫ᭄ᬧᬄᬲᬶᬦᭀᬫᬄᬤᬾᬭᬦᬺᬧᬢᬷᬫᬳᬵᬧ᭄ᬭᬪ᭄ᬯᬗ᭄ᬕᬦᬕᬭᬯᬶᬃᬬ᭄ᬬᬕᬸᬡ᭟ᬢᬹᬃᬲᬵᬫ᭄ᬧᬸᬦ᭄ᬭᬓ᭄ᬯᬾᬦᬸᬪᬬᬦ᭄‌ᬳᬗ᭄ᬳᬶᬂᬤᬸᬭᬸᬂᬳᬧᬗ᭄ᬕᬶᬄᬓᬵᬃᬬ᭄ᬬᬫᬾᬢ᭄ᬤᬶᬯᬵᬧᬢ᭄ᬫᭀᬦ᭄‌ᬧᬭᬦ᭄ᬢᬲᬳᬸᬭᬫᬫᬷᬳᬚᬢᬲᬶᬭᬮᬓᬷᬓ᭄ᬤ᭄ᬯᬵᬧ᭄ᬢᬶᬧᬦ᭄ᬯᬸᬲ᭄‌ᬚᬶ ᬦᬮᬸᬓ᭄‌ᬢᬦ᭄ᬯᬦ᭄ᬤ᭄ᬬᬵᬢ᭄ᬫᬄᬧᭂᬭᬂᬬᬦ᭄ᬧᬓ᭄ᬱᬓ᭄ᬥ᭄ᬯᬵᬦᬓ᭄ᬫᬫᬶᬲᬶᬖ᭄ᬭᬵᬲᬳᬸᬃᬰ᭄ᬭᬷᬪᬯᬫᬹᬃᬢ᭄ᬢᬶᬦᬶᬃᬪᬬᬵ᭟ᬲᬶᬗ᭄ᬕᬶᬄᬲᬵᬚ᭄ᬜᬰ᭄ᬭᬷᬫᬸᬦᬶᬦ᭄ᬤ᭄ᬭᬶᬩ᭄ᬘᬶᬓᬸᬫᬦ᭄ᬢᬸᬓ᭄ᬫᬳᬵᬃᬧᬷᬭᬵᬦᬓ᭄ᬱᬂᬰ᭄ᬭᬷᬫᬳᬵᬧᬡ᭄ᬥ᭄ᬬᬢᬦ᭄ᬧᬗᬦ᭄ᬢᬶᬤᬶᬦᬫᬮᬶᬄᬲᬗ᭄ᬓᬾᬭᬶᬓᬶᬮᬸᬫᬭᬶᬲ᭄‌ᬧ᭄ᬭᬧ᭄ᬢᬳᬾᬂᬗᬦᬵᬦ᭄ᬢᬦᬕ ᬦ᭄ᬢᬸᬦ᭄‌ᬫᬗ᭄ᬓᬵᬮᬶᬂᬪᬹᬫᬶᬦᬵᬣᬳᬸᬫᬵᬢᬸᬭᬶᬚᭃᬂᬫᬳᬵᬃᬱᬶᬳ᭄ᬬᬂᬫᬵᬪᬶᬓ᭄ᬱᬸᬓᬾᬫ᭄ᬗᬦ᭄‌ᬦ᭄ᬳᭂᬃᬲᬹᬓ᭄ᬱ᭄ᬫ᭟ᬳᬶᬭᬶᬓᬵᬰ᭄ᬭᬷᬧᬤ᭄ᬫᬵᬦᬵᬪᬵᬫᬳᬵᬭᬵᬚᬪᬵᬯᬫᬹᬃᬢ᭄ᬢᬶᬦᬶᬃᬤᬬᬢ᭄ᬳᭂᬃᬭᬸᬫᭀᬚᬃᬳᬸᬫᬚ᭄ᬜᬾᬂᬧᬭᬵᬤᬶᬫᬦ᭄ᬢ᭄ᬭᬷᬫᬸᬓ᭄ᬬᬲᬷᬭᬵᬓ᭄ᬭ᭄ᬬᬦ᭄ᬧᬢᬶᬄᬤᬹᬃᬩᬸᬤ᭄ᬥᬷᬲᬶᬭᬭᬶᬗᬬᬸ ᬦ᭄‌ᬫᬗ᭄ᬕᬮᬦᬶᬂᬢᬶᬦᬜᬦ᭄‌ᬧᬦ᭄ᬯᬸᬲ᭄‌ᬓᬺᬢᬵᬃᬣᬭᬶᬂᬦᬷᬢᬶᬚᬬᬰᬢ᭄ᬭᬸᬯᬶᬰᬾᬱᬫᬳᬵᬧᬸᬭᬸᬱ᭟ᬳᬾᬓᬶᬢᬵᬫᬦ᭄ᬢ᭄ᬭᬷᬲᬥᬬᬓᬂᬲᬫ᭄ᬬᬯᬸᬰ᭄ᬘᬬᬾᬂᬗ᭄ᬳᭂᬭᬷᬦᬶᬢ᭄ᬬᬲᬫᬓᬵᬢ᭄ᬫᬭᬵᬓ᭄ᬱᬲᬸᬫᬶᬤ᭄ᬥᬵᬲᬓᬾᬱ᭄ᬝᬶᬫᬫᬷᬲᬮ᭄ᬯᬶᬭᬶᬂᬪᬹᬃᬕ᭄ᬕᬯᬶᬱ᭄ᬝᬶᬲᬫ᭄ᬬ
Auto-transliteration
[43 43B] 43 grahar̥ĕsyīkatontangsār̀wwabhūmīrihar̥ĕpirasangprabhuśesyiningngaṇlalokamakādisangśrīningmaṇik'hamiṇdhengbhuḥsasolahirahangraras. tinondeśinareśwarahapar̥ĕkrihar̥ĕpnr̥ĕpatīyuktikadyalingsangpaṇdhyakagatgatrasaning hatīml̥ĕtikjangrarashatīrumakĕtsasmarengtanuwawangnganglungturidāharonlulutunĕngmāsiḥhakĕmbanghyunhawwaḥkĕmbhangkabhasmaran. tuwuḥningragharingcittajuml̥ĕgsajroningnghatikadyāpuysdhĕngngujwalābhinaṣmitwasnarapati sinaputingkungbhrantil̥ĕngl̥ĕngsirasangahulunhakcaplanhumhaḥlingirasangsiddhār̥ĕsyimapānakuhanakadiwarahingngwang. sangnāthatanwruḥhangucapsumambutśabdhasangr̥ĕsyimungsĕmbahiratanpgatwkasanśighrahumijilkahangkaranikangha tītangmohamaghākumutugnadyasirahanĕmbaḥmusapipādasangr̥ĕsyiśruhamuhunlumampaḥhengdhyantapura. kagyatcittasangsiddhār̥ĕṣyat'hĕr̀sirojar̀haliṇdhīmāsmiraḥprabhwanakingongndansepwaraḥkahampunīhikusangrājapu [44 44A] trīkadilingmamyānatingsunhapanwuspidalampaḥsinomaḥderanr̥ĕpatīmahāprabhwangganagarawir̀yyaguṇa. tūr̀sāmpunrakwenubhayanhanghingdurunghapanggiḥkār̀yyametdiwāpatmonparantasahuramamīhajatasiralakīkdwāptipanwusji naluktanwandyātmaḥpĕrangyanpakṣakdhwānakmamisighrāsahur̀śrībhawamūr̀ttinir̀bhayā. singgiḥsājñaśrīmunindribcikumantukmahār̀pīrānakṣangśrīmahāpaṇdhyatanpangantidinamaliḥsangkerikilumarispraptahengnganāntanaga ntunmangkālingbhūmināthahumāturijöngmahār̀syihyangmābhiksyukemngannhĕr̀sūkṣma. hirikāśrīpadmānābhāmahārājabhāwamūr̀ttinir̀dayat'hĕr̀rumojar̀humajñengparādimantrīmukyasīrākryanpatiḥdūr̀buddhīsiraringayu nmanggalaningtinañanpanwuskr̥ĕtār̀tharingnītijayaśatruwiśeṣamahāpuruṣa. hekitāmantrīsadhayakangsamyawuścayengnghĕrīnityasamakātmarākṣasumiddhāsakeṣṭimamīsalwiringbhūr̀ggawiṣṭisamya

Leaf 44

gaguritan-wiryya-guna-b 44.jpeg

Image on Archive.org

[᭔᭔ 44B] ᭔᭔ ᬯᬸᬲ᭄ᬲᬶᬤ᭄ᬥᬓᬮᬓᬸᬦ᭄‌ᬲᬸᬫᭂᬗ᭄ᬓᬵᬳᬶᬂᬢ᭄ᬭᬷᬮᭀᬓᬢᬦᬦᬯᬦ᭄ᬬᬵᬫᬂᬧᬗᬷᬰᬶᬃᬡ᭄ᬦᬕᭂᬫ᭄ᬧᬸᬂᬲᬳᬦᬦᬶᬂᬯᬦ᭄ᬬᬵᬦ᭄ᬤᬕ᭞ᬫᬗ᭄ᬓ᭄ᬬᬳᬦᬵᬓᬋᬧᬶᬗ᭄ᬯᬂᬢᬦ᭄ᬧᬗᬦ᭄ᬢ᭄ᬬᬤᬶᬦᬵᬫᬦᬶᬄᬫᬗ᭄ᬓᬵᬢ᭄ᬫᬭᬶᬂᬥ᭄ᬬᬦ᭄ᬢᬧᬸᬭᬫᬮᬫ᭄ᬧᬄᬓᬦ᭄ᬬᬵᬬᬸᬯᬢᬶᬲᬸᬢᬦᬶᬭᬦᬺᬧᬢᬶᬚᬮᬲᬶᬤ᭄ᬥᬶᬫᬳᬵ ᬧ᭄ᬭᬪᬸᬬᬦ᭄ᬢᬦ᭄ᬲᬶᬭᬳᬲᬸᬗ᭄ᬳᬵᬧᬸᬦᬧᬤᬾᬦᬶᬂᬳᬗ᭄ᬤᬦᬶᬳᬧᬦ᭄ᬳᬸᬯᬸᬲ᭄ᬓᬶᬦᬸᬤᬂᬰ᭄ᬭᬷᬯᬶᬃᬬ᭄ᬬᬕᬸᬡ᭟ᬭᬢᬸᬢᬭᬸᬡᬲᬸᬩᬮᬵᬯᬶᬃᬬ᭄ᬬᬫᬦ᭄ᬢᬫᬳᬵᬰᬓ᭄ᬢᬷᬓᬚ᭄ᬭᬶᬳᬶᬂᬧᬭᬵᬤᬶᬦᬵᬣᬯᬸᬲ᭄ᬓᬧ᭄ᬭᬓᬵᬰᬶᬢᬾᬂᬪᬹᬫᬶᬚᬬᬰᬢ᭄ᬭᬸᬧ᭄ᬭᬚᬸᬭᬶᬢ᭄‌ᬲᬵᬓ᭄ᬱᬢ᭄ᬢᬶᬦᬫᬹᬃᬢ᭄ᬢ᭄ᬬᬦᬸᬭᬸᬦ᭄ ᬲᬓᬵᬮᬳᬗᬶᬡ᭄ᬥᬭᬵᬢ᭄‌ᬳᬄᬯᬭᬳᭂᬦᬶᬗ᭄ᬲᬸᬦᬶᬓᬶᬧᬭᬦᬶᬓᬸᬂᬦᬬᭀᬧᬵᬬᬫᬓᬩ᭄ᬬᬸᬳ᭟ᬬᬦ᭄ᬗᬶᬢᬫᬦ᭄ᬢ᭄ᬭᬷᬲᬥᬬᬢᬦ᭄‌ᬯᬦ᭄ᬬᬳᬫᬂᬧᬂᬚᬸᬭᬶᬢ᭄‌ᬳᬫᬕᬸᬢ᭄‌ᬰᬹᬭᬦᬶᬂᬮᬯᬦ᭄‌ᬳᬚ᭄ᬭᬶᬳᬢᬓᭂᬃᬓᬰᬓ᭄ᬢᬶᬦ᭄‌ᬮᬄᬫᬶᬮᬕ᭄ᬢᬓᭀᬫᬸᬮᬶᬄᬢᬫ᭄ᬢᬫᬶᬢ᭄ᬯᬲ᭄ᬢᬲᬓ ᬳ᭄ᬬᬸᬦ᭄‌ᬢ᭄ᬬᬕᬗ᭄ᬓᬸᬦᬸᬗ᭄ᬕᬵᬦᬸᬗ᭄ᬕᬮ᭄‌ᬮᬸᬫᬫ᭄ᬧᬳᬶᬂᬥ᭄ᬬᬦ᭄ᬢᬧᬸᬭᬷᬧ᭄ᬭᬬᬵᬫᬕᬸᬢ᭄‌ᬤᬶᬕ᭄ᬢᬬᬰ᭄ᬭᬷᬯᬶᬃᬬ᭄ᬬᬕᬸᬡ᭟ᬫᬗ᭄ᬓᬦᭀᬚᬃᬰ᭄ᬭᬶᬦᬭᬾᬦ᭄ᬤ᭄ᬭᬓᬩᬗᬦ᭄ᬲᬓ᭄ᬯᬾᬳᬶᬂᬫᬦ᭄ᬢ᭄ᬭᬷᬕᬸᬢ᭄ᬕᬸᬢᭂᬦ᭄ᬳᬲᬶᬦ᭄ᬤᬸᬖᭀᬱᬫᬓ᭄ᬭᬓ᭄‌ᬓ᭄ᬭᬸᬭᬮ᭄ᬯᬶᬃᬓᬾᬲᬵᬭᬷᬫᬸᬮ᭄ᬬᬃᬦᬾᬢ᭄ᬭᬦ᭄ᬬ [᭔᭕ 45A] ᬦᬸᬯᬶᬰᬶᬖ᭄ᬭᬳᬦᬫ᭄ᬩᬸᬢ᭄ᬧᬭᬰᬸᬳᬫᬸᬢᭂᬃᬤᬩ᭄ᬥᬦᬮᬵᬳᬗᬸᬡ᭄ᬥᬕᬤᬵᬫ᭄ᬯᬂᬮᭀᬭᬷᬘᬓ᭄ᬭᬮᬶᬧᬸᬂᬫᬫ᭄ᬦᬶᬂᬓᬤ᭄ᬕᬘᬦ᭄ᬤ᭄ᬭ᭟ᬓ᭄ᬭᬸᬭᬵᬤ᭄ᬥᬸᬢᬵᬗᬫᬳᬫᬄᬰ᭄ᬭᬸᬫᬵᬢᬸᬭᬶᬚᭂᬂᬦᬺᬧᬢᬶᬲᬶᬗ᭄ᬕᬶᬄᬲᬵᬚ᭄ᬜᬰ᭄ᬭᬶᬦᬭᬾᬦ᭄ᬤ᭄ᬭᬓᬬᬯᬃᬱᬵᬚ᭄ᬜᬦᬺᬧᬢᬷᬓᬰ᭄ᬘᬃᬬ᭄ᬬᬦ᭄ᬧᬢᬶᬓ᭄ᬳᬚᬶᬭᬸᬫ᭄ᬗᭃᬰᬰ᭄ᬥᬧᬸᬓᬸ ᬮᬸᬦ᭄‌ᬫ᭄ᬦᬾᬤ᭄ᬓᬩᬮᬶᬓ᭄ᬥᬳᬢ᭄‌ᬳᬗᭂᬦᬗᭂᬦ᭄‌ᬰ᭄ᬭᬶᬪᬹᬧᬢᬶᬦ᭄ᬤ᭄ᬬᬵᬦᬂᬰᬢ᭄ᬭᬸᬯᬦ᭄ᬬᬵᬫᬂᬧᬂᬰ᭄ᬭᬶᬦᬭᬾᬦ᭄ᬤ᭄ᬭ᭟ᬲᬫ᭄ᬬᬵᬭᬸᬭᬸᬳᬸᬦᬦᬸᬚᬃᬲᬓ᭄ᬭᬄᬩᬮᬬᭀᬥᬫᬦ᭄ᬢ᭄ᬭᬷᬓᬤ᭄ᬬᬯᬶᬬᬖ᭄ᬭᬲ᭄ᬥᭂᬂᬕᬮᬓ᭄‌ᬧᬸᬦᬧᬳ᭄ᬬᬸᬦ᭄‌ᬰ᭄ᬭᬷᬪᬹᬧᬢᬷᬲ᭄ᬬᬸᬳᭂᬦ᭄ᬢᬷᬓᬂᬧ᭄ᬭᬝᬶᬯᬶᬓᬢ᭄ᬓᬾᬂᬲ᭄ᬯᬃᬕ᭄ᬕᬮᬶ ᬦᭂᬩᬸᬃᬓᬸᬦᭂᬂᬳ᭄ᬬᬂᬲᬹᬃᬬ᭄ᬬᬘᬦ᭄ᬤ᭄ᬭᬳᬼᬤᭂᬦ᭄ᬧᬢᬶᬓ᭄‌ᬦᬺᬧᬢᬶᬲᬧᬭᬦ᭄ᬳ᭄ᬬᬸᬦ᭄‌ᬰ᭄ᬭᬶᬦᬭᬦᬵᬣᬓᬲᬶᬤ᭄ᬥ᭞ᬫᬗ᭄ᬓᬦᬵᬳᬢᬸᬭᬶᬂᬩᬮᬵᬫᬸᬓ᭄ᬬᬲᬶᬭᬵᬓ᭄ᬭ᭄ᬬᬦᬧᬢᬶᬄᬓᬢ᭄ᬓᬾᬂᬬᭀᬥᬵᬤᬶᬫᬦ᭄ᬢ᭄ᬭ᭄ᬬᬳᭂᬦ᭄ᬢ᭄ᬬᬵᬃᬱᬘᬶᬢ᭄ᬢᬦᬺᬧᬢᬶᬰᬶᬖ᭄ᬭᬳᬤᬦ᭄ᬮᬸᬫᬭᬶᬲ᭄‌ᬦ᭄ᬤᬦ᭄ᬲᬶᬭ ᬰ᭄ᬭᬶᬫᬮᬵᬧ᭄ᬭᬪᬸᬢᭂᬫ᭄ᬩ᭄ᬬᬢᬦ᭄ᬧᬗ᭄ᬮᭀᬘᬶᬢ᭄ᬢᬭᬶᬲᬶᬭᬲᬂᬕᬸᬭᭀᬢ᭄ᬢᬫᬷᬓᬶᬦᬾᬦ᭄ᬫᬦ᭄ᬢᬸᬓ᭄‌ᬫᬓᬾᬭᬶᬂᬧᬭᬾᬲ᭄ᬢ᭄ᬭᬷᬦᬶᬭ᭟ᬓᬂᬬᭀᬥᬯᬸᬲ᭄ᬕᬶᬦᭀᬰᬶᬢᬦ᭄‌ᬳᬮ᭄ᬬᬵᬤᬦ᭄ᬭᬫ᭄ᬧᬓ᭄ᬮᬸᬫᬭᬶᬲ᭄‌ᬢᬦ᭄ᬧᬾᬦ᭄ᬤᬄᬮ᭄ᬯᬶᬃᬩᬬᬸᬩᬚ᭄ᬭᬳᬤᬺᬱ᭄ᬮᬓᬸᬦ᭄ᬬᬢᬦ᭄ᬲᬶᬧᬶᬭᬹᬕ᭄
Auto-transliteration
[44 44B] 44 wussiddhakalakunsumĕngkāhingtrīlokatananawanyāmangpangīśir̀ṇnagĕmpungsahananingwanyāndaga, mangkyahanākar̥ĕpingwangtanpangantyadināmaniḥmangkātmaringdhyantapuramalampaḥkanyāyuwatisutaniranr̥ĕpatijalasiddhimahā prabhuyantansirahasunghāpunapadeninghangdanihapanhuwuskinudangśrīwir̀yyaguṇa. ratutaruṇasubalāwir̀yyamantamahāśaktīkajrihingparādināthawuskaprakāśitengbhūmijayaśatruprajuritsākṣattinamūr̀ttyanurun sakālahangiṇdharāt'haḥwarahĕningsunikiparanikungnayopāyamakabyuha. yanngitamantrīsadhayatanwanyahamangpangjurit'hamagutśūraninglawanhajrihatakĕr̀kaśaktinlaḥmilagtakomuliḥtamtamitwastasaka hyuntyagangkununggānunggallumampahingdhyantapurīprayāmagutdigtayaśrīwir̀yyaguṇa. mangkanojar̀śrinarendrakabangansakwehingmantrīgutgutĕnhasindughoṣamakrakkruralwir̀kesārīmulyar̀netranya [45 45A] nuwiśighrahanambutparaśuhamutĕr̀dabdhanalāhanguṇdhagadāmwanglorīcakralipungmamningkadgacandra. krurāddhutāngamahamaḥśrumāturijĕngnr̥ĕpatisinggiḥsājñaśrinarendrakayawar̀syājñanr̥ĕpatīkaścar̀yyanpatik'hajirumngöśaśdhapuku lunmnedkabalikdhahat'hangĕnangĕnśribhūpatindyānangśatruwanyāmangpangśrinarendra. samyāruruhunanujar̀sakraḥbalayodhamantrīkadyawiyaghrasdhĕnggalakpunapahyunśrībhūpatīsyuhĕntīkangpraṭiwikatkengswar̀ggali nĕbur̀kunĕnghyangsūr̀yyacandrahl̥ĕdĕnpatiknr̥ĕpatisaparanhyunśrinaranāthakasiddha, mangkanāhaturingbalāmukyasirākryanapatiḥkatkengyodhādimantryahĕntyār̀ṣacittanr̥ĕpatiśighrahadanlumarisndansira śrimalāprabhutĕmbyatanpanglocittarisirasanggurottamīkinenmantukmakeringparestrīnira. kangyodhawusginośitanhalyādanrampaklumaristanpendaḥlwir̀bayubajrahadr̥ĕṣlakunyatansipirūg

Leaf 45

gaguritan-wiryya-guna-b 45.jpeg

Image on Archive.org

[᭔᭕ 45B] ᭔᭕ ᬋᬩᬄᬲᬶᬂᬓᬧᬗ᭄ᬕᬶᬄᬳᬶᬦᬶᬤ᭄ᬓᬦᬶᬂᬩᬮᬭᬸᬩᬸᬄᬳᬲᬶᬂᬧᬶᬦᬧᬕ᭄ᬓᭀᬦ᭄ᬢᬮ᭄‌ᬳᬶᬦᬫ᭄ᬩᬳᬶᬂᬓᬸᬤᬳᬱ᭄ᬝᬷᬓᬤ᭄ᬬᬕᬸᬦ᭄ᬢᬸᬃᬭᬶᬓᬵᬮᬦᬶᬂᬫᬖᬫᬰᬵ᭟ᬤᬤ᭄ᬬᬥᬗ᭄ᬳ᭄ᬬᬂᬫᬳᬵᬬᬡᬓᬾᬧ᭄ᬯᬦ᭄ᬢ᭄ᬯᬲᬶᬭᬵᬦᬾᬂᬳᬺᬤ᭄ᬥᬷᬲᬵᬆᬦᬵᬕᬵ ᬦᬵᬆᬣᬰᬶᬖ᭄ᬭᬮᬸᬫᬫ᭄ᬧᬄᬓᬵᬯᬢ᭄ᬤᬾᬦᬶᬂᬫᬹᬃᬓ᭄ᬓᬩᬸᬤ᭄ᬥᬶᬢᬦ᭄ᬓᬾ ᬢᬸᬂᬪᬬᬯᬶᬱ᭄ᬝᬶᬢᬶᬕᬂᬯ᭄ᬯᬾᬲᬶᬭᬳ᭄ᬦᬸᬢᬗ᭄ᬳᬾᬄᬬᬦ᭄ᬓᬝᬵᬓ᭄ᬦᬯᬸᬲᭀᬭᬳᭀᬢᬶᬭᬶᬂᬢ᭄ᬧᬶᬲᬶᬭᬶᬂᬳᬶᬗᬦ᭄ᬢᬧᬸᬭᬲᬸᬭᬸᬧ᭄‌ᬳ᭄ᬬᬂᬤᬶᬯᬵᬗ᭄ᬓᬭ᭚᭐᭚ᬧᬂ᭚᭐᭚ᬳᬭᬵᬃᬬ᭄ᬬᬦ᭄‌ᬰ᭄ᬭᬷᬫᬳᬵᬭᬵᬚᬧᬤ᭄ᬫᬦᬪᬵᬪᬶᬱᬾᬓᬤᬯᬫᬹᬃᬢ᭄ᬢᬶᬓᬸᬓᬸᬯᬸᬲᬶᬭᬵᬤᬸᬤᬸᬦᬸᬂᬳᬶᬂᬢᬫᬦ᭄ᬯᬶ ᬦ᭄ᬤᬸᬲᬵᬭᬫᬩᬩᬩᬩ᭄‌ᬲᬳᬵᬬᭀᬥᬰᬹᬭᬧ᭄ᬦᬸᬄᬲᬵᬃᬲᭂᬓ᭄ᬧᬸᬦᬂᬘᬢᬸᬭᬗ᭄ᬕᬵᬢ᭄ᬓᬾᬂᬍᬩᬓ᭄ᬓ᭄ᬯᬦᬕᬶᬭᬶ᭟ᬢᬦ᭄ᬓᬝᬵᬓ᭄ᬦᬦᬭᬾᬦ᭄ᬤ᭄ᬭᬦ᭄ᬤᬦ᭄ᬯᬓ᭄ᬱᬶᬢᬦ᭄ᬮᬫ᭄ᬧᬳᬶᬭᬫᬳᬵᬃᬱᬶᬰ᭄ᬭᬷᬫᬳᬵᬬᬡᬯᬸᬲ᭄ᬭᬯᬸᬄᬭᬶᬂᬭᬵᬚ᭄ᬬᬧᬤ᭄ᬫᬦᬪᬵᬳᬗᬢᭂᬭᬧᬭᬾᬲ᭄ᬢ᭄ᬭᬶᬦᬶᬭᬲᬂᬧ᭄ᬭᬪᬸᬲᬫ᭄ᬬᬯᬸ ᬲ᭄ᬢᬸᬫᬫᬾᬂᬧᬸᬭᬵᬢᬸᬘᬧᬲᬂᬫᬳᬵᬬᬢᬶ᭟ᬲᭃᬲᭂᬓᬗᭂᬧ᭄ᬯᬦ᭄ᬢ᭄ᬯᬲᬶᬭᬫᬵᬗᭂᬦᬗᭂᬦ᭄ᬭᬶᬄᬮᬫ᭄ᬧᬄᬰ᭄ᬭᬶᬪᬹᬧᬢᬶᬤᭀᬭᭀᬧᭀᬦ᭄‌ᬰᬷᬖ᭄ᬭᬫᬓᬸᬢᬸᬫ᭄ᬓᬾᬗᬦ᭄ᬢᬸᬧᬸᬭᬵᬢᬦ᭄ᬭᬶᬦᬧᬭᬶᬤᬹᬃᬕ᭄ᬕᬯᬶᬱ᭄ᬝᬶᬦᬶᬂᬮᬓᬸᬓᬂᬧᬦᬾᬢ᭄‌ᬯᬸᬲ᭄ᬧᬶᬦᬮᬫ᭄ᬧᬄᬮᬶᬦ [᭔᭖ 46A] ᬫᬭᬾᬂᬭᬢᬸᬰᬓ᭄ᬢᬶ᭟ᬢᬹᬃᬲᬵᬫ᭄ᬧᬸᬦ᭄ᬭᬓ᭄ᬯᬾᬦᬸᬪᬵᬬᬦ᭄‌ᬲᬗᬦᭀᬫᬄᬤᬾᬦᬷᬭᬲᬂᬲᬸᬧᬸᬢ᭄ᬭᬷᬬᬢᬵᬗ᭄ᬤ᭄ᬯᬾᬰᬷᬃᬡ᭄ᬦᬦᬶᬓᬂᬳ᭄ᬬᬸᬦ᭄ᬦᬶᬭᬲᬂᬫᬳᬵᬧᬡ᭄ᬥ᭄ᬬᬓᬢᬳᬾᬂᬢ᭄ᬯᬲ᭄‌ᬯᬦ᭄ᬯᬦ᭄ᬤ᭄ᬬᬳᬢ᭄ᬫᬄᬓᬾᬯᬸᬄᬮᬫ᭄ᬧᬳᬶᬭᬰ᭄ᬭᬷᬦᬭᬾᬫ᭄ᬤ᭄ᬭᬳᬶᬦᬮᭀᬘᬶᬢ᭄ᬢᬾᬂᬫᬳᬵᬃᬱᬶ᭟ᬯᬾᬢ᭄ᬦ᭄ᬬᬵᬕᬸᬂ ᬢᬺᬱ᭄ᬡᬵᬲᬶᬄᬦᬶᬭᬫᬳᬵᬧᬡ᭄ᬥ᭄ᬬᬭᬶᬲᬶᬭᬰ᭄ᬭᬷᬪᬹᬧᬢᬶᬳᬕ᭄ᬮᬶᬲᬶᬭᬰ᭄ᬭᬷᬥᬗ᭄ᬕᬸᬭᬸᬳᬤᬦᬦ᭄ᬬᬸᬲᬸᬓ᭄ᬭᬫᬲ᭄‌ᬳᬸᬫᬜ᭄ᬚᬶᬗᬶᬂᬧᬤᬾᬯᬓ᭄ᬭᬫᬦᬸᬮ᭄ᬬᬵᬰ᭄ᬭᬸᬮᬸᬫ᭄ᬓᬲᬫᬸᬢᭂᬃᬬᭀᬕᬳᬤ᭄ᬯᬬᬚ᭄ᬜᬦᬵᬫᬶᬦᬸᬱ᭄ᬝᬶ᭟ᬲᬃᬯ᭄ᬯᬾᬘ᭄ᬘᬦᬶᬂᬲᬵᬃᬯ᭄ᬯᬬᭀᬕᬤᬶᬯᬵᬭᬹᬧᬲᬶᬭᬳ᭄ᬬᬂᬩᬸᬤ᭄ᬥᬫᬹᬃᬢ᭄ᬢᬶᬦᬶ ᬭᬯᬭᬡᬢᬶᬦ᭄ᬫᬸᬳᬦᬵᬂᬤᬹᬭᬤᬃᬰᬡᬵᬯᬲ᭄ᬦᬭᬯᬂᬭᬶᬂᬬᭀᬕᬵᬚ᭄ᬜᬦᬲᬂᬯᬶᬓᬸᬢ᭄ᬓᬾᬗᬢᬶᬢᬵᬦᬕᬢᬵᬯᬵᬃᬢ᭄ᬢᬫᬦᬯᬸᬲ᭄ᬓᬳᬾᬓ᭄ᬱᬶ᭟ᬭᬶᬲᬵᬫ᭄ᬧᬸᬦᬶᬭᬫᬗ᭄ᬓᬦᬵᬰᬶᬖ᭄ᬭᬲᬶᬦᬗ᭄ᬳᬭᬢᬂᬬᭀᬕᬲᬦ᭄ᬤᬷᬦᬸᬮ᭄ᬬᬵᬤᬦ᭄ᬲᬶᬭᬫᬳᬵᬫ᭄ᬧᬸᬦᬸᬫᬶᬚᬶᬮᬾᬂᬧᬗ ᬲ᭄ᬢ᭄ᬬᬦ᭄‌ᬢ᭄ᬳᭂᬭᬓᭀᬦ᭄ᬳᬦᭂᬫ᭄ᬩᬂᬢᬗᬭᬳᬕᬸᬂᬓᬕ᭄ᬬᬢ᭄ᬕ᭄ᬬᬢ᭄ᬯᭀᬂᬧᬤ᭄ᬫᬦᬪᬵᬧ᭄ᬭᬲᬫᬰᬶᬖ᭄ᬭᬳᬸᬫᬶᬚᬶᬮ᭄᭟ᬳᬩᬼᬗ᭄ᬲᬪᬹᬫᬶᬧᬸᬦ᭄ᬧᬸᬦᬦ᭄‌ᬳᬩᬼᬩᬼᬓ᭄ᬢᬂᬬᭀᬥᬢᬡ᭄ᬥᬓᬂᬧ᭄ᬭᬧ᭄ᬢᬷᬲᬳᬵᬲᬜ᭄ᬚᬢᬲᬸᬧ᭄ᬦᬸᬄᬲᭂᬲᭂᬓ᭄ᬢᬦ᭄ᬧᬮᬶᬕᬭᬦ᭄‌ᬳᬲᬗ᭄ᬓᭂᬧᬦ᭄
Auto-transliteration
[45 45B] 45 r̥ĕbaḥsingkapanggiḥhinidkaningbalarubuḥhasingpinapagkontalhinambahingkudahaṣṭīkadyaguntur̀rikālaningmaghamaśā. dadyadhanghyangmahāyaṇakepwantwasirānenghr̥ĕddhīsā'ānāgā nā'āthaśighralumampaḥkāwatdeningmūr̀kkabuddhitanke tungbhayawiṣṭitigangwwesirahnutangheḥyankaṭāknawusorahotiringtpisiringhingantapurasurup'hyangdiwāngkara // 0 // pang // 0 // harār̀yyanśrīmahārājapadmanabhābhisyekadawamūr̀ttikukuwusirādudununghingtamanwi ndusāramababababsahāyodhaśūrapnuḥsār̀sĕkpunangcaturanggātkengl̥ĕbakkwanagiri. tankaṭāknanarendrandanwaksyitanlampahiramahār̀syiśrīmahāyaṇawusrawuḥringrājyapadmanabhāhangatĕraparestrinirasangprabhusamyawu stumamengpurātucapasangmahāyati. sösĕkangĕpwantwasiramāngĕnangĕnriḥlampaḥśribhūpatidoroponśīghramakutumkengantupurātanrinaparidūr̀ggawiṣṭininglakukangpanetwuspinalampaḥlina [46 46A] marengratuśakti. tūr̀sāmpunrakwenubhāyansanganomaḥdenīrasangsuputrīyatāngdweśīr̀ṇnanikanghyunnirasangmahāpaṇdhyakatahengtwaswanwandyahatmaḥkewuḥlampahiraśrīnaremdrahinalocittengmahār̀syi. wetnyāgung tr̥ĕṣṇāsiḥniramahāpaṇdhyarisiraśrībhūpatihaglisiraśrīdhangguruhadananyusukramashumañjingingpadewakramanulyāśrulumkasamutĕr̀yogahadwayajñanāminuṣṭi. sar̀wweccaningsār̀wwayogadiwārūpasirahyangbuddhamūr̀ttini rawaraṇatinmuhanāngdūradar̀śaṇāwasnarawangringyogājñanasangwikutkengatitānagatāwār̀ttamanawuskaheksyi. risāmpuniramangkanāśighrasinangharatangyogasandīnulyādansiramahāmpunumijilengpanga styant'hĕrakonhanĕmbangtangarahagungkagyatgyatwongpadmanabhāprasamaśighrahumijil. habl̥ĕngsabhūmipunpunanhabl̥ĕbl̥ĕktangyodhataṇdhakangpraptīsahāsañjatasupnuḥsĕsĕktanpaligaranhasangkĕpan

Leaf 46

gaguritan-wiryya-guna-b 46.jpeg

Image on Archive.org

[᭔᭖ 46B] ᭔᭖ ᬕᭀᬂᬪᬾᬃᬬ᭄ᬬᬵᬳᬸᬫᬸᬂᬕᬸᬫᬸᬭᬸᬄᬓᬤ᭄ᬬᬭᬸᬕᬂᬦᬪᬱ᭄ᬝᬮᬵᬧᬗᬺᬕᬸᬗᬶᬂᬢᬸᬭᬗ᭄ᬕᬳᬱ᭄ᬝᬶ᭟ᬲᬫ᭄ᬬᬵᬫᬋᬓᬶᬲᬂᬤ᭄ᬯᬶᬚᬓ᭄ᬯᬾᬄᬦᬶᬂᬫᬦ᭄ᬢ᭄ᬭ᭄ᬬᬲᬸᬫᭂᬫ᭄ᬩᬳᬶᬂᬫᬳᬵᬃᬱᬶᬥᬸᬄᬲᬵᬚ᭄ᬜᬳᭂᬫ᭄ᬧᬸᬥᬗ᭄ᬕᬸᬭᬸᬦᬧᬳᬦᬪᬬᬵᬧᬓᬾᬯᬸᬳᬶᬂᬦᬕᬭᬭᬵᬦᬓ᭄‌ᬥᬗ᭄ᬕᬸᬭᬸᬢᬸᬫᬥᬄᬲᬵᬚ᭄ᬜᬫ᭄ᬧᬸᬘᬗ᭄ᬳ᭄ᬬᬂᬤ ᬯᭂᬕ᭄ᬯᬘᬦᬦᭂᬦᬕ᭄ᬮᬶᬲ᭄᭟ᬲᬸᬫᬳᬸᬃᬲᬂᬫᬳᬵᬤ᭄ᬯᬷᬚᬯᬸᬲ᭄ᬯᬶᬦᬢ᭄ᬭᬦ᭄ᬯᬶᬦᬭᬄᬤᬾᬫᬳᬵᬃᬱᬭᬶᬮᬫ᭄ᬧᬳᬶᬭᬲᬂᬧ᭄ᬭᬪᬸᬫᬭᬳᬾᬂᬗᬦ᭄ᬢᬧᬸᬭᬧᬦ᭄ᬓᬢᬳᬵᬦᬾᬦᬶᬭᬲᬂᬫᬳᬵᬪᬶᬓ᭄ᬱᬸᬢᬦ᭄ᬯᬸᬭᬸᬗᬫᬗ᭄ᬕᬶᬄᬪᬬᬫᬵᬪᬭᬯᬶᬱ᭄ᬝᬶᬧᬶᬦᬗ᭄ᬕᬶᬄ᭟ᬫᬗ᭄ᬓᬵᬮᬶᬂᬲᬂᬫᬳᬵᬤ᭄ᬯᬶᬚ ᬧᬭᬬᭀᬥᬫᬦ᭄ᬢ᭄ᬭᬶᬰᬶᬖ᭄ᬭᬦᬯᬸᬭᬶᬲᬶᬗ᭄ᬕᬶᬄᬧᬤᬸᬓᬵᬥᬗ᭄ᬕᬸᬭᬸᬤᬭᬦ᭄ᬲᬶᬖ᭄ᬭᬮᬸᬫᬫ᭄ᬧᬄᬳᬦᬹᬢ᭄‌ᬯᬹᬃᬬ᭄ᬬᬮᬫ᭄ᬧᬳᬷᬭᬲᬗᬳᬸᬮᬸᬦ᭄‌ᬳᬬ᭄ᬯᬫᬢᬥᬢ᭄ᬧᬗᭂᬫ᭄ᬧ᭄ᬯᬦ᭄‌ᬧᬢᬶᬓ᭄ᬫᬳᬵᬃᬱᬶᬳᬸᬫᬶᬭᬶᬂ᭟ᬲᬲᬸᬓᬪᬭᬧᬗᭂᬫ᭄ᬧ᭄ᬯᬦ᭄‌ᬲᬸᬫᬳᬬᬵᬲᬶᬭᬰ᭄ᬭᬷᬪᬹᬫᬶᬧᬢᬶᬬ ᬤ᭄ᬬᬦ᭄ᬲᬤᬹᬃᬕ᭄ᬕᬫᬾᬂᬗ᭄ᬮᬓᬸᬬᬯᬢᬢ᭄ᬫᬄᬦᬺᬱ᭄ᬝᬭᬶᬂᬧᬧ᭄ᬭᬗᬦ᭄‌ᬲᬸᬲᬢ᭄ᬬᬭᬶᬂᬲᬗᬳᬸᬮᬸᬦ᭄‌ᬲᬸᬯᬍᬦ᭄ᬲᬶᬄᬥᬦᬦᬶᬭᬲᬶᬭᬰ᭄ᬭᬶᬫᬳᬸᬮᬸᬦ᭄‌ᬳᬵᬪᬹᬧᬢᬶ᭟ᬫᬗ᭄ᬓᬵᬮᬶᬗᬶᬂᬢᬡ᭄ᬥᬫᬦ᭄ᬢ᭄ᬭ᭄ᬬᬬᭀᬥᬵᬰᬹᬭᬳᬵᬃᬱᬲᬶᬫᬳᬵᬃᬱᬶᬳᬕ᭄ᬮᬶᬲ᭄ᬢᬶᬦᬶᬗ᭄ᬓᬄᬤᬶᬦᬸᬫ᭄ᬤᬸᬫ᭄‌ᬲᬵᬦᬦᬶᬂᬬᭀᬥᬵᬫᬸᬓ [᭔᭗ 47A] ᬯᬶᬦᬶᬪᬕᬵᬓᬂᬓᬶᬦᭀᬦ᭄ᬫᬗ᭄ᬓᬢ᭄ᬮᬸᬫᬸᬭᬸᬕ᭄‌ᬫ᭄ᬯᬂᬳᬢᬸᬗ᭄ᬕᬸᬭᬶᬂᬦᬕᬭᬧᬶᬦᬢᬸᬢ᭄ᬧᬺᬡᬄᬦ᭄ᬬᬵᬗᬦ᭄ᬢᬶ᭟ᬓᬧ᭄ᬯᬯᬸᬲ᭄ᬧᬶᬤᬶᬢ᭄ᬓᬶᬢᬦ᭄ᬤᬾᬫᬳᬵᬃᬱᬶᬲᬗᬢᬸᬗ᭄ᬕᬸᬭᬶᬂᬦᬕᬭᬷᬅᬃᬬ᭄ᬬᬥ᭄ᬬᬓ᭄ᬱᬓᬂᬢᬶᬦᬸᬥᬸᬄᬧᬶᬦᬓᬵᬤᬶᬫᬗ᭄ᬕᬮᬵᬯᬸᬲᬥᬥᬃᬥᬥᬃᬲᬶᬭᬰ᭄ᬭᬷᬥᬗ᭄ᬕᬸᬭᬸᬢᬸᬫᬸᬮ᭄ᬬᬳᬤᬦ᭄ᬮᬸ ᬫᬫ᭄ᬧᬄᬳᬶᬦᬶᬭᬶᬗᬶᬂᬢᬡ᭄ᬥᬫᬦ᭄ᬢ᭄ᬭᬷ᭟ᬧᭂᬧᭂᬓᬶᬓᬂᬘᬢᬸᬭᬗ᭄ᬕᬵᬲᭀᬧᬘᬭᬮᬫ᭄ᬧᬳᬶᬭᬫᬳᬵᬃᬱᬶᬫᬸᬗ᭄ᬕ᭄ᬯᬶᬂᬕᬚᬾᬦ᭄ᬤ᭄ᬭᬳᬗᬺᬕᬸᬂᬓᬤ᭄ᬬᬵᬥᬶᬢ᭄ᬬᬾᬗᬸᬤᬬᬵᬕ᭄ᬭᬕᬸᬫᬯᬂᬪᬲ᭄ᬯᬭᬦᬶᬂᬧᬬᬸᬂᬯᬸᬮᬸᬂᬓᬤ᭄ᬬᬫᬾᬖᬵᬗ᭄ᬫᬸᬳᬸᬤᬦ᭄‌ᬓᬶᬦᬶᬮᬢᬦ᭄ᬲᭃᬦᬶᬂᬮᬶᬭᬶᬂ᭟ᬫᬗ᭄ᬕᭂᬄᬲᬶᬭ ᬰ᭄ᬭᬷᬪᬕᬯᬵᬦ᭄ᬢᬤᬶᬓᬵᬭᬫᬓᬵᬕ᭄ᬭᬱᬾᬡᬧᬢᬷᬕᬸᬫᬺᬩᭂᬕ᭄‌ᬓ᭄ᬢᭂᬩᬶᬂᬮᬓᬸᬕᬸᬫᭂᬦ᭄ᬢ᭄ᬯᭂᬃᬕ᭄ᬭᬶᬢ᭄ᬦᬶᬂᬭᬣᬰᬶᬖ᭄ᬭᬵᬰᬶᬖ᭄ᬭᬦ᭄ᬢᬸᬮ᭄ᬬᬓᬤᬶᬮᬗᬶᬢ᭄ᬭᬸᬩᬸᬄᬓᬤᬶᬫᬄᬮᬫ᭄ᬧᬳᬶᬂᬩᬮᬵᬲᬳᬵᬲᬜ᭄ᬚᬢᬵᬗᬺᬱ᭄ᬬᬢᬶ᭟ᬢᬦ᭄ᬓᬯᬰᬶᬢᬵᬭᬶᬗ᭄ᬳᬯᬵᬦ᭄‌ᬮᬫ᭄ᬧᬳᬶᬭᬫᬳᬵ ᬧᬡ᭄ᬥ᭄ᬬᬮᬸᬫᬭᬶᬲ᭄‌ᬓᬸᬦᭂᬂᬕᬦ᭄ᬢ᭄ᬬᬓᬂᬯᬶᬦᬸᬯᬸᬲ᭄‌ᬓᬵᬮᬲᬂᬪᬹᬫᬶᬦᬵᬣᬪᬯᬫᬹᬃᬢ᭄ᬢᬶᬳᬭᬵᬬ᭄ᬬᬦ᭄ᬰᬶᬖ᭄ᬭᬵᬓᬸᬓᬸᬯᬸᬗᬹᬥ᭄ᬬᬦᬾᬂᬭᬶᬯᬶᬦ᭄ᬤᬸᬲᬵᬭᬲ᭄ᬥᬶᬫᬰᬫᬥ᭄ᬬᬭᬢ᭄ᬭᬷ᭚᭐᭚ᬥᬹᬃ᭚᭐᭚ᬢᬦ᭄ᬯᬶᬦᬃᬡ᭄ᬦᬰ᭄ᬭᬶᬦᬭᬾᬫ᭄ᬤ᭄ᬭᬧᬤ᭄ᬫᬦᬪᬵᬦᬺᬧ
Auto-transliteration
[46 46B] 46 gongbher̀yyāhumunggumuruḥkadyarugangnabhaṣṭalāpangr̥ĕgungingturanggahaṣṭi. samyāmar̥ĕkisangdwijakweḥningmantryasumĕmbahingmahār̀syidhuḥsājñahĕmpudhanggurunapahanabhayāpakewuhingnagararānakdhanggurutumadhaḥsājñampucanghyangda wĕgwacananĕnaglis. sumahur̀sangmahādwījawuswinatranwinaraḥdemahār̀ṣarilampahirasangprabhumarahengngantapurapankatahānenirasangmahābhiksyutanwurungamanggiḥbhayamābharawiṣṭipinanggiḥ. mangkālingsangmahādwija parayodhamantriśighranawurisinggiḥpadukādhanggurudaransighralumampaḥhanūtwūr̀yyalampahīrasangahulunhaywamatadhatpangĕmpwanpatikmahār̀syihumiring. sasukabharapangĕmpwansumahayāsiraśrībhūmipatiya dyansadūr̀ggamengnglakuyawatatmaḥnr̥ĕṣṭaringpaprangansusatyaringsangahulunsuwal̥ĕnsiḥdhananirasiraśrimahulunhābhūpati. mangkālingingtaṇdhamantryayodhāśūrahār̀ṣasimahār̀syihaglistiningkaḥdinumdumsānaningyodhāmuka [47 47A] winibhagākangkinonmangkatlumurugmwanghatungguringnagarapinatutpr̥ĕṇaḥnyānganti. kapwawuspiditkitandemahār̀syisangatungguringnagarī'ar̀yyadhyakṣakangtinudhuḥpinakādimanggalāwusadhadhar̀dhadhar̀siraśrīdhanggurutumulyahadanlu mampaḥhiniringingtaṇdhamantrī. pĕpĕkikangcaturanggāsopacaralampahiramahār̀syimunggwinggajendrahangr̥ĕgungkadyādhityengudayāgragumawangbhaswaraningpayungwulungkadyameghāngmuhudankinilatansöningliring. manggĕḥsira śrībhagawāntadikāramakāgrasyeṇapatīgumr̥ĕbĕgktĕbinglakugumĕntwĕr̀gritningrathaśighrāśighrantulyakadilangitrubuḥkadimaḥlampahingbalāsahāsañjatāngr̥ĕṣyati. tankawaśitāringhawānlampahiramahā paṇdhyalumariskunĕnggantyakangwinuwuskālasangbhūmināthabhawamūr̀ttiharāyyanśighrākukuwungūdhyanengriwindusārasdhimaśamadhyaratrī // 0 // dhūr̀ // 0 // tanwinar̀ṇnaśrinaremdrapadmanabhānr̥ĕpa

Leaf 47

gaguritan-wiryya-guna-b 47.jpeg

Image on Archive.org

[᭔᭗ 47B] ᭔᭗ ᬢᬶᬪᬵᬯᬫᬹᬃᬢ᭄ᬢᬶᬓᬵᬃᬬ᭄ᬬᬩᬩᬩᬩ᭄‌ᬭᬶᬢᬫᬦ᭄ᬯᬶᬦ᭄ᬤᬸᬲᬵᬭᬲᬳᬵᬩᬮᬬᭀᬥᬫᬦ᭄ᬢ᭄ᬭᬷᬳᬗᬦ᭄ᬢ᭄ᬬᬤᬶᬯᬵᬧᬦ᭄ᬓᬵᬮᬢ᭄ᬗᬄᬭᬢ᭄ᬭᬷ᭟ᬦ᭄ᬤᬦ᭄ᬢᬸᬘᬧᬲᬗᬦᬭᬶᬂᬥ᭄ᬬᬦ᭄ᬢᬧᬸᬭᬵᬧ᭄ᬭᬲᬫᬲᬸᬓᬵᬢᬺᬧ᭄ᬢᬶᬯᬸᬲ᭄ᬦᬶᬂᬳᬪᭀᬚᬦᬲᬵᬯᭀᬗᬶᬂᬳᬗ᭄ᬕᬤ᭄ᬯᬷᬧᬲᬫ᭄ᬬᬵᬓᬸᬓᬸᬯ᭄ᬯᬵᬭᬤᬶᬦ᭄ ᬳᬾᬦᬓᬦᬶᬤ᭄ᬭᬦᬶᬭᬲᬾᬂᬅᬬᬯᬶᬱ᭄ᬝᬶ᭟ᬲ᭄ᬥᭂᬂᬳᬾᬦᬓᬦᬶᬤ᭄ᬭᬢᬂᬩᬮᬬᭀᬥᬫᬓᬵᬤᬶᬰ᭄ᬭᬷᬪᬹᬧᬢᬶᬫᭀᬦ᭄‌ᬚᬬᬰᬭᬡᬮᬦ᭄ᬧᬢᬶᬄᬓᬺᬢᬘᬶᬢ᭄ᬢᬓᬵᬃᬬ᭄ᬬᬳᬗᬸᬘᬧ᭄ᬲᬂᬓᬵᬮᬶᬄᬭᬸᬫᬲᬭᬲᬲ᭄ᬯᬭᬦᬶᬂᬧᬓ᭄ᬱᬶᬕᭂᬡ᭄ᬥᬶᬂ᭟ᬓᬤ᭄ᬬᬜᬶᬧ᭄ᬢᬧ᭄ᬭᬧ᭄ᬢ ᬦᬶᬂᬭᬶᬧᬸᬪᬶᬱᬡᬭᬢᬸᬫᬳᬵᬲᬸᬰᬓ᭄ᬢᬶᬫᬾᬄᬫᬜ᭄ᬚᬶᬗᬶᬂᬭᬵᬚ᭄ᬬᬲᭂᬗ᭄ᬓᭂᬭᬶᬂᬥ᭄ᬬᬦ᭄ᬢᬧᬸᬭᬫᬢᬗ᭄ᬬᬦ᭄‌ᬓ᭄ᬭ᭄ᬬᬦᬧᬢᬶᬄᬰᬶᬖ᭄ᬭᬳᬗᬸᬕᬄᬢᬂᬩᬮᬬᭀᬥᬫᬦ᭄ᬢ᭄ᬭᬶ᭟ᬲᬵᬓ᭄ᬱᬡᬵᬲ᭄ᬭᬂᬳᬩ᭄ᬬᬸᬭᬦ᭄ᬲᬸᬫᬳᬩᬓ᭄ᬭᬫ᭄‌ᬲᬳᬦᬦᬶᬂᬧ᭄ᬭᬚᬸᬭᬶᬢ᭄‌ᬫ᭄ᬯᬂᬕᬚᬢᬸᬭᬗ᭄ᬕᬵ ᬦᬸᬮ᭄ᬬᬢᬶᬢᬄᬢᬶᬦᬶᬳᬂᬭᬶᬢ᭄ᬧᬶᬦᬶᬓᬂᬦᬵᬕᬭᬶᬓᬶᬦᬸᬮᬶᬮᬶᬗᬦ᭄‌ᬲᬸᬩᬤ᭄ᬥᬵᬓ᭄ᬭᬮ᭄‌ᬢᬦ᭄ᬕᬶᬗ᭄ᬲᬶᬃ᭟ᬤᬸᬭᬸᬂᬳᬲᬢ᭄ᬤᬾᬦ᭄ᬬᬳᬗ᭄ᬤᬦᬶᬩ᭄ᬬᬸᬳᬵᬕᬸᬫᭂᬦ᭄ᬢᭂᬃᬓᬂᬧ᭄ᬭᬝᬶᬯᬶᬢ᭄ᬓᬵᬂᬩᬵᬬᬸᬩᬚ᭄ᬭᬳᬮᬶᬲ᭄ᬬᬸᬲ᭄ᬳᬮᬶᬯᬯᬃᬳᬩ᭄ᬬᬶᬭᬦ᭄ᬲᬓ᭄ᬭᬳᬶᬂᬧᬓ᭄ᬱᬶ [᭔᭘ 48A] ᬭᬹᬕ᭄ᬭᬸᬩᬸᬄᬋᬩᬄᬢᬓᬬ᭄ᬯᬵᬦᬾᬂᬦᬵᬕᬭᬶ᭟ᬮᬭᬸᬢ᭄‌ᬩᬸᬩᬃᬓ᭄ᬯᬾᬳᬶᬂᬲᬢ᭄ᬯᬳᬲᬲᬭᬦ᭄‌ᬧᬥᬫᬸᬗ᭄ᬲᬶᬭᬶᬂᬳᬤ᭄ᬭᬷᬲᬃᬫ᭄ᬧᬮ᭄ᬓᬧᬭᬧᬮ᭄‌ᬢᬸᬦᬹᬩᬶᬂᬩᬬᬸᬩᬚ᭄ᬭᬓᬕ᭄ᬬᬢ᭄ᬯᭀᬗᬶᬂᬢ᭄ᬧᬶᬲᬶᬭᬶᬂᬓᬧ᭄ᬯᬵᬓ᭄ᬢᭂᬭᬦ᭄‌ᬋᬱᬺᬱᭂᬦ᭄‌ᬢᬦ᭄‌ᬯ᭄ᬭᬶᬂᬕᬢᬶ᭟ᬓ᭄ᬭᬸᬭᬵᬤ᭄ᬤᬸᬢᬵᬓᬵ ᬢᬭᬵᬗ᭄ᬤ᭄ᬭᬂᬫᬓ᭄ᬭᬓ᭄‌ᬓᬕᬶᬭᬶᬕᬶᬭᬶᬳᬸᬁᬦᬶᬂᬳᬰ᭄ᬯᬫ᭄ᬯᬂᬓᬸᬜ᭄ᬚᬭᬓᬮᬰᬗ᭄ᬓᬵᬕᭂᬦ᭄ᬢᬸᬭᬦ᭄‌ᬮ᭄ᬯᬶᬃᬕᬸᬦ᭄ᬢᬸᬃᬭᬂᬕᬗ᭄ᬕᭀᬫᬶᬮᬶᬲᬓᬶᬂᬧᬰ᭄ᬘᬶᬫᬚᬸᬫᭀᬕᬶᬂᬥ᭄ᬬᬦ᭄ᬢᬧᬸᬭᬷ᭟ᬰᬶᬖ᭄ᬭᬲᬶᬭᬭᬵᬓ᭄ᬭ᭄ᬬᬦ᭄ᬧᬢᬶᬄᬓᬺᬢᬵᬘᬶᬢ᭄ᬢᬳᬸᬫᬚ᭄ᬜᬾᬢᬶᬓᬂᬫᬦ᭄ᬢ᭄ᬭᬷᬫ᭄ᬯᬂᬓᬂᬩᬮᬵᬰᬸᬭᬲᬫᬵᬂᬚᬸᬭᬸᬕᬶᬦ᭄ᬮ ᬭ᭄‌ᬢᬶᬦᬶᬗ᭄ᬓᬄᬓᬕᬾᬦ᭄ᬤ᭄ᬭᬧᬢᬶᬳᬸᬫᬋᬧ᭄ᬓᬸᬮ᭄ᬯᬦ᭄‌ᬫᬸᬗ᭄ᬓᬸᬭᬓᭂᬦᬵᬕᬭᬷ᭟ᬓᬸᬦᭂᬂᬭᬵᬓ᭄ᬭ᭄ᬬᬦᬧᬢᬶᬄᬓᬸᬡ᭄ᬥᬭᬳᬲ᭄ᬬᬓᬕ᭄ᬬᬢ᭄ᬦᬸᬮ᭄ᬬᬳᬢᬗᬶᬓᭀᬦᬢᬸᬗ᭄ᬕ᭄ᬯᬶᬂᬭᬵᬚ᭄ᬬᬰᬶᬖ᭄ᬭᬵᬦᭂᬫ᭄ᬩᬂᬢᭂᬗᬭᬢᬦᬲᬵᬃᬬ᭄ᬬᬲᭂᬲᭃᬓ᭄ᬧ᭄ᬭᬧ᭄ᬢᬷᬲᬓ᭄ᬯᬾᬳᬶᬂᬩᬮᬵᬲᬸᬫᬳᬩ᭄ᬳᬫ᭄ᬦᬸᬳᬶ᭟ ᬲᬧᬵᬃᬬ᭄ᬬᬦ᭄ᬢᬦᬶᬂᬯ᭄ᬭᬢ᭄ᬫᬭᬲᭃᬓᬦᭂᬗ᭄ᬓᬵᬤᬾᬦᬶᬂᬬᭀᬥᬧ᭄ᬭᬚᬸᬭᬶᬢ᭄‌ᬲᬮᬓ᭄ᬱᬦᬶᬬᬸᬢᬵᬓᬶᬝᬶᬓᭀᬓᭀᬝᬶᬳᬲᬗ᭄ᬓ᭄ᬬᬳᬦᬢᬸᬫᬸᬗ᭄ᬕᬗᬶᬂᬳᬱ᭄ᬝᬶᬳᬰ᭄ᬯᬲ᭄ᬬᬦ᭄ᬤᬦᬵᬲᬲᬵᬜ᭄ᬚᬢᬮᬸᬫᬶᬡ᭄ᬥᬶ᭟ᬳᬦᬵᬧ᭄ᬭᬧ᭄ᬢᬲᬫᬂᬚᬸᬃᬯᬫᬸᬗ᭄ᬕ᭄ᬯᬶᬂᬭᬣᬮᬶᬮᬵᬫᬸᬢᭂᬃᬮᬶᬕᬷᬮ᭄ᬬᬦᬗᬸᬡ᭄ᬥᬵ
Auto-transliteration
[47 47B] 47 tibhāwamūr̀ttikār̀yyababababritamanwindusārasahābalayodhamantrīhangantyadiwāpankālatngaḥratrī. ndantucapasanganaringdhyantapurāprasamasukātr̥ĕptiwusninghabhojanasāwonginghanggadwīpasamyākukuwwāradin henakanidranirasengayawiṣṭi. sdhĕnghenakanidratangbalayodhamakādiśrībhūpatimonjayaśaraṇalanpatiḥkr̥ĕtacittakār̀yyahangucapsangkāliḥrumasarasaswaraningpaksyigĕṇdhing. kadyañiptaprapta ningripubhiṣaṇaratumahāsuśaktimeḥmañjingingrājyasĕngkĕringdhyantapuramatangyankryanapatiḥśighrahangugaḥtangbalayodhamantri. sākṣaṇāsranghabyuransumahabakramsahananingprajuritmwanggajaturanggā nulyatitaḥtinihangritpinikangnāgarikinulilingansubaddhākraltan'gingsir̀. durunghasatdenyahangdanibyuhāgumĕntĕr̀kangpraṭiwitkāngbāyubajrahalisyushaliwawar̀habyiransakrahingpaksyi [48 48A] rūgrubuḥr̥ĕbaḥtakaywānengnāgari. larutbubar̀kwehingsatwahasasaranpadhamungsiringhadrīsar̀mpalkaparapaltunūbingbayubajrakagyatwongingtpisiringkapwāktĕranr̥ĕsyr̥ĕsyĕntanwringgati. krurāddutākā tarāngdrangmakrakkagirigirihuṅġninghaśwamwangkuñjarakalaśangkāgĕnturanlwir̀guntur̀rangganggomilisakingpaścimajumogingdhyantapurī. śighrasirarākryanpatiḥkr̥ĕtācittahumajñetikangmantrīmwangkangbalāśurasamāngjuruginla rtiningkaḥkagendrapatihumar̥ĕpkulwanmungkurakĕnāgarī. kunĕngrākryanapatiḥkuṇdharahasyakagyatnulyahatangikonatunggwingrājyaśighrānĕmbangtĕngaratanasār̀yyasĕsökpraptīsakwehingbalāsumahab'hamnuhi. sapār̀yyantaningwratmarasökanĕngkādeningyodhaprajuritsalakṣaniyutākiṭikokoṭihasangkyahanatumungganginghaṣṭihaśwasyandanāsasāñjatalumiṇdhi. hanāpraptasamangjur̀wamunggwingrathalilāmutĕr̀ligīlyananguṇdhā

Leaf 48

gaguritan-wiryya-guna-b 48.jpeg

Image on Archive.org

[᭔᭘ 48B] ᭔᭘ ᬩᬚ᭄ᬭᬢᬶᬓ᭄ᬱ᭄ᬡᬚ᭄ᬯᬮᬧ᭄ᬭᬤᬶᬧ᭄ᬢᬮᬸᬫ᭄ᬭᬢᬗᬦᬫ᭄ᬧᬓ᭄ᬱᬶᬢᬶᬳᬸᬫ᭄ᬦᬶᬂᬓᬵᬤ᭄ᬕᬵᬘᬦ᭄ᬤ᭄ᬭᬳᬲᬵᬧᬭᬾᬱᬶ᭟ᬢᬦ᭄ᬧᬾᬦ᭄ᬥᬶᬂᬕᬸᬦ᭄ᬢᬸᬭᬶᬂᬕᬗ᭄ᬕᬬᬸᬫᬦᬵᬳᬯᬺᬱᬸᬫᬺᬕᬸᬫᬶᬮᬶᬳᬗ᭄ᬮᬶᬬᬩᬶᬪᬸᬯᬦᬓᬵᬮᬦᬶᬂᬫᬖᬫᬰᬵᬮᬕ᭄ᬬᬤᬦ᭄ᬲᬶᬭᬵᬓ᭄ᬭ᭄ᬬᬦ᭄ᬧᬢᬶᬄᬓᬸᬡ᭄ᬥᬭᬳᬱ᭄ᬬᬫᬵᬢᬸ ᬭᬶᬚᭃᬦᬺᬧᬢᬶ᭞ᬰ᭄ᬭᬷᬦᬭᬾᬦ᭄ᬤ᭄ᬭᬚᬮᬲᬶᬤ᭄ᬥᬶᬕᬭᬯᬮᬦ᭄‌ᬫᬓᬵᬤᬶᬰ᭄ᬭᬷᬪᬹᬧᬢᬶᬭᬵᬚᬯᬶᬃᬬ᭄ᬬᬕᬸᬡᬥᬗ᭄ᬳ᭄ᬬᬂᬰᬹᬦ᭄ᬬᬯᬶᬪᬵᬯᬫᬾᬭᬶᬂᬰ᭄ᬭᬷᬦᬺᬧᬢᬶᬓᬵᬮᬶᬄᬯᭂᬢ᭄ᬯᬾᬂᬯᬢᬗᬦ᭄‌ᬓᬃᬯᬲᬂᬫᬳᬵᬬᬢᬶ᭟ᬥ᭄ᬬᬫᬗ᭄ᬕᬮᬵᬥᬗ᭄ᬳ᭄ᬬᬂᬮᬷᬮᬵᬧᬭᬫᬵᬃᬣᬤᬶᬦᬶᬂᬳᬖᭀ ᬱ᭄ᬝᬶᬯ᭄ᬯᭀᬦ᭄ᬢᭂᬦᬶᬂᬧᬗᬲ᭄ᬢ᭄ᬭ᭄ᬬᬦ᭄‌ᬳᬮᬶᬗ᭄ᬕ᭄ᬬᬾᬂᬲᬶᬗ᭄ᬳᬵᬰᬡᬦᬸᬮ᭄ᬬᬧᬸᬦ᭄‌ᬭᬵᬓ᭄ᬭ᭄ᬬᬦᬧᬢᬶᬄᬲᬵᬥᬭᬵᬦᭂᬫ᭄ᬩᬄᬳᬸᬫᬢᬸᬭᬶᬂᬰ᭄ᬭᬷᬳᬚᬶ᭟ᬲᬶᬗ᭄ᬕᬶᬄᬧᬸᬓᬸᬮᬸᬦ᭄ᬧᬵᬤᬸᬓᬰ᭄ᬭᬶᬪᬹᬫᬶᬦᬵᬣᬭᬓ᭄ᬯᬢᬶᬓ᭄‌ᬦᬺᬧᬢᬶᬧᬢᬶᬄᬓᬺᬢᬘᬶᬢ᭄ᬢᬢᬶᬦᬹᬢᬶᬂᬘᬢᬹᬃᬢᬡ᭄ᬥᬚᬬᬰᬭᬡᬢ ᬦ᭄ᬓᬵᬭᬶᬲᬵᬫ᭄ᬧᬸᬦᬸᬫᬗ᭄ᬓᬢ᭄‌ᬭᬶᬢ᭄ᬧᬶᬦᬶᬂᬦᬵᬕᬭᬷ᭟ᬯᬸᬲᬬᬕᬵᬲᬳᬵᬩᬮᬬᭀᬥᬰᬹᬭᬳᬸᬫᬶᬤᭂᬭᬶᬦᬵᬭᬶᬳᬕ᭄ᬮᬭᬢᬶᬗ᭄ᬓᬄᬲᬳᬵᬕᬚᬢᬸᬭᬗ᭄ᬕᬵᬫᬦᬯ᭄ᬬᬵᬦᬂᬰᬢ᭄ᬭᬸᬧ᭄ᬭᬧ᭄ᬢᬶᬤᭀᬦ᭄ᬬᬳᬸᬫᬗ᭄ᬓᬢ᭄‌ᬳᬫ᭄ᬢ᭄ᬬᬵᬫᬕᬸᬢᬾᬂᬚᬸᬭᬶᬢ᭄᭟ᬳᭂᬦ᭄ᬢᬶ [᭔᭙ 49A] ᬳᬵᬃᬱᬰ᭄ᬭᬷᬦᬭᬾᬦ᭄ᬤ᭄ᬭᬯᬶᬃᬬ᭄ᬬᬕᬸᬡᬫᬓᬵᬤᬶᬰ᭄ᬭᬷᬪᬷᬧᬢᬶᬧ᭄ᬭᬪᬸᬚᬮᬲᬶᬤ᭄ᬥ᭄ᬬᬢ᭄ᬓᬾᬂᬧᬭᬪᬸᬚᬗ᭄ᬕᬲᬫ᭄ᬬᬵᬲ᭄ᬭᬂᬗᬫᬸᬚᬷᬫᬹᬚᬶᬯᬶᬘᬶᬢ᭄ᬭᬦᬶᬭᬭᬵᬓ᭄ᬭ᭄ᬬᬦᬧᬢᬷᬄᬓᬵᬮᬷᬄ᭟ᬓᬸᬦᭂᬂᬲᬶᬭᬭᬵᬓ᭄ᬭ᭄ᬬᬦ᭄ᬧᬢᬶᬄᬓᬸᬡ᭄ᬥᬭᬳᬱ᭄ᬬᬓᬶᬦᬾᬦ᭄ᬤᬾᬭᬦᬺᬧᬢᬶᬰᬷᬖ᭄ᬭᬵᬤᬦᬸᬫᬗ᭄ᬓᬢ᭄‌ᬫᬶᬫ᭄ᬩᬗᬶᬂᬓᬺᬢᬘᬶᬢ᭄ᬢᬲ ᬳᬵᬩᬮᬬᭀᬥᬫᬦ᭄ᬢ᭄ᬭᬷᬦ᭄ᬤᬦ᭄‌ᬰ᭄ᬭᬶᬦᬭᬾᬦ᭄ᬤ᭄ᬭᬓᬵᬃᬬ᭄ᬬᬗᬸᬘᬧᬖᭀᬱ᭄ᬝᬶ᭟ᬫᬶᬭᬶᬂᬲᬶᬭᬥᬗ᭄ᬳ᭄ᬬᬂᬮᬶᬮᬧᬭᬫᬵᬃᬣᬫᬓᬵᬤᬶᬲᬂᬫᬵᬬᬢᬶᬰ᭄ᬭᬷᬕᬸᬦ᭄ᬬᬯᬶᬪᬵᬯᬳᬫᬵᬃᬡ᭄ᬦᬵᬫᬃᬡ᭄ᬦᬾᬂᬘᬶᬢ᭄ᬢᬬᬦ᭄ᬲᬓᬶᬂᬦ᭄ᬤᬶᬧᬸᬦᬂᬳᬭᬷᬳ᭄ᬧ᭄ᬢ᭄ᬬᬤᬸᬫᭀᬦᬵᬦᬕᬭᬾᬂᬥ᭄ᬬᬦ᭄ᬢᬧᬸᬭᬷ᭟ ᬢᬲ᭄ᬓᬫᬦ᭄ᬢ᭄ᬬᬦ᭄ᬲᬫᬹᬃᬡ᭄ᬦᬓᭂᬓᭂᬲᬶᬂᬩ᭄ᬬᬸᬳᬵᬤᬸᬤ᭄ᬯᬵᬦᬳᬗᬶᬤᭂᬭᬷᬲᬲᭂᬗ᭄ᬓᭂᬭᬶᬂᬭᬵᬚ᭄ᬬᬚᬬᬰᬡᬵᬤᬶᬓᬵᬭᬓᬸᬦᬂᬲᬶᬭᬭᬵᬓ᭄ᬭ᭄ᬬᬦ᭄ᬧᬢᬶᬄᬧᬸᬤ᭄‌ᬓᬺᬢᬘᬶᬢ᭄ᬢᬤᬤᬶᬧᬺᬱ᭄ᬝᬵᬗᬸᬓᬸᬳᬶ᭟ᬓᬸᬦᬂᬲᬶᬭᬭᬵᬓ᭄ᬭ᭄ᬬᬦ᭄ᬧᬢᬶᬄᬭᬵᬡ᭄ᬝᬓᬵᬭᬶᬳᬋᬧ᭄ᬲᬶᬭᬦᬸᬗ᭄ᬕ᭄ᬯᬶᬳᬦ᭄ᬤᬤᬶᬦ ᬰᬶᬓᬵᬗᬩᭂᬢᬓᭂᬦ᭄ᬕᬚᬾᬦ᭄ᬤ᭄ᬭᬲᬸᬩᬤ᭄ᬥᬵᬢᬸᬮ᭄ᬬᬂᬰᬶᬮᬤ᭄ᬭᬷᬫᬢ᭄ᬢᬧ᭄ᬭᬕᬮ᭄ᬪᬵᬗᬸᬡ᭄ᬥᬪᬶᬥᬸᬭᬵᬮᬸᬗᬶᬤ᭄᭟ᬤᬶᬭᬲᬶᬭᬓ᭄ᬭ᭄ᬬᬦ᭄ᬫᬦ᭄ᬢ᭄ᬭᬶᬫᬥᬸᬲᬸᬥᬦᬵᬘᭂᬝᬵᬲᬶᬭᭀᬫᬸᬗ᭄ᬕ᭄ᬯᬷᬭᬣᬫᬡᬷᬫᬬᬫᬓᬵᬳ᭄ᬮᬭᬶᬂᬓᬦᬦ᭄‌ᬤᬶᬯ᭄ᬬᬵᬲ᭄ᬢ᭄ᬭᬘᬓ᭄ᬭᬫᬶᬦᬸᬱ᭄ᬝᬶᬯᬶᬭᬧ᭄ᬭ
Auto-transliteration
[48 48B] 48 bajratikṣṇajwalapradiptalumratanganampaksyitihumningkādgācandrahasāparesyi. tanpendhinggunturingganggayumanāhawr̥ĕsyumr̥ĕgumilihangliyabibhuwanakālaningmaghamaśālagyadansirākryanpatiḥkuṇdharahaṣyamātu rijönr̥ĕpati, śrīnarendrajalasiddhigarawalanmakādiśrībhūpatirājawir̀yyaguṇadhanghyangśūnyawibhāwameringśrīnr̥ĕpatikāliḥwĕtwengwatangankar̀wasangmahāyati. dhyamanggalādhanghyanglīlāparamār̀thadininghagho ṣṭiwwontĕningpangastryanhalinggyengsinghāśaṇanulyapunrākryanapatiḥsādharānĕmbaḥhumaturingśrīhaji. singgiḥpukulunpādukaśribhūminātharakwatiknr̥ĕpatipatiḥkr̥ĕtacittatinūtingcatūr̀taṇdhajayaśaraṇata nkārisāmpunumangkatritpiningnāgarī. wusayagāsahābalayodhaśūrahumidĕrinārihaglaratingkaḥsahāgajaturanggāmanawyānangśatrupraptidonyahumangkat'hamtyāmagutengjurit. hĕnti [49 49A] hār̀ṣaśrīnarendrawir̀yyaguṇamakādiśrībhīpatiprabhujalasiddhyatkengparabhujanggasamyāsrangngamujīmūjiwicitranirarākryanapatīḥkālīḥ. kunĕngsirarākryanpatiḥkuṇdharahaṣyakinenderanr̥ĕpatiśīghrādanumangkatmimbangingkr̥ĕtacittasa hābalayodhamantrīndanśrinarendrakār̀yyangucapaghoṣṭi. miringsiradhanghyanglilaparamār̀thamakādisangmāyatiśrīgunyawibhāwahamār̀ṇnāmar̀ṇnengcittayansakingndipunangharīhptyadumonānagarengdhyantapurī. taskamantyansamūr̀ṇnakĕkĕsingbyuhādudwānahangidĕrīsasĕngkĕringrājyajayaśaṇādikārakunangsirarākryanpatiḥpudkr̥ĕtacittadadipr̥ĕṣṭāngukuhi. kunangsirarākryanpatiḥrāṇṭakārihar̥ĕpsiranunggwihandadina śikāngabĕtakĕn'gajendrasubaddhātulyangśiladrīmattapragalbhānguṇdhabhidhurālungid. dirasirakryanmantrimadhusudhanācĕṭāsiromunggwīrathamaṇīmayamakāhlaringkanandiwyāstracakraminuṣṭiwirapra

Leaf 49

gaguritan-wiryya-guna-b 49.jpeg

Image on Archive.org

[᭔᭙ 49B] ᭔᭙ ᬓᭀᬧᬢᬦ᭄ᬧᬾᬦ᭄ᬤᬄᬯᬶᬱ᭄ᬡᬸᬫᬹᬃᬢ᭄ᬢᬶ᭟ᬳ᭄ᬮᬭᬶᬓᬶᬯᬵᬲᬶᬭᬭᬵᬓ᭄ᬭ᭄ᬬᬦ᭄‌ᬥᬢ᭄ᬭᬧᬸᬢ᭄ᬭᬪᬶᬭᬫᬳᬦᬸᬗ᭄ᬕᬗᬶᬭᬣᬭᬓ᭄ᬢᬯᬃᬡ᭄ᬦᬤᬸᬫᬶᬮᬄᬮ᭄ᬯᬶᬃᬧᬯᬓᬵᬫᬸᬢᭂᬃᬤᬡ᭄ᬥᬤᬮᬩᬳ᭄ᬦᬶᬓ᭄ᬭᬸᬭᬓᬵᬤ᭄ᬪᬸᬢᬲᬵᬓ᭄ᬱᬢ᭄‌ᬳ᭄ᬬᬂᬩ᭄ᬭᬳ᭄ᬫᬵᬫᬹᬃᬢ᭄ᬢᬶ᭟ᬢᬸᬦᬂᬲᬶᬭᬭᬵᬓ᭄ᬭ᭄ᬬᬦ᭄ᬭᬷᬭᬲᬸᬢᬤᬾᬯᬵᬲ ᬫ᭄ᬧᬹᬃᬲᬶᬭᬫᬸᬗ᭄ᬕ᭄ᬯᬶᬂᬭᬣᬲ᭄ᬬᬫᬯᬃᬡ᭄ᬦᬮ᭄ᬯᬶᬃᬘᬦ᭄ᬤ᭄ᬭᬯᬶᬫ᭄ᬪᬧ᭄ᬭᬪᬵᬳ᭄ᬭᬸᬦᬵᬕᬧᬰᬯᬶᬦᭂᬦᬶᬂᬲᬶᬭᬦᬶᬰ᭄ᬘᬮᬮ᭄ᬯᬶᬃᬫᬳᬵᬤᬾᬯᬫᬹᬃᬢ᭄ᬢᬶ᭟ᬳ᭄ᬭᬶᬢ᭄ᬮᬓᬸᬦᬶᬂᬭᬣᬓ᭄ᬭ᭄ᬬᬦ᭄‌ᬓᬸᬡ᭄ᬥᬭᬳᬱ᭄ᬬᬭᬶᬦᭂᬗ᭄ᬕᬋᬗ᭄ᬕᬾᬂᬫᬡᬶᬓ᭄‌ᬓᬸᬫᬓᬮᬗᬦ᭄‌ᬮᬭᬧᬫᬜ᭄ᬘᬯᬃᬡ᭄ᬦᬵᬜ᭄ᬚᭂ ᬕ᭄ᬲᬶᬭᬵᬗᬹᬡ᭄ᬥᬘᭀᬮᬷᬭᬶᬤ᭄ᬭᬵᬗᬶᬦ᭄ᬤᬭᬢ᭄‌ᬫᬓᬢᭂᬗ᭄ᬕᭂᬓ᭄‌ᬲᬸᬰᬓ᭄ᬢᬶ᭟ᬭᬶᬢ᭄ᬮᬲᬶᬭᬲᬸᬩᬤ᭄ᬥᬵᬢᬶᬗ᭄ᬓᬳᬋᬧᬢ᭄‌ᬳᬾᬦ᭄ᬤᬄᬮ᭄ᬯᬶᬃᬲᬹᬃᬬ᭄ᬬᬓᭀᬝᬷᬧ᭄ᬭᬤᬶᬧ᭄ᬢᬵᬓᬭᬵᬮ᭄ᬬᬩ᭄‌ᬳᭀᬱ᭄ᬡᬵᬦᬸᬗ᭄ᬕ᭄ᬯᬾᬂᬢ᭄ᬭᬶᬮᭀᬓᬲᬸᬫᬧ᭄ᬯᬶᬧ᭄ᬢᭂᬂᬦᬶᬂᬪᬸᬫᬷᬓᬵᬗ᭄ᬓᭂᬦ᭄ᬢᬶᬫᬶᬭ ᬲᬓ᭄ᬯᬾᬳᬶᬂᬭᬶᬧᬸᬧ᭄ᬭᬧ᭄ᬢᬶ᭟ᬳ᭄ᬦᭂᬗᬓ᭄ᬦᬲᬵᬓ᭄ᬱᬡᬲᬂᬯᬸᬲᬕᭂᬮᬃᬓᬸᬦᭂᬂᬯᬃᬡ᭄ᬦᬦᭂᬦ᭄ᬫᬮᬶᬄᬲᬂᬰ᭄ᬭᬶᬪᬯᬫᬹᬃᬢ᭄ᬢ᭄ᬬᬫᬶᬦᭂᬧᬶᬂᬯᬶᬦ᭄ᬤᬸᬲᬵᬭᬩᬂᬩᬂᬯᬾᬢᬦ᭄‌ᬲᬶᬭᬵᬢᬗᬶᬫ᭄ᬯᬂᬬᭀᬥᬲ᭄ᬗ᭄ᬕ᭄ᬬᬓᬢ᭄ᬓᬾᬂᬧᬭᬫᬦ᭄ᬢ᭄ᬭᬷ᭟ᬰᬖ᭄ᬭᬵᬤᬦ᭄ᬤᬦ᭄ᬢᬸᬫᬶ [᭕᭐ 50A] ᬢᬄᬢᬶᬢᬳᬶᬂᬩᬵᬮᬢᬦ᭄ᬓᬭᬶᬧᬭᬫᬦ᭄ᬢ᭄ᬭᬷᬲᬫ᭄ᬬᬯᬸᬲ᭄ᬢᬶᬦᬶᬗ᭄ᬓᬄᬧᬦᭂᬡ᭄ᬥᬲᬶᬂᬮᬸᬫᬫ᭄ᬧᬄᬯᬶᬲᬋᬧᬢ᭄ᬪᬢᬵᬫᬦ᭄ᬢ᭄ᬭᬷᬲᬳᬲᬜ᭄ᬚᬢᬳᬢᬶᬲᬓᬫᬃᬕᬷ᭟ᬤᬦ᭄ᬮᬸᬫᬫ᭄ᬧᬄᬧ᭄ᬭᬧ᭄ᬢᬭᬶᬧᬶᬗ᭄ᬕᬶᬭᬶᬂᬓᬸᬝᬵᬓᬵᬗ᭄ᬕᭂᬓ᭄ᬢᬂᬩᬮᬵᬫᬦ᭄ᬢ᭄ᬭᬷᬢᬸᬫᭀᬦ᭄ᬲᬜ᭄ᬚᬢᬵᬓ᭄ᬭᬮ᭄‌ᬳᬢᬶᬢᬶᬧᬢᬧ ᬕ᭄ᬮᬃᬓᬕᬾᬦ᭄ᬤ᭄ᬭᬲᬫᬵᬢᬶᬳᬢ᭄ᬜᬶᬳᬧ᭄ᬢ᭄ᬬᬲᬸᬫᬶᬃᬡ᭄ᬦᬲᬓ᭄ᬯᬾᬳᬶᬂᬰᬢ᭄ᬭᬸᬧ᭄ᬭᬧ᭄ᬢᬶ᭟ᬦ᭄ᬤᬦ᭄ᬲᬶᬭᬵᬓ᭄ᬭ᭄ᬬᬦᬧᬢᬶᬳᬶᬂᬧᬤ᭄ᬫᬦᬪᬵᬲᬶᬭᬭᬵᬓ᭄ᬭ᭄ᬬᬦ᭄‌ᬤᬹᬃᬩᬸᬤ᭄ᬥᬷᬧ᭄ᬭᬚ᭄ᬜᬾᬂᬢᬓᬵᬭᬰᬷᬖ᭄ᬭᬵᬤᬦᬓ᭄ᬭᬫᬕᬚᬾᬦ᭄ᬤ᭄ᬭᬩ᭄ᬬᬸᬳᬓᬶᬦᬃᬤ᭄ᬥᬷᬭᬵᬓ᭄ᬭ᭄ᬬᬦ᭄‌ᬤᬹᬃᬯᬢ᭄ᬬᬢᬸᬮᬮᬾᬳᬗᬸᬓᬸᬳᬶ᭟ ᬫᬸᬗ᭄ᬕ᭄ᬯᬾᬂᬥᬡ᭄ᬝᬓᬾᬃᬬ᭄ᬬᬓ᭄ᬭ᭄ᬬᬦ᭄‌ᬤᬹᬃᬮ᭄ᬮᬓ᭄ᬱᬡᬗ᭄ᬕᬵᬓᬵᬭᬰᬹᬭᬯᬦᬷᬮ᭄ᬯᬶᬭᬵᬕ᭄ᬦᬶᬳᬸᬚ᭄ᬯᬮᬫᬸᬗ᭄ᬕ᭄ᬯᬶᬕᬥᬶᬂᬦ᭄ᬬᬓᬦᬦ᭄‌ᬭᬵᬓ᭄ᬭ᭄ᬬᬦ᭄‌ᬤᬹᬮ᭄ᬮᬪᬵᬗᬗ᭄ᬕᭂᬳᬷᬓ᭄ᬭᬸᬭᬵᬪᬷᬭᬫᬮᬖᬯᬰᬹᬭᬰᬓ᭄ᬢᬷ᭟ᬫᬸᬗ᭄ᬕ᭄ᬯᬶᬂᬦᬾᬢ᭄ᬭᬢᬡ᭄ᬥᬲ᭄‌ᬫᬓᬸᬲᬵᬭᬭᭀᬤ᭄ᬭᬭᬹᬧᬲᬸᬰᬓ᭄ᬢᬶᬲᬶ ᬭᬓ᭄ᬭ᭄ᬬᬦ᭄‌ᬤᬹᬃᬪᬬᬵᬬᬬᬵᬳᬩ᭄ᬤᬶᬱᬯᬓᬵᬫᬸᬗ᭄ᬕ᭄ᬯᬶᬂᬧ᭄ᬭᬱ᭄ᬝᬓ᭄ᬭ᭄ᬬᬦᬧᬢᬶᬄᬤᬹᬃᬩᬸᬤ᭄ᬥᬶᬲᬵᬓ᭄ᬱᬢ᭄‌ᬪᬶᬢᬵᬭᭀᬤ᭄ᬭᬵᬗᬚ᭄ᬭᬶᬳᬶ᭞ᬫᬸᬗ᭄ᬕ᭄ᬯᬶᬂᬯᬸᬮᬢ᭄‌ᬰ᭄ᬭᬷᬦᬭᬾᬦ᭄ᬤ᭄ᬭᬧᬤ᭄ᬫᬵᬦᬪᬵᬰ᭄ᬭᬷᬳᬚᬶᬪᬯᬫᬹᬃᬢ᭄ᬢᬶᬳᬦᬸᬗ᭄ᬕᬗᬶᬂᬭᬣᬳᬷᬭᬩᬚ᭄ᬭᬲᬸᬥᬶᬧ᭄ᬢᬢᬦ᭄ᬧᬾᬦ᭄ᬤᬄᬧ
Auto-transliteration
[49 49B] 49 kopatanpendaḥwiṣṇumūr̀tti. hlarikiwāsirarākryandhatraputrabhiramahanunggangiratharaktawar̀ṇnadumilaḥlwir̀pawakāmutĕr̀daṇdhadalabahnikrurakādbhutasākṣat'hyangbrahmāmūr̀tti. tunangsirarākryanrīrasutadewāsa mpūr̀siramunggwingrathasyamawar̀ṇnalwir̀candrawimbhaprabhāhrunāgapaśawinĕningsiraniścalalwir̀mahādewamūr̀tti. hritlakuningrathakryankuṇdharahaṣyarinĕnggar̥ĕnggengmaṇikkumakalanganlarapamañcawar̀ṇnāñjĕ gsirāngūṇdhacolīridrāngindaratmakatĕnggĕksuśakti. ritlasirasubaddhātingkahar̥ĕpat'hendaḥlwir̀sūr̀yyakoṭīpradiptākarālyab'hoṣṇānunggwengtrilokasumapwiptĕngningbhumīkāngkĕntimira sakwehingripuprapti. hnĕngaknasākṣaṇasangwusagĕlar̀kunĕngwar̀ṇnanĕnmaliḥsangśribhawamūr̀ttyaminĕpingwindusārabangbangwetansirātangimwangyodhasnggyakatkengparamantrī. śaghrādandantumi [50 50A] taḥtitahingbālatankariparamantrīsamyawustiningkaḥpanĕṇdhasinglumampaḥwisar̥ĕpatbhatāmantrīsahasañjatahatisakamar̀gī. danlumampaḥpraptaripinggiringkuṭākānggĕktangbalāmantrītumonsañjatākralhatitipatapa glar̀kagendrasamātihatñihaptyasumir̀ṇnasakwehingśatruprapti. ndansirākryanapatihingpadmanabhāsirarākryandūr̀buddhīprajñengtakāraśīghrādanakramagajendrabyuhakinar̀ddhīrākryandūr̀watyatulalehangukuhi. munggwengdhaṇṭaker̀yyakryandūr̀llakṣaṇanggākāraśūrawanīlwirāgnihujwalamunggwigadhingnyakananrākryandūllabhānganggĕhīkrurābhīramalaghawaśūraśaktī. munggwingnetrataṇdhasmakusārarodrarūpasuśaktisi rakryandūr̀bhayāyayāhabdiṣawakāmunggwingpraṣṭakryanapatiḥdūr̀buddhisākṣatbhitārodrāngajrihi, munggwingwulatśrīnarendrapadmānabhāśrīhajibhawamūr̀ttihanunggangingrathahīrabajrasudhiptatanpendaḥpa

Leaf 50

gaguritan-wiryya-guna-b 50.jpeg

Image on Archive.org

[᭕᭐ 50B] ᭕᭐ ᬯᬓᬕᬶᬭᬶᬳᬸᬫᭂᬂᬤᬸᬫᬶᬮᬄᬲᬸᬫᭂᬗ᭄ᬓᬳᬶᬂᬤᬶᬓ᭄ᬯᬶᬤᬶᬓ᭄᭟ᬮᬶᬮᬵᬲᬶᬭᬳᬗᬸᬡ᭄ᬥᬧ᭄ᬭᬤᬶᬱ᭄ᬝᬮᬸᬫᬭᬧᬶᬂᬗᬯ᭄ᬬᬢᬶᬮ᭄ᬯᬶᬭᬲᬥᬸᬢᬮᬶᬗ᭄ᬕᬵᬳᬸᬚ᭄ᬯᬮᬾᬗᬦ᭄ᬢᬭᬷᬓ᭄ᬱᬮ᭄ᬯᬶᬃᬫᬺᬢ᭄ᬬᬸᬭᭀᬤ᭄ᬭᬳᬗᬯᬶᬢ᭄‌ᬫ᭄ᬓᬵᬧ᭄ᬭᬕᬮ᭄ᬪᬵᬓᬤ᭄ᬡᬸᬢᬵᬗ᭄ᬕᬶᬕᬶᬭᬶᬲᬶ᭟ᬲ᭄ᬥᭂᬂᬫᬦ᭄ᬤᭂᬕ᭄‌ᬕᬸᬫ᭄ᬢᭂᬃᬮᬫ᭄ᬧᬳᬶᬂ ᬩᬮᬵᬧᬤ᭄ᬫᬦᬪᬵᬦᬵᬕᬭᬶᬦ᭄ᬤᬦ᭄ᬲᬗᬤᬶᬓᬵᬭᬧᬢᬶᬳᬶᬗᬦ᭄ᬢᬧᬸᬭᬭᬓ᭄ᬭ᭄ᬬᬦ᭄‌ᬓᬸᬡ᭄ᬥᬭᬵᬱ᭄ᬬᬵᬕ᭄ᬮᬶᬲ᭄‌ᬫᬗ᭄ᬲ᭄ᬯᭀᬫᬧᬕ᭄ᬳᬗᬸᬡ᭄ᬥᬩᬚ᭄ᬭᬮᬸᬗᬶᬤ᭄᭟ᬯᬸᬲᬫᬋᬓ᭄ᬫᬍᬃᬕᬸᬫ᭄ᬕᭂᬃᬢᬦ᭄ᬧᭀᬮᬄᬩᬮᬦᬶᬭᬦᬺᬧᬢᬷᬭᬵᬆᬚ᭄ᬬᬧᬤᬦᬪᬵᬳᬕ᭄ᬮᬶᬲ᭄ᬧ᭄ᬭᬧ᭄ᬢᬲᬂᬦᬵ ᬣᬲᬷᬭᬧ᭄ᬭᬪᬸᬪᬵᬯᬫᬹᬃᬢ᭄ᬢᬶᬫᬸᬮᬢ᭄ᬦᬶᬃᬪᬬᬘᬷᬳᬵᬘᬷᬳᬵᬦᬾᬂᬩᬸᬤ᭄ᬥᬶ᭟ᬕᬸᬫ᭄ᬭᬶᬢ᭄ᬭᬣᬦᬶᬭᬧᬢᬶᬄᬓᬸᬡ᭄ᬥᬭᬵᬱ᭄ᬬᬰᬶᬖ᭄ᬭᬢᬦ᭄ᬬᬫᬋᬓᬶᬲᬓᬶᬗᭂᬦ᭄ᬤᬶᬲᬷᬭᬲᬬᬕᬲᬵᬲᬜ᭄ᬚᬢᬳᬕ᭄ᬮᬃᬧᬭᬦ᭄ᬓᭀᬳᬭᬷᬯᬭᬳᭂᬦᬶᬗ᭄ᬯᬂᬧᬢᬶᬳᬶᬗᬦ᭄ᬢᬧᬸᬭᬷ᭟ ᬰᬶᬖ᭄ᬭᬵᬲᬳᬸᬃᬭᬵᬓ᭄ᬭ᭄ᬬᬦ᭄‌ᬤᬹᬃᬩᬸᬤ᭄ᬥᬶᬦᬶᬰ᭄ᬘᬮᬪᬬᬓᭀᬲᬶᬭᬧᬢᬶᬄᬳᬶᬗᬦ᭄ᬢᬦᬵᬕᬭᬪᬕ᭄ᬬᬰ᭄ᬭᬷᬪᬹᬫᬶᬦᬵᬣᬓᬢᭂᬫ᭄ᬯᬭᬶᬂᬲᬶᬭᬬᬬᬷᬧᬤ᭄ᬲᬥ᭄ᬬᬦᬷᬭᬫᬋᬓᬾᬂᬰ᭄ᬭᬷᬪᬹᬧᬢᬶ᭟ᬇᬓᬶᬳᬶᬗᭀᬂᬳᬧᬢᬶᬳᬶᬂᬧᬤ᭄ᬫᬦᬪᬵᬳᬓᬓᬲᬶᬄ [᭕᭑ 51A] ᬤᬹᬃᬩᬸᬤ᭄ᬥᬷᬮᬄᬬᬬᬶᬫᬋᬓᬭᬶᬲᬶᬭᬰ᭄ᬭᬷᬦᬭᬾᬦ᭄ᬤ᭄ᬭᬪᬝᬵᬭᬾᬂᬧᬤ᭄ᬫᬦᬵᬕᬭᬷᬓ᭄ᬭ᭄ᬬᬦ᭄ᬧᬢᬶᬄᬓᬃᬯᬦᬸᬮ᭄ᬬᬫᬋᬓ᭄‌ᬦᬺᬧᬢᬶ᭟ᬧ᭄ᬭᬧ᭄ᬢᬾᬗᬃᬱᬦᬶᬭᬧ᭄ᬭᬪᬸᬧᬤ᭄ᬫᬵᬦᬪᬵᬳᬢᬢᬦ᭄ᬬᬰ᭄ᬭᬷᬪᬹᬧᬢᬷᬳᬶᬄᬲᬧᬢᬳᬶᬓ᭄ᬬᬳᬧᬢᬷᬄᬭᭀᬯᬗᬶᬭᬫᬡ᭄ᬥᭂᬓ᭄ᬱᬶᬭᬓ᭄ᬭ᭄ᬬᬦ᭄‌ᬤᬹᬃᬩᬸᬤ᭄ᬥᬶᬫᬢᬸᬭ ᬦᭂᬫ᭄ᬩᬄᬭᬶᬚᭃᬂᬗᬶᬭᬰ᭄ᬭᬶᬪᬹᬧᬢᬶ᭟ᬲᬶᬗ᭄ᬕᬶᬄᬲᬵᬚ᭄ᬜᬧᬸᬦᬶᬓᬶᬦᬬᬓᬦᬶᬭᬭᬵᬫᬧᬤᬸᬓᬳᬚᬷᬧᬸᬦ᭄ᬓᬸᬡ᭄ᬥᬭᬳᬱ᭄ᬬᬧᬢᬶᬳᬶᬗᬦ᭄ᬢᬧᬸᬭᬫᬗ᭄ᬓᬵᬢᬸᬭᬶᬧᬸᬦ᭄‌ᬤᬹᬃᬩᬸᬤ᭄ᬥᬶᬢᬷᬦᬹᬢ᭄ᬤᬾᬭᬵᬓ᭄ᬭ᭄ᬬᬦ᭄‌ᬓᬸᬡ᭄ᬥᬭᬳᬰ᭄ᬬᬵᬦᬸᬮᬶ᭟ᬲᬵᬥᬭᭀᬚᬃᬫᬢᬺᬄᬯ᭄ᬢᬸᬦᬶᬂᬰᬩ᭄ᬥᬫᬵᬢᬸᬭᬾᬰ᭄ᬭᬷᬪᬹᬧ ᬢᬷᬲᬶᬗ᭄ᬕᬶᬄᬪᬹᬫᬶᬦᬵᬣᬢᬫ᭄ᬩᬸᬄᬓᬧᭀᬫᬦᬶᬭᬧᬸᬦᬧᬵᬤᭀᬦ᭄‌ᬰ᭄ᬭᬷᬪᬹᬧᬢᬷᬧ᭄ᬭᬧ᭄ᬢᬲᬬᬕᬵᬲᬲ᭄ᬦᬵᬳᬢ᭄ᬓᬾᬂᬫᬦ᭄ᬢ᭄ᬭᬶ᭟ᬲᬳᬵᬩᬮᬬᭀᬥᬲᬫ᭄ᬬᬯᬸᬲᬕ᭄ᬮᬃᬓᬤ᭄ᬬᬳᬫᬗᬸᬦ᭄‌ᬚᬸᬭᬶᬢ᭄‌ᬳᬧᬭᬦ᭄ᬩᬶᬮᬰᬓ᭄ᬭᬶᬬᬦ᭄ᬰ᭄ᬭᬶᬪᬹᬫᬶᬦᬣᬤᬯᭂᬕ᭄ᬯᬘᬦᬦᭂᬦᬕ᭄ᬮᬷᬲ᭄‌ᬧᬦ᭄ᬢᬤᬷ ᬓᬵᬭᬘᬾᬱ᭄ᬝᬓᬵᬭᬦᬺᬧᬢᬶ᭟ᬰᬖ᭄ᬭᬫᭀᬚᬃᬲᬸᬫᬳᬸᬃᬰ᭄ᬭᬶᬫᬳᬵᬭᬵᬚᬥᬸᬄᬳᬳᬄᬓᬶᬢᬵᬧᬢᬶᬄᬓ᭄ᬭ᭄ᬬᬦ᭄‌ᬓᬡ᭄ᬥᬭᬵᬱ᭄ᬬᬓᬶᬢᬵᬳᬢᬜᬭᬶᬗ᭄ᬯᬂᬓᬭᬡᬷᬗ᭄ᬲᬸᬦ᭄ᬧ᭄ᬭᬧ᭄ᬢᬢᬾᬓᬶᬓᬤ᭄ᬬᬳᬲ᭄ᬦᬵᬳᬵᬤᬶᬦᬸᬮᬸᬭᬶᬂᬧᬭᬫᬦ᭄ᬢ᭄ᬭᬷ᭟ᬬᬦ᭄ᬓᬢᬸᬳ᭄ᬯᬦ᭄ᬲᬵ
Auto-transliteration
[50 50B] 50 wakagirihumĕngdumilaḥsumĕngkahingdikwidik. lilāsirahanguṇdhapradiṣṭalumarapingngawyatilwirasadhutalinggāhujwalengantarīkṣalwir̀mr̥ĕtyurodrahangawitmkāpragalbhākadṇutānggigirisi. sdhĕngmandĕggumtĕr̀lampahing balāpadmanabhānāgarindansangadikārapatihingantapurarakryankuṇdharāṣyāglismangswomapag'hanguṇdhabajralungid. wusamar̥ĕkmal̥ĕr̀gumgĕr̀tanpolaḥbalaniranr̥ĕpatīrā'ājyapadanabhāhaglispraptasangnā thasīraprabhubhāwamūr̀ttimulatnir̀bhayacīhācīhānengbuddhi. gumritrathanirapatiḥkuṇdharāṣyaśighratanyamar̥ĕkisakingĕndisīrasayagasāsañjatahaglar̀parankoharīwarahĕningwangpatihingantapurī. śighrāsahur̀rākryandūr̀buddhiniścalabhayakosirapatiḥhingantanāgarabhagyaśrībhūmināthakatĕmwaringsirayayīpadsadhyanīramar̥ĕkengśrībhūpati. ikihingonghapatihingpadmanabhāhakakasiḥ [51 51A] dūr̀buddhīlaḥyayimar̥ĕkarisiraśrīnarendrabhaṭārengpadmanāgarīkryanpatiḥkar̀wanulyamar̥ĕknr̥ĕpati. praptengar̀ṣaniraprabhupadmānabhāhatatanyaśrībhūpatīhiḥsapatahikyahapatīḥrowangiramaṇdhĕksyirakryandūr̀buddhimatura nĕmbaḥrijöngngiraśribhūpati. singgiḥsājñapunikinayakanirarāmapadukahajīpunkuṇdharahaṣyapatihingantapuramangkāturipundūr̀buddhitīnūtderākryankuṇdharahaśyānuli. sādharojar̀matr̥ĕḥwtuningśabdhamātureśrībhūpa tīsinggiḥbhūmināthatambuḥkapomanirapunapādonśrībhūpatīpraptasayagāsasnāhatkengmantri. sahābalayodhasamyawusaglar̀kadyahamangunjurit'haparanbilaśakriyanśribhūminathadawĕgwacananĕnaglīspantadī kāraceṣṭakāranr̥ĕpati. śaghramojar̀sumahur̀śrimahārājadhuḥhahaḥkitāpatiḥkryankaṇdharāṣyakitāhatañaringwangkaraṇīngsunpraptatekikadyahasnāhādinuluringparamantrī. yankatuhwansā

Leaf 51

gaguritan-wiryya-guna-b 51.jpeg

Image on Archive.org

[᭕᭑ 51B] ᭕᭑ ᬧᭀᬮᬳᬶᬂᬗᬦᬶᬦᬵᬣᬓᬤᭀᬳᬦᬶᬂᬦᬵᬕᬭᬷᬫᬦᬯᬵᬦᬪᬬᬭᬶᬂᬳᬯᬦ᭄ᬢᬂᬓᬢᬳᬵᬓᬭᬦ᭄ᬬᬳᬭᬹᬧᬓᬤᬶᬲ᭄ᬦᬤᬵᬓ᭄ᬭᬫᬤᬾᬦᬾᬢᬦ᭄‌ᬯ᭄ᬭᬸᬳᬶᬂᬕᬢᬶ᭟ᬫᬦ᭄ᬯᭀᬗᬦ᭄ᬢᬧᬸᬭᬯᬸᬲ᭄‌ᬬᬢ᭄ᬦᬳᬓ᭄ᬭᬫᬲᬵᬩ᭄ᬬᬸᬳᬓᬤᬶᬂᬚᬸᬭᬶᬢ᭄‌ᬓᬢᭀᬦ᭄ᬗᬧ᭄ᬭᬢ᭄ᬬᬓ᭄ᬱᬫᬵᬃᬫ᭄ᬫᬦ᭄ᬬ ᬬᬢ᭄ᬦᬾᬂᬮᬫ᭄ᬧᬄᬬᬦᬶᬱ᭄ᬝᬦᬶᬗ᭄ᬲᬸᬦᬧᬢᬶᬄᬤᭀᬦᬶᬗᭀᬂᬧ᭄ᬭᬧ᭄ᬢᬳᬧ᭄ᬢ᭄ᬬᬫᬋᬓ᭄‌ᬰ᭄ᬭᬷᬳᬚᬷ᭟ᬦᬵᬳᬦᬸᬚᬭᬶᬭᬲᬂᬰ᭄ᬭᬷᬪᬯᬫᬹᬃᬢ᭄ᬢ᭄ᬬᬓᬸᬡ᭄ᬥᬭᬳᬱ᭄ᬬᬵᬦᬸᬮᬶᬰᬶᬳᬦᬯᬹᬃᬬ᭄ᬬᬰᬩ᭄ᬥᬰ᭄ᬭᬷᬪᬹᬫᬶᬦᬣᬥᬸᬄᬲᬶᬗ᭄ᬕᬶᬄᬲᬵᬚ᭄ᬜᬦᬺᬧᬢᬷᬗ᭄ᬳᬶᬂᬓ᭄ᬱᬫᬵᬓ᭄ᬦᬵᬲᬵᬢᬸᬭᬶ ᬧᬸᬦᬱᬢᬶᬄ᭟ᬧᬸᬦᬧᬵᬦᬲ᭄ᬯᬓ᭄ᬭᬶᬬᬵᬰ᭄ᬭᬶᬦᬭᬦᬵᬣᬫᬋᬓᬾᬂᬭᬵᬫᬳᬕᬶᬤᬯᭂᬕ᭄ᬧᬗᬃᬣᬓᬵᬫᬃᬕ᭄ᬕᬦᬶᬂᬓᬤ᭄ᬬᬬᬢ᭄ᬦᬲᬢᭀᬗᬶᬗᬦ᭄ᬢᬦᬵᬕᬭᬷᬧᬦ᭄ᬳᬦᬵᬯᬺᬢ᭄ᬢᬦᬶᬂᬭᬷᬧᬸᬫᬳᬵᬰᬓ᭄ᬢᬶ᭟ᬳᬤᬦ᭄ᬧ᭄ᬭᬧ᭄ᬢᬓᬸᬫᭂᬧᬸᬗᬶᬂᬗᬦ᭄ᬢᬧᬸᬭᬵᬤᭀᬦᬶᬂᬲᬬᬕᬾ ᬭᬶᬓᬶᬫᬗ᭄ᬓᬾᬧ᭄ᬯᬦᬭᬾᬦ᭄ᬤ᭄ᬭᬧ᭄ᬭᬧ᭄ᬢᬵᬧ᭄ᬢ᭄ᬬᬳᬸᬫᬋᬓᬵᬭᬶᬲᬶᬭᬲᬂᬰ᭄ᬭᬷᬪᬹᬧᬢᬶᬏᬦᬓ᭄ᬯᬘᬦᬵᬓ᭄ᬦᬶᬲ᭄ᬯᬓᬵᬃᬬ᭄ᬬᬳᬚᬶ᭟ᬇᬓᬶᬧᬢᬶᬓ᭄ᬳᬚᬷᬧᬸᬦ᭄‌ᬓᬸᬡ᭄ᬥᬭᬳᬱ᭄ᬬᬳᬸᬫᭀᬢ᭄‌ᬯᬃᬧᬵᬚ᭄ᬜᬳᬚᬶᬫᬋᬓᬾᬂᬦᬵᬕᬭᬲᬪᬕ᭄ᬬᬳᬦᭀᬢᬸ [᭕᭒ 52A] ᬢᬸᬲᬦ᭄‌ᬧᬵᬤᬸᬓᬦᬵᬣᬫ᭄ᬩᬭᬗᬷᬮᬫ᭄ᬧᬄᬫᬦᬶᬭᬫᬋᬓᬾᬂᬰ᭄ᬭᬷᬪᬹᬧᬢᬶ᭟ᬧᬗ᭄ᬓᬦᬵᬢᬸᬭᬶᬭᬓ᭄ᬭ᭄ᬬᬦ᭄‌ᬓᬸᬡ᭄ᬥᬭᬳᬱ᭄ᬬᬰ᭄ᬭᬷᬳᬚᬷᬪᬵᬯᬫᬹᬃᬢ᭄ᬢᬶᬕᬶᬕᬃᬢ᭄ᬯᭀᬰ᭄ᬭᬸᬫᭀᬚᬃᬯᬸᬮᬢ᭄ᬦᬶᬭᬦᬶᬃᬪᬬᬮᬶᬗᬶᬭᬓᬷᬢᬵᬤᬹᬃᬩᬸᬤ᭄ᬥᬷᬧᬋᬗᬦᬦ᭄ᬢᬮᬫ᭄ᬧᬳᬶᬧᬸᬦᬧᬢᬶᬄ᭟ᬲᭂᬫ᭄ᬩᬳᬓ᭄ᬦᬲᭀ ᬚᬃᬓᬸᬢᬓᬶᬢᬵᬓᬃᬯᬲᬶᬭᬶᬭᬰ᭄ᬭᬷᬪᬹᬧᬢᬶᬗᭀᬂᬳᬧ᭄ᬢ᭄ᬬᭀᬫᬋᬓᬭᬶᬲᬤᬤ᭄ᬯᬬᬦᬶᬭᬳᬦ᭄ᬤᬵᬲᬷᬄᬰ᭄ᬭᬷᬪᬹᬧᬢᬶᬯᬶᬮᬵᬰᬭᬶᬗ᭄ᬯᬂᬦᬸᬕ᭄ᬭᬳᬾᬓᬤᬶᬓᬫᬷ᭟ᬬᬦ᭄ᬓᬰᬺᬤᬦ᭄‌ᬲ᭄ᬯᬘᬶᬢ᭄ᬢᬰ᭄ᬭᬷᬫᬳᬵᬭᬵᬚᬲᬸᬦᬫᬶᬦ᭄ᬢᬲᬂᬧᬸᬢ᭄ᬭᬷᬫᬓᬵᬖᬭᬧᬢ᭄ᬦ᭄ᬬᬭᭀᬯᬗᬦᬶᬂ ᬳᬫᬗ᭄ᬓ᭄ᬯᬓᬧ᭄ᬭᬪᭀᬦ᭄ᬯᬰᬶᬢ᭄ᬯᬾᬂᬪᬹᬫᬷᬭᬶᬂᬧᬤ᭄ᬫᬵᬦᬵᬪᬵᬬᬯᬢ᭄ᬲᬦ᭄ᬫᬣᬦᬺᬧᬢᬶ᭟ᬬᬤ᭄ᬬᬦ᭄ᬲᬸᬯᬍᬦᬶᬂᬲᬳᬰ᭄ᬭᬦᬶᬬᬸᬢᬵᬫᬡᬶᬭᬵᬢ᭄ᬦᬲᬓᭀᬥᬷᬬᬦ᭄ᬲᬫ᭄ᬧᬸᬦ᭄ᬓᬋᬡᬦ᭄‌ᬯᬸᬲ᭄ᬳᬦᬵᬓᬸᬳᬫᬯᬵᬧᬯ᭄ᬯᬢ᭄ᬭᬶᬚᭃᬂᬰ᭄ᬭᬷᬪᬹᬧᬢᬶᬧᬷᬦᬓᬵᬮ᭄ᬧᬶᬓᬵ ᬲᬵᬲᬶᬳᬶᬭᬦᬺᬧᬢᬶ᭟ᬫᬗ᭄ᬓᬦᬵᬮᬶᬗᬶᬭᬧ᭄ᬭᬪᬸᬧᬤ᭄ᬫᬵᬦᬪᬵᬓᬸᬡ᭄ᬥᬃᬭᬳᬱ᭄ᬬᬦᬯᬸᬭᬶᬂᬲᬳᬵᬲᭃᬂᬦᬶᬂᬯᬸᬮᬢ᭄ᬳᬮᬢᬸᬮᬢ᭄ᬯᬳᬾᬯᬵᬧᬦ᭄ᬢᭂᬦ᭄ᬢᭂᬲ᭄ᬤᬾᬦ᭄ᬬᬫᬶᬗ᭄ᬓᬶᬲ᭄ᬭᬧᬶᬢ᭄ᬳᭂᬭᬗᬸᬘᬧ᭄‌ᬲᬶᬗ᭄ᬕᬶᬄᬰᬩ᭄ᬥᬦᬺᬧᬢᬶ᭟ᬲᬶᬗ᭄ᬕᬶᬄᬫᬯᬲ᭄ᬓᬢ᭄ᬓᬦ᭄‌ᬓᬃ
Auto-transliteration
[51 51B] 51 polahingnganināthakadohaningnāgarīmanawānabhayaringhawantangkatahākaranyaharūpakadisnadākramadenetanwruhinggati. manwongantapurawusyatnahakramasābyuhakadingjuritkatonngapratyakṣamār̀mmanya yatnenglampaḥyaniṣṭaningsunapatiḥdoningongpraptahaptyamar̥ĕkśrīhajī. nāhanujarirasangśrībhawamūr̀ttyakuṇdharahaṣyānuliśihanawūr̀yyaśabdhaśrībhūminathadhuḥsinggiḥsājñanr̥ĕpatīnghingkṣamāknāsāturi punaṣatiḥ. punapānaswakriyāśrinaranāthamar̥ĕkengrāmahagidawĕgpangar̀thakāmar̀gganingkadyayatnasatongingantanāgarīpanhanāwr̥ĕttaningrīpumahāśakti. hadanpraptakumĕpungingngantapurādoningsayage rikimangkepwanarendrapraptāptyahumar̥ĕkārisirasangśrībhūpati'enakwacanākniswakār̀yyahaji. ikipatik'hajīpunkuṇdharahaṣyahumotwar̀pājñahajimar̥ĕkengnāgarasabhagyahanotu [52 52A] tusanpādukanāthambarangīlampaḥmaniramar̥ĕkengśrībhūpati. pangkanāturirakryankuṇdharahaṣyaśrīhajībhāwamūr̀ttigigar̀twośrumojar̀wulatniranir̀bhayalingirakītādūr̀buddhīpar̥ĕnganantalampahipunapatiḥ. sĕmbahaknaso jar̀kutakitākar̀wasiriraśrībhūpatingonghaptyomar̥ĕkarisadadwayanirahandāsīḥśrībhūpatiwilāśaringwangnugrahekadikamī. yankaśr̥ĕdanswacittaśrīmahārājasunamintasangputrīmakāgharapatnyarowanganing hamangkwakaprabhonwaśitwengbhūmīringpadmānābhāyawatsanmathanr̥ĕpati. yadyansuwal̥ĕningsahaśraniyutāmaṇirātnasakodhīyansampunkar̥ĕṇanwushanākuhamawāpawwatrijöngśrībhūpatipīnakālpikā sāsihiranr̥ĕpati. mangkanālingiraprabhupadmānabhākuṇdhar̀rahaṣyanawuringsahāsöngningwulat'halatulatwahewāpantĕntĕsdenyamingkisrapit'hĕrangucapsinggiḥśabdhanr̥ĕpati. singgiḥmawaskatkankar̀

Leaf 52

gaguritan-wiryya-guna-b 52.jpeg

Image on Archive.org

[᭕᭒ 52B] ᭕᭒ ᬱᬧᬗᬾᬭᬦ᭄‌ᬧᬗ᭄ᬳᬾᬃᬳᬸᬕᬳᬶᬭᬶᬓᬶᬫᬦᬶᬭᬫᬫ᭄ᬯᬶᬢᬰᬶᬖ᭄ᬭᬧᬋᬂᬮᬸᬫᬫ᭄ᬧᬄᬲᬶᬭᬓ᭄ᬭ᭄ᬬᬦ᭄ᬧᬢ᭄ᬬᬪᬹᬩᬸᬤ᭄ᬥᬷᬮᬸᬫᬓ᭄ᬯᬤᬹᬢᬓᭀᬢᬸᬲ᭄ᬫᬭᬾᬂᬦᬕᬭᬶ᭟ᬢᬦ᭄ᬯᬰᬶᬢᬓ᭄ᬦᬤᬸᬢᬵᬳᬦᬾᬗ᭄ᬳᬯᬦ᭄‌ᬓᬸᬦᬂᬲᬶᬭᬲᬂᬬᬢᬷᬥᬗ᭄ᬳ᭄ᬬᬂᬫᬳᬵᬬᬡᬯᬃᬡ᭄ᬦᬦ᭄ᬫᬗ᭄ᬓᬾᬲ᭄ᬧ᭄ᬭᬧ᭄ᬢᬵᬪᬹ ᬢ᭄ᬯᬸᬃᬬ᭄ᬬᬮᬫ᭄ᬧᬄᬦᬺᬧᬢᬷᬳᬰᬶᬖ᭄ᬭᬰᬶᬖ᭄ᬭᬦ᭄‌ᬢᬦ᭄ᬧᬭᬵᬃᬬ᭄ᬬᬦ᭄ᬮᬸᬫᬭᬶᬲ᭄᭟ᬲᬳᬵᬩᬮᬲᬸᬫᬳᬩ᭄‌ᬫ᭄ᬯᬂᬫᬦ᭄ᬢ᭄ᬭᬷᬫᬸᬓ᭄ᬬᬳᬸᬫᬋᬓᬶᬚᭂᬂᬳᬚᬷᬲᬂᬦᬵᬣᬢᬸᬫᬶᬗ᭄ᬳᬮ᭄‌ᬭᬶᬧ᭄ᬭᬱ᭄ᬝᬲᬂᬧᬗᭂᬫ᭄ᬧ᭄ᬯᬦ᭄‌ᬳᬶᬗᬶᬭᬶᬗᬶᬂᬩᬢᬵᬫᬦ᭄ᬢ᭄ᬭᬷᬢᬶᬳᬵᬃᬱᬕᬶᬭᬂᬦᬭᬾᬦ᭄ᬤ᭄ᬭᬵᬫᬧ ᬕ᭄ᬮᬶᬭᬶᬂ᭟ᬳᬗ᭄ᬮᬸᬗᬗ᭄ᬕᬵᬫᬰᬩ᭄ᬥᬳᬗᬸᬦ᭄ᬤᬸᬄᬘᬶᬢ᭄ᬢᬑᬫ᭄‌ᬲᬵᬚ᭄ᬜᬲᬂᬫᬳᬵᬃᬣᬷᬢᬶᬚᬪᬕ᭄ᬬᬥᬢᬂᬍᬯᬸᬲᬶᬄᬲᬂᬧᬗᭂᬫ᭄ᬧ᭄ᬯᬦ᭄‌ᬳᬢᬶᬪᬭᬲᬸᬓᬾᬂᬳᬺᬤ᭄ᬥᬶᬭᬵᬦᬓ᭄ᬱᬂᬧᬡ᭄ᬥ᭄ᬬᬭᬷᬥᬢᭂᬂᬫᬳᬵᬃᬱᬷ᭟ᬧᬶᬭᬂᬤᬶᬦᬵᬭᬶᬗ᭄ᬳᬯᬦ᭄ᬲᬂᬫᬸᬦᬷᬯᬭᬫᬗ᭄ᬓᬵᬮᬶᬂ ᬰ᭄ᬭᬷᬪᬹᬧᬢᬶᬲᬸᬫᬳᬸᬃᬥᬗ᭄ᬕᬸᬃᬯᬢᬶᬕᬓᬸᬍᬫ᭄ᬧᬗᬾᬭᬦ᭄‌ᬢᬦ᭄ᬧᬭᬵᬃᬬ᭄ᬬᬦ᭄‌ᬭᬫ᭄ᬧᬸᬳᬚᬷᬳᬢ᭄ᬬᬗᬾᬧ᭄ᬯᬦ᭄‌ᬫᬶᬗᭂᬢ᭄ᬮᬫ᭄ᬧᬄᬦᬺᬧᬢᬶ᭟ᬧᬦ᭄ᬢᬦ᭄‌ᬯᬸᬭᬸᬂᬫᬫᬗ᭄ᬕᬶᬄᬪᬬᬦᬭᬾᬦ᭄ᬤ᭄ᬭᬬᬦ᭄ᬓᬢᬳᬵᬤᬾᬫᬫᬷᬭᬶᬕᬢᬶᬦᬶᬂᬮᬫ᭄ᬧᬄᬮ [᭕᭓ 53A] ᬲ᭄ᬚᬃᬬ᭄ᬬᬓᬶᬫ᭄ᬬᬬᭀᬕᬥᬭᬓᬳᬫᬸᬢᭂᬃᬲᬲ᭄ᬫᬺᬢᬷᬲᬶᬤ᭄ᬥ᭄ᬬᬦᬶᬰ᭄ᬘᬮᬤᬶᬯᬵᬭᬹᬧᬵᬯᬓ᭄ᬫᬫᬶ᭟ᬳᬦᬭᬯᬂᬓᬢᭀᬦᬦᬾᬂᬬᭀᬕᬲᬸᬓ᭄ᬱ᭄ᬫᬪᬤᬶᬦᬶᬭᬲᬂᬧᬸᬢ᭄ᬭᬷᬫ᭄ᬯᬂᬰ᭄ᬭᬷᬯᬷᬃᬬ᭄ᬬᬕᬸᬡᬲᬶᬲᬶᬳᬦᬶᬚᬶᬦ᭄ᬬᬳᬶᬗᬦ᭄ᬬᬦ᭄‌ᬳ᭄ᬬᬂᬚᬶᬦᬫᬹᬃᬢ᭄ᬢᬷᬳᬫᬶᬡ᭄ᬥᬾᬂᬲᬭᬵᬢ᭄‌ᬫᬓᬵᬘᬢᬺᬦᬶᬂᬪᬹᬫᬶ᭟ ᬢᬦ᭄ᬓᬯ᭄ᬦᬂᬮᬶᬦᬗᭂᬗ᭄ᬬᬲᬸᬢᬧᬦᬶᬭᬧᬶᬭᬧᬶᬃᬂᬪᬹᬧᬢᬶᬲᬲᭀᬭᬶᬗᬓᬰᬲᬳᬸᬭᬸᬭᬶᬂᬪᬹᬢᬮᬵᬢᬦ᭄ᬳᬦᬯᬦ᭄ᬬᬢᬸᬫᬦ᭄ᬤᬶᬂᬲᬓᬮᬚᬕᬢ᭄ᬓᬭᬡᬫᬳᭀᬢ᭄ᬢᬫᬶ᭟ᬬᬦ᭄ᬢᬸᬫᬸᬮᬸᬲ᭄‌ᬲᬵᬚ᭄ᬜᬪᬹᬧᬢ᭄ᬬᬫᬮᬫ᭄ᬧᬄᬩ᭄ᬬᬓ᭄ᬢᬳᬦ᭄ᬤᬤᬶᬚᬸᬭᬶᬢ᭄‌ᬭᬸᬕᬦᬶᬂᬪᬸᬯᬦ ᬫᬶᬮᬗᬂᬓᬸᬮᬵᬯᬃᬕ᭄ᬕᬳᬶᬮᬂᬬᬰᬰ᭄ᬭᬷᬪᬹᬧᬢᬶᬬᬦ᭄ᬧᬓ᭄ᬱᬓᬤ᭄ᬯᬵᬳ᭄ᬬᬸᬦ᭄ᬳ᭄ᬬᬸᬦᬾᬂᬭᬵᬚᬧᬸᬢ᭄ᬭᬷ᭟ᬬᬦ᭄ᬓᬷᬦᬵᬃᬱᬲᬢᬸᬭᬶᬂᬢᬸᬳᬵᬯᬷᬫᬹᬥᬤᬭᬦ᭄ᬫᬗ᭄ᬲᬸᬮ᭄‌ᬦᬺᬧᬢᬷᬳᭀᬯᬳᬦᬮᬫ᭄ᬧᬄᬧᬓᬦᬶᬭᬧᬗᬾᬭᬦ᭄‌ᬢᬸᬳ᭄ᬯᬢᬦ᭄ᬧᬦ᭄ᬕᬸᬓ᭄‌ᬦᬺᬧᬢᬶᬳᬯᬲ᭄ᬓᬢᬶ ᬗᬮ᭄‌ᬧᬫ᭄ᬭᬶᬳᬶᬭᬾᬂᬲᬸᬧᬸᬢ᭄ᬭᬶ᭟ᬢᬸᬳᬸᬢᬸᬳᬸᬢᬦ᭄ᬫᬶᬢ᭄ᬬᬦᬶᬂᬗ᭄ᬯᬂᬧᬗᬾᬭᬦ᭄‌ᬳᬶᬥ᭄ᬧᭂᬦ᭄‌ᬪᬸᬚᬗ᭄ᬕᬵᬚᬶᬲᬵᬫ᭄ᬧᬸᬦ᭄ᬯᬡ᭄ᬘᬓ᭄ᬥᬃᬬ᭄ᬬᬫᬗ᭄ᬓᬵᬮᬶᬂᬫᬳᬵᬧᬡ᭄ᬥ᭄ᬬᬓᬵᬗ᭄ᬕᭂᬓ᭄‌ᬢ᭄ᬯᬲᬶᬭᬦᬺᬧᬢᬷᬳᬾᬧᬸᬄᬓᬧ᭄ᬕᬦ᭄‌ᬤᬾᬦᬶᬂᬰᬩ᭄ᬥᬲᬂᬫᬸᬦᬶ᭟ᬧᬦ᭄ᬗᬳᬶᬢᬸᬂᬕ
Auto-transliteration
[52 52B] 52 ṣapangeranpangher̀hugahirikimaniramamwitaśighrapar̥ĕnglumampaḥsirakryanpatyabhūbuddhīlumakwadūtakotusmarengnagari. tanwaśitaknadutāhanenghawankunangsirasangyatīdhanghyangmahāyaṇawar̀ṇnanmangkespraptābhū twur̀yyalampaḥnr̥ĕpatīhaśighraśighrantanparār̀yyanlumaris. sahābalasumahabmwangmantrīmukyahumar̥ĕkijĕnghajīsangnāthatuminghalripraṣṭasangpangĕmpwanhingiringingbatāmantrītihār̀ṣagirangnarendrāmapa gliring. hanglunganggāmaśabdhahangunduḥcitta'omsājñasangmahār̀thītijabhagyadhatangl̥ĕwusiḥsangpangĕmpwanhatibharasukenghr̥ĕddhirānakṣangpaṇdhyarīdhatĕngmahār̀syī. pirangdināringhawansangmunīwaramangkāling śrībhūpatisumahur̀dhanggur̀watigakul̥ĕmpangerantanparār̀yyanrampuhajīhatyangepwanmingĕtlampaḥnr̥ĕpati. pantanwurungmamanggiḥbhayanarendrayankatahādemamīrigatininglampaḥla [53 53A] sjar̀yyakimyayogadharakahamutĕr̀sasmr̥ĕtīsiddhyaniścaladiwārūpāwakmami. hanarawangkatonanengyogasukṣmabhadinirasangputrīmwangśrīwīr̀yyaguṇasisihanijinyahinganyanhyangjinamūr̀ttīhamiṇdhengsarātmakācatr̥ĕningbhūmi. tankawnanglinangĕngyasutapanirapirapir̀ngbhūpatisasoringakaśasahururingbhūtalātanhanawanyatumandingsakalajagatkaraṇamahottami. yantumulussājñabhūpatyamalampaḥbyaktahandadijuritruganingbhuwana milangangkulāwar̀ggahilangyaśaśrībhūpatiyanpakṣakadwāhyunhyunengrājaputrī. yankīnār̀ṣasaturingtuhāwīmūdhadaranmangsulnr̥ĕpatīhowahanalampaḥpakanirapangerantuhwatanpan'guknr̥ĕpatihawaskati ngalpamrihirengsuputri. tuhutuhutanmityaningngwangpangeranhidhpĕnbhujanggājisāmpunwaṇcakdhar̀yyamangkālingmahāpaṇdhyakānggĕktwasiranr̥ĕpatīhepuḥkapgandeningśabdhasangmuni. panngahitungga

Leaf 53

gaguritan-wiryya-guna-b 53.jpeg

Image on Archive.org

[᭕᭓ 53B] ᭕᭓ ᬢᬶᬦᬶᬂᬗᬤᭀᬄᬮᬸᬫᬫ᭄ᬧᬄᬳᭀᬢᬸᬲᬦ᭄‌ᬯᬸᬲ᭄ᬮᬸᬫᬭᬶᬲ᭄‌ᬬᬦ᭄ᬢᬦ᭄ᬧᬱ᭄ᬝ᭄ᬬᬵᬳᬶᬱ᭄ᬬᬦᬶᬲᬦᬸᬤ᭄ᬯᬵᬰᬢᬦ᭄ᬯᬸᬭᬸᬂᬳᬶᬭᬂᬤᬶᬤᬸᬓ᭄ᬢᬷᬲᬢᬸᬯᬸᬳᬶᬂᬭᬵᬢ᭄‌ᬕᬶᬦᬸᬬ᭄ᬯᬕᬸᬬ᭄ᬯᬓᬫᬶ᭟ᬫ᭄ᬯᬂᬢᬦ᭄‌ᬯ᭄ᬯᬂᬤᬾᬗ᭄ᬓᬳᬸᬫᬺᬢ᭄‌ᬭᬵᬕᬘᬸᬫ᭄ᬥ᭄ᬯᬦᬭᬶᬲᬂᬫᬡᬶᬓᬶᬂᬧᬸᬭᬷᬥᬹᬄᬧᬭᬦ᭄ᬕᬦ᭄ᬢᬦ᭄ᬬᬲᬸ ᬓᬓᬵᬃᬬ᭄ᬬᬳᬸᬭᬶᬧᬳᬶᬗᬶᬭᬗᬶᬭᬂᬓᬧᬾᬭᬶᬂᬳᬗ᭄ᬭᬸᬡ᭄ᬥᬳᬦᬵᬲᬰᬦᬦᬶᬂᬪᬹᬧᬢᬶ᭟ᬫᬗ᭄ᬓᬦᬵᬧᬗ᭄ᬭᬲᬦᬶᬭᬵᬦᬾᬂᬳᬺᬤᬬᬵᬤᬤᬶᬲᬶᬭᬵᬦᬳᬸᬭᬷᬯᬘᬦᬵᬫ᭄ᬧᬸᬥᬂᬗ᭄ᬳ᭄ᬬᬂᬲᬶᬗ᭄ᬕᬶᬄᬲᬵᬚ᭄ᬜᬧᬗᭂᬫ᭄ᬧ᭄ᬯᬦ᭄‌ᬧᬭᬦ᭄ᬢᬓᬵᬮᬶᬗᬦᬶᬓᬶᬧᬦ᭄‌ᬯᬸᬲ᭄ᬮᬸᬫᬫ᭄ᬧᬄᬢ᭄ᬮᬲ᭄ᬧ᭄ᬭᬧ᭄ᬢ ᬳᬶᬂᬭᬶᬓᬶ᭟ᬦ᭄ᬤᬦ᭄ᬲᬗ᭄ᬳᬸᬮᬸᬦ᭄‌ᬯᬸᬲ᭄ᬓᬸᬫᬾᬦ᭄ᬫᬭᬶᬂᬦᬕᬭᬧᬯᬶᬓ᭄ᬱᬂᬫᬳᬵᬫᬸᬦᬷᬧᬸᬦ᭄ᬧᬢᬶᬄᬮᬸᬫᬓ᭄ᬯᬓᬦ᭄ᬕᭂᬦᬦ᭄ᬬᬧᬗᭂᬫ᭄ᬧ᭄ᬯᬦ᭄‌ᬧᬭᬦ᭄ᬢᬲᬸᬓᬦᬶᬂᬳᬸᬭᬶᬧ᭄‌ᬳᬦ᭄ᬡ᭄ᬥᬂᬧᬵᬧ᭄ᬫᬢᬳᬫ᭄‌ᬲᬵᬚ᭄ᬜᬫᬳᬵᬃᬱᬶ᭟ᬫᬗ᭄ᬓᬾᬗ᭄ᬕᬦ᭄ᬬᬭᬵᬦᬓ᭄ᬱᬂᬰ᭄ᬭᬷᬫᬳᬵᬧᬡ᭄ᬥ᭄ᬬᬳᬫ᭄ᬯᬶᬢ᭄ ᬭᬶᬚᭃᬂᬫᬳᬵᬃᬱᬶᬳᬗ᭄ᬮᬫ᭄ᬧ᭄ᬯᬦᬂᬚᬶᬯᬵᬧᬦ᭄ᬲᬶᬫᬢᬶᬂᬤᬸᬫᬥ᭄ᬬᬢᬦ᭄ᬯᬤ᭄ᬬᬳᬢ᭄ᬫᬄᬧᬢᬶᬗ᭄ᬳᬶᬂᬓ᭄ᬱᬫᬵᬓ᭄ᬦᬤᬹᬭᬦ᭄ᬮᬗ᭄ᬳ᭄ᬬᬦᬫᬫᬶ᭟ᬫᬗ᭄ᬓᬦᬵᬲᬯᬸᬭᬶᬭᬲᬂᬪᬯᬫᬹᬃᬢ᭄ᬢ᭄ᬬᬲᬶᬭᬲᬂᬫᬳᬵᬬᬢᬷᬢᬦ᭄ᬦᬯᬸᬭᬶᬰᬩ᭄ᬥᬢᬦ᭄ᬧᬦ᭄ᬢᬸᬓ᭄ᬕᬗ᭄ᬕᭂᬳᬶᬭᬵᬢᬶᬦᬭ [᭕᭔ 54A] ᬢᬶᬪᬭᬳᬶᬲᭂᬓᬶᬗ᭄ᬳᬢᬷᬤᬤᬶᬗ᭄ᬮᬫ᭄ᬧ᭄ᬯᬢᬸᬫᬤᬄᬲᬶᬄᬦᬶᬂᬯᬶᬥᬶ᭟ᬢᬦ᭄ᬓᬯᬃᬡ᭄ᬦᬧᬢᬸᬢᬸᬭᬶᬭᬲᬂᬤ᭄ᬯᬶᬚᬓᬸᬦᭂᬂᬭᬓ᭄ᬭ᭄ᬬᬦ᭄‌ᬤᬹᬃᬩᬸᬤ᭄ᬥᬶᬲᬂᬮᬸᬫᬓ᭄ᬯᬶᬤᬹᬢᬵᬓᬸᬡ᭄ᬥᬭᬳᬱ᭄ᬬᬵᬗᬢᭂᬭᬫᬗ᭄ᬓ᭄ᬬᬯᬸᬲ᭄ᬧ᭄ᬭᬧ᭄ᬢᬾᬂᬦᬕᬭᬷᬰ᭄ᬭᬷᬦᬭᬦᬵᬣᬲᬓᬶᬗᬾᬜ᭄ᬚᬶᬂᬢᬶᬦᬗ᭄ᬓᬶᬮ᭄᭟ᬢ ᬭ᭄ᬭᬲᬶᬭᬫ᭄ᬯᬂᬰ᭄ᬭᬶᬳᬚᬶᬯᬶᬃᬬ᭄ᬬᬕᬸᬡᬧᭂᬧᭂᬓ᭄ᬱᬓᬤᬂᬫᬦ᭄ᬢ᭄ᬭᬷᬳᬢᬢᬾᬂᬢᬗᬦ᭄‌ᬧᬥᬭᬹᬧᬵᬤᬶᬓᬵᬭᬫᬗ᭄ᬕᬮᬳᬶᬭᬤ᭄ᬯᬶᬚᬵᬃᬱᬶᬰᬸᬦ᭄ᬬᬯᬶᬪᬵᬯᬰ᭄ᬭᬶᬮᬷᬮᬧᬭᬫᬵᬃᬱᬶ᭟ᬓᬸᬧᬳᬦ᭄ᬢ᭄ᬯᬲᬶᬭᬧᬢᬶᬄᬧᬤ᭄ᬫᬵᬦᬪᬵᬫᬸᬮᬢ᭄‌ᬯᬃᬡ᭄ᬦᬰ᭄ᬭᬶᬳᬚᬶ ᬦᬵᬣᬾᬂᬗᬦ᭄ᬢᬧᬸᬭᬚᬮᬲᬶᬤ᭄ᬥ᭄ᬬᬵᬤᬶᬭᬵᬚᬪᬲ᭄ᬯᬭᬮ᭄ᬯᬶᬃᬮᬶᬗ᭄ᬕᬫᬡᬶᬓ᭄‌ᬳᬪ᭄ᬭᬵᬓᬮᬗᬦ᭄‌ᬲ᭄ᬯᬪᬵᬯᬰ᭄ᬭᬷᬪᬹᬧᬢᬶ᭟ᬯᬸᬲ᭄ᬧᬶᬦᬫ᭄ᬯᬶᬢᬓᭂᬦ᭄ᬤᬾᬓᬸᬡ᭄ᬥᬭᬳᬱ᭄ᬬᬲᬶᬦᬾᬗᬦ᭄ᬲᬗᬧᬢᬶᬄᬲᬶᬦᬸᬂᬧᬢᬭᬡᬓ᭄ᬭ᭄ᬬᬦ᭄‌ᬤᬹᬃᬩᬸᬤ᭄ᬥᬶᬳᬗᬦ᭄ᬤᬧ᭄‌ᬧ᭄ᬭᬡᬢ ᬢᬦ᭄ᬓᬕᬶᬭᬶᬲᬶᬦ᭄‌ᬲᭀᬮᬄᬦᬶᬃᬪᬬᬵᬫᬵᬢᬸᬭᬶᬚᭃᬂᬦᬺᬧᬢᬶ᭟ᬲᬶᬗ᭄ᬕᬶᬄᬧᬸᬓᬸᬮᬸᬦ᭄ᬧᬤᬸᬓᬵᬰ᭄ᬭᬷᬪᬹᬫᬶᬦᬵᬣᬓᬯᬸᬮᬧᬸᬦ᭄‌ᬤᬹᬃᬩᬸᬤ᭄ᬥᬷᬓᬶᬦᬾᬦᬸᬫᬋᬓᬤᬾᬭᬵᬤᬓ᭄ᬧ᭄ᬭᬫᬾᬰ᭄ᬯᬭᬪᬝᬵᬭᬾᬂᬧᬤ᭄ᬫᬦᬕᬭᬶᬳᬗᬵᬃᬧ᭄ᬧᬓ᭄ᬦ
Auto-transliteration
[53 53B] 53 tiningngadoḥlumampaḥhotusanwuslumarisyantanpaṣṭyāhiṣyanisanudwāśatanwurunghirangdiduktīsatuwuhingrātginuywaguywakami. mwangtanwwangdengkahumr̥ĕtrāgacumdhwanarisangmaṇikingpurīdhūḥparan'gantanyasu kakār̀yyahuripahingirangirangkaperinghangruṇdhahanāsaśananingbhūpati. mangkanāpangrasanirānenghr̥ĕdayādadisirānahurīwacanāmpudhangnghyangsinggiḥsājñapangĕmpwanparantakālinganikipanwuslumampaḥtlasprapta hingriki. ndansanghulunwuskumenmaringnagarapawikṣangmahāmunīpunpatiḥlumakwakan'gĕnanyapangĕmpwanparantasukaninghurip'hanṇdhangpāpmatahamsājñamahār̀syi. mangkengganyarānakṣangśrīmahāpaṇdhyahamwit rijöngmahār̀syihanglampwanangjiwāpansimatingdumadhyatanwadyahatmaḥpatinghingkṣamāknadūranlanghyanamami. mangkanāsawurirasangbhawamūr̀ttyasirasangmahāyatītannawuriśabdhatanpantukganggĕhirātinara [54 54A] tibharahisĕkinghatīdadinglampwatumadaḥsiḥningwidhi. tankawar̀ṇnapatuturirasangdwijakunĕngrakryandūr̀buddhisanglumakwidūtākuṇdharahaṣyāngatĕramangkyawuspraptengnagarīśrīnaranāthasakingeñjingtinangkil. ta rrasiramwangśrihajiwir̀yyaguṇapĕpĕkṣakadangmantrīhatatengtanganpadharūpādikāramanggalahiradwijār̀syiśunyawibhāwaśrilīlaparamār̀syi. kupahantwasirapatiḥpadmānabhāmulatwar̀ṇnaśrihaji nāthengngantapurajalasiddhyādirājabhaswaralwir̀linggamaṇik'habhrākalanganswabhāwaśrībhūpati. wuspinamwitakĕndekuṇdharahaṣyasinengansangapatiḥsinungpataraṇakryandūr̀buddhihangandappraṇata tankagirisinsolaḥnir̀bhayāmāturijöngnr̥ĕpati. singgiḥpukulunpadukāśrībhūmināthakawulapundūr̀buddhīkinenumar̥ĕkaderādakprameśwarabhaṭārengpadmanagarihangār̀ppakna

Leaf 54

gaguritan-wiryya-guna-b 54.jpeg

Image on Archive.org

[᭕᭔ 54B] ᭕᭔ ᬲᭀᬓ᭄ᬢᬭᬵᬦᬓ᭄‌ᬰ᭄ᬭᬷᬳᬚᬶ᭟ᬳᬫᬸᬳᬸᬦᬵᬦᬸᬕ᭄ᬭᬳᬵᬰ᭄ᬭᬶᬫᬳᬵᬭᬵᬚᬲᬶᬭᬵᬦᬓ᭄ᬧᬤᬸᬓᬵᬚᬶᬳᬫᬶᬦ᭄ᬢᬾᬦᬸᬪᬬᬦ᭄ᬢᬸᬫᬸᬮᬸᬲ᭄ᬲᬶᬄᬦᬭᬾᬦ᭄ᬤ᭄ᬭᬲᬶᬭᬲᬂᬰ᭄ᬭᬷᬭᬵᬆᬚᬧᬸᬢ᭄ᬭᬷᬓᬸᬲᬸᬫᬲᬵᬃᬬ᭄ᬬᬓᬶᬦᭂᬥᬭᬵᬦᬓ᭄ᬳᬚᬶ᭟ᬫᬓᬖᬭᬘᬸᬥᬢ᭄ᬦ᭄ᬬᬦᬶᬭᬦᬭᬾ ᬦ᭄ᬤ᭄ᬭᬭᭀᬯᬗᬶᬂᬫᭂᬗ᭄ᬓᬸᬪᬹᬫᬶᬫᬓᬘᬢ᭄ᬭᬦᬶᬂᬭᬵᬢ᭄‌ᬲᬮ᭄ᬯᬦᬶᬂᬧᬤ᭄ᬫᬦᬪᬵᬬᬦ᭄ᬧᬲᬸᬗᬰ᭄ᬭᬹᬦᬺᬧᬢᬷᬭᬵᬦᬓ᭄ᬱᬂᬦᬵᬣᬗᬵᬃᬧ᭄ᬧᬦᬵᬓᭂᬦ᭄ᬫᬵᬲ᭄ᬫᬡᬶᬓ᭄᭟ᬲᬓᭂᬫ᭄ᬩᬗᬶᬂᬦᬵᬕᬭᬳᬶᬂᬧᬤ᭄ᬫᬵᬦᬪᬵᬓᬲᭂᬫ᭄ᬩᬳᬾᬂᬦᬺᬧᬢᬶᬲᬶᬤ᭄ᬥᬵᬫᬮ᭄ᬧᬶᬓᬵᬦᬶᬭᬵ ᬦᬓ᭄‌ᬰ᭄ᬭᬷᬦᬭᬾᬦ᭄ᬤ᭄ᬭᬓᬢ᭄ᬓᬾᬂᬧᬭᬵᬥᬶᬧᬢᬶᬯᬸᬲ᭄‌ᬩ᭄ᬬᬵᬓ᭄ᬢᬵᬦᬶᬯ᭄ᬬᬭᬶᬚᭃᬂᬭᬡᬓ᭄‌ᬦᬺᬧᬢᬶ᭟ᬫᬗ᭄ᬓᬦᬵᬢᬹᬃᬲᬗᬧᬢᬶᬄᬳᭀᬯᬤ᭄ᬫᬦᬪᬵᬳᬶᬭᬶᬓᬵᬰ᭄ᬭᬷᬪᬹᬧᬢᬶᬦᬵᬣᬾᬂᬗᬦ᭄ᬢᬧᬸᬭᬲᬵᬃᬚ᭄ᬚᬢᬵᬳᬦᬯᬹᬃᬬ᭄ᬬᬳᬾᬓᬶᬢᬭᬵᬓ᭄ᬭ᭄ᬬᬦᬧᬢᬶᬄᬢᬦ᭄ᬲᬸᬫᬨ ᬮᬵᬕᬢᬶᬦ᭄ᬢᬵᬫᬦ᭄ᬢᬓᬲᬶ᭟ᬦ᭄ᬤᬦ᭄ᬓᬢᬸᬳ᭄ᬯᬦᬵᬦᬓᬶᬗ᭄ᬯᬂᬯᬸᬲ᭄ᬧᬶᬦᬮᬫ᭄ᬧᬄᬤᬾᬲᬂᬫᬳᬵᬪᬹᬧᬢᬶᬭᬢ᭄ᬯᬶᬂᬗᬗ᭄ᬕᬤ᭄ᬯᬶᬧᬧᬢ᭄ᬭᬰ᭄ᬭᬶᬯᬶᬃᬬ᭄ᬬᬕᬸᬡᬳᬾᬜ᭄ᬚᬂᬧᬯᬶᬯᬳᬦᬾᬓᬷᬦᬸᬤᬬᬳᬶᬢᬵᬧᬭᬦ᭄ᬫᬮ᭄ᬬᬮᬶᬂᬫᬫᬶ᭟ᬰᬶᬖ᭄ᬭᬵᬲᬳᬸᬃ [᭕᭕ 55A] ᬤᬸᬃᬩᬸᬤ᭄ᬥ᭄ᬬᬵᬢᬦᬺᬄᬫᬵᬃᬤ᭄ᬥᬯᬳᭀᬫ᭄ᬲᬵᬚ᭄ᬜᬰ᭄ᬭᬶᬦᬺᬧᬢᬶᬲᬂᬭᬵᬚᬵᬤᬶᬭᬵᬚᬪᬝᬵᬭᬾᬂᬗᬦ᭄ᬢᬧᬸᬭᬲᬦ᭄ᬢᬯ᭄ᬬᬵᬢᬹᬃᬧᬢᬶᬓ᭄ᬳᬚᬶᬢᬢᬫᬮᬗ᭄ᬖ᭄ᬬᬭᬶᬚᭃᬂᬫᬳᬵᬪᬹᬧᬢᬶ᭟ᬯᬸᬲ᭄ᬓᬧ᭄ᬭᬓᬵᬰᬶᬢᬵᬬᬰᬾᬰ᭄ᬭᬶᬦᬭᬾᬦ᭄ᬤ᭄ᬭᬯᬶᬃᬬ᭄ᬬᬫᬵᬦ᭄ᬢᬲᬸᬰᬓ᭄ᬢᬶᬰᬃᬫ᭄ᬫᬾᬱ᭄ᬝᬶᬕᬸᬡᬯᬦ᭄‌ᬧ᭄ᬭ ᬚ᭄ᬜᬾᬂᬗ᭄ᬕᬶᬢᬰᬵᬲ᭄ᬢ᭄ᬭᬵᬚ᭄ᬜᬗ᭄ᬕᬵᬓᬵᬭᬢᬦᬦᬶᬭᬶᬗᬶᬳᬗᬶᬦᬓᬶᬭᬵᬢ᭄‌ᬮ᭄ᬯᬶᬃᬲᬂᬳ᭄ᬬᬂᬥᬃᬫ᭄ᬫᬫᬹᬃᬢ᭄ᬢᬶ᭟ᬦ᭄ᬤᬦ᭄ᬭᬷᬫᬗ᭄ᬓᬾᬭᬶᬦᬲᬕᬢᬶᬦᬭᬾᬦ᭄ᬤ᭄ᬭᬓᬤᬶᬮᭀᬮ᭄ᬬᬯᬺᬧᬢᬶᬭᬶᬥᬃᬫ᭄ᬫᬲᬵᬰᬡᬦᬶᬭᬲᬂᬫᬳᬵᬃᬤ᭄ᬥᬶᬓᬵᬓᬤᬸᬭᬸᬕ᭄ᬳᬗᬸᬪᬵᬬᬦᬶᬧᬫᬶᬦ᭄ᬢᬦᬶᬭ ᬰ᭄ᬭᬷᬳᬚᬷᬳᬗ᭄ᬕᬧᬸᬭᬶ᭟ᬫᬦ᭄‌ᬓ᭄ᬭᬫᬦᬶᬂᬧᬸᬢ᭄ᬭ᭄ᬬᬵᬤᬷᬳᬸᬢ᭄ᬢᬫᬾᬂᬲᬭᬵᬢ᭄‌ᬯᬶᬦᬭᬗᬶᬂᬧᬭᬵᬚᬷᬯᭂᬢ᭄ᬯᬶᬂᬲ᭄ᬯᬬᬫ᭄ᬩᬭᬢᬶᬦᬸᬓ᭄ᬯᬾᬂᬳᭀᬭᬗᬤ᭄ᬡᬸᬢᬧᬕᬸᬢ᭄ᬦᬶᬂᬤᬶᬯ᭄ᬬᬵᬲ᭄ᬢ᭄ᬭᬮᬸᬗᬶᬤ᭄‌ᬓᬵᬗ᭄ᬓᭂᬦ᭄ᬧᬲᬚ᭄ᬬᬯᬮ᭄ᬬᬓᬃᬫ᭄ᬫᬲᬸᬧᬸᬢ᭄ᬭᬶ᭟ᬦᬶᬲ᭄ᬢᬦ᭄ᬬᬵᬗᬶᬂᬭᬶᬫᬗ᭄ᬓᬾᬢᬦ᭄ᬧᬯᬹᬃᬬ᭄ᬬᬵ ᬦᬸᬤᬾᬰᬰ᭄ᬭᬷᬪᬹᬧᬢᬷᬦᬷᬃᬧᬗᬮᭀᬘᬶᬢ᭄ᬢᬵᬢᬦ᭄ᬲᬓᬶᬂᬧᬦᬶᬡ᭄ᬥᬧᬦ᭄ᬬᬾᬓᬶᬧᬢᬶᬓ᭄‌ᬦᬺᬧᬢᬶᬓ᭄ᬥ᭄ᬯᬵᬫᬫ᭄ᬭᬶᬳᬵᬭᬷᬲ᭄ᬯᬲ᭄ᬢᬰ᭄ᬭᬷᬪᬹᬧᬢᬶ᭟ᬭᬾᬄᬦᬶᬗᬦᬵᬰ᭄ᬭᬷᬪᬝᬵᬭᬾᬂᬧᬤ᭄ᬫᬵᬦᬪᬵᬦᬶᬦ᭄ᬤ᭄ᬬᬘᬢ᭄ᬭᬦᬶᬂᬤᬹᬫᬷᬲ᭄ᬥᭃᬂᬧᬓᬰ᭄ᬭᬬᬦ᭄‌ᬮ᭄ᬯ᭄ᬭᬶᬯᬡ᭄ᬥᬶᬭᬵ
Auto-transliteration
[54 54B] 54 soktarānakśrīhaji. hamuhunānugrahāśrimahārājasirānakpadukājihamintenubhayantumulussiḥnarendrasirasangśrīrā'ājaputrīkusumasār̀yyakinĕdharānak'haji. makagharacudhatnyaniranare ndrarowangingmĕngkubhūmimakacatraningrātsalwaningpadmanabhāyanpasungaśrūnr̥ĕpatīrānakṣangnāthangār̀ppanākĕnmāsmaṇik. sakĕmbangingnāgarahingpadmānabhākasĕmbahengnr̥ĕpatisiddhāmalpikānirā nakśrīnarendrakatkengparādhipatiwusbyāktāniwyarijöngraṇaknr̥ĕpati. mangkanātūr̀sangapatiḥhowadmanabhāhirikāśrībhūpatināthengngantapurasār̀jjatāhanawūr̀yyahekitarākryanapatiḥtansumapha lāgatintāmantakasi. ndankatuhwanānakingwangwuspinalampaḥdesangmahābhūpatiratwingnganggadwipapatraśriwir̀yyaguṇaheñjangpawiwahanekīnudayahitāparanmalyalingmami. śighrāsahur̀ [55 55A] dur̀buddhyātanr̥ĕḥmār̀ddhawahomsājñaśrinr̥ĕpatisangrājādirājabhaṭārengngantapurasantawyātūr̀patik'hajitatamalangghyarijöngmahābhūpati. wuskaprakāśitāyaśeśrinarendrawir̀yyamāntasuśaktiśar̀mmeṣṭiguṇawanpra jñengnggitaśāstrājñanggākāratananiringihanginakirātlwir̀sanghyangdhar̀mmamūr̀tti. ndanrīmangkerinasagatinarendrakadilolyawr̥ĕpatiridhar̀mmasāśaṇanirasangmahār̀ddhikākadurug'hangubhāyanipamintanira śrīhajīhanggapuri. mankramaningputryādīhuttamengsarātwinarangingparājīwĕtwingswayambaratinukwenghorangadṇutapagutningdiwyāstralungidkāngkĕnpasajyawalyakar̀mmasuputri. nistanyāngingrimangketanpawūr̀yyā nudeśaśrībhūpatīnīr̀pangalocittātansakingpaniṇdhapanyekipatiknr̥ĕpatikdhwāmamrihārīswastaśrībhūpati. reḥninganāśrībhaṭārengpadmānabhānindyacatraningdūmīsdhöngpakaśrayanlwriwaṇdhirā

Leaf 55

gaguritan-wiryya-guna-b 55.jpeg

Image on Archive.org

[᭕᭕ 55B] ᭕᭕ ᬢᭂᬩᬯ᭄ᬯᬄᬲᬵᬃᬯ᭄ᬯᬲᬸᬭᬲᬵᬗᬸᬭᬶᬧᬶᬢᬸᬮ᭄ᬬᬗᬫᬺᬢᬵᬲᬸᬬᬰᬦᬶᬭᬾᬂᬪᬹᬫᬶ᭟ᬓᬸᬦᭂᬂᬫᬗ᭄ᬓ᭄ᬬᬭᬶᬦᬲᬕᬢᬶᬦᬭᬾᬦ᭄ᬤ᭄ᬭᬢᬦ᭄ᬧᬾᬦ᭄ᬤᬄᬚᬗ᭄ᬕᬳᬓᬶᬂᬓᬢᬶᬓ᭄ᬱ᭄ᬡᬦᬶᬗᬃᬓ᭄ᬓᬵᬭᬸᬓ᭄ᬱᬢᬦ᭄ᬧᬕᬫ᭄ᬮᬦ᭄‌ᬫᬾᬄᬪ᭄ᬭᬱ᭄ᬝᬤᬶᬦᬕ᭄ᬥᬾᬗᬧᬸᬬ᭄‌ᬫᬸᬂᬗᬤᬵᬰ᭄ᬭᬬᬯᭀᬂᬳᬶᬦᬵᬳᬮ᭄ᬧᬰ ᬓ᭄ᬢᬶ᭟ᬦ᭄ᬤᬶᬗ᭄ᬕᬦ᭄ᬬᬢᬦ᭄‌ᬬᬸᬓ᭄ᬢ᭄ᬬᬦᬶᬂᬚᬗ᭄ᬕᬵᬫᬶᬍᬢᬭᬸᬫᬫ᭄ᬩᬢᬶᬂᬯᬭᬶᬗᬶᬦ᭄‌ᬳᬢᬹᬃᬲᬫᬗ᭄ᬓᬦᬵᬬᬦ᭄‌ᬰ᭄ᬭᬷᬦᬵᬣᬫᬲᬶᬳᬩ᭄ᬬᬵᬓ᭄ᬢᬲ᭄ᬯᬲ᭄ᬢᬦᬺᬧᬢᬶᬢᬦ᭄‌ᬢ᭄ᬓᬵᬂᬪᬬᬢᬸᬮ᭄ᬬᬲᬶᬦ᭄ᬓᬸᬗᬶᬂᬯᬶᬥᬷ᭟ᬫᬸᬦ᭄ᬢᬩ᭄ᬓ᭄ᬭᭀᬥᬲ᭄ᬯᬪᬵᬯᬰ᭄ᬭᬷᬦᬭᬦᬵᬣᬦᬮᬳᬰᬵᬲ᭄ᬫᬸᬭᬸᬦ᭄ᬢᬶ ᬓ᭄‌ᬧᬸᬦ᭄ᬓᬸᬡ᭄ᬥᬭᬳᬱ᭄ᬬᬳᬪᬶᬫᬵᬦᬵᬗ᭄ᬕᬓᬵᬭᬚᬸᬫ᭄ᬮᬕ᭄ᬲᬶᬖ᭄ᬭᬵᬦᬯᬸᬭᬷᬫᭂᬢ᭄ᬢᬧ᭄ᬭᬕᬢ᭄ᬪᬵᬓ᭄ᬭᬸᬭᬵᬓ᭄ᬭᬓᬦᬸᬤᬶᬗᬶ᭟ᬳᬵᬄᬬᬾᬳᬳᬄᬓᭀᬗᬧᬢᬶᬄᬧᬤ᭄ᬫᬦᬪᬵᬧᬦ᭄ᬢᭂᬲ᭄ᬦᬵᬫᬤᬹᬃᬩᬸᬤ᭄ᬥᬷᬢᬦ᭄‌ᬯ᭄ᬭᬶᬂᬕᬸᬥᬓᬵᬭᬓᬶᬦᬾᬦ᭄ᬮᬸᬫᬓ᭄ᬯᬤᬹᬢᬚᬜ᭄ᬚᬦᬸᬚᬃᬢ ᬳᬫᬶᬯᬶᬮ᭄‌ᬓᬸᬭᬂᬯᬶᬯᬾᬓᬵᬓᬫᬹᬂᬧᬵᬧᬤᬹᬃᬩᬸᬤ᭄ᬥᬶ᭟ᬪᬗ᭄ᬕᬵᬘᭂᬗ᭄ᬕᬓᬤ᭄ᬬᬯ᭄ᬭᬸᬳᬾᬂᬚᬶᬢᬵᬓ᭄ᬱᬭᬧᬓ᭄ᬱᬳᬫᬶᬢᬸᬢᬸᬭᬷᬲᬂᬰ᭄ᬭᬷᬫᬳᬵᬭᬵᬚᬪᬝᬵᬭᬾᬂᬗᬦ᭄ᬢᬵᬧᬸᬭᬵᬤᬹᬭᬦ᭄ᬲᬶᬭᬮᭀᬮ᭄ᬬᬵᬧᬶᬗ᭄ᬕᬶᬂᬳᬫᬾᬢᬵᬰ᭄ᬭᬬᬭᬶᬢ᭄ᬯᬦ᭄ᬢᬵᬫᬸᬥᬧᬶ [᭕᭖ 56A] ᬗ᭄ᬕᬶᬂ᭟ᬲᬶᬦᬗ᭄ᬕᬸᬄᬢᬰᬓ᭄ᬢᬶᬫᬦ᭄ᬢᬘᬢ᭄ᬭᬦᬶᬂᬭᬵᬢ᭄‌ᬳᬗ᭄ᬕᬸᬭᬕᬥᬾᬂᬕᬢᬶᬍᬯᭂᬲ᭄ᬢᬦ᭄ᬧᬕᬸᬡᬮᬶᬗᬦ᭄ᬢᬫᬳᬵᬃᬤ᭄ᬥᬶᬓᬵᬘᭀᬭᬓᬶᬢᬧᭀᬳᬧᬢᬶᬄᬰᬶᬖ᭄ᬭᬫᬶᬮᬕ᭄‌ᬯᬗ᭄ᬲᬸᬮᬓᭀᬤᬾᬤᬕ᭄ᬮᬶᬲ᭄᭟ᬦ᭄ᬤᬦ᭄ᬓᬳᬶᬦ᭄ᬬᬦ᭄ᬢᬸᬳ᭄ᬯᬦ᭄ᬢᬵᬫᬶᬡ᭄ᬥᬫᬵᬦᬸᬱᬵᬬᬤ᭄ᬬᬧᬶᬤᬾᬯᬵᬢᬸ ᬯᬶᬲᬸᬫᭂᬗ᭄ᬓᬾᬂᬪᬹᬃᬪ᭄ᬯᬄᬲ᭄ᬯᬄᬳᬜ᭄ᬚᬬᬾᬂᬤᬾᬯᬵᬲᬸᬭᬕᬡ᭄ᬥᬃᬯ᭄ᬯᬤᬾᬢ᭄ᬬᬲᬸᬰᬓ᭄ᬢᬶᬬᬦ᭄‌ᬢᬸᬘᬓ᭄ᬭᬫᬤᬹᬭᬦᬸᬮᬧᬫᬫᬶ᭟ᬯᬭᬳᬓᭂᬦ᭄ᬭᬶᬢᬸᬳᬦ᭄ᬢᬪᬵᬯᬫᬹᬃᬢ᭄ᬢ᭄ᬬᬓᭀᬦ᭄ᬫᬗ᭄ᬲᬸᬮᬤᬾᬦᬕ᭄ᬮᬶᬲ᭄‌ᬳᬷᬄᬳᬚᬫ᭄ᬯᬓᬥᬢ᭄‌ᬬᬦ᭄ᬲᬶᬭᬵᬧᬓ᭄ᬱᬯᬶᬭᬦ᭄‌ᬓᭀᬦ᭄ᬲᬶ ᬭᬵᬗ᭄ᬮᬸᬕᬵᬚᬸᬭᬶᬢ᭄‌ᬳᬗᭂᬢᬳᬲᬵᬗᬋᬧᬓᭂᬦ᭄ᬓᬰᬓ᭄ᬢᬶᬦ᭄᭟ᬦᬵᬮᬶᬗᬶᬭᬓ᭄ᬭ᭄ᬬᬦᬧᬢᬶᬄᬓᬸᬡ᭄ᬥᬭᬵᬱ᭄ᬬᬤᬓ᭄ᬭᭀᬥᬓ᭄ᬭ᭄ᬬᬦ᭄ᬤᬹᬃᬩᬸᬤ᭄ᬥᬷᬳᬸᬲ᭄ᬯᬲᬵᬤᬺᬱᭀᬲ᭄ᬬᬦ᭄‌ᬫᬸᬓᬓᬬᬢᬶᬦ᭄ᬧᬓ᭄‌ᬳᬪᬂᬦᬾᬢ᭄ᬭᬦ᭄ᬬᬯᬶᬗᬯᬶᬂᬫᬯ᭄ᬮᬸᬫᬸᬮ᭄ᬬᬃᬳᬮᬢᬸᬮᬢᬸᬩᬳ᭄ᬦᬶ᭟ᬥᬶ ᬭᭀᬫᬤᭂᬕ᭄‌ᬧ᭄ᬭᬓᭀᬧᬯᬸᬮᬢ᭄‌ᬦᬶᬃᬪᬬᬵᬳᬦ᭄ᬧᬓ᭄ᬚᬚᬵᬗ᭄ᬭᬶᬢ᭄‌ᬳᬗᬸᬘᬧ᭄‌ᬰ᭄ᬭᬸᬲᬸᬕᬮ᭄‌ᬳᬾᬄᬓᭀᬂᬓᬸᬡ᭄ᬥᬭᬳᬱ᭄ᬬᬢ᭄ᬬᬦ᭄ᬢᬓᭀᬗᬶᬭᬗᬶᬭᬗᬶᬭᬶᬓ᭄ᬬᬾᬂᬰᬪᬵᬮ᭄ᬯᬶᬃᬲᬢ᭄ᬯᬵᬥᬫ᭄ᬫᬩᬸᬤ᭄ᬥᬷ᭟ᬫᬗ᭄ᬓ᭄ᬬᬢᭀᬦ᭄ᬢᭀᬦ᭄‌ᬰ᭄ᬭᬶᬫᬳᬵᬭᬵᬚᬵᬤᬶ
Auto-transliteration
[55 55B] 55 tĕbawwaḥsār̀wwasurasānguripitulyangamr̥ĕtāsuyaśanirengbhūmi. kunĕngmangkyarinasagatinarendratanpendaḥjanggahakingkatikṣṇaningar̀kkārukṣatanpagamlanmeḥbhraṣṭadinagdhengapuymungngadāśrayawonghināhalpaśa kti. ndingganyatanyuktyaningjanggāmil̥ĕtarumambatingwaringinhatūr̀samangkanāyanśrīnāthamasihabyāktaswastanr̥ĕpatitantkāngbhayatulyasinkungingwidhī. muntabkrodhaswabhāwaśrīnaranāthanalahaśāsmurunti kpunkuṇdharahaṣyahabhimānānggakārajumlagsighrānawurīmĕttapragatbhākrurākrakanudingi. hāḥyehahaḥkongapatiḥpadmanabhāpantĕsnāmadūr̀buddhītanwringgudhakārakinenlumakwadūtajañjanujar̀ta hamiwilkurangwiwekākamūngpāpadūr̀buddhi. bhanggācĕnggakadyawruhengjitākṣarapakṣahamituturīsangśrīmahārājabhaṭārengngantāpurādūransiralolyāpingginghametāśrayaritwantāmudhapi [56 56A] ngging. sinangguḥtaśaktimantacatraningrāt'hangguragadhenggatil̥ĕwĕstanpaguṇalingantamahār̀ddhikācorakitapohapatiḥśighramilagwangsulakodedaglis. ndankahinyantuhwantāmiṇdhamānusyāyadyapidewātu wisumĕngkengbhūr̀bhwaḥswaḥhañjayengdewāsuragaṇdhar̀wwadetyasuśaktiyantucakramadūranulapamami. warahakĕnrituhantabhāwamūr̀ttyakonmangsuladenaglishīḥhajamwakadhatyansirāpakṣawirankonsi rānglugājurit'hangĕtahasāngar̥ĕpakĕnkaśaktin. nālingirakryanapatiḥkuṇdharāṣyadakrodhakryandūr̀buddhīhuswasādr̥ĕsyosyanmukakayatinpak'habhangnetranyawingawingmawlumulyar̀halatulatubahni. dhi romadĕgprakopawulatnir̀bhayāhanpakjajāngrit'hangucapśrusugalheḥkongkuṇdharahaṣyatyantakongirangirangirikyengśabhālwir̀satwādhammabuddhī. mangkyatontonśrimahārājādi

Leaf 56

gaguritan-wiryya-guna-b 56.jpeg

Image on Archive.org

[᭕᭖ 56B] ᭕᭖ ᬭᬵᬚᬰ᭄ᬭᬷᬳᬚᬶᬧᬤ᭄ᬫᬪᬹᬫᬶᬳᬧ᭄ᬢ᭄ᬬᬲᬸᬫᬶᬃᬡ᭄ᬦᬳᬵᬲᬯᭀᬗᬶᬂᬗᬦ᭄ᬤᬧᬸᬭᬢᬦ᭄ᬯᬸᬦ᭄ᬲᬦᬮᬶᬓᬵᬪᬱ᭄ᬫᬷᬬᬦ᭄ᬓᭀᬧ᭄ᬭᬯᬷᬭᬋᬩᬸᬢ᭄ᬬᬾᬓᬶᬤᬹᬃᬩᬸᬤ᭄ᬥᬶ᭟ᬕᬭᬯᬮᬦ᭄‌ᬓ᭄ᬯᬾᬳᬶᬂᬫᬦ᭄ᬢ᭄ᬭᬶᬳᬦ᭄ᬢᬧᬸᬭᬳᬧ᭄ᬢ᭄ᬬᬫᬕᬸᬢᬾᬂᬚᬸᬭᬶᬢ᭄‌ᬗ᭄ᬓᬵᬦ᭄ᬲᬂᬫᬳᬵᬰ᭄ᬯᬷᬮᬶᬮᬧᬭᬫᬵᬃᬲ ᬖᭀᬭᬯ᭄ᬬᬵᬰᬶᬖ᭄ᬭᬳᬗ᭄ᬮᬶᬂᬭᬵᬕᬗ᭄ᬕᬸᬳᬭᬶᬤᬾᬳᬥᬃᬫ᭄ᬫᬬᬸᬓ᭄ᬢᬶ᭟ᬥᬹᬄᬳᬦᬓᬸᬲᬗᬧᬢᬶᬄᬧᬤ᭄ᬫᬦᬪᬵᬓᬶᬢᬭᬵᬓ᭄ᬭ᭄ᬬᬦ᭄‌ᬪᬹᬤ᭄ᬥᬶᬲᬂᬲᬶᬦᬭᬪᬭᬵᬤᬾᬦᬶᬰ᭄ᬭᬷᬦᬭᬾᬦ᭄ᬤ᭄ᬭᬪᬹᬧᬢᬶᬂᬧᬤ᭄ᬫᬦᬕᬭᬶᬗ᭄ᬳᬶᬂᬧᬳᬮ᭄ᬪᬵᬲᭀᬚᬭᬶᬂᬓᬤᬶᬓᬫᬶ᭚᭐᭚ ᬘᬶ᭚᭐᭚ᬳᬤᬦ᭄ᬲᬶᬭᬵᬕ᭄ᬬᬫᬢᬸᬭᬭᬶᬰ᭄ᬭᬶᬳᬚᬷᬪᬯᬫᬹᬃᬢ᭄ᬢᬶᬳᬬ᭄ᬯᬲᬶᬭᬓ᭄ᬤ᭄ᬯᬵᬦᬵᬃᬣᬕ᭄ᬬᬸᬦ᭄ᬳ᭄ᬬᬸᬦᬶᬂᬤ᭄ᬬᬄᬲᬸᬓ᭄ᬱ᭄ᬫᬲᬵᬭᬷᬧᬦ᭄ᬯᬸᬲ᭄ᬲᬫ᭄ᬧᬹᬃᬡ᭄ᬦᬵᬭᬤᬶᬦ᭄‌ᬧᬲᬸᬂᬲᬸᬗᬶᬭᬲᬂᬧ᭄ᬭᬪᬸᬭᬶᬰ᭄ᬭ᭄ᬬᬚᬶᬯᬶᬃᬬ᭄ᬬᬕᬸᬡᬲᬂᬲᬵᬓ᭄ᬱᬢ᭄‌ᬳ᭄ᬬᬂᬚᬸᬦᬫᬹᬃᬢ᭄ᬢᬶᬫᬗ᭄ᬓ᭄ᬬᬵᬦᬸᬭᬸᬦ᭄‌ᬲᬶ ᬦᬺᬱ᭄ᬝᬶᬤᬾᬭᬳ᭄ᬬᬂᬲᬸᬓ᭄ᬱ᭄ᬫ᭟ᬫᬓᬵᬳ᭄ᬬᬂᬦᬶᬂᬢ᭄ᬭᬶᬫᬡ᭄ᬥᬮᬧᬭᬫᭀᬢ᭄ᬢᬫᬥᬃᬫ᭄ᬫᬾᬱ᭄ᬝᬶᬓᬸᬫᬶᬗ᭄ᬓᬶᬦ᭄ᬲᬳᬦᬦᬶᬂᬤᭀᬦ᭄‌ᬳᬺᬱ᭄ᬝᬳᬶᬂᬲᬓᬮᬪᬸᬫᬶᬫᬓᬵᬗᬸᬦᬶᬲᬸᬧᬸᬢ᭄ᬭᬷᬳ᭄ᬬᬂᬯᬲᬸᬡ᭄ᬥᬭᬶᬳᬦᬸᬭᬸᬦ᭄‌ᬫᬓᬵᬃᬤ᭄ᬥᬦᬭᬾᬰ᭄ᬯᬃᬬ᭄ᬬᬢᬶᬦᬸᬥ᭄ᬯᬶᬂ [᭕᭗ 57A] ᬳ᭄ᬬᬂᬧᬰᬸᬧᬢᬶᬲᬥᬫ᭄ᬧᬢ᭄ᬬᬸᬫ᭄‌ᬪ᭄ᬭᬱ᭄ᬝᬓᬍᬗ᭄ᬓᬦᬶᬂᬘᬭᬵᬢ᭄᭟ᬬᬦ᭄ᬲᬶᬭᬰ᭄ᬭᬷᬧᬤ᭄ᬫᬦᬵᬪᬵᬫᬶᬢᬸᬳ᭄ᬯᬲᬢᬗ᭄ᬕᬸᬄᬫᬫᬶᬭᬳᬚᭃᬳᬗᬸᬧᬓ᭄ᬱᬫᬭᬶᬚᭃᬂᬰ᭄ᬭᬷᬦᬺᬧᬢᬶᬓᬵᬮᬶᬄᬪᬝᬭᬾᬗᬦ᭄ᬢᬧᬸᬭᬷᬫᬓᬵᬤᬶᬭᬶᬂᬫᬳᬵᬧ᭄ᬭᬪᬸᬪᬝᬵᬭᬾᬗᬗ᭄ᬕᬤ᭄ᬯᬶᬧᬯᬦ᭄ᬮᬦᬵᬰ᭄ᬭᬷᬪᬹᬧᬢᬶᬰ᭄ᬭᬶᬦᬵ ᬯᬫᬹᬃᬢ᭄ᬢ᭄ᬬᬵᬦᬫ᭄ᬢᬫᬶᬓᬱ᭄ᬝᬾᬲ᭄ᬯᬃᬬ᭄ᬬᬦ᭄᭟ᬬᬦ᭄ᬲᬶᬭᬓ᭄ᬤ᭄ᬯᬵᬮᬗ᭄ᬕᬡᬳᬫᬂᬧᬂᬦᬺᬧᬢᬶᬓᬵᬮᬶᬄᬢᬦ᭄ᬯᬸᬦ᭄ᬲᬶᬭᬵᬢ᭄ᬫᬄᬰᬶᬃᬡ᭄ᬦᬧ᭄ᬭᬰᬗ᭄ᬖᬗᬤᭀᬦᬶᬚᬸᬭᬶᬢ᭄‌ᬢᬦᬤ᭄ᬯᬓᬤᬶᬓᬫᬶᬤᬾᬦᬕ᭄ᬬᬓᬶᬢᬳᬸᬫᬗ᭄ᬲᬸᬮ᭄‌ᬭᬶᬫᬗ᭄ᬓ᭄ᬬᬲᬦᬮᬶᬓᬵᬰ᭄ᬭᬶᬫᬳᬵᬪᬹᬧᬢᬶᬓᬵᬮᬶᬄᬳᬧ᭄ᬢ᭄ᬬᬵᬧᬗ᭄ᬕᬸᬂᬭᬶᬰ᭄ᬭᬶ ᬳᬚᬶᬧᬤ᭄ᬫᬦᬪᬵ᭟ᬦᬵᬢᭀᬚᬭᬷᬭᬲᬂᬤ᭄ᬯᬷᬚᬭᬵᬓ᭄ᬭ᭄ᬬᬦ᭄‌ᬤᬹᬃᬩᬸᬤ᭄ᬥᬶᬢᬸᬫᬸᬮᬶᬖᬷᬭᬧ᭄ᬭᬕᬮ᭄ᬪᬵᬮᬸᬫᬫ᭄ᬧᬄᬢᬦ᭄ᬤᬂᬢᬦᬗ᭄ᬭᬲᬾᬂᬯᬶᬱ᭄ᬝᬶᬓ᭄ᬭᭀᬥᬩᬸᬤᬮ᭄ᬚᬦᬫ᭄ᬭᬷᬢ᭄‌ᬳᬗᬶᬭᬲ᭄ᬚᬯᭂᬢ᭄ᬦᬸᬮ᭄ᬬᬵᬰ᭄ᬭᬸᬢᬦ᭄ᬓᭀᬦᬶᬗ᭄ᬳᬵᬭᬶᬗ᭄ᬳᬯᬦ᭄‌ᬢᬸᬘᬧᬦᬺᬧᬢᬶᬓᬵᬮᬶᬄᬲᬗᬧ᭄ᬭᬪᬸᬚᬮᬲᬶᬤ᭄ᬥ᭄ᬬᬯᬶᬃᬬ᭄ᬬᬕᬸ ᬡ᭟ᬓᬵᬃᬬ᭄ᬬᬗᬸᬘᬧ᭄ᬫᬮᭀᬘᬶᬢ᭄ᬢᬳᬸᬫᬶᬭᬶᬂᬓᬭᭀᬫᬳᬵᬃᬱᬶᬰ᭄ᬭᬶᬥᬗ᭄ᬳ᭄ᬬᬂᬰᬸᬦ᭄ᬬᬯᬶᬪᬵᬯᬮᬶᬮᬵᬧᬭᬫᬵᬃᬣᭀᬢ᭄ᬢᬫᬶᬳᬤᬶᬦᬶᬂᬦᬬᬵᬲᬦ᭄ᬤᬶᬲᬫ᭄ᬬᬯᬸᬲ᭄ᬕᬶᬦᬸᬧ᭄ᬢᬾᬂᬢᬦᬸᬭᬶᬚ᭄ᬜᬵᬦᬰ᭄ᬭᬶᬦᬭᬾᬦ᭄ᬤ᭄ᬭᬭᬶᬤᬾᬦ᭄ᬬᬦ᭄‌ᬓᬺᬣᬾᬂᬦᬶᬢᬶᬳᬲ᭄ᬫᬸᬕᬸᬬᬸᬦᬶᬰ᭄ᬘᬬᬚ
Auto-transliteration
[56 56B] 56 rājaśrīhajipadmabhūmihaptyasumir̀ṇnahāsawongingngandapuratanwunsanalikābhaṣmīyankoprawīrar̥ĕbutyekidūr̀buddhi. garawalankwehingmantrihantapurahaptyamagutengjuritngkānsangmahāśwīlilaparamār̀sa ghorawyāśighrahanglingrāgangguharidehadhar̀mmayukti. dhūḥhanakusangapatiḥpadmanabhākitarākryanbhūddhisangsinarabharādeniśrīnarendrabhūpatingpadmanagaringhingpahalbhāsojaringkadikami // 0 // ci // 0 // hadansirāgyamaturariśrihajībhawamūr̀ttihaywasirakdwānār̀thagyunhyuningdyaḥsukṣmasārīpanwussampūr̀ṇnāradinpasungsungirasangprabhuriśryajiwir̀yyaguṇasangsākṣat'hyangjunamūr̀ttimangkyānurunsi nr̥ĕṣṭiderahyangsukṣma. makāhyangningtrimaṇdhalaparamottamadhar̀mmeṣṭikumingkinsahananingdonhr̥ĕṣṭahingsakalabhumimakāngunisuputrīhyangwasuṇdharihanurunmakār̀ddhanareśwar̀yyatinudhwing [57 57A] hyangpaśupatisadhampatyumbhraṣṭakal̥ĕngkaningcarāt. yansiraśrīpadmanābhāmituhwasatangguḥmamirahajöhangupakṣamarijöngśrīnr̥ĕpatikāliḥbhaṭarengantapurīmakādiringmahāprabhubhaṭārenganggadwipawanlanāśrībhūpatiśrinā wamūr̀ttyānamtamikaṣṭeswar̀yyan. yansirakdwālanggaṇahamangpangnr̥ĕpatikāliḥtanwunsirātmaḥśir̀ṇnapraśangghangadonijurittanadwakadikamidenagyakitahumangsulrimangkyasanalikāśrimahābhūpatikāliḥhaptyāpanggungriśri hajipadmanabhā. nātojarīrasangdwījarākryandūr̀buddhitumulighīrapragalbhālumampaḥtandangtanangrasengwiṣṭikrodhabudaljanamrīt'hangirasjawĕtnulyāśrutankoninghāringhawantucapanr̥ĕpatikāliḥsangaprabhujalasiddhyawir̀yyagu ṇa. kār̀yyangucapmalocittahumiringkaromahār̀syiśridhanghyangśunyawibhāwalilāparamār̀thottamihadiningnayāsandisamyawusginuptengtanurijñānaśrinarendraridenyankr̥ĕthengnitihasmuguyuniścayaja

Leaf 57

gaguritan-wiryya-guna-b 57.jpeg

Image on Archive.org

[᭕᭗ 57B] ᭕᭗ ᬬᬾᬂᬲᬫᬭ᭟ᬰᬶᬖ᭄ᬭᬫᬗ᭄ᬓᬢ᭄‌ᬰ᭄ᬭᬶᬦᬭᬾᬦ᭄ᬤ᭄ᬭᬪᬝᬵᬭᬾᬗᬦ᭄ᬢᬦᬕᬭᬷᬖᬷᬭᬪᬶᬭᬱᬓᬵᬤ᭄ᬪᬸᬢᬮᬷᬮᬢᬸᬫᬸᬗ᭄ᬕᬗᬶᬂᬗᬱ᭄ᬝᬶᬦᬫ᭄ᬧᬶᬮ᭄‌ᬲ᭄ᬬᭀᬫᭀᬖᬲᬶᬤ᭄ᬥᬶᬮ᭄ᬯᬶᬃᬰᬶᬯᬵᬮᬶᬗ᭄ᬕᬲᬸᬫᬸᬦᬸᬘᬸᬘᬳ᭄ᬬᬰ᭄ᬭᬶᬦᬭᬾᬦ᭄ᬤ᭄ᬭᬫᭂᬧᭂᬓ᭄ᬱᬃᬯ᭄ᬯᬵᬲ᭄ᬢ᭄ᬭᬾᬗᬚᬸᬭᬶᬢ᭄‌ᬳᬪ᭄ᬭᬫᬸᬭᬸᬩ᭄‌ᬧᬶ ᬦᬬᬸᬗᬦ᭄ᬲ᭄ᬯᬾᬢᬵᬫ᭄ᬩᬭᬵ᭟ᬭᬶᬯᬸᬭᬶᬰ᭄ᬭᬷᬫᬳᬵᬭᬵᬚᬦᬸᬓ᭄ᬬᬲᬂᬧᬶᬢ᭄ᬯᬾᬂᬮᬶᬗ᭄ᬕᬶᬄᬥᬗ᭄ᬳ᭄ᬬᬂᬮᬷᬮᬧᬭᬫᬵᬃᬣᬳᬦ᭄ᬧᬾᬦ᭄ᬤᬄᬓᬮᬰᬕᬶᬭᬶᬳᬮᬷᬗ᭄ᬕ᭄ᬬᬂᬭᬣᬫᬡᬶᬓ᭄‌ᬳᬶᬦᬸᬋᬗ᭄ᬕᬫᬵᬲ᭄ᬢᬢᬹᬃᬳᬧᬬᬸᬂᬦᬷᬮᬵᬫ᭄ᬩᬭᬮ᭄ᬯᬶᬃᬚᬮᬥᬭᬵᬂᬗᬺᬱᬺᬱᬶᬓᬤ᭄ᬬᬯᬶ ᬥ᭄ᬬᬸᬢ᭄‌ᬓ᭄ᬭᬫ᭄ᬦᬶᬂᬰᬶᬯᬧᬢ᭄ᬭᬦᬶᬭ᭟ᬭᬶᬯᬸᬦ᭄ᬢᬢ᭄ᬲᬂᬫᬳᬵᬤ᭄ᬯᬶᬚᬦᬸᬮ᭄ᬬᬲᬶᬭᬰ᭄ᬭᬷᬪᬹᬧᬢᬶᬫᬳᬵᬭᬵᬚᬯᬶᬃᬬ᭄ᬬᬕᬸᬡᬳᬓᬃᬯᬦ᭄ᬭᬣᬳᬸᬫᬶᬭᬶᬂᬫᬓᬵᬘᬸᬥᬫᬡᬷᬲᬸᬪᬕᬵᬧᬢ᭄ᬭᬫᬳᬵᬫ᭄ᬧᬸᬥᬗ᭄ᬳ᭄ᬬᬂᬰᬸᬦ᭄ᬬᬯᬶᬪᬵᬯᬮ᭄ᬯᬶᬃᬲᬹᬃᬬ᭄ᬬᬘᬦ᭄ᬤ᭄ᬭᬳᬗᬮᬶᬄᬲᬵᬰ᭄ᬭ᭄ᬬᬵᬧ ᬬᬸᬕᬭᬸᬰᬭᭀᬫᬧ᭄ᬭᬥᬶᬧ᭄ᬢ᭟ᬓ᭄ᬭᬫ᭄ᬦᬶᬂᬪᬹᬱᬡᬲᬸᬯᬃᬡ᭄ᬦᬓᬾᬫ᭄ᬩᭂᬳᬦ᭄‌ᬓ᭄ᬜᬭᬶᬂᬫᬡᬶᬓ᭄‌ᬋᬗ᭄ᬕᬦᬶᬂᬭᬣᬵᬪ᭄ᬭᬲᬶᬦᬂᬳᬭᬧ᭄ᬦᬶᬂᬤᬶᬯ᭄ᬬᬵᬲ᭄ᬢ᭄ᬭᬮᬸᬗᬶᬤ᭄‌ᬓᬲᭂᬦ᭄ᬯᬦ᭄‌ᬭᬯᬶᬭᬰ᭄ᬫᬷᬅᬓᬭᬕᬸᬫ᭄ᬭᬳᬸᬫᬸᬭᬸᬩ᭄‌ᬢ᭄ᬓᬾᬗᬫ᭄ᬩᬭᬕᬸᬫᬯᬂᬕᬸᬫ᭄ᬭᬸᬤᬸᬕ᭄ᬦᬾᬂᬫᬃᬕ᭄ᬕᬶᬫᬃᬕ᭄ᬕᬶ [᭕᭘ 58A] ᬳᬓ᭄ᬬᬦ᭄ᬢᬕᬸᬫᬸᬭᬸᬄᬢᬂᬩᬾᬭᬶᬫᬺᬥᬗ᭄ᬕ᭟ᬢᬦ᭄ᬧᬲᬗ᭄ᬓ᭄ᬬᬵᬓ᭄ᬯᬾᬳᬶᬂᬩᬮᬵᬬᭀᬥᬫᬸᬓ᭄ᬬᬳᬤᬶᬫᬦ᭄ᬢ᭄ᬭᬷᬧᬥᬵᬲ᭄ᬭᬂᬗᬕ᭄ᬬᬮᬸᬫᬫ᭄ᬧᬄᬫᬦᬸᬗ᭄ᬕᬗᬶᬂᬓᬸᬤᬵᬳᬱ᭄ᬝᬷᬲᬫᬂᬚᬸᬭᬸᬧᬶᬦᬢᬶᬄᬰᬸᬪᬵᬫᬗ᭄ᬕᬮᬦᬶᬂᬮᬓᬸᬢᬸᬫᬷᬩᬂᬧᬸᬱ᭄ᬧᬯᬃᬱᬢᬹᬢ᭄ᬳᬯᬦ᭄‌ᬲᬸᬫᬃᬫ᭄ᬭᬶᬓ᭄ᬫᬶᬗᬶᬂᬳᬢ᭄ᬭᬶᬳᬸᬫᬸᬂᬒᬁ ᬗ᭄ᬓᬭᬫᬦ᭄ᬢ᭄ᬭᬾᬂᬕᬕᬡ᭟ᬫᬵᬲ᭄ᬢ᭄ᬯᬓᭂᬦ᭄ᬤᬶᬕ᭄ᬚᬬᬦᬶᬭᬦᬺᬧᬢᬶᬳᬗ᭄ᬕᬦᬕᬭᬷᬦ᭄ᬤᬢᬦ᭄ᬓᬯᬃᬡ᭄ᬦᬭᬶᬗ᭄ᬳᬯᬦ᭄‌ᬢᬸᬘᬧᬭᬓ᭄ᬭ᭄ᬬᬦᬧᬢᬶᬄᬧᬸᬦᬂᬥᬹᬢᬤᬹᬃᬩᬸᬤ᭄ᬥᬶᬧ᭄ᬭᬧ᭄ᬢᬫᭂᬦ᭄ᬤᭂᬓᬶᬂᬚᭃᬂᬧ᭄ᬭᬪᬸᬦᬭᬾᬦ᭄ᬤ᭄ᬭᬧᬤ᭄ᬫᬦᬪᬵᬳᬦ᭄ᬤᬸᬓᬶᬂᬮᬶᬭᬶᬗᬫᬦᬶᬲ᭄‌ᬦᬸᬮ᭄ᬬᬵᬫᬸᬯᬸᬲ᭄‌ᬮᬶᬗᬶᬭᬰ᭄ᬭᬷᬦᬭᬦᬵᬣ᭟ᬥᬹᬄ ᬪᬕ᭄ᬬᬫᬦ᭄ᬢᬦᬶᬃᬯᬶᬖ᭄ᬦᬧ᭄ᬭᬧ᭄ᬢᬧᭀᬓᬶᬢᬳᬧᬢᬶᬄᬓᬤ᭄ᬬᬵᬧᬢᬂᬧ᭄ᬭᬬᭀᬚᬦᬤᬹᬃᬩᬸᬤ᭄ᬥᬶᬰᬶᬖ᭄ᬭᬵᬯᭀᬢ᭄ᬲᬭᬷᬲᬥᬭᭀᬫᬢᬸᬭᬭᬶᬲ᭄‌ᬥᬹᬄᬲᬶᬗ᭄ᬕᬶᬄᬲᬵᬚ᭄ᬜᬧᬸᬓᬸᬮᬸᬦ᭄‌ᬮᬶᬗᬶᬭᬰ᭄ᬭᬷᬦᬭᬾᬦ᭄ᬤ᭄ᬭᬲᬦᬮᬶᬓᬵᬧ᭄ᬭᬧ᭄ᬢᬗ᭄ᬓ᭄ᬬᬫᬱ᭄ᬝ᭄ᬬᬵᬮᬧ᭄‌ᬓ᭄ᬦ᭟ᬭᬶᬦᬲᬾᬂᬧᬢᬶᬓ᭄ᬪᬝᬵᬭᬘᬾᬱ᭄ᬝᬦᬶᬂ ᬧᬭᬵᬤᬶᬫᬦ᭄ᬢ᭄ᬭᬷᬲᬫ᭄ᬬᬯᭀᬦ᭄ᬢᭂᬦᬶᬂᬧᬗᬲ᭄ᬢ᭄ᬭ᭄ᬬᬦ᭄‌ᬳᬲᭃᬂᬲᭃᬂᬲᬫᬵᬲ᭄ᬫᬸᬭᬸᬦ᭄ᬢᬶᬓ᭄‌ᬧᬶᬮ᭄ᬬᬵᬦ᭄ᬤᬤ᭄ᬬᬓᭂᬜ᭄ᬚᬸᬭᬶᬢ᭄‌ᬰ᭄ᬭᬷᬧᬤ᭄ᬫᬥᬶᬧᬲᬫᬳᬸᬃᬘᬶᬢ᭄ᬢᬥᬶᬭᬦᬶᬃᬪᬬᬬᬦ᭄ᬫᬗ᭄ᬓᬾᬦᭀᬓᬶᬢᬧᬢᬶᬄᬫᬗ᭄ᬓ᭄ᬬᬢᬦ᭄ᬯᬸᬦ᭄‌ᬯᬶᬰᬶᬃᬡ᭄ᬦᬦᬶᬂᬗᬦ᭄ᬢᬵᬧᬸᬭᬵ᭟ᬫᬗ᭄ᬓᬵᬮᬶᬗᬶᬭᬳ
Auto-transliteration
[57 57B] 57 yengsamara. śighramangkatśrinarendrabhaṭārengantanagarīghīrabhiraṣakādbhutalīlatumunggangingngaṣṭinampilsyomoghasiddhilwir̀śiwālinggasumunucucahyaśrinarendramĕpĕkṣar̀wwāstrengajurit'habhramurubpi nayunganswetāmbarā. riwuriśrīmahārājanukyasangpitwenglinggiḥdhanghyanglīlaparamār̀thahanpendaḥkalaśagirihalīnggyangrathamaṇik'hinur̥ĕnggamāstatūr̀hapayungnīlāmbaralwir̀jaladharāngngr̥ĕsyr̥ĕsyikadyawi dhyutkramningśiwapatranira. riwuntatsangmahādwijanulyasiraśrībhūpatimahārājawir̀yyaguṇahakar̀wanrathahumiringmakācudhamaṇīsubhagāpatramahāmpudhanghyangśunyawibhāwalwir̀sūr̀yyacandrahangaliḥsāśryāpa yugaruśaromapradhipta. kramningbhūṣaṇasuwar̀ṇnakembĕhankñaringmaṇikr̥ĕngganingrathābhrasinangharapningdiwyāstralungidkasĕnwanrawiraśmī'akaragumrahumurubtkengambaragumawanggumrudugnengmar̀ggimar̀ggi [58 58A] hakyantagumuruḥtangberimr̥ĕdhangga. tanpasangkyākwehingbalāyodhamukyahadimantrīpadhāsrangngagyalumampaḥmanunggangingkudāhaṣṭīsamangjurupinatiḥśubhāmanggalaninglakutumībangpuṣpawar̀ṣatūt'hawansumar̀mrikminginghatrihumungoṁ ngkaramantrenggagaṇa. māstwakĕndigjayaniranr̥ĕpatihangganagarīndatankawar̀ṇnaringhawantucaparakryanapatiḥpunangdhūtadūr̀buddhipraptamĕndĕkingjöngprabhunarendrapadmanabhāhandukingliringamanisnulyāmuwuslingiraśrīnaranātha. dhūḥ bhagyamantanir̀wighnapraptapokitahapatiḥkadyāpatangprayojanadūr̀buddhiśighrāwotsarīsadharomaturarisdhūḥsinggiḥsājñapukulunlingiraśrīnarendrasanalikāpraptangkyamaṣṭyālapkna. rinasengpatikbhaṭāraceṣṭaning parādimantrīsamyawontĕningpangastryanhasöngsöngsamāsmuruntikpilyāndadyakĕñjuritśrīpadmadhipasamahur̀cittadhiranir̀bhayayanmangkenokitapatiḥmangkyatanwunwiśir̀ṇnaningngantāpurā. mangkālingiraha

Leaf 58

gaguritan-wiryya-guna-b 58.jpeg

Image on Archive.org

[᭕᭘ 58B] ᭕᭘ ᬗᬸᬘᬧ᭄‌ᬓᬜ᭄ᬘᬶᬢ᭄‌ᬩᬲ᭄ᬯᬭᬮᬸᬫᬶᬡ᭄ᬥᬶᬄᬕᬸᬫ᭄ᬬᬃᬓᬢᭀᬦᬾᬂᬕᬕᬡᬮ᭄ᬯᬷᬃᬲᬹᬃᬬ᭄ᬬᬲᬳᬰ᭄ᬭᬓᭀᬝᬵᬳᬶᬮᬸᬫ᭄ᬭᬵᬗᭂᬩᭂᬓᬶᬮᬗᬶᬢ᭄‌ᬭᬶᬧ᭄ᬭᬢᬦᬶᬭᬲᬂᬧ᭄ᬭᬪᬸᬳᬦ᭄ᬢᬵᬧᬸᬭᬵᬤᬶᬭᬵᬚᬳᬦᬶᬭᬶᬂᬤᬾᬰ᭄ᬭᬶᬪᬹᬧᬢᬷᬫᬳᬵᬭᬵᬚᬦᬭᬦᬵᬣᬯᬷᬃᬬ᭄ᬬᬕᬸᬡ᭟ᬓ᭄ᬬᬧᬢᬶᬄᬓᬸᬡ᭄ᬥᬭᬳᬱ᭄ᬬ ᬧᬗᬜ᭄ᬚᬸᬭᬶᬂᬬᭀᬥᬫᬦ᭄ᬢ᭄ᬭᬷᬯᬸᬲ᭄ᬧ᭄ᬭᬧ᭄ᬢᬾᬂᬚᬗ᭄ᬕᬮᬩ᭄ᬬᬸᬳᬳᭂᬦ᭄ᬢ᭄ᬬᬵᬃᬱᬾᬂᬮᭀᬥᬦ᭄ᬢᬧᬸᬭᬷᬧᬥᬵᬫᬹᬚᬗᬲ᭄ᬢᬸᬢᬷᬭᬶᬧ᭄ᬭᬧ᭄ᬢᬦᬶᬭᬲᬂᬧ᭄ᬭᬪᬸᬫᬓᬾᬭᬶᬂᬲᬂᬧᬗᭂᬫ᭄ᬧ᭄ᬯᬦ᭄‌ᬓᬢᭀᬦ᭄ᬓᬤᬶᬕᬸᬦᬸᬂᬲᬵᬭᬷᬳᬦ᭄ᬤᬦ᭄ᬬᬵᬭᬹᬫ᭄‌ᬫᬦᭀᬚ᭄ᬜᬲᬸᬯᬃᬡ᭄ᬦᬳᬜ᭄ᬚ᭄ᬭᬄ᭟ᬧᬓᬸᬳᬦ᭄ᬢᬂᬬᭀᬥᬰᬹᬭᬲ ᬯᭀᬗᬶᬂᬧᬤ᭄ᬫᬦᬕᬭᬶᬢᬫ᭄ᬩ᭄ᬬᬵᬦᭀᬦ᭄ᬕᬢᬶᬳᬧᬹᬃᬯ᭄ᬯᬲᬸᬭᬸᬧᬢᬦ᭄ᬓᬬᬾᬂᬮᬕᬶᬲ᭄ᬯᬚᬵᬢ᭄ᬬᬦᬶᬂᬧ᭄ᬭᬚᬸᬭᬶᬢ᭄‌ᬯᬸᬲ᭄‌ᬓᬺᬢᬧ᭄ᬭᬥᬦᬾᬂᬤᬗᬹᬳᬜ᭄ᬚᬬᬾᬂᬬᭀᬥᬦᬯᬫᬢᬂᬦ᭄ᬬᬢᬦᬺᬱᬶᬂᬗ᭄ᬳᬢᬶᬲᬵᬧ᭄ᬢ᭄ᬬᬵᬗᬸᬡ᭄ᬥᬸᬄᬲᬮ᭄ᬯᬶᬃᬧᬸᬱ᭄ᬧᬲ᭄ᬥᭂᬂᬗᬜ᭄ᬚ᭄ᬭᬄ᭟ᬰ᭄ᬭᬷᬧᬤ᭄ᬫᬦᬪᬵ ᬯᬸᬲ᭄ᬳᬃᬧ᭄ᬧᬢ᭄‌ᬳᬸᬫᬾᬃᬗ᭄ᬳᬾᬃᬧ᭄ᬭᬧ᭄ᬢᬦᬺᬧᬢᬶᬭᬶᬲᭀᬭᬶᬂᬲ᭄ᬮ᭄ᬫᬮ᭄ᬬᬯᬺᬓ᭄ᬱᬢᬥᬦ᭄ᬢᬭᬸᬮᬫᬭᬶᬲ᭄‌ᬳᬸᬫᬋᬓ᭄‌ᬰ᭄ᬭᬶᬪᬹᬳᬢᬷᬪᬝᬵᬭᬾᬦ᭄ᬳᬦ᭄ᬢᬵᬦᬕᬦ᭄ᬢᬸᬦ᭄‌ᬋᬧ᭄ᬲᬫ᭄ᬬᬯᬸᬲ᭄ᬧ᭄ᬭᬡᬫ᭄ᬬᬰ᭄ᬭᬷᬦᬭᬦᬣᬓᬢ᭄ᬭᬶᬡᬷᬫᬗ᭄ᬕᬮ᭄ᬬᬵᬦᬸᬂᬲᬶᬭᬲᬂᬰ᭄ᬭᬷᬫ [᭕᭙ 59A] ᬳᬵᬤ᭄ᬯᬶᬚ᭟ᬗ᭄ᬓᬵᬪᬝᬵᬭᬾᬂᬗᬦ᭄ᬢᬧᬸᬭᬢᬸᬫᬜᬾᬰ᭄ᬭᬷᬪᬯᬫᬹᬃᬢ᭄ᬢᬷᬲᬵᬃᬚ᭄ᬚᬯᬤᬾᬭᬗᬦ᭄ᬤᬶᬓᬵᬢᬸᬳ᭄ᬯᬬᬦ᭄ᬧ᭄ᬭᬪᬸᬥᬃᬫ᭄ᬫᬾᬱ᭄ᬝᬶᬲᬸᬬᬰᬧ᭄ᬭᬚ᭄ᬜᬾᬂᬦᬷᬢᬶᬫᬵᬃᬤ᭄ᬥᬯᬳᬮᭀᬦᬫᬸᬯᬸᬲ᭄‌ᬥᬹᬲᬵᬚ᭄ᬜᬰ᭄ᬭᬶᬦᬭᬾᬦ᭄ᬤ᭄ᬭᬲᬂᬯᬰᬯᬰᬶᬢ᭄ᬯᬾᬂᬤᬸᬫᬶᬧ᭄ᬭᬪᬹᬯᬶᬪᬸᬄᬧᬓᬵᬧᬗᭂᬩᬦᬶᬂᬲᬭᬵᬢ᭄᭟ ᬗᬹᬦᬶᬳᬦᬤᬹᬢᬦᬶᬭᬧᬸᬦ᭄ᬭᬵᬓ᭄ᬭ᭄ᬬᬦ᭄ᬧᬢᬶᬄᬤᬹᬃᬩᬸᬤ᭄ᬥᬶᬳᬫᬯᬳᬜ᭄ᬚᬦᬭᬾᬦ᭄ᬤ᭄ᬭᬥᬸᬫᬢᭂᬂᬭᬫᬦᬺᬧᬢᬶᬫᬶᬦ᭄ᬢᬤ᭄ᬬᬄᬲᬸᬓ᭄ᬱ᭄ᬫᬲᬵᬭᬷᬓᬮᬶᬗᬦᬶᬓᬸᬧᬸᬓᬸᬮᬸᬦ᭄ᬳᬧᬭᬦ᭄ᬮᬶᬗᬦᬶᬂᬗ᭄ᬯᬂᬧᬦ᭄ᬲᬵᬫ᭄ᬧᬸᬦ᭄ᬲᬶᬦᬸᬂᬦᬺᬧᬢᬷᬰ᭄ᬭᬶᬯᬶᬃᬬ᭄ᬬᬕᬸᬡᬳᬬ᭄ᬯᬳᬦᬮᬳᬰᬵ᭟ᬫᬗ᭄ᬓᬦᭀ ᬚᬃᬰ᭄ᬭᬶᬦᬭᬾᬦ᭄ᬤ᭄ᬭᬫᬳᬵᬭᬵᬚᬚᬮᬲᬶᬤ᭄ᬥᬷᬰᬷᬖ᭄ᬭᬲᬸᬫᬳᬸᬃᬦᬭᬾᬦ᭄ᬤ᭄ᬭᬰ᭄ᬭᬷᬧᬤ᭄ᬫᬦᬪᬵᬦᬕᬭᬷᬮᬶᬗᬶᬭᬳᬫ᭄ᬮᬲᬲᬶᬄᬥᬹᬲᬵᬚ᭄ᬜᬲᬂᬫᬳᬵᬧ᭄ᬭᬪᬸᬲᬂᬓᬤ᭄ᬬᬵᬫᬺᬢᭀᬱᬥᬫᭀᬭᬶᬧᬶᬲᬓᬮᬤᬹᬫᬶᬳᬤᬶᬦ᭄ᬤ᭄ᬬᬾᬂᬪᬹᬄᬮᬸᬫ᭄ᬭᬧ᭄ᬭᬢᬧᬦᬭᬾᬦ᭄ᬤ᭄ᬭ᭟ᬲᬦ᭄ᬢᬯ᭄ᬬᬵᬦᬓ᭄ ᬦᬺᬧᬾᬰ᭄ᬯᬭᬩᬳᬸᬓ᭄ᬬᬵᬋᬧ᭄‌ᬳᬧᬓᬺᬢᬶᬓ᭄ᬤ᭄ᬯᬵᬫᬶᬦ᭄ᬢᬵᬲᬶᬄᬦᬭᬾᬦ᭄ᬤ᭄ᬭᬫᬮᬫ᭄ᬧᬄᬤ᭄ᬬᬄᬲᬸᬓ᭄ᬱ᭄ᬫᬲᬵᬭᬷᬫᬗ᭄ᬓ᭄ᬬᬢᬸᬓᭀᬦᭂᬦ᭄ᬫᬫᬷᬲᬓᬳ᭄ᬬᬸᬦ᭄‌ᬰ᭄ᬭᬷᬫᬳᬵᬧ᭄ᬭᬪᬸᬳᬶᬗ᭄ᬯᬂᬲᬸᬫᬶᬤ᭄ᬥᬵᬓ᭄ᬦᬦᬵᬣᬮᬶᬂᬰ᭄ᬭᬶᬪᬵᬯᬫᬹᬃᬢ᭄ᬢᬶᬰᬶᬖ᭄ᬭᬵᬲᬳᬸᬃᬰ᭄ᬭᬸᬦᬭᬾᬦ᭄ᬤ᭄ᬭᬳᬦ᭄ᬢᬵᬧᬸᬭ᭟ᬲᬶᬗ᭄ᬕᬶᬄ
Auto-transliteration
[58 58B] 58 ngucapkañcitbaswaralumiṇdhiḥgumyar̀katonenggagaṇalwīr̀sūr̀yyasahaśrakoṭāhilumrāngĕbĕkilangitripratanirasangprabhuhantāpurādirājahaniringdeśribhūpatīmahārājanaranāthawīr̀yyaguṇa. kyapatiḥkuṇdharahaṣya pangañjuringyodhamantrīwuspraptengjanggalabyuhahĕntyār̀syenglodhantapurīpadhāmūjangastutīripraptanirasangprabhumakeringsangpangĕmpwankatonkadigunungsārīhandanyārūmmanojñasuwar̀ṇnahañjraḥ. pakuhantangyodhaśūrasa wongingpadmanagaritambyānon'gatihapūr̀wwasurupatankayenglagiswajātyaningprajuritwuskr̥ĕtapradhanengdangūhañjayengyodhanawamatangnyatanr̥ĕsyingnghatisāptyānguṇdhuḥsalwir̀puṣpasdhĕngngañjraḥ. śrīpadmanabhā wushar̀ppat'humer̀ngher̀praptanr̥ĕpatirisoringslmalyawr̥ĕkṣatadhantarulamarishumar̥ĕkśribhūhatībhaṭārenhantānagantunr̥ĕpsamyawuspraṇamyaśrīnaranathakatriṇīmanggalyānungsirasangśrīma [59 59A] hādwija. ngkābhaṭārengngantapuratumañeśrībhawamūr̀ttīsār̀jjawaderangandikātuhwayanprabhudhar̀mmeṣṭisuyaśaprajñengnītimār̀ddhawahalonamuwusdhūsājñaśrinarendrasangwaśawaśitwengdumiprabhūwibhuḥpakāpangĕbaningsarāt. ngūnihanadūtanirapunrākryanpatiḥdūr̀buddhihamawahañjanarendradhumatĕngramanr̥ĕpatimintadyaḥsukṣmasārīkalinganikupukulunhaparanlinganingngwangpansāmpunsinungnr̥ĕpatīśriwir̀yyaguṇahaywahanalahaśā. mangkano jar̀śrinarendramahārājajalasiddhīśīghrasumahur̀narendraśrīpadmanabhānagarīlingirahamlasasiḥdhūsājñasangmahāprabhusangkadyāmr̥ĕtoṣadhamoripisakaladūmihadindyengbhūḥlumrapratapanarendra. santawyānak nr̥ĕpeśwarabahukyār̥ĕp'hapakr̥ĕtikdwāmintāsiḥnarendramalampaḥdyaḥsukṣmasārīmangkyatukonĕnmamīsakahyunśrīmahāprabhuhingwangsumiddhāknanāthalingśribhāwamūr̀ttiśighrāsahur̀śrunarendrahantāpura. singgiḥ

Leaf 59

gaguritan-wiryya-guna-b 59.jpeg

Image on Archive.org

[᭕᭙ 59B] ᭕᭙ ᬰ᭄ᬭᬶᬧᬤ᭄ᬫᬵᬤᬶᬭᬵᬚᬓᬤ᭄ᬬᬮᬶᬂᬫᬳᬵᬪᬹᬧᬢᬶᬓ᭄ᬤ᭄ᬯᬵᬧ᭄ᬢ᭄ᬬᬵᬫᬶᬦ᭄ᬢᬭᬶᬂᬗ᭄ᬯᬂᬳᬶᬄᬧᬭᬦ᭄ᬓᬮᬶᬗᬦᬾᬓᬷᬢᬦ᭄‌ᬯ᭄ᬦᬂᬓᬤᬶᬓᬫᬷᬫᬺᬱᬵᬤ᭄ᬯᬵᬫᬮᬾᬦᬶᬯᬸᬯᬸᬲ᭄‌ᬢᬦᬸᬮᬳᬤᬶᬂᬲᬵᬚᬦᬳᬤᬲᬭᬾᬂᬤᬃᬫ᭄ᬫᬬᬸᬓ᭄ᬢᬶᬳᬕ᭄ᬬᬵᬲᬯᬸᬃᬰ᭄ᬭᬷᬪᬯᬫᬹᬃᬢ᭄ᬢᬶᬓᬩᬗᬦ᭄᭟ᬲᬕᬦ᭄ᬕᬤᬵᬲᬶ ᬭᬚᬸᬫ᭄ᬮᬕ᭄‌ᬳᬸᬲ᭄ᬯᬲᭃᬗᭂᬫ᭄ᬩᬸᬲᬢᬢᬶᬃᬯᬤᬦᬓᬬᬢᬶᬦ᭄ᬧᬓ᭄‌ᬚ᭄ᬯᬮᬶᬢᬢᬂᬦᬾᬢ᭄ᬭᬓᬵᬮᬶᬄᬲᬶᬭᬢ᭄ᬫᬬᬪ᭄ᬭᬸᬓᬸᬢᬷᬢᬂᬩᬳᬸᬤᬡ᭄ᬥᬓᬸᬫᭂᬢᬸᬕ᭄‌ᬓ᭄ᬭᬓᬰᬵᬚᬃᬭᬲᬸᬕᬮ᭄‌ᬳᬾᬓᬶᬢᬰ᭄ᬭᬷᬚᬮᬲᬶᬤ᭄ᬥᬶᬧᬗ᭄ᬮᬫ᭄ᬧ᭄ᬯᬫᬸᬰ᭄ᬭᬾᬱ᭄ᬝᬦᬶᬂᬦᬵᬣᬓᬢᬸᬗ᭄ᬓ᭟ᬫ ᬗ᭄ᬓ᭄ᬬᬗ᭄ᬯᬂᬗᬧ᭄ᬢ᭄ᬬᬫᬕᭂᬳᬲ᭄ᬯᬥᬃᬫ᭄ᬫᬦᬶᬂᬓ᭄ᬱᬢ᭄ᬭᬶᬬᬤᬷᬫᬓᭀᬮᬶᬳᬂᬲ᭄ᬢ᭄ᬭᬶᬉᬢ᭄ᬢᬫᬲᬵᬥᬦᬂᬤᬶᬯ᭄ᬬᬵᬲ᭄ᬢ᭄ᬭᬮᬸᬗᬶᬤ᭄‌ᬰᬹᬭᬫᬭᬣᬾᬂᬚᬸᬭᬶᬢ᭄‌ᬫᬮᬢ᭄ᬓᬵᬭᬲ᭄ᬢ᭄ᬭᬶᬭᬶᬂᬗᬬᬸᬦ᭄‌ᬦᬶᬭᬲᬂᬫᬵᬧᬸᬭᬸᬱᬭᬶᬦ᭄ᬩᬸᬢ᭄‌ᬓ᭄ᬱᬢ᭄ᬭᬶᬬᬰᬓ᭄ᬢᬶᬧ᭄ᬭᬬᬢ᭄ᬦᬫᬸᬳᬗᬫᭂᬃᬧᬸᬦᬂᬚᬶᬯᬵᬕ᭄ᬭ᭟ᬦᬵᬢ ᬮᬶᬂᬰ᭄ᬭᬷᬧᬤ᭄ᬫᬦᬪᬵᬫᬲᭂᬗ᭄ᬳᬶᬢ᭄‌ᬰ᭄ᬭᬶᬳᬗ᭄ᬕᬧᬸᬭᬷᬫᬳᬵᬭᬵᬚᬯᬶᬃᬬ᭄ᬬᬕᬸᬡᬮᬖᬯᬧ᭄ᬭᬬᬵᬳᬢᬡ᭄ᬥᬶᬂᬫᬓᭀᬮᬶᬳᬂᬰ᭄ᬭᬷᬳᬚᬶᬚᬮᬲᬶᬤ᭄ᬥ᭄ᬬᬫᬳᬵᬧ᭄ᬭᬪᬸᬰ᭄ᬭᬷᬮᬶᬮᬵᬧᬭᬫᬵᬃᬣᬳᬢᬗ᭄ᬕᬸᬄᬳᭀᬭᬯ᭄ᬬᬵᬗ᭄ᬮᬶᬂᬥᬹᬄᬧ᭄ᬭᬪᬸᬗ᭄ᬓᬸᬓᬃᬯᬫᬵᬭᬵᬚᬵᬤᬶᬭᬵᬚ᭟ᬦ᭄ᬤᬄᬬᬾᬓᬶ [᭖᭐ 60A] ᬧᬶᬋᬗ᭄ᬯᬬᬓ᭄ᬦᬲᬵᬢᬸᬭᬾᬪᬸᬚᬗ᭄ᬕᬳᬚᬷᬥᬸᬫᬢᭂᬗᬶᬚᭂᬂᬦᬭᬾᬦ᭄ᬤ᭄ᬭᬦ᭄ᬕ᭄ᬬᬗ᭄ᬕᬦ᭄ᬬᬭᬶᬦᬲᬾᬂᬬᬸᬓ᭄ᬢᬶᬫᬓᬳᬬ᭄ᬯᬦᬺᬧᬢᬶᬓᬤ᭄ᬬᬗ᭄ᬕᬦᬶᬧᬸᬦ᭄ᬧᬸᬓᬸᬮᬸᬦ᭄‌ᬲᬶᬭᬲᬂᬫᬳᬵᬃᬤ᭄ᬥᬶᬓᬵᬫᬾᬢ᭄ᬫᬶᬦᬳᬦᬾᬂᬲᬭᬲᬷᬢᬶᬃᬣᬦ᭄ᬬᬵᬬᬸᬲᬭᭀᬚᬓᬵᬃᬬ᭄ᬬᬲᬸᬫ᭄ᬓᬃ᭟ᬳᬕ᭄ᬬᬲᬶᬭᬰ᭄ᬭᬷᬦᬭᬾᬦ᭄ᬤ᭄ᬭᬫ ᬳᬵᬭᬵᬚᬪᬵᬯᬫᬹᬃᬢ᭄ᬢᬷᬲᬵᬥᬭᬲᬸᬫᬯᬸᬃᬳᬮᭀᬦ᭄‌ᬲᬶᬗ᭄ᬕᬶᬄᬲᬵᬚ᭄ᬜᬲᬂᬫᬵᬬᬢᬶᬧᬸᬦᬧᬤᬾᬦ᭄ᬳᬗ᭄ᬤᬦᬶᬓᬵᬬᬯᬃᬱᬵᬚ᭄ᬜᬫᬳᬵᬫ᭄ᬧᬸᬫᬗ᭄ᬓ᭄ᬬᬯᬶᬲ᭄ᬢᬭᬵᬓ᭄ᬦᬥᬸᬫᬢᭂᬂᬭᬵᬦᬓ᭄ᬫᬳᬵᬃᬱᬷᬰ᭄ᬭᬶᬖ᭄ᬭᬵᬲᬯᬸᬃᬥᬗ᭄ᬳ᭄ᬬᬂᬮᬷᬮᬵᬧᬭᬫᬵᬃᬣ᭚᭐᭚ᬥᬹᬃ᭚᭐᭚ᬥᬸᬄ ᬧᬸᬓᬸᬮᬸᬦ᭄‌ᬓᬤ᭄ᬬᬵᬦ᭄ᬤᬶᬓᬧ᭄ᬭᬫᬾᬰ᭄ᬯᬭᬥᬸᬫᬢᭂᬂᬩ᭄ᬭᬵᬳ᭄ᬫᬚ᭄ᬡᬶᬬᬾᬓ᭄ᬬᬦᬵᬮᬧ᭄‌ᬓ᭄ᬦᬵᬲᭀᬚᬭᬶᬂᬰᬵᬲ᭄ᬢ᭄ᬭᬵᬢ᭄ᬢᬫᬕᬶᬦᭂᬕ᭄ᬯᬦᬶᬭᬂᬥᬃᬫ᭄ᬫᬾᬲ᭄ᬢᬶᬦ᭄ᬤᬄᬋᬗ᭄ᬯᬵᬓ᭄ᬦᬫᬗ᭄ᬓ᭄ᬬᬵᬢᬹᬃᬪᬹᬚᬗ᭄ᬕᬵᬚᬶ᭟ᬲᬶᬗ᭄ᬕᬶᬄᬯᭀᬦ᭄ᬢᭂᬦ᭄ᬫᬳᬦ᭄ᬢᭂᬳ᭄ᬬᬂᬰᬶᬯᬵᬳᬦᬶᬦ᭄ᬤ᭄ᬬᬧᬤ᭄ᬫᬵᬲᬵᬭᬶᬬ᭄ᬬᬦ᭄ᬢᬦᬶᬂ ᬢᬝᬓᬵᬭᬶᬦᭂᬗ᭄ᬕᬾᬂᬲᬵᬃᬯ᭄ᬯᬭᬵᬢ᭄ᬦᬲᬶᬗ᭄ᬳᬵᬰᬡᬱᬤ᭄ᬫᬫᬡᬶᬓ᭄‌ᬳᬓᬭᬓᬭᬧ᭄ᬭᬤᬶᬧ᭄ᬢᬳᬶᬂᬤᬶᬓ᭄ᬯᬶᬥᬶᬓ᭄᭟ᬤᬶᬩ᭄ᬬᭀᬢ᭄ᬢᬫᬲ᭄ᬣᬦᬦᬶᬭᬲᬾᬤᭂᬫ᭄ᬧᬢ᭄ᬬᬲᬶᬭᬳ᭄ᬬᬂᬧᬰᬸᬧᬢᬶᬧᬭᬫᬵᬃᬣᬲᬸᬓ᭄ᬱ᭄ᬫᬢᬢ᭄ᬯᬦᬶᬭᬾᬂᬗᬢᬷᬢᬵᬦᬕᬢᬯᬃᬣᬫᬦᬵ
Auto-transliteration
[59 59B] 59 śripadmādirājakadyalingmahābhūpatikdwāptyāmintaringngwanghiḥparankalinganekītanwnangkadikamīmr̥ĕsyādwāmaleniwuwustanulahadingsājanahadasarengdar̀mmayuktihagyāsawur̀śrībhawamūr̀ttikabangan. sagan'gadāsi rajumlag'huswasöngĕmbusatatir̀wadanakayatinpakjwalitatangnetrakāliḥsiratmayabhrukutītangbahudaṇdhakumĕtugkrakaśājar̀rasugalhekitaśrījalasiddhipanglampwamuśreṣṭaningnāthakatungka. ma ngkyangwangngaptyamagĕhaswadhar̀mmaningkṣatriyadīmakolihangstri'uttamasādhanangdiwyāstralungidśūramarathengjuritmalatkārastriringngayunnirasangmāpuruṣarinbutkṣatriyaśaktiprayatnamuhangamĕr̀punangjiwāgra. nāta lingśrīpadmanabhāmasĕnghitśrihanggapurīmahārājawir̀yyaguṇalaghawaprayāhataṇdhingmakolihangśrīhajijalasiddhyamahāprabhuśrīlilāparamār̀thahatangguḥhorawyānglingdhūḥprabhungkukar̀wamārājādirāja. ndaḥyeki [60 60A] pir̥ĕngwayaknasāturebhujanggahajīdhumatĕngijĕngnarendran'gyangganyarinasengyuktimakahaywanr̥ĕpatikadyangganipunpukulunsirasangmahār̀ddhikāmetminahanengsarasītir̀thanyāyusarojakār̀yyasumkar̀. hagyasiraśrīnarendrama hārājabhāwamūr̀ttīsādharasumawur̀halonsinggiḥsājñasangmāyatipunapadenhangdanikāyawar̀syājñamahāmpumangkyawistarāknadhumatĕngrānakmahār̀syīśrighrāsawur̀dhanghyanglīlāparamār̀tha // 0 // dhūr̀ // 0 // dhuḥ pukulunkadyāndikaprameśwaradhumatĕngbrāhmajṇiyekyanālapknāsojaringśāstrāttamaginĕgwanirangdhar̀mmestindaḥr̥ĕngwāknamangkyātūr̀bhūjanggāji. singgiḥwontĕnmahantĕhyangśiwāhanindyapadmāsāriyyantaning taṭakārinĕnggengsār̀wwarātnasinghāśaṇaṣadmamaṇik'hakarakarapradiptahingdikwidhik. dibyottamasthananirasedĕmpatyasirahyangpaśupatiparamār̀thasukṣmatatwanirengngatītānagatawar̀thamanā

Leaf 60

gaguritan-wiryya-guna-b 60.jpeg

Image on Archive.org

[᭖᭐ 60B] ᭖᭐ ᬤᬷᬫᬳᬵᬓᬤ᭄ᬡᬸᬢᬵᬢᬦ᭄‌ᬩᬵᬃᬬ᭄ᬬᬳᬗᬯ᭄ᬭᬸᬳᬶ᭟ᬲ᭄ᬬᬧᬲᬶᬭᬲᬂᬯ᭄ᬦᬂᬳᬗᬭᬳᬦᬵᬬᬰᬓᬤ᭄ᬬᬮᬶᬂᬫᬫᬷᬫᬲᬵᬥᬦᬧᬦᬄᬲᬩᬃᬬ᭄ᬬᬢ᭄ᬓᬾᬗ᭄ᬓᬾᬦ᭄ᬬᬦ᭄ᬤ᭄ᬬᬦᬵᬣᬲᬸᬫᬶᬤ᭄ᬥᬾᬂᬕᬢᬶᬇᬓᬵᬓᬂᬬᭀᬕ᭄ᬬᬫᬓᬵᬕᬃᬯ᭄ᬯᬲᬂᬧᬸᬢ᭄ᬭᬶ᭟ᬰᬶᬖ᭄ᬭᬵᬲᬳᬸᬃᬰ᭄ᬭᬶᬦᬭᬾᬦ᭄ᬤ᭄ᬭᬧᬤ᭄ᬫᬵ ᬦᬪᬵᬲᬶᬗ᭄ᬕᬶᬄᬲᬂᬫᬳᬵᬫᬸᬦᬶᬳᭂᬦ᭄ᬤᬶᬗ᭄ᬕᭀᬦᬶᬦᬓᬵᬬᬰᬵᬓᬤᬶᬯᬵᬃᬱᬵᬚ᭄ᬜᬵᬪᬸᬚᬗ᭄ᬕᬫᬗ᭄ᬓ᭄ᬯᬾᬭᬶᬓᬫᬶᬯᬶᬱ᭄ᬝᬭᬵᬓ᭄ᬦᬳᬤ᭄ᬮᬶᬃᬦ᭄ᬬᬲᬢᭀᬭᬲᬶ᭟ᬗ᭄ᬓᬵᬫᬳᬵᬃᬱ᭄ᬬᬦᬳᬸᬭᬶᬢᬜᬦᬭᬾᬦ᭄ᬤ᭄ᬭᬤᬸᬕᬤᬸᬕᬲ᭄ᬯᬚᬢᬶᬤᬾᬦᬶᬭᬳᬯᬭᬄᬥᭀᬲᬶᬗ᭄ᬕᬶᬄᬰ᭄ᬭᬷᬦᬭᬾᬦ᭄ᬤ᭄ᬭᬳᭀ ᬦ᭄ᬬᬭᬶᬂᬉᬃᬤ᭄ᬥᬦᬶᬂᬕᬶᬭᬶᬓᬳᬦᬦᬶᬓᬂᬫᬳᬦ᭄ᬢᭂᬦ᭄ᬧᬤ᭄ᬫᬵᬲᬵᬭᬷ᭟ᬓᬓ᭄ᬬᬢᬶᬂᬭᬵᬢ᭄ᬧᬸᬦᬂᬕᬸᬦᬸᬂᬮᭀᬓᬮᭀᬓᬵᬳᬦᬶᬦ᭄ᬤ᭄ᬬᬦᬶᬂᬧᬃᬯ᭄ᬯᬢᬶᬭᬶᬂᬚ᭄ᬭᭀᬦᬶᬂᬲᬫᬸᬤ᭄ᬭᬳᬸᬕ᭄ᬭᬢᬦ᭄ᬓᬯᬭᬡᬦ᭄‌ᬤᬸᬫᬸᬤᬸᬕ᭄ᬫᬭᬶᬗᬯ᭄ᬬᬢᬶᬰᬶᬓᬭᬦᬶᬓᬵᬲᬵᬢ᭄ᬫ᭄ᬬᬭᬶᬂᬰᬹᬦ᭄ᬬᬲᬦ᭄ᬤᬶ᭟ᬓᬗᬸᬫᬶ ᬗ᭄ᬲᭀᬃᬧᬸᬗ᭄ᬓᬦ᭄ᬬᬥᬍᬫ᭄ᬕᬦᭂᬫ᭄ᬦ᭄ᬬᬢ᭄ᬭ᭄ᬲᬸᬧ᭄ᬭᬧ᭄ᬢᬫᬗ᭄ᬓ᭄ᬯᬾᬓ᭄ᬱᬶᬢᬷᬲᬵᬳᬹᬩᬤ᭄ᬥᬵᬗ᭄ᬕᬮᬸᬗ᭄ᬕᬂᬓᬢ᭄ᬓᬾᬂᬭᬲᬵᬢᬮᬵᬲᬶᬦᬶᬗᬶᬢ᭄ᬤᬾᬲᬂᬥᬃᬫ᭄ᬫᬾᬱ᭄ᬝᬶᬧ᭄ᬭᬓ᭄ᬭᬶᬬᬦᬶᬭᬪᬝᬭᬧᬤ᭄ᬫᬵᬬᭀᬡᬷ᭟ᬲᬵᬕᬃᬚ᭄ᬚᬷᬢᬢ᭄ᬯᬲᬶᬭᬰ᭄ᬭᬷᬧᬤ᭄ᬫᬵᬦᬪᬵᬳᬰ᭄ᬭᬸᬤᬾᬭᬵᬦᬯᬸᬭᬶᬲᬶᬗ᭄ᬕᬶᬄᬲᬂ [᭖᭑ 61A] ᬧᬗᭂᬫ᭄ᬧ᭄ᬯᬦ᭄‌ᬲᬪᬕ᭄ᬬᬬᬦ᭄ᬫᬗ᭄ᬓᬦᬵᬓᬬᬳᬸᬤᬾᬰᬫᬳᬵᬃᬱᬷᬦ᭄ᬤᬄᬢᭀᬦ᭄ᬢᭀᬦᬦᬵᬫᬗ᭄ᬓ᭄ᬬᬗᭀᬂᬳᬗᬸᬮᬢᬶ᭟ᬰᬶᬖ᭄ᬭᬫᬤᭂᬕ᭄ᬓᬫᬵᬦᬯᬶᬪᬵᬯᬦᬶᬭᬦᬭᬾᬦ᭄ᬤ᭄ᬭᬪᬵᬯᬫᬹᬃᬢ᭄ᬢᬶᬮᬰ᭄ᬘᬃᬬ᭄ᬬᬮᬸᬫ᭄ᬓᬲ᭄‌ᬫ᭄ᬦᭃᬂᬳᬗᬾᬓᬘᬶᬢ᭄ᬢᬭᬸᬫ᭄ᬕᭂᬧ᭄‌ᬬᭀᬕᬲᬫᬵᬥᬷᬳᬗᭂᬦᭂᬩᬶᬂᬢ᭄ᬯᬲ᭄‌ᬲᬫ᭄ᬧᬹᬃ ᬡ᭄ᬦᬯᬸᬲ᭄ᬧᬶᬦᬸᬱ᭄ᬝᬶ᭟ᬰᬶᬖ᭄ᬭᬲᬶᬭᬳᬸᬫᭂᬦ᭄ᬢᬂᬧᬸᬦᬂᬕᬦ᭄ᬤᬾᬯᬵᬯᬭᬬᬗᬶᬭᬲᬶᬤ᭄ᬥᬷᬪᬲ᭄ᬯᬭᬲᬸᬢᬶᬓ᭄ᬱ᭄ᬡᬫᬵᬭᬩᬭᬩ᭄ᬤᬸᬫᬶᬮᬄᬳᬸᬭᬸᬩ᭄ᬦ᭄ᬬᬫᬭᬗᬯ᭄ᬬᬢᬶᬦᬸᬮ᭄ᬬᬮᬸᬫ᭄ᬧᬲ᭄‌ᬗ᭄ᬳᬶᬂᬢᬦ᭄ᬓᬲᬶᬤ᭄ᬥᬾᬂᬗ᭄ᬕᬢᬷ᭟ᬦᬸᬮ᭄ᬬᬲᬶᬭᬲᬂᬋᬱᬶᬯᬕ᭄ᬫᬶᬳᬦᬩ᭄ᬥᬳᬾᬦᬵᬣᬪᬯᬫᬹᬃᬢ᭄ᬢᬶᬢ᭄ᬢᭂᬳᬦᬫᬸᬯᬄᬯᬭᬬᬂᬧᬭ ᬫᬾᬰ᭄ᬯᬭᬤ᭄ᬭᬸᬢᬲᬂᬰ᭄ᬭᬷᬪᬵᬯᬫᬹᬃᬢ᭄ᬢᬶᬤ᭄ᬬᬬᬶᬋᬧ᭄‌ᬮ᭄ᬧᬲ᭄‌ᬲᬃᬯ᭄ᬯᬵᬲ᭄ᬢ᭄ᬭᬫᬳᬵᬰᬓ᭄ᬢᬶ᭟ᬫᬮ᭄ᬬᬓᬤᬶᬂᬗᬃᬱᬦᬶᬗ᭄ᬯᬂᬮᬩ᭄ᬥᬓᬵᬃᬬ᭄ᬬᬫ᭄ᬯᬳᬗ᭄ᬮᬶᬂᬫᬳᬵᬃᬱᬶᬳᭀᬯᬳᬦᬫᬸᬯᬄᬲᬃᬯ᭄ᬯᬬᬸᬤ᭄ᬥᬲᬂᬦᬵᬣᬢᬵᬤᭂᬕ᭄ᬢᬂᬚᬧᬲᬫᬵᬥᬶᬦᬶᬭᬮᬫ᭄ᬩᬦᬵᬲᬩᬵᬃᬬ᭄ᬬᬲᬶᬤ᭄ᬥᬾᬂᬕᬢᬶ᭟ᬦᬵᬮᬶᬗᬶᬭᬥ ᬗ᭄ᬳ᭄ᬬᬂᬮᬶᬮᬧᬭᬫᬵᬃᬣᬦ᭄ᬤᬦ᭄ᬧ᭄ᬭᬪᬸᬪᬵᬯᬫᬹᬃᬢ᭄ᬢᬶᬥᬷᬭᬵᬗᭂᬢᬳᬲᬵᬮᬸᬫ᭄ᬧᬲ᭄ᬲᬭᭀᬢ᭄ᬢᬫᬧᬸᬗ᭄ᬕᬦᬶᬂᬤᬶᬯ᭄ᬬᬵᬲ᭄ᬢ᭄ᬭᬲᬶᬤ᭄ᬥᬶᬦ᭄ᬤᬦᬰᬵᬪᬸᬢᬵᬢᬂᬮᬭᬲ᭄ᬯᬮᬸᬬ᭄ᬯᬮᬸᬬ᭄᭟ᬳᬲ᭄ᬫᬸᬫᬾᬭᬂᬰ᭄ᬭᬷᬦᬭᬾᬦ᭄ᬤ᭄ᬭᬪᬵᬯᬫᬹᬃᬢ᭄ᬢ᭄ᬬᬦᬸᬮ᭄ᬬᬵᬦᬩ᭄ᬥᬫᬳᬵᬃᬱᬶᬫᬥᬸᬭᬯᬘᬦᬵᬑ
Auto-transliteration
[60 60B] 60 dīmahākadṇutātanbār̀yyahangawruhi. syapasirasangwnanghangarahanāyaśakadyalingmamīmasādhanapanaḥsabar̀yyatkengkenyandyanāthasumiddhenggati'ikākangyogyamakāgar̀wwasangputri. śighrāsahur̀śrinarendrapadmā nabhāsinggiḥsangmahāmunihĕndinggoninakāyaśākadiwār̀syājñābhujanggamangkwerikamiwiṣṭarāknahadlir̀nyasatorasi. ngkāmahār̀ṣyanahuritañanarendradugadugaswajatidenirahawaraḥdhosinggiḥśrīnarendraho nyaringur̀ddhaninggirikahananikangmahantĕnpadmāsārī. kakyatingrātpunanggununglokalokāhanindyaningpar̀wwatiringjroningsamudrahugratankawaraṇandumudugmaringawyatiśikaranikāsātmyaringśūnyasandi. kangumi ngsor̀pungkanyadhal̥ĕmganĕmnyatrsupraptamangkweksyitīsāhūbaddhānggalunggangkatkengrasātalāsiningitdesangdhar̀mmeṣṭiprakriyanirabhaṭarapadmāyoṇī. sāgar̀jjītatwasiraśrīpadmānabhāhaśruderānawurisinggiḥsang [61 61A] pangĕmpwansabhagyayanmangkanākayahudeśamahār̀syīndaḥtontonanāmangkyangonghangulati. śighramadĕgkamānawibhāwaniranarendrabhāwamūr̀ttilaścar̀yyalumkasmnönghangekacittarumgĕpyogasamādhīhangĕnĕbingtwassampūr̀ ṇnawuspinuṣṭi. śighrasirahumĕntangpunanggandewāwarayangirasiddhībhaswarasutikṣṇamārabarabdumilaḥhurubnyamarangawyatinulyalumpasnghingtankasiddhengnggatī. nulyasirasangr̥ĕsyiwagmihanabdhahenāthabhawamūr̀ttittĕhanamuwaḥwarayangpara meśwaradrutasangśrībhāwamūr̀ttidyayir̥ĕplpassar̀wwāstramahāśakti. malyakadingngar̀ṣaningwanglabdhakār̀yyamwahanglingmahār̀syihowahanamuwaḥsar̀wwayuddhasangnāthatādĕgtangjapasamādhiniralambanāsabār̀yyasiddhenggati. nālingiradha nghyanglilaparamār̀thandanprabhubhāwamūr̀ttidhīrāngĕtahasālumpassarottamapungganingdiwyāstrasiddhindanaśābhutātanglaraswaluywaluy. hasmumerangśrīnarendrabhāwamūr̀ttyanulyānabdhamahār̀syimadhurawacanā'o

Leaf 61

gaguritan-wiryya-guna-b 61.jpeg

Image on Archive.org

[᭖᭑ 61B] ᭖᭑ ᬫ᭄ᬲᬷᬗ᭄ᬕᬶᬄᬦᬭᬾᬦ᭄ᬤ᭄ᬭᬥᬹᬄᬪᬬᬧᬗ᭄ᬤᬦᬶᬂᬯᬶᬥᬷᬢᬦ᭄ᬲᬗ᭄ᬓᬾᬗᬮ᭄ᬧᬵᬕᬸᬡᬰ᭄ᬭᬷᬦᬭᬧᬢᬶ᭟ᬦ᭄ᬤᬄᬭᬶᬫᬗ᭄ᬓᬾᬧᬸᬓᬸᬮᬸᬦ᭄‌ᬰ᭄ᬭᬷᬯᬶᬃᬬ᭄ᬬᬕᬸᬡᬮᬸᬫ᭄ᬓᬲ᭄ᬲᬗ᭄ᬕᬦ᭄ᬢ᭄ᬬᬦᬷᬭᬸᬫ᭄ᬕᭂᬧ᭄‌ᬯᬭᬵᬲ᭄ᬢ᭄ᬭᬦ᭄ᬤᬦ᭄ᬲᬶᬭᬲᬗᬶᬦᬚ᭄ᬜᬦ᭄‌ᬳᬤᬸᬳ᭄ᬯᬰᬩ᭄ᬥᬫᬳᬵᬃᬱᬷᬕᬵᬃᬯ᭄ᬯᬕᬵᬃᬚ᭄ᬚᬶᬢᬳᬤᬦᬸᬫᬤᭂᬕᬕ᭄ᬮᬶ ᬲ᭄᭟ᬳᬪᬶᬭᬫᬚᬸᬫ᭄ᬦᬂᬳᬗᬾᬓᬵᬚ᭄ᬜᬦᬭᬸᬫ᭄ᬕᭂᬧ᭄‌ᬚᬧᬫᬦ᭄ᬤᬷᬳᬗᬦᬸᬲ᭄ᬫᬭᬡᬥ᭄ᬬᬬᬸᬋᬧ᭄‌ᬲᬫᬸᬳᬸᬃᬢᬫᬗ᭄ᬭᬶᬫ᭄ᬧᭂᬦᬶᬂᬬᭀᬕᬲᬦ᭄ᬤᬶᬦᬶᬃᬩ᭄ᬪᬡᬵᬘᬶᬦ᭄ᬢ᭄ᬬᬤᬤᬷᬤᬤ᭄ᬬᬓᬂᬧᬶᬦ᭄ᬭᬶᬄ᭟ᬬᬸᬓ᭄ᬢᬶᬲᬶᬭᬱᬹᬃᬯ᭄ᬯᬦᬶᬂᬰᬓ᭄ᬢ᭄ᬬᬵᬤᬶᬓᬵᬭᬢᬸᬳᬸᬳ᭄ᬬᬂᬩᬸᬤ᭄ᬥᬫᬹᬃᬢ᭄ᬢᬶᬳᬦᬶᬦ᭄ᬤ᭄ᬬᬾᬂᬪᬸᬯᬦᬵᬮᬷᬮᬵᬦᬶ ᬳᬂᬯᬭᬵᬲ᭄ᬢ᭄ᬭᬩᭀᬤ᭄ᬥ᭄ᬬᬵᬕ᭄ᬭᬶᬫᬸᬤ᭄ᬭᬤᬸᬕ᭄ᬲᬶᬗᬶᬳᬮᬗ᭄ᬖᬦᬶᬬᬵᬲᬸᬓ᭄ᬱ᭄ᬫᬲᬸᬦ᭄ᬬᬦᬶᬃᬲᬶᬭᬶᬂ᭟ᬢᬦ᭄ᬓᬢᬸᬮᬓᬭᬓᬭᬓᬩᬭᬡᬂᬳᬫ᭄ᬦᬸᬳᬶᬂᬤᬶᬓ᭄ᬯᬶᬥᬶᬓ᭄‌ᬮ᭄ᬯᬶᬃᬪᬱ᭄ᬓᬭᬵᬓᭀᬥ᭄ᬬᬫᬮ᭄ᬯᬫᬳᭀᬳᬧᬥᬂᬳᬲ᭄ᬢ᭄ᬭᬲᬂᬰ᭄ᬭᬷᬳᬗ᭄ᬕᬧᬸᬭᬷᬲᬶᬦᬾᬧ᭄ᬢᬂᬫᬸᬮᬢ᭄‌ᬧᭂᬲᬢ᭄ᬦ᭄ᬬᬮ᭄ᬯᬶᬃ ᬢᬣᬷᬢ᭄᭟ᬋᬧᬺᬧᬺᬧ᭄‌ᬜᭂᬧ᭄‌ᬧ᭄ᬭᬧ᭄ᬢᬧᬸᬦᬂᬮᭀᬓᬵᬮᭀᬓᬵᬲᬭᬲᬶᬫ᭄ᬯᬂᬫᬳᬭᬷᬧᬤ᭄ᬫᬵᬰᬡᬭᬵᬢ᭄ᬦᬲᬸᬫ᭄ᬦᭃᬳᬓᬮᬗᬦ᭄‌ᬧᬢᬶᬂᬓᬺᬤᬧ᭄‌ᬓ᭄ᬭᬫ᭄ᬦᬶᬂᬫᬡᬶᬓ᭄‌ᬧᬢᬶᬕᬦᬢᬵᬃᬳᬾᬫᬍᬩ᭄ᬯᬫᬵᬲ᭄ᬫᬶᬭᬶᬃ᭟ᬳᬮᬮᬬᬦ᭄ᬳᬶᬭᬩᬚ᭄ᬭᬧ᭄ᬭᬪᬵᬫᬸᬜ᭄ᬘᬃ [᭖᭒ 62A] ᬫᬦ᭄ᬢᭂᬦ᭄ᬓᬶᬦᬭᬂᬲᬵᬭᬷᬧᬶᬦᬶᬡ᭄ᬥᬲᬭᭀᬚᬖᭀᬧᬸᬭᬇᬦ᭄ᬤ᭄ᬭᬵᬦᬷᬮᬯᬾᬤᬹᬃᬬ᭄ᬬᬵᬓᬭᬂᬓᬭᬗᬶᬧᬳᬢ᭄ᬧᬶᬦᬢ᭄ᬭᬵᬳᭀᬤ᭄ᬯᬦ᭄ᬲᬸᬗ᭄ᬓᬸᬮ᭄ᬫᬵᬲ᭄ᬳᬤᬶ᭟ᬘᬶᬦᬯᬶᬭᬶᬂᬓᬦᬓᬵᬭᬚᬢᬓᬸᬫ᭄ᬭᬫ᭄‌ᬓᬸᬫ᭄ᬤᬧ᭄‌ᬳᬗ᭄ᬮᬾᬭᬾᬧᬶᬲ᭄ᬦᭃᬦᬶᬂᬰᬰᬗ᭄ᬓᬵᬦᬭᬸᬄᬦᬭᬸᬳᬲᬹᬃᬬ᭄ᬬᬢ᭄ᬭᬗ᭄ᬕᬡᬓᬵᬮᬦᬶᬂᬭ ᬢ᭄ᬭᬶᬦᬶᬲ᭄ᬢᬾᬚᬫᬾᬭᬂᬲᬗᬸᬩ᭄ᬲᬗᬸᬩ᭄ᬦᬧᬸᬢᬶ᭟ᬲᬂᬗ᭄ᬰᬬᬵᬃᬘᭂᬧ᭄‌ᬲᬓᬲᬓᬦ᭄ᬬᬫᬵᬲ᭄ᬫᬶᬭᬄᬳᬶᬦᬸᬓᬶᬃᬳᬶᬦ᭄ᬭᬲ᭄ᬧᬢᬶᬯᬶᬃᬡ᭄ᬦᬚᬗ᭄ᬕᬲᬸᬫ᭄ᬭᬓ᭄‌ᬓᬦᬓᬮᬬᬮᬬᬳᬶᬂᬮᬶᬭᬂᬭᬵᬚᬢᬵᬲ᭄ᬫᬶᬭᭀᬡ᭄ᬥᭀᬦ᭄ᬭᭀᬡ᭄ᬥᭀᬦᬦ᭄‌ᬳᬶᬂᬧ᭄ᬭᬶᬂᬥᬡ᭄ᬝᬶᬭᬸᬓ᭄ᬫᬶᬡᬷ᭟ᬲᬓᬶᬲᬓ᭄ᬬᬗᬸᬫᭂᬫ᭄ᬩᬂᬲᬶᬦᬃ ᬯ᭄ᬯᬯᬃᬡ᭄ᬦᬲᬵᬃᬬ᭄ᬬᬲᬭᬷᬦ᭄ᬢᭂᬦᬮᬶᬢ᭄‌ᬳᬦᬺᬗᬶᬂᬪᬱᬦ᭄ᬢᬵᬓᬷᬮᬢ᭄ᬫᬸᬓ᭄ᬱᬳᬾᬂᬢᬯᬂᬋᬂᬋᬂᬗᬷᬧᬸᬦ᭄ᬤᬤᬓ᭄ᬳᬾᬗᬶᬦ᭄‌ᬳᬾᬗᬶᬦᬶᬂᬭᬭᬲ᭄‌ᬍᬜ᭄ᬚᭂᬧᬶᬂᬲᬵᬭᬶᬂᬢᬸᬮᬶᬲ᭄᭟ᬫᬵᬃᬫ᭄ᬫᬚᬳᬶᬢ᭄ᬓᬜ᭄ᬘᬭᬵᬢ᭄ᬦᬮᬶᬦᬫ᭄ᬪᬂᬲᬶᬦ᭄ᬭᬢ᭄ᬓᬥᬸᬂᬓᬓᬯᬶᬦ᭄‌ᬧᬭᬩ᭄ᬓᬭᬸᬤᬶᬢᬦ᭄‌ᬧᬫᬯᬦ᭄ᬭᬵ ᬕᬳᬵᬃᬱᬳᬢᬶᬬᬂᬢᬸᬗ᭄ᬕᬮᬶᬂᬫᬡᬶᬓ᭄‌ᬫᬶᬭᬄᬲᬶᬦᬶᬭᬦ᭄‌ᬲᬶᬭᬦ᭄ᬳᬦᬵᬩᬂᬯᬶᬮᬶᬲ᭄᭟ᬢᭂᬢᭃᬦᬶᬓᬭᬶᬦᬯᬶᬢᬦ᭄‌ᬭᬵᬢ᭄ᬦᬳᬾᬫᬧᬶᬦᬢ᭄ᬭᬦ᭄ᬲᬃᬯ᭄ᬯᬲᬵᬭᬷᬲᬧᬵᬃᬯ᭄ᬯᬢᬲᬵᬮᬲ᭄‌ᬮ᭄ᬯᬶᬃᬳᬶᬦ᭄ᬭᬗᬶᬂᬪ᭄ᬭᬳ᭄ᬫᬵᬭᬭᬶᬦᬶᬭᬶᬲᬦ᭄ᬫᬥᬸᬕᭂᬦ᭄ᬤᬶᬲ᭄‌ᬳᬦᬾᬂ
Auto-transliteration
[61 61B] 61 msīnggiḥnarendradhūḥbhayapangdaningwidhītansangkengalpāguṇaśrīnarapati. ndaḥrimangkepukulunśrīwir̀yyaguṇalumkassanggantyanīrumgĕpwarāstrandansirasanginajñanhaduhwaśabdhamahār̀syīgār̀wwagār̀jjitahadanumadĕgagli s. habhiramajumnanghangekājñanarumgĕpjapamandīhanganusmaraṇadhyayur̥ĕpsamuhur̀tamangrimpĕningyogasandinir̀bbhaṇācintyadadīdadyakangpinriḥ. yuktisirasyūr̀wwaningśaktyādikāratuhuhyangbuddhamūr̀ttihanindyengbhuwanālīlāni hangwarāstraboddhyāgrimudradugsingihalangghaniyāsukṣmasunyanir̀siring. tankatulakarakarakabaraṇanghamnuhingdikwidhiklwir̀bhaṣkarākodhyamalwamahohapadhanghastrasangśrīhanggapurīsineptangmulatpĕsatnyalwir̀ tathīt. r̥ĕpr̥ĕpr̥ĕpñĕppraptapunanglokālokāsarasimwangmaharīpadmāśaṇarātnasumnöhakalanganpatingkr̥ĕdapkramningmaṇikpatiganatār̀hemal̥ĕbwamāsmirir̀. halalayanhirabajraprabhāmuñcar̀ [62 62A] mantĕnkinarangsārīpiniṇdhasarojaghopura'indrānīlawedūr̀yyākarangkarangipahatpinatrāhodwansungkulmāshadi. cinawiringkanakārajatakumramkumdap'hanglerepisnöningśaśangkānaruḥnaruhasūr̀yyatranggaṇakālaningra trinistejamerangsangubsangubnaputi. sangngśayār̀cĕpsakasakanyamāsmiraḥhinukir̀hinraspatiwir̀ṇnajanggasumrakkanakalayalayahinglirangrājatāsmiroṇdhonroṇdhonanhingpringdhaṇṭirukmiṇī. sakisakyangumĕmbangsinar̀ wwawar̀ṇnasār̀yyasarīntĕnalit'hanr̥ĕngingbhaṣantākīlatmukṣahengtawangr̥ĕngr̥ĕngngīpundadak'henginhenginingrarasl̥ĕñjĕpingsāringtulis. mār̀mmajahitkañcarātnalinambhangsinratkadhungkakawinparabkaruditanpamawanrā gahār̀ṣahatiyangtunggalingmaṇikmiraḥsiniransiranhanābangwilis. tĕtönikarinawitanrātnahemapinatransar̀wwasārīsapār̀wwatasālaslwir̀hinrangingbhrahmārarinirisanmadhugĕndishaneng

Leaf 62

gaguritan-wiryya-guna-b 62.jpeg

Image on Archive.org

[᭖᭒ 62B] ᭖᭒ ᬓᬃᬢ᭄ᬢᬶᬓᬵᬮᬗᭃᬮ᭄ᬯᬶᬃᬫᬸᬓ᭄ᬱᬾᬂᬮᬶᬭᬶᬂ᭟ᬳᬷᬭᬲᭀᬕᬧᬶᬤᬶᬡ᭄ᬥᬘᬶᬦ᭄ᬤᬕᬫ᭄ᬓᬃᬳᬵᬃᬚ᭄ᬚᬳᬦᬦ᭄ᬤᬂᬲᬸᬮᬷᬚ᭄ᬦᬾᬘᬸᬫᬫ᭄ᬧᬓᬵᬭᬶᬗ᭄ᬭᬶᬗ᭄‌ᬭᬶᬗ᭄ᬭᬶᬂᬓᬢᬶᬭᬄᬳᬭᬹᬧᬫᬗᬸᬦᬶᬂᬧᬸᬢ᭄ᬭᬶᬲᬳᭀᬲᬳᬬᬭᬵᬫ᭄ᬬᬵᬓᬃᬯᬫ᭄‌ᬯᬄᬳᬲᬲᬶᬄ᭟ᬓᬗᬸᬫᬗ᭄ᬕᭂᬄᬫᬸᬗ᭄ᬕᬸᬄᬳᬧᬶᬡ᭄ᬥᬧᬝᬓ ᬫᬶᬭᬳᬤᬶᬭᬶᬦᬸᬓ᭄ᬫᬷᬦᬧᬶᬓᬂᬧᬗ᭄ᬓᬚᬵᬢᬯᬶᬂᬢᬯᬶᬂᬦ᭄ᬬᬓᬸᬫ᭄ᬭᬫ᭄‌ᬳᬫᬗ᭄ᬓᬯᬳᬦᬼᬳᬶᬥᬍᬫᬦ᭄ᬳᬾᬦ᭄ᬤᬄᬮ᭄ᬯᬶᬃᬗᬮᬬᬳ᭄ᬬᬂᬭᬢᬷᬄ᭟ᬧᬶᬦᬳᬢ᭄ᬭᬸᬫ᭄‌ᬓᬸᬫ᭄ᬜᬃᬮ᭄ᬯᬶᬃᬧᬢ᭄ᬭᬫ᭄ᬩᬭᬭᬶᬯᬶᬲ᭄ᬭᬶᬯᬶᬲ᭄ᬲᬃᬓ᭄ᬓᬭᬷᬫᬳᬶᬃᬳᬺᬩᬸᬓ᭄ᬳᬜ᭄ᬚ᭄ᬭᬄᬳᬫᭂᬢ᭄ᬗᬶᬢ᭄ᬯᬲ᭄ᬭᬶᬫᬂᬳᬕᬺᬄᬳ᭄ᬭᬶᬢ᭄ᬦᬶᬂ ᬢᬗᬶᬲ᭄‌ᬳᬢᬝᬶᬢ᭄ᬭᬭᬲ᭄‌ᬦᬶᬂᬦᬬᬦᬾᬂᬚᬸᬦᭂᬫ᭄ᬭᬶᬓ᭄᭟ᬳᬗ᭄ᬳᬾᬮ᭄ᬢ᭄ᬯᬲᬶᬂᬗᬫᬃᬡ᭄ᬦᬭᬭᬲᬶᬂᬬᬰᬢᬸᬳᬸᬢᬦ᭄‌ᬓ᭄ᬦᬾᬦᬧᬶᬓ᭄ᬯᭂᬳᬶᬂᬓᬧᬸᬭᬜ᭄ᬘᬓ᭄‌ᬲᬫᬵᬜ᭄ᬚ᭄ᬭᬄᬫᬸᬗ᭄ᬕ᭄ᬯᬾᬂᬦᬢᬃᬩᬶᬦᬢᬸᬃᬩᬢᬸᬃᬫᬲ᭄ᬳᬤᬷᬲᬵᬫᬵᬓᬮᬗᬦ᭄‌ᬓᬸᬫ᭄ᬭᬫ᭄ᬳᭂᬓᬾᬂᬲᬭᬲᬶ᭟ ᬤᬤ᭄ᬬᬵᬰ᭄ᬘᬃᬬ᭄ᬬᬲᬵᬯᭀᬗᬶᬂᬧᬤ᭄ᬫᬦᬕᬭᬓᬯᭂᬗᬦ᭄ᬢᬦ᭄‌ᬯ᭄ᬭᬶᬂᬕᬢᬶᬲᬯᬶᬰ᭄ᬫᬬᬵᬫᬸᬮᬢ᭄‌ᬫ᭄ᬗᭂᬦ᭄ᬫᭂᬗᭂᬦ᭄ᬦᬾᬂᬘᬶᬢ᭄ᬢᬤᬾᬤᬦᬶᬂᬧ᭄ᬭᬢᬧᬦᬺᬧᬢᬶᬰ᭄ᬭᬶᬯᬶᬃᬬ᭄ᬬᬕᬸᬡᬧᬭᬫᭀᬢ᭄ᬢᬫᬾᬂᬲᬶᬤ᭄ᬥᬶ᭟ᬓᬲᬼᬓᬦ᭄ᬢᭂᬧ᭄‌ᬢ᭄ᬯᬲᬶᬭᬰ᭄ᬭᬶᬧᬤ᭄ᬫᬵᬦᬪᬵᬓᬾᬭᬗᬦ᭄ᬢᬦ᭄ [᭖᭓ 63A] ᬯ᭄ᬭᬶᬂᬕᬢᬶᬲᬯᭀᬗᬗ᭄ᬕᬤ᭄ᬯᬶᬧᬕᬵᬃᬚ᭄ᬚᬶᬢᬵᬲ᭄ᬭᬗᬗᬸᬘᬧ᭄‌ᬧᬮᭀᬓ᭄ᬦ᭄ᬬᬵᬗᬶᬭᬗᬶᬭᬗᬶᬦᬸᬮ᭄ᬬᬳᬲᬸᬭᬓ᭄‌ᬲᬸᬫ᭄ᬬᬵᬓᬯᬦ᭄ᬢᬶᬯᬦ᭄ᬢᬶ᭟ᬫᬸᬦ᭄ᬢᬩ᭄‌ᬓ᭄ᬭᭀᬥᬲᬵᬯᬤ᭄ᬯᬭᬶᬂᬧᬤ᭄ᬫᬦᬪᬵᬕᬸᬕᬸᬢᭂᬦ᭄ᬕᬶᬕᬶᬭᬶᬲᬶᬦ᭄‌ᬓᬤᬶᬕᬚᬳᬮᬲ᭄‌ᬕᭂᬮᬓ᭄ᬢᬦ᭄ᬧᬦᬫ᭄ᬧᬃᬲᬳᬲᬵᬗᬸᬲᬓᬲᬶ ᬓ᭄‌ᬳᬗᬶᬯᬸᬂᬭᬫ᭄ᬧᬓ᭄‌ᬳᬗ᭄ᬮᬜ᭄ᬚᬫᬶᬂᬓᬸᬤᬵᬱ᭄ᬝᬶ᭟ᬓ᭄ᬭᬸᬭᬵᬤ᭄ᬪᬸᬢᬵᬰ᭄ᬭᬷᬪᬵᬯᬫᬹᬃᬢ᭄ᬢᬶᬓᬩᬗᬦ᭄‌ᬓᬵᬃᬡ᭄ᬦᬓᬤᬶᬲᬶᬦ᭄ᬩᬶᬢ᭄‌ᬪ᭄ᬭᬸᬓᬸᬢᬶᬓᬸᬯᬶᬮᬫᬸᬮ᭄ᬬᬃᬓᬂᬦᬾᬢ᭄ᬭᬳᬩᬵᬂᬮ᭄ᬯᬶᬭᬲᬶᬭᬢ᭄ᬲᬶᬭᬢᬧᬸᬬ᭄‌ᬳᬸᬲ᭄ᬯᬲᬳᭀᬲ᭄ᬬᬦ᭄‌ᬤᬾᬦᬶᬂᬓᬂᬓ᭄ᬭᭀᬥᬩᬳ᭄ᬦᬶ᭟ ᬯᬯᬗᬤᭂᬕ᭄ᬢᬶᬓᬂᬓᬫᬵᬦᬯᬶᬪᬵᬯᬦ᭄‌ᬲᬳᬲᬵᬓ᭄ᬭᬓ᭄ᬦᬸᬤᬶᬗᬶᬳᬾᬓᭀᬂᬯᬶᬃᬬ᭄ᬬᬕᬸᬡᬭᬢ᭄ᬯᬥᬫᬓᬦᬶᬱ᭄ᬝᬦᬶᬲ᭄ᬢᬸᬭᬵᬫᬹᬥᬢᬦ᭄ᬲᬶᬧᬶᬘᭂᬗ᭄ᬕᬓᬸᬳᬓᬵᬳ᭄ᬬᬸᬦ᭄ᬳ᭄ᬬᬸᬦᬾᬂᬲᬂᬲᬸᬧᬸᬢ᭄ᬭᬶ᭟ᬳᬶᬄᬳᬚᬓᭀᬕᬾᬕᬵᬳᬾᬃᬦᬶᬰ᭄ᬘᬬᬾᬂᬓᬲᬸᬓᬦ᭄‌ᬳᬋᬧ᭄ᬯᬶᬯᬳᬾᬂᬧᬸ ᬢ᭄ᬭᬶᬲᬦ᭄ᬢᬸᬳᬸᬧᭀᬓᬶᬢᬢᭀᬲ᭄ᬦᬶᬂᬓ᭄ᬱᬢ᭄ᬭᬶᬬᬯᬷᬭᬯ᭄ᬭᬸᬳᬶᬂᬥᬦᬹᬃᬥᬭᬲᬶᬤ᭄ᬥᬶᬰᬹᬭᬯᬶᬰᬾᬱᬗᭀᬮᬯᬦᬫ᭄ᬯᬩᬸᬜ᭄ᬘᬶᬂ᭟ᬳᬲᭀᬲᭀᬓᬦ᭄ᬓᬭᬰ᭄ᬫᬶᬦᬶᬂᬦᬶᬰᬶᬢᬵᬲ᭄ᬢ᭄ᬭᬳᬓᬭᬗᬸᬮᬸᬘᬸᬭᬶᬓ᭄‌ᬳᬢᬶᬮᬫ᭄ᬫᬃᬕ᭄ᬕᬡᬵᬗᭀᬮ᭄ᬓᬶᬦᭀᬮᬶᬂᬰᬬᬓᬵ
Auto-transliteration
[62 62B] 62 kar̀ttikālangölwir̀muksyengliring. hīrasogapidiṇdhacindagamkar̀hār̀jjahanandangsulījnecumampakāringringringringkatiraḥharūpamanguningputrisahosahayarāmyākar̀wamwaḥhasasiḥ. kangumanggĕḥmungguḥhapiṇdhapaṭaka mirahadirinukmīnapikangpangkajātawingtawingnyakumramhamangkawahanl̥ĕhidhal̥ĕmanhendaḥlwir̀ngalayahyangratīḥ. pinahatrumkumñar̀lwir̀patrambarariwisriwissar̀kkarīmahir̀hr̥ĕbuk'hañjraḥhamĕtngitwasrimanghagr̥ĕḥhritning tangishataṭitrarasningnayanengjunĕmrik. hangheltwasingngamar̀ṇnararasingyaśatuhutanknenapikwĕhingkapurañcaksamāñjraḥmunggwengnatar̀binatur̀batur̀mashadīsāmākalangankumramhĕkengsarasi. dadyāścar̀yyasāwongingpadmanagarakawĕngantanwringgatisawiśmayāmulatmngĕnmĕngĕnnengcittadedaningpratapanr̥ĕpatiśriwir̀yyaguṇaparamottamengsiddhi. kasl̥ĕkantĕptwasiraśripadmānabhākerangantan [63 63A] wringgatisawonganggadwipagār̀jjitāsrangangucappaloknyāngirangiranginulyahasuraksumyākawantiwanti. muntabkrodhasāwadwaringpadmanabhāgugutĕn'gigirisinkadigajahalasgĕlaktanpanampar̀sahasāngusakasi k'hangiwungrampak'hanglañjamingkudāṣṭi. krurādbhutāśrībhāwamūr̀ttikabangankār̀ṇnakadisinbitbhrukutikuwilamulyar̀kangnetrahabānglwirasiratsiratapuyhuswasahosyandeningkangkrodhabahni. wawangadĕgtikangkamānawibhāwansahasākraknudingihekongwir̀yyaguṇaratwadhamakaniṣṭanisturāmūdhatansipicĕnggakuhakāhyunhyunengsangsuputri. hiḥhajakogegāher̀niścayengkasukanhar̥ĕpwiwahengpu trisantuhupokitatosningkṣatriyawīrawruhingdhanūr̀dharasiddhiśūrawiśeṣangolawanamwabuñcing. hasosokankaraśminingniśitāstrahakarangulucurik'hatilammar̀ggaṇāngolkinolingśayakā

Leaf 63

gaguritan-wiryya-guna-b 63.jpeg

Image on Archive.org

[᭖᭓ 63B] ᬳᬢᬓᭂᬭᬭᬲ᭄ᬪᬭᬲ᭄ᬫᬶᬦᬶᬂᬕᬖᬵᬬᬸᬤᬵᬲᬶᬮ᭄ᬬᬭᬰ᭄ᬘᬓ᭄ᬭᬵᬮᬸᬗᬶᬤ᭄᭟ᬳᬳᭀᬘᬓᬦ᭄ᬓᬲᬸᬓᬦᬶᬂᬩᬵᬚ᭄ᬭᬢᬶᬓ᭄ᬱ᭄ᬡᬵᬯᬮᬶᬯᬮ᭄ᬬᬗᬋᬓᬶᬓ᭄ᬢᬸᬕᬶᬂᬲ᭄ᬯᬓᭀᬡ᭄ᬝᬵᬭᬶᬗ᭄ᬭᬶᬗᭂᬦᬭᬘᬵᬲ᭄ᬢ᭄ᬭᬮᬸᬓᬭᬶᬂᬕᬸᬳ᭄ᬬᬵᬲ᭄ᬢ᭄ᬭᬮᬸᬗᬶᬤ᭄‌ᬳᬚᬫᬸᬭᬸᬤᬵᬧᬧᬕ᭄ᬲᬦ᭄‌ᬪᬵᬯᬫᬹᬃᬢ᭄ᬢᬶ᭟ᬫ ᬗ᭄ᬓᬵᬦᭀᬚᬃᬰ᭄ᬭᬶᬪᬵᬯᬫᬹᬃᬢ᭄ᬢ᭄ᬬᬲᬸᬕᬮ᭄‌ᬰ᭄ᬭᬷᬯᬷᬃᬬ᭄ᬬᬕᬸᬡᬭᬸᬦ᭄ᬢᬶᬓ᭄‌ᬓᬤ᭄ᬬᬵᬭᬭᬳᬸᬧ᭄‌ᬭᬵᬄᬢᬩᬗᬦ᭄‌ᬤᬾᬦᬶᬂᬓ᭄ᬭᭀᬥᬓᬸᬫ᭄ᬤᬸᬢᬂᬩᬳᬸᬓᬵᬮᬶᬄ᭞ᬫᬾᬄᬳᬸᬭᬓᬺᬢᬘᬶᬢᬵᬦᬗ᭄ᬕᭂᬳᬶ᭟ᬰᬶᬖ᭄ᬭᬵᬂᬚ᭄ᬮᬕ᭄‌ᬧᬥᬓ᭄ᬭᭀᬥᬵᬯᬶᬗᬯᬶᬗᬦ᭄‌ᬳᬲᬶᬕᬵᬳᬦᬸᬤᬶᬗᬶᬧ᭄ᬭ ᬓᬝᬳᬗᬶᬘᬧ᭄‌ᬧᬭᬸᬱ᭄ᬬᬵᬗᬸᬫᬦᬸᬫᬦ᭄‌ᬢᬸᬳ᭄ᬯᬧᬦ᭄ᬢᬦ᭄ᬧᬧᬓᬾᬭᬶᬂᬥᬷᬭᬦᬶᬰ᭄ᬘᬮᬧ᭄ᬭᬕᬮ᭄ᬪᬵᬢᬦ᭄‌ᬯ᭄ᬭᬶᬂᬯᬶᬱ᭄ᬝᬷ᭟ᬥᬶᬓ᭄ᬘᬶᬳᬳᬄᬓᭀᬂᬭᬢᬸᬳᬷᬦᬓᬰ᭄ᬫᬮᬵᬧᬵᬓᬃᬫ᭄ᬫᬤᬸᬲ᭄‌ᬓᬺᬢᬶᬧᬓ᭄ᬱᬚ᭄ᬜ᭄ᬚᬵᬦᭀᬚᬃᬧ᭄ᬭᬶᬄᬫᬶᬗᬤᬸᬓᬓᬹᬭᬦ᭄‌ᬭᬶᬲᬶᬭᬰ᭄ᬭᬷᬦᬭᬧᬢᬶᬢᬦ᭄ᬯ᭄ᬭᬸᬳᬶᬂ ᬗᬶᬭᬂᬓᬫᬸᬂᬯᭃᬓ᭄ᬪᬵᬯᬫᬹᬃᬢ᭄ᬢᬶ᭟ᬦ᭄ᬤᬵᬫᭀᬦ᭄ᬓᬃᬬ᭄ᬬᬧᬸᬦ᭄‌ᬓᬺᬢᬵᬘᬶᬢ᭄ᬢᬳᬕ᭄ᬲᬂᬤᬹᬭᬦ᭄ᬓᭀᬧᬸᬮ᭄ᬬᬢᬡ᭄ᬥᬶᬂᬳᬤ᭄ᬯᬦ᭄ᬤ᭄ᬯᬦᬬᬸᬤᬵᬮᬯᬦ᭄‌ᬰ᭄ᬭᬷᬯᬶᬃᬬ᭄ᬬᬕᬸᬡᬦᬶᬱ᭄ᬝ᭄ᬬᬦ᭄ᬓᭀᬪᬯᬫᬹᬃᬢ᭄ᬢᬶᬧ᭄ᬭᬡᬚᬶᬯ᭄ᬯᬫ᭄ᬯᬯᬸᬲ᭄ᬭᬶᬢᬗᬦ᭄ᬓᬸᬳᬶᬓᬶ᭟ᬧᬳᬍᬯᬵᬫ᭄ᬩᭂᬓᬦ᭄ᬢᬭ [᭖᭔ 64A] ᬢᬸᬓᬢᬸᬗ᭄ᬓᬵᬪᬗ᭄ᬕᬓᬸᬳᬓᬵᬤ᭄ᬭᭀᬳᬶᬫᬗ᭄ᬓ᭄ᬬᬵᬓᬸᬳᬦᬶᬕᬲ᭄‌ᬢᬡ᭄ᬥᬲ᭄ᬫᬸᬕᬸᬮᬂᬕᬸᬓᬂᬭᬶᬂᬍᬫᬄᬦ᭄ᬤᬄᬮᬶᬳᬢᬾᬓᬶᬓᬂᬘᬦ᭄ᬤ᭄ᬭᬳᬲᬵᬢᬶᬓ᭄ᬱ᭄ᬡᬾᬂᬢᬗᬦ᭄ᬓᬸᬳᬶᬓᬶ᭟ᬬᬦ᭄ᬓᭀᬳᬷᬦᬵᬮ᭄ᬧᬰᬓ᭄ᬢᬶᬫᬯ᭄ᬤᬶᬂᬧ᭄ᬚᬄᬢᬺᬱ᭄ᬡᬭᬶᬳᬦᬓ᭄ᬭᬩᬷᬮᬳᬕ᭄ᬬᬵᬦ᭄ᬩᬳᬵᬳᬦ᭄ᬤᭂᬫᬶᬧᬤᬸᬓᬗ᭄ᬓ᭄ᬯᬧᬶᬦᬦ᭄ᬢ ᬦ᭄‌ᬚᬶᬯᬦ᭄ᬢᬭᬶᬓᬫᬶᬬᬦ᭄ᬓᭀᬮᬗ᭄ᬖᬦᬵᬫᬗ᭄ᬓᬾᬢ᭄ᬓᬦᬶᬂᬧᬢᬶ᭟ᬫᬗ᭄ᬓᬦᬵᬧ᭄ᬭᬕᬮ᭄ᬪᬦᬶᬓᬂᬓᬺᬢᬘᬶᬢ᭄ᬢᬰ᭄ᬭᬶᬪᬵᬯᬫᬹᬃᬢ᭄ᬬᬦᬸᬮᬶᬳᬲᬶᬗ᭄ᬳᬵᬦᬤᬵᬓ᭄ᬭᬓ᭄‌ᬰᬶᬖ᭄ᬭᬳᬫᭂᬦ᭄ᬢᬂᬮᬭᬲ᭄‌ᬚ᭄ᬯᬮᬶᬢᬵᬗᬺᬱᬺᬱᬶᬂᬗᬢᬶᬮ᭄ᬯᬶᬃᬲᬶᬗ᭄ᬳᬵᬭᭀᬤ᭄ᬭᬫᬸᬮᬢᬾᬂᬫᬢᬳᬱ᭄ᬝᬶ᭟ᬰᬶᬖ᭄ᬭᬲᬸᬫ᭄ᬬᬸᬓ᭄ ᬢᬂᬲᬭᬯᬭᬵᬲᬸᬫᬳᬩ᭄‌ᬳᬫ᭄ᬦᬸᬳᬶᬥᬶᬓ᭄ᬯᬶᬥᬶᬓ᭄‌ᬳᬢᬶᬢᬧᬲᬸᬮᬫ᭄‌ᬮᬸᬫ᭄ᬭᬵᬓᬤ᭄ᬬᬵᬦᬡ᭄ᬥᬓᬵᬭᬧᬢᬓᬶᬲ᭄ᬦᬶᬗᬲ᭄ᬢ᭄ᬭᬮᬸᬗᬶᬤ᭄‌ᬮᬭᬧ᭄‌ᬮ᭄ᬯᬶᬃᬓᬶᬮᬢ᭄‌ᬓᬸᬫ᭄ᬤᬧᬶᬗᬯ᭄ᬬᬢᬶ᭟ᬢᬶᬩᬵᬦ᭄ᬬᬵᬤᬺᬱ᭄ᬓᬤ᭄ᬬᬫᬰᬫᬖᬫᬰᬕᬸᬫᭂᬦ᭄ᬢᭂᬃᬢᬂᬧᬺᬢᬶᬯᬶᬧ᭄ᬭᬘᬮᬶᬢᬫᭀᬮᬄ ᬓᬮᬳᬮᬕᬸᬫᬶᬯᬂᬩᬶᬦᬭᬸᬗᬶᬂᬕ᭄ᬭᬶᬢ᭄ᬦᬶᬂᬯᬚᬶᬧᬵᬂᬋᬕᬸᬂᬕᬚᬤᬺᬱ᭄ᬡᬶᬂᬭᬣᬵᬫᬼᬗᬶ᭟ᬳᬕᭂᬦ᭄ᬢᬸᬭᬦ᭄ᬢᬂᬓᬮᬰᬗ᭄ᬓᬵᬖᬹᬃᬡ᭄ᬦᬶᬢᬵᬕᬸᬫᭂᬦ᭄ᬢᭂᬃᬳᬗᬺᬱ᭄ᬬᬢᬶᬮ᭄ᬯᬶᬃᬚᬮᬥᬶᬧᬲᬂᬫᭀᬫ᭄ᬩᬓᬕ᭄ᬬᬵᬮᬸᬮᬸᬦᬦ᭄‌ᬲᬵᬗ᭄ᬲ᭄ᬯᬦᬶᬂᬬᭀᬥᬳᬗ᭄ᬭᬧᬶᬂᬓᬸᬤᬵᬳᬂᬤ᭄ᬫᬓ᭄‌ᬲᬦᬲᬶᬦ᭄ᬬᭀᬲᬶᬮᬶᬄ
Auto-transliteration
[63 63B] hatakĕrarasbharasmininggaghāyudāsilyaraścakrālungid. hahocakankasukaningbājratikṣṇāwaliwalyangar̥ĕkiktugingswakoṇṭāringringĕnaracāstralukaringguhyāstralungid'hajamurudāpapagsanbhāwamūr̀tti. ma ngkānojar̀śribhāwamūr̀ttyasugalśrīwīr̀yyaguṇaruntikkadyārarahuprāḥtabangandeningkrodhakumdutangbahukāliḥ, meḥhurakr̥ĕtacitānanggĕhi. śighrāngjlagpadhakrodhāwingawinganhasigāhanudingipra kaṭahangicapparuṣyāngumanumantuhwapantanpapakeringdhīraniścalapragalbhātanwringwiṣṭī. dhikcihahaḥkongratuhīnakaśmalāpākar̀mmaduskr̥ĕtipakṣajñjānojar̀priḥmingadukakūranrisiraśrīnarapatitanwruhing ngirangkamungwökbhāwamūr̀tti. ndāmonkar̀yyapunkr̥ĕtācittahagsangdūrankopulyataṇdhinghadwandwanayudālawanśrīwir̀yyaguṇaniṣṭyankobhawamūr̀ttipraṇajiwwamwawusritangankuhiki. pahal̥ĕwāmbĕkantara [64 64A] tukatungkābhanggakuhakādrohimangkyākuhanigastaṇdhasmugulanggukangringl̥ĕmaḥndaḥlihatekikangcandrahasātikṣṇengtangankuhiki. yankohīnālpaśaktimawdingpjaḥtr̥ĕṣṇarihanakrabīlahagyānbahāhandĕmipadukangkwapinanta njiwantarikamiyankolangghanāmangketkaningpati. mangkanāpragalbhanikangkr̥ĕtacittaśribhāwamūr̀tyanulihasinghānadākrakśighrahamĕntanglarasjwalitāngr̥ĕsyr̥ĕsyingngatilwir̀singhārodramulatengmatahaṣṭi. śighrasumyuk tangsarawarāsumahab'hamnuhidhikwidhik'hatitapasulamlumrākadyānaṇdhakārapatakisningastralungidlaraplwir̀kilatkumdapingawyati. tibānyādr̥ĕṣkadyamaśamaghamaśagumĕntĕr̀tangpr̥ĕtiwipracalitamolaḥ kalahalagumiwangbinarunginggritningwajipāngr̥ĕgunggajadr̥ĕṣṇingrathāml̥ĕngi. hagĕnturantangkalaśangkāghūr̀ṇnitāgumĕntĕr̀hangr̥ĕṣyatilwir̀jaladhipasangmombakagyālulunansāngswaningyodhahangrapingkudāhangdmaksanasinyosiliḥ

Leaf 64

gaguritan-wiryya-guna-b 64.jpeg

Image on Archive.org

[᭖᭔ 64B] ᭖᭔ ᬳᬸᬓᬶᬄ᭟ᬮ᭄ᬯᬶᬃᬪᬦᬯᬵᬰ᭄ᬭᬫᬦᬶᬂᬩ᭄ᬬᬸᬳᬦᬶᬂᬯᬤ᭄ᬯᬵᬓᬵᬭᬸᬲᬦᬲ᭄ᬢ᭄ᬭᬮᬸᬗᬶᬤ᭄‌ᬋᬫᭀᬯᬕ᭄ᬡᬸᬩᬃᬩᭂᬦ᭄ᬢᬃᬕᬶᬦᬺᬓ᭄‌ᬓᭀᬲᬶᬓ᭄ᬭᬶᬦᬫ᭄ᬧᬓ᭄‌ᬭᬶᬦᬸᬚᬕᬶᬂᬓᬸᬤᬵᬳᬱ᭄ᬝᬶᬭᬣᬭᬸᬫᭂᬫ᭄ᬧᭂᬓ᭄‌ᬭᬶᬦᬫᬲᬶᬂᬧᬥᬢᬶ᭟ᬳᬲ᭄ᬮᬸᬭᬦ᭄ᬢᬂᬬᭀᬖᬵᬲᬸᬮᬸᬂᬲᬸᬮᬸᬗᬦ᭄‌ᬢᬶᬦᬸᬚᬸᬲᬶᬮᬶᬳᬸᬘᬶᬧᬥᬧᬶ ᬘᬶᬢ᭄ᬭᬾᬂᬧ᭄ᬭᬂᬳᬵᬂᬲᬓᭂᬦᬲ᭄ᬢ᭄ᬭᬫᬕᬦ᭄ᬢ᭄ᬬᬫᬸᬩᬢ᭄ᬳᬦ᭄ᬬᬩᬶᬢ᭄‌ᬥᬡ᭄ᬥᬤᬶᬦᬡ᭄ᬥᬳᬦᬫ᭄ᬩᬦ᭄ᬢᬶᬂᬩᬶᬦᬦ᭄ᬢᬶᬂ᭟ᬫᬼᬓ᭄ᬧᭂᬧᭂᬢᬂᬍᬩᬸᬮ᭄ᬯᬶᬃᬳᬦ᭄ᬤᬓᬵᬭᬓ᭄ᬭᬸᬭᬵᬤ᭄ᬪᬸᬢᬵᬗᬺᬱᬺᬱᬶᬭᬶᬫᬥ᭄ᬬᬦᬶᬂᬭᬡᬢᭂᬫ᭄ᬧᬸᬄᬦᬶᬂᬬᭀᬖᬵᬰᬹᬭᬚ᭄ᬫᬸᬭᬭᭀᬓ᭄ᬧ᭄ᬭᬂᬦ᭄ᬬᬵᬭᬗ᭄ᬓᬶᬢ᭄‌ᬦᬶᬕᬲ᭄ᬢᬶᬦᬶ ᬕᬲ᭄‌ᬳᬦ᭄ᬤᬸᬓ᭄ᬤᬶᬦᬸᬓ᭄ᬱᬶᬮᬶᬄᬓ᭄ᬭᬶᬲ᭄᭟ᬢᬦ᭄ᬧᬲᬗ᭄ᬓ᭄ᬬᬵᬓ᭄ᬯᬾᬄᬦᬶᬂᬩᬮᬯᬷᬭᬧ᭄ᬚᬄᬲᬵᬃᬯᬸᬤᬵᬓᭀᬯᬶᬓᭀᬯᬶᬫ᭄ᬯᬂᬕᬚᬢᬸᬭᬗ᭄ᬕᬵᬢᬸᬫᭀᬯᬂᬳᬢᬶᬢᬶᬧᬢᬧ᭄‌ᬳᬕᬶᬭᬶᬓᬸᬦᬧᬵᬗᬺᬱᬶᬰᬾᬮᬫᬱ᭄ᬝᬓᬵᬳᬯᬢᬸᬭᬶᬤᬂᬕᬡ᭄ᬥᬷ᭟ᬫᬸᬫ᭄ᬩᬸᬮ᭄ᬫᬸᬜ᭄ᬘᬃᬳᬶᬮ᭄ᬬᬦᬶᬂᬭᬵᬄ ᬫᬗᬃᬡ᭄ᬦᬯᬵᬤᬮᬸᬕ᭄ᬤᬕ᭄‌ᬥ᭄ᬯᬚᬵᬧᬶᬧᬶᬢ᭄‌ᬯᭂᬋᬄᬦ᭄ᬬᬦᭀᬧᬫᬳᬓᬭᬂᬓᬭᬂᬗᬲ᭄ᬢ᭄ᬭᬫᬳᬸᬚᬸᬂᬯᬗ᭄ᬓᬾᬦᬶᬗᬱ᭄ᬝᬶᬫ᭄ᬯᬂᬋᬗ᭄ᬕᬭᬵᬢ᭄ᬦᬓᬢᬶᬫ᭄ᬧᬮ᭄‌ᬪ᭄ᬭᬱ᭄ᬝᬳᭂᬦ᭄ᬢᬶ᭟ᬢᬦ᭄ᬤ᭄ᬯᬵᬮᬶᬮᬂᬢᬂᬍᬩᬸᬫᭂᬍᬓ᭄ᬭᬶᬂᬭᬡᬤᬾᬦᬶᬂᬧᬫᬄᬦᬶᬕ᭄ᬢᬶᬄᬰᬶᬖ᭄ᬭᬵᬓ᭄ᬭᬓ᭄ᬢᬸ [᭖᭕ 65A] ᬫᬦ᭄ᬤᬂᬲᬶᬭᬭᬵᬓ᭄ᬭ᭄ᬬᬦ᭄‌ᬤᬹᬃᬯᬓ᭄ᬢ᭄ᬭᬳᬦᬸᬗ᭄ᬕᬗᬶᬂᬫᬢᬵᬳᬱ᭄ᬝᬶᬳᬗᬸᬡ᭄ᬥᬓᭀᬡ᭄ᬝᬵᬰᬶᬖ᭄ᬭᬳᬗᬸᬩᬢᬩᬶᬢ᭄᭟ᬧᬶᬦᬫᬕ᭄ᬤᬾᬭᬓ᭄ᬭ᭄ᬬᬦ᭄ᬫᬦ᭄ᬢ᭄ᬭᬷᬰ᭄ᬯᬭᬡ᭄ᬝᬓᬵᬪᬶᬭᬫᬵᬦᬸᬗ᭄ᬕᬗᬱ᭄ᬝᬶᬳᬗᬸᬡ᭄ᬥᬲ᭄ᬬᬫᭀᬖᬫᬓ᭄ᬭᬓᬲᬶᬦ᭄ᬤᬸᬖᭀᬣᬲᬳᬵᬰᬩ᭄ᬥᬳᬦᬸᬤᬶᬗᬶᬮᬳ᭄ᬬᬧ᭄ᬭᬬᬢ᭄ᬦᬧ ᬧᬕᭂᬦ᭄ᬓᬸᬓᭀᬗ᭄ᬳᬭᬶ᭟ᬓᬸᬦᬂᬲᬶᬭᬭᬵᬓ᭄ᬭ᭄ᬬᬦ᭄ᬫᬦ᭄ᬢ᭄ᬭᬷᬤᬹᬃᬮ᭄ᬮᬓ᭄ᬱᬡᬢᬸᬫᬦ᭄ᬤᬂᬳᬦᬸᬗ᭄ᬕᬗᬶᬭᬣᬦᬶᬮᬯᬃᬡ᭄ᬦᬮ᭄ᬯᬶᬃᬫᬾᬖᬵᬗ᭄ᬫᬸᬳᬸᬤᬦ᭄‌ᬫᭀᬡ᭄ᬥᬕᬤᬵᬗᬸᬩᬢᬩᬶᬢ᭄‌ᬮ᭄ᬯᬶᬃᬲᬶᬗ᭄ᬳᬵᬭᭀᬤ᭄ᬭᬳᬫᬕᬸᬢ᭄ᬭᬶᬧᬸᬰᬓ᭄ᬢᬶ᭟ᬧᬶᬦᬧᬕ᭄ᬤᬾᬦᬶᬭᬓ᭄ᬭ᭄ᬬᬦ᭄ᬫᬥᬸᬲᬸᬥᬦᬳᬦᬸᬗ᭄ᬕᬂ ᬯᬣᬫᬡᬶᬓ᭄‌ᬮᬷᬮᬵᬗᬸᬡ᭄ᬥᬘᬓ᭄ᬭᬮᬸᬫᬭᬧ᭄ᬓᬤᬶᬓᬶᬮᬢ᭄‌ᬳᬸᬫᬦ᭄ᬲ᭄ᬯᬢᬦ᭄ᬧᬧᬓᬾᬭᬶᬂᬕᬸᬭᬥᭀᬧᬫᬵᬫᬾᬢ᭄ᬧ᭄ᬭᬡᭀᬭᬖᬾᬗ᭄ᬳᬭᬶ᭟ᬰᬶᬖ᭄ᬭᬵᬭᬫ᭄ᬧᬓ᭄ᬢᬸᬫᬦ᭄ᬤᬂᬫᬦ᭄ᬢ᭄ᬭᬷᬤᬹᬃᬡ᭄ᬦᬬᬦᬸᬗ᭄ᬕᬗᬶᬭᬣᬰᬓ᭄ᬢᬷᬭᬶᬦᭂᬗ᭄ᬕᬾᬂᬧᬱ᭄ᬝᬶᬓᬵᬤᬸᬫᬶᬮᬄᬭᬓ᭄ᬢᬯᬃᬡ᭄ᬦ ᬮᬶᬮᬵᬥᬶᬭᬵᬗᬸᬡ᭄ᬥᬮᭀᬭᬶᬮ᭄ᬯᬶᬃᬯ᭄ᬬᬵᬖ᭄ᬭᬭᭀᬣᬗ᭄ᬩᬓᬗᬸᬲᬓᬲᬶᬓ᭄᭟ᬧᬷᬦᬕᬸᬢ᭄ᬤᬾᬭᬵᬓ᭄ᬭ᭄ᬬᬦ᭄ᬧᬢᬶᬄᬥᬢ᭄ᬭᬧᬸᬢ᭄ᬭᬫᬳᬯᬦ᭄ᬭᬣᬫᬡᬶᬓ᭄‌ᬓ᭄ᬭᬸᬭᬫᬵᬪᬾᬭᬯᬭᬶᬦᭂᬗ᭄ᬕᬳᬾᬫᬓᬸᬫ᭄ᬭᬫ᭄‌ᬳᬫᬸᬢᭂᬃᬥᬡ᭄ᬥᬵᬗᬺᬱ᭄ᬬᬢᬶᬮ᭄ᬯᬶᬃᬩᬳ᭄ᬦᬶᬫᬸᬦ᭄ᬢᬩ᭄
Auto-transliteration
[64 64B] 64 hukiḥ. lwir̀bhanawāśramaningbyuhaningwadwākārusanastralungidr̥ĕmowagṇubar̀bĕntar̀ginr̥ĕkkosikrinampakrinujagingkudāhaṣṭiratharumĕmpĕkrinamasingpadhati. haslurantangyoghāsulungsulungantinujusilihucipadhapi citrengpranghāngsakĕnastramagantyamubat'hanyabitdhaṇdhadinaṇdhahanambantingbinanting. ml̥ĕkpĕpĕtangl̥ĕbulwir̀handakārakrurādbhutāngr̥ĕsyr̥ĕsyirimadhyaningraṇatĕmpuḥningyoghāśūrajmurarokprangnyārangkitnigastini gashandukdinuksyiliḥkris. tanpasangkyākweḥningbalawīrapjaḥsār̀wudākowikowimwanggajaturanggātumowanghatitipatap'hagirikunapāngr̥ĕsyiśelamaṣṭakāhawaturidanggaṇdhī. mumbulmuñcar̀hilyaningrāḥ mangar̀ṇnawādalugdagdhwajāpipitwĕr̥ĕḥnyanopamahakarangkarangngastramahujungwangkeningaṣṭimwangr̥ĕnggarātnakatimpalbhraṣṭahĕnti. tandwālilangtangl̥ĕbumĕl̥ĕkringraṇadeningpamaḥnigtiḥśighrākraktu [65 65A] mandangsirarākryandūr̀waktrahanunggangingmatāhaṣṭihanguṇdhakoṇṭāśighrahangubatabit. pinamagderakryanmantrīśwaraṇṭakābhiramānunggangaṣṭihanguṇdhasyamoghamakrakasindughothasahāśabdhahanudingilahyaprayatnapa pagĕnkukonghari. kunangsirarākryanmantrīdūr̀llakṣaṇatumandanghanunggangirathanilawar̀ṇnalwir̀meghāngmuhudanmoṇdhagadāngubatabitlwir̀singhārodrahamagutripuśakti. pinapagdenirakryanmadhusudhanahanunggang wathamaṇiklīlānguṇdhacakralumarapkadikilat'humanswatanpapakeringguradhopamāmetpraṇoraghenghari. śighrārampaktumandangmantrīdūr̀ṇnayanunggangirathaśaktīrinĕnggengpaṣṭikādumilaḥraktawar̀ṇna lilādhirānguṇdhalorilwir̀wyāghrarothangbakangusakasik. pīnagutderākryanpatiḥdhatraputramahawanrathamaṇikkruramābherawarinĕnggahemakumramhamutĕr̀dhaṇdhāngr̥ĕṣyatilwir̀bahnimuntab

Leaf 65

gaguritan-wiryya-guna-b 65.jpeg

Image on Archive.org

[᭖᭕ 65B] ᭖᭕ ᬕᬸᬫ᭄ᬲᭃᬂᬭᬶᬧᬸᬰᬓ᭄ᬢᬶ᭟ᬗ᭄ᬓᬵᬲᬶᬭᬵᬓ᭄ᬭ᭄ᬬᬦ᭄ᬫᬦ᭄ᬢ᭄ᬭᬶᬤᬹᬃᬮ᭄ᬮᬪᬵᬢᬸᬫᬦ᭄ᬤᬂᬳᬲᬶᬕᬵᬳᬦᬸᬗ᭄ᬕᬗᬶᬭᬣᬫᬵᬲ᭄ᬭᬶᬦᭂᬗᬭᬵᬢ᭄ᬦᬫᬬᬪᬰ᭄ᬯᬭᬢᬶᬭᭀᬤ᭄ᬭᬲᬳᬲᭀᬫ᭄ᬦᭂᬂᬓᬂᬘᬦ᭄ᬤ᭄ᬭᬳᬲᬵᬮᬸᬫᬭᬧ᭄ᬢᬤᬶᬢᬝᬶᬢ᭄᭟ᬰ᭄ᬭᬸᬧᬶᬦᬧᬕ᭄ᬤᬾᬦᬶᬭᬓ᭄ᬭ᭄ᬬᬦ᭄ᬲᬸᬢᬤᬾᬯᬵᬳᬸᬫᬗ᭄ᬲᬵ ᬳᬦᬸᬤᬶᬗᬶᬫᬸᬗ᭄ᬕ᭄ᬯᬶᬂᬭᬣᬲ᭄ᬬᬫᬓᬶᬦᭂᬦᬦ᭄ᬲᬃᬯ᭄ᬯᬭᬵᬢ᭄ᬦᬲᬵᬫ᭄ᬧᬹᬃᬡ᭄ᬦᬲᬶᬭᬳᬫᬸᬱ᭄ᬝᬶᬓᬂᬧᬰᬵᬬᬸᬤᬵᬫᬧᬸᬲᬂᬧᬸᬰᬓ᭄ᬢᬶ᭟ᬰᬶᬖ᭄ᬭᬵᬭᬫ᭄ᬧᬓ᭄ᬢᬸᬫᬶᬦ᭄ᬤᬓ᭄ᬳᬲᬶᬦ᭄ᬤᬸᬕᭀᬱᬭᬓ᭄ᬭ᭄ᬬᬦ᭄ᬧᬢᬶᬄᬤᬹᬩᬸᬤ᭄ᬥᬶᬲᬵᬓ᭄ᬱᬢ᭄ᬓᬮᬵᬡ᭄ᬝᬓᬵᬫᬓ᭄ᬭᬓᬗᬸᬡ᭄ᬥᬩᬚ᭄ᬭᬵᬳᬦᬸᬗ᭄ᬕᬗᬶᬂᬭᬣᬫ ᬡᬶᬓ᭄‌ᬳᬪ᭄ᬭᬳᬲᬶᬦᬂᬮᬸᬫᬭᬧᬶᬗᬯ᭄ᬬᬢᬶ᭟ᬳᬕ᭄ᬬᭀᬫᬗ᭄ᬲ᭄ᬯᬓ᭄ᬭ᭄ᬬᬦ᭄ᬧᬢᬶᬄᬓᬸᬡ᭄ᬥᬭᬳᬱ᭄ᬬᬫᬵᬯᬦ᭄ᬭᬣᬲᬸᬰᬓ᭄ᬢᬶᬮ᭄ᬯᬶᬃᬩ᭄ᬭᬵᬳ᭄ᬫᬵᬗᬶᬡ᭄ᬥᬭᬢ᭄‌ᬳᬗᬶᬡ᭄ᬥᬥᬩ᭄ᬥᬵᬦᬮᬮ᭄ᬯᬶᬃᬥᬸᬫᬓᬾᬢᬸᬳᬗᬮᬶᬄᬳᬫ᭄ᬩᬱ᭄ᬫᬶᬪᬹᬢᬲᬵᬯᬶᬰᬾᬱᬦᬶᬂᬗᬭᬶ᭟ᬓ᭄ᬭᬸᬭᬵᬤ᭄ᬪᬸ ᬢᬰ᭄ᬭᬶᬧᬤ᭄ᬫᬦᬪᬵᬳᬰᬶᬕᬵᬪᬶᬱᬡᬳᬦᬸᬗ᭄ᬕᬗᬶᬭᬣᬳᬷᬭᬩᬚ᭄ᬭᬲᬸᬫ᭄ᬦᭃᬧ᭄ᬭᬪᬰ᭄ᬯᬭᬢᬦ᭄ᬧᬾᬦ᭄ᬤᬄᬧᬯᬓᬵᬕᬶᬭᬶᬫ᭄ᬢᬵᬧ᭄ᬭᬕᬮ᭄ᬪᬵᬳᬫᬸᬢᭂᬃᬓᭀᬡ᭄ᬝ᭄ᬭᬮᬸᬗᬶᬤ᭄᭟ᬦ᭄ᬤᬦ᭄ᬧᬶᬦᬧᬕ᭄ᬤᬾᬭᬧᬢᬶᬄᬓᬺᬢᬵᬘᬶᬢ᭄ᬢᬓᬦ᭄ᬧᬾᬦ᭄ᬤᬄᬰᬶᬯᬵᬫᬹᬃ [᭖᭖ 66A] ᬢᬶᬚ᭄ᬯᬮᬶᬢᬵᬪᬺᬱᬶᬦᬂᬳᬦᬸᬗᬂᬭᬣᭀᬢ᭄ᬢᬫᬖ᭄ᬭᬸᬭᬵᬗᬸᬡ᭄ᬥᬩᬚ᭄ᬭᬮᬸᬗᬶᬤ᭄‌ᬮ᭄ᬯᬶᬃᬳᬦ᭄ᬤᬓᬵᬭᬲᬸᬫᬳᬩ᭄ᬳᬫ᭄ᬦᬸᬳᬶ᭟ᬰᬶᬖ᭄ᬭᬵᬗ᭄ᬓᬶᬢ᭄ᬧ᭄ᬭᬗᬤ᭄ᬪᬸᬢᭀᬢᬭᭀᬢᬭᬦ᭄‌ᬓᬤ᭄ᬬᬵᬘᬓ᭄ᬭᬧᬦᬸᬲᬶᬂᬮ᭄ᬯᬶᬭᬤ᭄ᬭᬶᬳᬶᬫᬯᬵᬦ᭄‌ᬳᬧᬕᬸᬢᬶᬂᬲᬫᬸᬤ᭄ᬭᬢᬦᬦᬲᭀᬃᬢᬦᬦᭀᬮ᭄ᬯᬶᬄᬫ᭄ᬩᬸ ᬩᬢ᭄ᬩᬶᬦᬸᬩᬢ᭄‌ᬧᬥᬵᬫᬳᬵᬲᬸᬰᬓ᭄ᬢᬶ᭟ᬲᬂᬤᬹᬃᬯᬓ᭄ᬬᬫᬫᬦᬄᬭᬶᬗᬵᬃᬤ᭄ᬥᬘᬦ᭄ᬤ᭄ᬭᬳᬾᬫᬦ᭄ᬢᬦᬦᬗ᭄ᬕᬭᬶᬢᬶᬧ᭄ᬕᬢ᭄ᬭᬶᬗᬫ᭄ᬩᬭᬧᬶᬦᬦᬄᬧᬦᬄᬦᬶᬭᬥᬹᬃᬯᬓ᭄ᬭᬓ᭄ᬭᭀᬥᬵᬫᬍᬲᬶᬰᬶᬮᬤ᭄ᬭᬶᬓᬸᬢᬵᬓ᭄ᬭᬸᬭᬓᬭᬵᬂᬋᬱᬺᬱᬶ᭟ᬦ᭄ᬤᬦ᭄ᬲᬂᬰ᭄ᬯᬭᬦ᭄ᬢᬓᬵᬧ᭄ᬭᬬᬢ᭄ᬦᬳᬫᬧᬕ᭄‌ᬮᬸ ᬫ᭄ᬧᬲ᭄ᬢᬂᬰᬵᬭᬮᬸᬗᬶᬤ᭄‌ᬮᭀᬳᬵᬲᬧ᭄ᬭᬲᬤ᭄ᬥᬵᬧ᭄ᬭᬓᬝᬧᬋᬂᬖᬲ᭄‌ᬕᬸᬦ᭄ᬢᬸᬃᬲᬵᬓ᭄ᬱᬡᬢ᭄ᬗᬳᬶᬂᬭᬡᬗ᭄ᬕᬫᬥ᭄ᬬᬧᬸᬦ᭄ᬤᬸᬃᬯᬰ᭄ᬬᬳᬲᭂᬗ᭄ᬳᬶᬢ᭄᭟ᬳᬗᬼᬧᬰᬭᬲᬬᬓᬵᬕ᭄ᬦᬶᬭᬹᬧᬰ᭄ᬯᬭᬦ᭄ᬢᬓᬵᬫᬍᬲᬶᬭᬶᬳ᭄ᬭᬸᬲᬫ᭄ᬩᬃᬢᬓᬵᬋᬧ᭄ᬫᬵᬯᬓᬡ᭄ᬥᬓᬵᬭᬢᬶᬩᬵᬂᬯᬃᬱᬵ ᬤᬸᬮᬸᬭᬗᬶᬤ᭄‌ᬥ᭄ᬯᬲ᭄ᬢᬵᬗᬦᬮᬵᬥᬹᬃᬯᬓ᭄ᬬᬓ᭄ᬭᭀᬥᬵᬲᭂᬗ᭄ᬳᬶᬢ᭄᭟ᬰᬶᬖ᭄ᬭᬢ᭄ᬤᬸᬦ᭄ᬲᬓᬾᬂᬭᬣᬵᬦᬫ᭄ᬩᬸᬢ᭄ᬕᬤᬵᬫᬤ᭄ᬯᬦ᭄ᬤ᭄ᬯᬲᬶᬮᬶᬳᬸᬲᬶᬮᬦ᭄ᬧᬸᬦ᭄‌ᬰ᭄ᬯᬭᬡ᭄ᬝᬓᬵᬫᬧᬺᬧᬲᬶᬮᬶᬄᬩᬦ᭄ᬤᬵᬢᬸᬫᬦ᭄ᬤᬂᬲᬶᬭᬲᬂᬫᬦ᭄ᬢ᭄ᬭᬶᬓ᭄ᬭ᭄ᬬᬦ᭄‌ᬤᬹᬃᬮ᭄ᬮᬓ᭄ᬱᬡᬧᬶ
Auto-transliteration
[65 65B] 65 gumsöngripuśakti. ngkāsirākryanmantridūr̀llabhātumandanghasigāhanunggangirathamāsrinĕngarātnamayabhaśwaratirodrasahasomnĕngkangcandrahasālumaraptaditaṭit. śrupinapagdenirakryansutadewāhumangsā hanudingimunggwingrathasyamakinĕnansar̀wwarātnasāmpūr̀ṇnasirahamuṣṭikangpaśāyudāmapusangpuśakti. śighrārampaktumindak'hasindugoṣarakryanpatiḥdūbuddhisākṣatkalāṇṭakāmakrakanguṇdhabajrāhanunggangingrathama ṇik'habhrahasinanglumarapingawyati. hagyomangswakryanpatiḥkuṇdharahaṣyamāwanrathasuśaktilwir̀brāhmāngiṇdharat'hangiṇdhadhabdhānalalwir̀dhumaketuhangaliḥhambaṣmibhūtasāwiśeṣaningngari. krurādbhu taśripadmanabhāhaśigābhiṣaṇahanunggangirathahīrabajrasumnöprabhaśwaratanpendaḥpawakāgirimtāpragalbhāhamutĕr̀koṇṭralungid. ndanpinapagderapatiḥkr̥ĕtācittakanpendaḥśiwāmūr̀ [66 66A] tijwalitābhr̥ĕsyinanghanungangrathottamaghrurānguṇdhabajralungidlwir̀handakārasumahab'hamnuhi. śighrāngkitprangadbhutotarotarankadyācakrapanusinglwiradrihimawānhapagutingsamudratananasor̀tananolwiḥmbu batbinubatpadhāmahāsuśakti. sangdūr̀wakyamamanaḥringār̀ddhacandrahemantanananggaritipgatringambarapinanaḥpanaḥniradhūr̀wakrakrodhāmal̥ĕsiśiladrikutākrurakarāngr̥ĕsyr̥ĕsyi. ndansangśwarantakāprayatnahamapaglu mpastangśāralungidlohāsaprasaddhāprakaṭapar̥ĕngghasguntur̀sākṣaṇatngahingraṇanggamadhyapundur̀waśyahasĕnghit. hangl̥ĕpaśarasayakāgnirūpaśwarantakāmal̥ĕsirihrusambar̀takār̥ĕpmāwakaṇdhakāratibāngwar̀syā dulurangiddhwastānganalādhūr̀wakyakrodhāsĕnghit. śighratdunsakengrathānambutgadāmadwandwasilihusilanpunśwaraṇṭakāmapr̥ĕpasiliḥbandātumandangsirasangmantrikryandūr̀llakṣaṇapi

Leaf 66

gaguritan-wiryya-guna-b 66.jpeg

Image on Archive.org

[᭖᭖ 66B] ᭖᭖ ᬦᬕᬸᬢ᭄ᬤᭂᬦᬶᬂᬫᬦ᭄ᬢ᭄ᬭᬷ᭟ᬲᬂᬗᬧᬢ᭄ᬭᬲᬶᬭᬓ᭄ᬭ᭄ᬬᬦ᭄ᬫᬥᬸᬲᬸᬥᬦᬵᬪᬹᬃᬮᬓ᭄ᬱᬡᬵᬫᬦᬳᬶᬲᬵᬲ᭄ᬢ᭄ᬭᬦᬕᬰᬫᬫᬸᬓᬪᬸᬚᬕᬵᬲ᭄ᬢ᭄ᬭᬓ᭄ᬭᬸᬭᬓᬵᬭᬂᬗᬺᬱᬺᬱᬷᬫᬥᬸᬲᬸᬥᬦᬰᬶᬖ᭄ᬭᬬᬢ᭄ᬦᬵᬫᬍᬲᬶ᭟ᬯᬾᬦᬣ᭄ᬬᬵᬲ᭄ᬢ᭄ᬭᬓᬵᬤ᭄ᬪᬸᬢᬵᬗᬫᬳᬫᬄᬪ᭄ᬭᬱ᭄ᬝᬢᬂᬧᬰᬪᬱ᭄ᬫᬶᬓ᭄ᬭᭀᬥᬂ ᬪᬹᬃᬮ᭄ᬮᬓ᭄ᬱᬡᬵᬗᬼᬱᬲ᭄ᬩᬮᬵᬰᬬᬓᬵᬧᬶᬂᬭ᭄ᬯᬲᬭᬵᬳᬍᬲ᭄ᬭᬶᬂᬰᬭᬰᬬᬓᬧᬸᬘ᭄ᬘᬰᬬᬓᬲᬶᬤ᭄ᬥᬶ᭟ᬧ᭄ᬕᬢ᭄ᬭᬫ᭄ᬧᬸᬂᬳ᭄ᬭᬸᬦᬶᬭᬓ᭄ᬭ᭄ᬬᬦ᭄‌ᬤᬹᬃᬮ᭄ᬮᬓ᭄ᬱᬡᬢ᭄ᬓᬾᬂᬭᬣᬲᬵᬭᬢᬶᬧ᭄ᬚᬄᬢᬦ᭄ᬧᬰᬭᬵᬰᬶᬖ᭄ᬭᬵᬲᬮᬶᬦ᭄‌ᬯᬵᬳᬦᬵᬫᬦᬾᬓᬶᬂᬭᬣᬳᬦᬸᬮᬷᬮᬕ᭄ᬬᬮᬸᬫ᭄ᬧᬲ᭄ ᬮᬶᬧᬸᬗᬶᬭᬵᬢᬶᬰᬓ᭄ᬢᬶ᭟ᬦ᭄ᬤᬦ᭄ᬧᬦᬦᬄᬤᬾᬭᬵᬓ᭄ᬭ᭄ᬬᬦ᭄ᬫᬥᬸᬲᬸᬥᬦᬭᬶᬂᬤᬷᬯ᭄ᬬᬵᬲ᭄ᬢ᭄ᬭᬫᬵᬮᬸᬗᬶᬤ᭄‌ᬧ᭄ᬕᬢᬦ᭄ᬧᬲᬵᬭᬢᬂᬮᬶᬧᬸᬂᬢᬶᬩᬾᬂᬮ᭄ᬫᬄᬓ᭄ᬭᭀᬥᬤᬹᬃᬮᬓ᭄ᬱᬡᬵᬲᭂᬗ᭄ᬳᬶᬢ᭄‌ᬢ᭄ᬥᬸᬦᬾᬂᬭᬣᬳᬫᬸᬢᭂᬃᬓᬂᬤᬡ᭄ᬥᬵᬕ᭄ᬦᬶ᭟ᬓ᭄ᬭᬸᬭᬓᬵᬭᬲᬶᬭᬳᬤ᭄ᬯᬦ᭄ᬤ᭄ᬯᬵᬬᬸ ᬥᬵᬧᬥᬵᬢᬶᬰᬬᬾᬂᬰᬓ᭄ᬢᬶᬮ᭄ᬯᬷᬃᬲᬸᬡ᭄ᬥᭀᬧᬲᬸᬡ᭄ᬥᭀᬫᬗ᭄ᬲᬵᬭᬵᬓ᭄ᬭ᭄ᬬᬦ᭄‌ᬤᬹᬃᬮ᭄ᬮᬪᬵᬲᬭᭀᬱᬢ᭄ᬓᬵᬫᬦᬳ᭄ᬰᬭᬲᬫ᭄ᬧᬢᬵᬮ᭄ᬯᬶᬃᬯᬃᬱᬵᬫ᭄ᬦᬸᬳᬶ᭟ᬦ᭄ᬤᬦ᭄ᬧᬶᬦᬧᬕ᭄ᬤᬾᬭᬭᬵᬓ᭄ᬭ᭄ᬬᬦ᭄ᬲᬸᬢᬤᬾᬯᬵᬳᬸᬫᬶᬩ᭄ᬓᬶᬤᬶᬓ᭄ᬯᬶᬤᬶᬓ᭄‌ᬓᬂᬲᬵᬭᬵ [᭖᭗ 67A] ᬮᬸᬫ᭄ᬧᬲ᭄‌ᬤᬹᬃᬮ᭄ᬮᬪᬵᬰᬶᬖ᭄ᬭᬵᬢᬗ᭄ᬕᬮ᭄‌ᬧ᭄ᬭᬢᬶᬰᬬᬓᬵᬫᬶᬦᬶᬱ᭄ᬝᬶᬮ᭄ᬧᬲ᭄‌ᬮ᭄ᬯᬶᬃᬚᬮᬥᬭᬵᬗᬶᬩ᭄ᬓᬶᬮᬗᬶᬢ᭄᭟ᬓᬲᬧᬸᬢᬦ᭄ᬧ᭄ᬭᬪᬵᬯᬯᬵᬳ᭄ᬬᬂᬦᬶᬯᬗ᭄ᬓᬵᬭᬲᬸᬢᬤᬾᬯᬵᬦᬗ᭄ᬕᬸᬮᬶᬤᬾᬦᬶᬂᬩᬵᬬᬸᬩᬚ᭄ᬭᬋᬧ᭄ᬲᬵᬓ᭄ᬱᬡᬮᬸᬫ᭄ᬧᬲ᭄‌ᬥ᭄ᬯᬱ᭄ᬝᬂᬳ᭄ᬭᬸᬤᬹᬃᬮ᭄ᬮᬪᬵᬲᭂᬗ᭄ᬳᬶᬢ᭄ ᬦᬭᬘᬤᬹᬃᬥᬦᬧᬂᬍᬧᬲᬶᬭᬾᬂᬗ᭄ᬳᬭᬶ᭟ᬓᬤ᭄ᬬᬵᬳᬗ᭄ᬰᬳᬗ᭄ᬮᬬᬂᬭᬶᬂᬦᬪᬱ᭄ᬝᬮᬲᬸᬢᬗᬾᬯᬫᬲᭂᬗ᭄ᬳᬶᬢ᭄‌ᬫᬃᬕ᭄ᬕᬡᬲᬫ᭄ᬧᬢᬵᬧᬂᬍᬧᬲ᭄ᬦᬶᬭᬾᬂᬮᬯᬦ᭄‌ᬓᬸᬫᬶᬲᬶᬓ᭄ᬢᬫ᭄ᬧᬸᬄᬦ᭄ᬬᬾᬂᬮᬗᬶᬢ᭄‌ᬧᬥᬵᬧᬧᬕᬦ᭄‌ᬰᬷᬃᬡ᭄ᬦᬢᬸᬫᬶᬩᬾᬂᬓ᭄ᬱᬷᬢᬶ᭟ᬰᬶᬖ᭄ᬭ ᬫᬗ᭄ᬲ᭄ᬯᬢᬸᬫᬦ᭄ᬤᬂᬭᬵᬓ᭄ᬭ᭄ᬬᬦ᭄‌ᬤᬹᬃᬡ᭄ᬦᬬᬧᬓ᭄ᬱᬳᬢᬸᬮᬸᬂᬕᬶᬧᬶᬄᬳᬗᬺᬧᬓᭂᬦ᭄ᬭᬣᬥᬢ᭄ᬭᬧᬸᬢ᭄ᬭᬳᬜᬡ᭄ᬥᬓ᭄‌ᬳᬤ᭄ᬯᬦ᭄ᬤ᭄ᬯᬵᬗᬧᬸᬓᬰᬓ᭄ᬢᬶᬦ᭄‌ᬰᬹᬭᬮᬖᬯᬧᬥᬵᬕᬸᬮᬕᬸᬮ᭄ᬓᬵᬮᬶᬄ᭟ᬰᬶᬖ᭄ᬭᬵᬫᭂᬦ᭄ᬢᬂᬮᬭᬲ᭄ᬲᬂᬫᬦ᭄ᬢ᭄ᬭᬷᬤᬹᬃᬡ᭄ᬦᬬᬳᬂᬍᬧᬲ᭄ᬳᬶᬱᬸᬰᬓ᭄ᬢᬶᬓᬵᬃ ᬬ᭄ᬬᭀᬗᬦ᭄ᬢᬭᬶᬓ᭄ᬱᬰᬷᬃᬡ᭄ᬦᬲ᭄ᬬᬸᬄᬲᬵᬓ᭄ᬱᬶᬦᬯᬢ᭄‌ᬤᬾᬦᬶᬂᬗᬶᬱᬸᬢᬶᬓ᭄ᬱ᭄ᬡᬵᬮᬸᬗᬶᬤ᭄‌ᬧᬢᬓᬶᬲᬶᬭᬥᬢ᭄ᬭᬧᬸᬢ᭄ᬭᬲᬸᬰᬓ᭄ᬢᬶ᭟ᬲᬺᬗᭂᬦᬦᬺᬓ᭄‌ᬫᬋᬓ᭄‌ᬕᬸᬫ᭄ᬭᬶᬢ᭄ᬭᬣᬦᬶᬂᬭᬭᬵᬓ᭄ᬭ᭄ᬬᬦ᭄‌ᬤᬹᬃᬡ᭄ᬦᬬᬵᬗᬸᬤᬶᬳᬫᬸᬱ᭄ᬝ᭄ᬬᬢ᭄ᬭᬶᬰᬸᬮᬵᬧ᭄ᬭᬧ᭄ᬢᬂᬗ᭄ᬤᬸᬓ᭄ᬱᬓᬾᬂᬭᬣᬢᬸᬗ᭄ᬕᭃᬂ
Auto-transliteration
[66 66B] 66 nagutdĕningmantrī. sangngapatrasirakryanmadhusudhanābhūr̀lakṣaṇāmanahisāstranagaśamamukabhujagāstrakrurakārangngr̥ĕsyr̥ĕsyīmadhusudhanaśighrayatnāmal̥ĕsi. wenathyāstrakādbhutāngamahamaḥbhraṣṭatangpaśabhaṣmikrodhang bhūr̀llakṣaṇāngl̥ĕṣasbalāśayakāpingrwasarāhal̥ĕsringśaraśayakapuccaśayakasiddhi. pgatrampunghrunirakryandūr̀llakṣaṇatkengrathasāratipjaḥtanpaśarāśighrāsalinwāhanāmanekingrathahanulīlagyalumpas lipungirātiśakti. ndanpananaḥderākryanmadhusudhanaringdīwyāstramālungidpgatanpasāratanglipungtibenglmaḥkrodhadūr̀lakṣaṇāsĕnghittdhunengrathahamutĕr̀kangdaṇdhāgni. krurakārasirahadwandwāyu dhāpadhātiśayengśaktilwīr̀suṇdhopasuṇdhomangsārākryandūr̀llabhāsaroṣatkāmanahśarasampatālwir̀war̀syāmnuhi. ndanpinapagderarākryansutadewāhumibkidikwidikkangsārā [67 67A] lumpasdūr̀llabhāśighrātanggalpratiśayakāminiṣṭilpaslwir̀jaladharāngibkilangit. kasaputanprabhāwawāhyangniwangkārasutadewānanggulideningbāyubajrar̥ĕpsākṣaṇalumpasdhwaṣṭanghrudūr̀llabhāsĕnghit naracadūr̀dhanapangl̥ĕpasirengnghari. kadyāhangśahanglayangringnabhaṣṭalasutangewamasĕnghitmar̀ggaṇasampatāpangl̥ĕpasnirenglawankumisiktampuḥnyenglangitpadhāpapaganśīr̀ṇnatumibengksyīti. śighra mangswatumandangrākryandūr̀ṇnayapakṣahatulunggipiḥhangr̥ĕpakĕnrathadhatraputrahañaṇdhak'hadwandwāngapukaśaktinśūralaghawapadhāgulagulkāliḥ. śighrāmĕntanglarassangmantrīdūr̀ṇnayahangl̥ĕpashisyuśaktikār̀ yyongantarikṣaśīr̀ṇnasyuḥsāksyinawatdeningngisyutikṣṇālungidpatakisiradhatraputrasuśakti. sr̥ĕngĕnanr̥ĕkmar̥ĕkgumritrathaningrarākryandūr̀ṇnayāngudihamuṣṭyatriśulāpraptangngdukṣakengrathatunggöng

Leaf 67

gaguritan-wiryya-guna-b 67.jpeg

Image on Archive.org

[᭖᭗ 67B] ᭖᭗ ᬢᬦ᭄ᬢᭂᬢᭂᬲ᭄ᬲᬂᬫᬦ᭄ᬢ᭄ᬭᬷᬥᬢ᭄ᬭᬢᬦᬬᬵᬰᬷᬖ᭄ᬭᬩᬗᬸᬦᬧᬸᬮᬶᬄ᭟ᬳᬦᬫ᭄ᬩᬸᬢᬂᬕᬤᬵᬫᬸᬧᬸᬄᬰᬢ᭄ᬯ᭄ᬭᬫ᭄ᬩᬸᬩᬢ᭄‌ᬤᬸᬃᬡ᭄ᬦᬬᬵᬰ᭄ᬭᬶᬂᬓᬕᬶᬗ᭄ᬲᬶᬃᬘᭂᬢ᭄ᬢᬵᬦᬫ᭄ᬩᬸᬢ᭄‌ᬥᬡ᭄ᬥᬮᭀᬳᬭᭀᬤ᭄ᬭᬪᬷᬱᬡᬲᬶᬦᬾᬧ᭄ᬬᬓᬘᬶᬤ᭄ᬭᬵᬗ᭄ᬤᬤᬶᬓᬦ᭄ᬢᭂᬧ᭄‌ᬤᬶᬦᬡ᭄ᬥᬯᬸᬗ᭄ᬯᬵᬓᬗ᭄ᬕᬮᬢᬓᬶᬲ᭄᭟ᬗ᭄ᬓᬵ ᬲᬭᭀᬱᬤ᭄ᬪᬸᬢᬧᬢᬶᬄᬧᬤ᭄ᬫᬦᬪᬵᬲᬗᬦᬫᬤᬹᬃᬩᬸᬤ᭄ᬥᬷᬫᬓ᭄ᬭᬓᬢᬗ᭄ᬕᬮᬵᬢᬸᬮ᭄ᬬᬂᬓᬵᬮᬵᬗᬶᬡ᭄ᬥᬭᬵᬢ᭄‌ᬳᬸᬫᬫᬸᬓ᭄ᬢᬦ᭄ᬢᬳᬾᬂᬳᬢᬶᬭᬶᬂᬗᬲ᭄ᬢ᭄ᬭᬤᬶᬯ᭄ᬬᬗᬸᬤᬦᬶᬗᬶᬱᬸᬰᬓ᭄ᬢᬶ᭟ᬚᬸᬫ᭄ᬮᬕ᭄‌ᬫᬸᬗ᭄ᬕ᭄ᬯᬶᬂᬋᬗ᭄ᬕᬦᬶᬂᬲᬓᬝᬫᬬᬫᭂᬦ᭄ᬢᬂᬕᬦ᭄ᬤᬾᬯᬲᬶᬤ᭄ᬥᬶᬢᬦ᭄ᬤ᭄ᬯᬩᭂᬦ᭄ᬢᬃᬩᬸᬩᬃᬕᬶᬦᬺ ᬓᭀᬲᬶᬓ᭄ᬭᬶᬦᬫ᭄ᬧᬓ᭄‌ᬲᬓ᭄ᬯᬾᬳᬶᬂᬬᭀᬥᬧ᭄ᬭᬚᬸᬭᬶᬢ᭄‌ᬮᬓ᭄ᬱᬦᬶᬬᬸᬢᬵᬰᬷᬃᬡ᭄ᬦᬧ᭄ᬚᬄᬩᬶᬦᬦ᭄ᬢᬶᬂ᭟ᬳᬰ᭄ᬭᬸᬢᬦ᭄ᬤᬂᬓᬶᬧᬢᬶᬄᬓᬸᬡ᭄ᬥᬭᬳᬱ᭄ᬬᬫᬧᬕ᭄‌ᬯᬸᬓᬶᬂᬤᬹᬃᬩᬸᬤ᭄ᬥᬶᬲᬵᬕᬃᬯ᭄ᬯᬪᬶᬱᬡᬩᬚ᭄ᬭᬵᬦᬮᬫᬶᬦᬸᬱ᭄ᬝ᭄ᬬᬦᬶᬰ᭄ᬘᬮᬵᬗᬤᭂᬕ᭄‌ᬋᬗ᭄ᬕᬦᬶᬂᬭᬥᬧ᭄ᬭᬤᬶᬧ᭄ᬢᬯᬺᬱ᭄ᬝᬶᬦ᭄ᬬᬾᬂᬰᬭᭀ ᬢ᭄ᬢᬫᬶ᭟ᬓᭀᬣ᭄ᬬᬓᭀᬣ᭄ᬬᬍᬧᬲ᭄ᬦᬶᬂᬲᬳ᭄ᬭᬰᬬᬓᬵᬳᬫ᭄ᬦᬸᬳᬶᬤᬶᬓ᭄ᬯᬶᬤᬶᬓ᭄‌ᬮ᭄ᬯᬶᬭᬤ᭄ᬭᬶᬳᬗ᭄ᬮᬬᬂᬧᬶᬩ᭄ᬓᬶᬪ᭄ᬯᬄᬲ᭄ᬯᬄᬯᬸᬗ᭄ᬓᬸᬮ᭄ᬫᬸᬫ᭄ᬩᬸᬮ᭄ᬧᬢᬂᬓᭀᬝᬶᬖᭀᬭᬵᬕᭂᬦ᭄ᬢᬸᬭᬦ᭄‌ᬢᭂᬫ᭄ᬧᬸᬄᬗᬲ᭄ᬢ᭄ᬭᬵᬭᬗ᭄ᬓᬶᬢ᭄᭟ᬕᬶᬤᬺᬓ᭄ᬱᬶᬦᬺᬂᬢᬶᬦᬶᬩᬦ᭄ᬰᬭᭀᬧᬦᬲ᭄ᬢ᭄ᬭᬕᬶᬦ᭄ᬬᬓ᭄‌ᬫᬸᬮ᭄ᬢ [᭖᭘ 68A] ᬓᬢᬶᬡ᭄ᬥᬶᬄᬓᬤᬶᬤᬢᬸᬫᬸᬜ᭄ᬘᬭ᭄ᬢᬦ᭄ᬧᬫ᭄ᬧᭂᬢᬦ᭄ᬮᬸᬫ᭄ᬧᬲ᭄‌ᬓᬸᬫ᭄ᬢᬸᬕ᭄ᬢᬶᬩᬦ᭄ᬬᬾᬂᬓ᭄ᬱᬶᬢᬶᬳᬫᬭᬶᬰ᭄ᬰᬶᬃᬡ᭄ᬦᬩᬮᬦᬶᬭᬂᬤᬹᬃᬩᬸᬤ᭄ᬥᬶ᭟ᬓᬤᬶᬮᬃᬯᬢᬸᬫᬫ᭄ᬧᬸᬳᬶᬂᬩᬳ᭄ᬦᬷᬓᬸᬡ᭄ᬥᬓ᭄ᬱᬬᬵᬮ᭄ᬯᬂᬧᬶᬭᬂᬓᭀᬣᬶᬲᬃᬯᬸᬥᬦᬶᬬᬸᬢᬵᬲᬶᬂᬫᬗ᭄ᬲ᭄ᬯᬤᬱ᭄ᬫᬶᬪᬹᬢᬫᬸᬮᬢ᭄ᬲᬶᬭᬓ᭄ᬭ᭄ᬬᬦ᭄‌ᬤᬹᬃᬩᬸᬤ᭄ᬥᬶᬫᬸ ᬋᬓ᭄ᬱᬓ᭄ᬭᭀᬥᬳᬸᬫᬬᬢᬵᬲ᭄ᬢ᭄ᬭᬲᬶᬤ᭄ᬥᬷ᭟ᬧ᭄ᬭᭀᬤ᭄ᬪᬸᬢᬵᬧᬕᬸᬢ᭄ᬦᬶᬂᬧᬥᬵᬤᬶᬓᬵᬭᬲᬶᬭᬓ᭄ᬭ᭄ᬬᬦ᭄‌ᬤᬹᬃᬩᬸᬤ᭄ᬥᬶᬮᬦ᭄ᬓᬸᬡ᭄ᬥᬭᬳᬧ᭄ᬬᬮ᭄ᬯᬶᬭᬸᬤ᭄ᬭᬵᬢ᭄ᬫᬓᬓᬃᬯᬧᬥᬚ᭄ᬯᬮᬶᬢᬮᬸᬫᬶᬡ᭄ᬥᬶᬄᬳᬗᬭᬩᬭᬩ᭄‌ᬫᬸᬭᬸᬩ᭄‌ᬢ᭄ᬓᬾᬗᬯ᭄ᬬᬢᬶ᭟ᬫ᭄ᬯᬂᬕᬸᬫᬸᬭᬸᬄᬧᬳ᭄ᬬᬦᬶᬂᬤᬾ ᬯᬵᬃᬱᬶᬗ᭄ᬖᬡᬲᬸᬓᬵᬦᭀᬦ᭄ᬢᭀᬣ᭄ᬭᬶᬂᬮᬶᬗᬶᬢ᭄‌ᬧᬥᬵᬢ᭄ᬭᬶᬖᬹᬃᬡ᭄ᬦᬶᬢᬵᬗᬤ᭄ᬯᬓᭂᬦ᭄ᬳᬲᬯᬸᬭᬦ᭄‌ᬧ᭄ᬲᬢ᭄ᬦᬶᬂᬤᬶᬯ᭄ᬬᬵᬲ᭄ᬢ᭄ᬭᬭᬶᬮᬗᬶᬢ᭄‌ᬓᬢᬶᬫ᭄ᬧᬮ᭄ᬓᭀᬦ᭄ᬢᬮ᭄‌ᬥᬮᬜ᭄ᬘᬗᬶᬂᬤᬾᬯᬵᬃᬱᬶ᭟ᬳᬩ᭄ᬬᬸᬭᬦᬺᬱ᭄‌ᬯ᭄ᬭᬶᬦ᭄ᬯ᭄ᬭᬶᬦᬮᬸᬮᬸᬦᬦ᭄‌ᬲᬸᬓ᭄ᬱ᭄ᬫᬦᬾᬦᬯ᭄ᬬᬢᬶᬤᬹᬃ ᬩᬸᬤ᭄ᬥᬶᬧ᭄ᬭᬘᬡ᭄ᬥᬵᬦᬶᬮᬯᬶᬦᬢᭂᬓᬶᬭᬪ᭄ᬭᬱ᭄ᬝᬳ᭄ᬭᬸᬢᬶᬩᬾᬂᬚᬮᬥᬶᬳᬸᬫ᭄ᬯᬩᬧᬦᬲ᭄‌ᬫᬸᬮ᭄ᬢᬓ᭄ᬯᬾᬦᬶᬓᬂᬢᬲᬶᬓ᭄᭟ᬓᭀᬮᬳᬮᬮᬸᬫᬶᬫ᭄ᬩᬓᭀᬲᭂᬓᬓᭀᬧᭂᬓᬦ᭄‌ᬳ᭄ᬬᬂᬦᬵᬕᬭᬵᬚᬯ᭄ᬭᬶᬦ᭄ᬯ᭄ᬭᬶᬦ᭄‌ᬦ᭄ᬤᬦ᭄ᬓᬸᬡ᭄ᬥᬭᬳᬱ᭄ᬬᬳᬢᬶᬕᬵᬃᬯ᭄ᬯᬳᬫᭂᬡ᭄ᬝᬂᬕᬡ᭄ᬥᬾᬯᬤᬶ
Auto-transliteration
[67 67B] 67 tantĕtĕssangmantrīdhatratanayāśīghrabangunapuliḥ. hanambutanggadāmupuḥśatwrambubatdur̀ṇnayāśringkagingsir̀cĕttānambutdhaṇdhaloharodrabhīṣaṇasinepyakacidrāngdadikantĕpdinaṇdhawungwākanggalatakis. ngkā saroṣadbhutapatiḥpadmanabhāsanganamadūr̀buddhīmakrakatanggalātulyangkālāngiṇdharāt'humamuktantahenghatiringngastradiwyangudaningisyuśakti. jumlagmunggwingr̥ĕngganingsakaṭamayamĕntanggandewasiddhitandwabĕntar̀bubar̀ginr̥ĕ kosikrinampaksakwehingyodhaprajuritlakṣaniyutāśīr̀ṇnapjaḥbinanting. haśrutandangkipatiḥkuṇdharahaṣyamapagwukingdūr̀buddhisāgar̀wwabhiṣaṇabajrānalaminuṣṭyaniścalāngadĕgr̥ĕngganingradhapradiptawr̥ĕṣṭinyengśaro ttami. kothyakothyal̥ĕpasningsahraśayakāhamnuhidikwidiklwiradrihanglayangpibkibhwaḥswaḥwungkulmumbulpatangkoṭighorāgĕnturantĕmpuḥngastrārangkit. gidr̥ĕksyinr̥ĕngtinibanśaropanastraginyakmulta [68 68A] katiṇdhiḥkadidatumuñcartanpampĕtanlumpaskumtugtibanyengksyitihamariśśir̀ṇnabalanirangdūr̀buddhi. kadilar̀watumampuhingbahnīkuṇdhakṣayālwangpirangkothisar̀wudhaniyutāsingmangswadaṣmibhūtamulatsirakryandūr̀buddhimu r̥ĕkṣakrodhahumayatāstrasiddhī. prodbhutāpagutningpadhādikārasirakryandūr̀buddhilankuṇdharahapyalwirudrātmakakar̀wapadhajwalitalumiṇdhiḥhangarabarabmurubtkengawyati. mwanggumuruḥpahyaningde wār̀syingghaṇasukānontothringlingitpadhātrighūr̀ṇnitāngadwakĕnhasawuranpsatningdiwyāstrarilangitkatimpalkontaldhalañcangingdewār̀syi. habyuranr̥ĕṣwrinwrinalulunansukṣmanenawyatidūr̀ buddhipracaṇdhānilawinatĕkirabhraṣṭahrutibengjaladhihumwabapanasmultakwenikangtasik. kolahalalumimbakosĕkakopĕkanhyangnāgarājawrinwrinndankuṇdharahaṣyahatigār̀wwahamĕṇṭanggaṇdhewadi

Leaf 68

gaguritan-wiryya-guna-b 68.jpeg

Image on Archive.org

[᭖᭘ 68B] ᭖᭘ ᬯ᭄ᬬᬲ᭄ᬢ᭄ᬭᬲᬶᬤ᭄ᬥᬶᬳᬸᬫᬭᬯᬰᬳᬲ᭄ᬢ᭄ᬭᬦᬶᬭᬂᬤᬹᬃᬩᬸᬤ᭄ᬥᬶ᭟ᬓ᭄ᬭᭀᬥᬵᬦᬕ᭄ᬥᬤᬹᬃᬩᬸᬤ᭄ᬥ᭄ᬬᬵᬢ᭄ᬬᬦ᭄ᬢᬵᬗ᭄ᬕᬓᬭᬪ᭄ᬭᬱ᭄ᬝᬂᬳ᭄ᬭᬸᬢᬶᬩᬾᬂᬚᬮᬥᬶᬳᬾᬓᭀᬂᬓᬸᬡ᭄ᬥᬭᬱ᭄ᬬᬬᬢ᭄ᬦᬬᬢ᭄ᬦᬚᬶᬯᬫ᭄ᬯᬮᬶᬳᬢᬂᬤᬶᬯ᭄ᬬᬲ᭄ᬢ᭄ᬭᬲᬶᬤ᭄ᬥᬶᬳᬬᬾᬓᬢᬺᬱᬦ᭄‌ᬯᬢᭂᬓᭂᬦ᭄ᬢᬂᬓᬰᬓ᭄ᬢᬶᬦ᭄᭟ᬦᬳᬦᬸᬚᬃ ᬦᬶᬭᬤᬹᬃᬩᬸᬤ᭄ᬥᬶᬳᬗᬬᬢ᭄‌ᬯᬶᬚᬬᬵᬲ᭄ᬢ᭄ᬭᬫᬶᬦᬸᬱ᭄ᬝᬶᬲᬵᬫ᭄ᬧᬸᬦ᭄ᬓᬓᬯᬰᬭᬵᬓ᭄ᬭ᭄ᬬᬦ᭄ᬓᬸᬡ᭄ᬥᬭᬳᬱ᭄ᬬᬵᬢᬶᬕᬃᬯ᭄ᬯᬢ᭄ᬓᬵᬦᬸᬤᬶᬗᬶᬫᭀᬚᬃᬦᬶᬃᬪᬬᬥᬶᬓ᭄ᬳᬄᬓᬮᬤᬹᬃᬩᬸᬤ᭄ᬥᬷ᭟ᬚᬜ᭄ᬚᬦᬸᬚᬃᬮᬄᬢᭀᬕᭂᬦ᭄‌ᬯ᭄ᬭᬸᬄᬢᬾᬂᬤᬶᬯ᭄ᬬᬵᬲ᭄ᬢᬤᬵᬳᬹᬭᬦ᭄ᬳᬸᬮᬓᬫᬶᬮᬄᬰᬶᬖ᭄ᬭᬓᭀᬂᬮ᭄ᬧᬲ᭄ ᬲᬓᬋᬫᬸᬓᭀᬂᬳᬶᬓ᭄ᬬᬢᬦ᭄ᬯᬸᬭᬸᬂᬫᬢ᭄ᬬᬓᭀᬳᬮᬶᬩ᭄‌ᬢᬦ᭄ᬧᬚᬫᬸᬕᬵᬢᬡ᭄ᬥᬲ᭄ᬫᬸᬢᬶᬩᬾᬂᬓ᭄ᬱᬶᬢᬶ᭟ᬲᬳᬸᬭᬶᬭᬓᬸᬡ᭄ᬥᬭᬳᬱ᭄ᬬᬫᬗ᭄ᬓᬦᬵᬲᬓ᭄ᬭᭀᬥᬓ᭄ᬭ᭄ᬬᬦ᭄‌ᬤᬹᬃᬩᬸᬤ᭄ᬥᬶᬯᬶᬦᬢᭂᬓ᭄ᬢᬂᬮᬭᬲ᭄‌ᬳᬗ᭄ᬕ᭄ᬬᬢ᭄‌ᬮ᭄ᬯᬦ᭄ᬬᬪᬷᬱᬡᬯᬶᬚᬬᬥᬦᬸᬄᬢᬶᬦᬭᬶᬓ᭄ ᬰᬶᬖ᭄ᬭᬮᬸᬫ᭄ᬧᬲ᭄‌ᬢᬂᬗᬶᬱ᭄ᬯᬦ᭄ᬪᬸᬢᬫᬶᬚᬶᬮ᭄᭟ᬦ᭄ᬤᬢᬦ᭄ᬧ᭄ᬕᬢ᭄ᬫᬸᬍᬓ᭄ᬳᬲᬸᬮᬸᬂᬗᬲᬸᬮᬫ᭄‌ᬲᬗ᭄ᬓᬾᬮᬭᬲ᭄‌ᬤᬹᬃᬩᬸᬤ᭄ᬥᬶᬦᬶᬃᬖ᭄ᬕ᭄ᬕᬡᬲᬤᬺᬱᬢᭀᬯᬶᬦ᭄ᬳᬦᬾᬓᬵᬯᬃᬡ᭄ᬦᬦᬭᬘᬵᬩᬮᬰᬶᬮᬤ᭄ᬭᬶᬫ᭄ᬯᬂᬥᬡ᭄ᬥᬵᬦᬮᬵᬪᬃᬳ᭄ᬤᬯᬵᬲ᭄ᬢ᭄ᬭᬩᬚ᭄ᬭᬵᬤᬶ᭟ᬪᬸᬚᬕ [᭖᭙ 69A] ᬲ᭄ᬢ᭄ᬭᬲᬶᬮᬶᬫᬸᬓᬓᬗ᭄ᬓᬵᬧᬢ᭄ᬭᬰᬭᬰᬬᬓᬵᬲᬶᬤ᭄ᬥᬶᬫ᭄ᬯᬂᬪᬸᬢᬭᬵᬚ᭄ᬲᬲᬪᬹᬚᬧᬥᬵᬜ᭄ᬚᬳᬜ᭄ᬚᬓᬯᬡ᭄ᬥᬧᬸᬧᬹᬰᬶᬃᬱᬵᬖ᭄ᬦᬶᬭᭀᬤ᭄ᬭᬵᬢᬶᬭᭀᬤ᭄ᬭᬲᬲᬜ᭄ᬚᬢᬮᬸᬫᬶᬡ᭄ᬥᬶ᭟ᬩᬸᬩᬃᬕᭂᬫ᭄ᬧᬸᬂᬲ᭄ᬬᬸᬄᬲᬓ᭄ᬯᬾᬳᬶᬂᬬᭀᬥᬫᬸᬓ᭄ᬬᬢᬦ᭄ᬓᬾᬢᬂᬓ᭄ᬯᬾᬳᬶᬂᬫᬵᬢᬷᬓ᭄ᬦᬾᬂᬰᬭᬯᬭᬵ ᬤᬸᬤᬹᬂᬧ᭄ᬚᬄᬫᬶᬦᬗ᭄ᬰᬵᬤᬾᬦᬶᬂᬭᬵᬓ᭄ᬱᬲᬵᬪᬹᬢᬵᬤᬶᬓ᭄ᬭᭀᬭᬵᬂᬗ᭄ᬮᬗ᭄ᬕᬂᬭᬵᬄᬢ᭄ᬳᭂᬭᬵᬫᬗ᭄ᬲᬤᬕᬶᬂ᭟ᬯᬭᬷᬗᬸᬢᭂᬦ᭄‌ᬲᬺᬗᭂᬤ᭄‌ᬓ᭄ᬭ᭄ᬬᬦ᭄ᬓᬸᬡ᭄ᬥᬭᬳᬱ᭄ᬬᬳᬵᬃᬤ᭄ᬥᬵᬭᬸᬦ᭄ᬢᬷᬓᬶᬂᬗ᭄ᬳᬢᬶᬳᬗ᭄ᬕᭂᬢᭂᬫᬗᬸᬲᬧ᭄ᬮ᭄ᬫᬳᬫᭂᬦ᭄ᬢᬂᬮᬭᬲ᭄‌ᬩ᭄ᬭᬵᬳ᭄ᬫᬲ᭄ᬢ᭄ᬭᬰᬶᬖ᭄ᬭᬫᬶᬦᬸᬱ᭄ᬝᬶᬫᬸᬦ᭄ᬢᬩᬗᬭᬩᬭ ᬩ᭄‌ᬮᬸᬫ᭄ᬧᬲ᭄ᬕᭂᬮᬶᬲ᭄᭟ᬪᬵᬱ᭄ᬫᬶᬪᬸᬢᬯᬭᬵᬲ᭄ᬢ᭄ᬭᬦᬶᬭᬂᬤᬹᬃᬩᬸᬤ᭄ᬥ᭄ᬬᬓᬢ᭄ᬓᬾᬂᬬᭀᬥᬫᬦ᭄ᬢ᭄ᬭᬷᬫ᭄ᬯᬂᬢᬸᬭᬗ᭄ᬕᬭᬣᬦᬶᬭᬧᬢᬶᬄᬤᬹᬃᬩᬸᬤ᭄ᬥ᭄ᬬᬧᬭᬯᬰᬵᬰᬷᬃᬡ᭄ᬦᬪᬱ᭄ᬫᬶᬢ᭄ᬓᬾᬂᬲᬵᬭᬣ᭄ᬬᬤᬹᬃᬩᬸᬤ᭄ᬥᬶᬰᬶᬖ᭄ᬭᬵᬗ᭄ᬮᬾᬲᬶ᭟ᬫ᭄ᬲᬢ᭄ᬮᬸᬫ᭄ᬧᬢ᭄‌ᬳᬦᬫ᭄ᬩ᭄ᬬ᭄ᬢ᭄ᬕᬤᬵᬢᬶᬭᭀᬤ᭄ᬭᬰᬶᬖ᭄ᬭᬵ ᬜ᭄ᬚᭀᬕ᭄ᬫᬸᬧᬸᬳᬷᬢᬶᬦᬗ᭄ᬕᬸᬮ᭄ᬭᬶᬂᬮᬗ᭄ᬓᬧ᭄‌ᬋᬫᬓ᭄ᬭᬶᬫ᭄ᬧᬸᬂᬢᬂᬭᬣᬢ᭄ᬓᬾᬂᬓᬸᬤᬦ᭄ᬬᬵᬗ᭄ᬫᬲᬶᬦᬸᬓ᭄ᬬᬳᬸᬫ᭄ᬲᬢ᭄‌ᬓᬸᬡ᭄ᬥᬭᬳᬱ᭄ᬬᬘᬮᬶᬭᬶᬂ᭟ᬳᬦᬫ᭄ᬩᬸᬢ᭄ᬓᬂᬥᬡ᭄ᬥᬤ᭄ᬯᬦ᭄ᬤ᭄ᬯᬧ᭄ᬥᬵᬬᬸᬥᬵᬲᬫ᭄ᬬᬧ᭄ᬬᬢᬫᬾᬂᬢᬓᬶᬲ᭄‌ᬳᬗᬶᬭᬶᬗᬶᬘᬶᬤ᭄ᬭᬚ᭄ᬫᬸᬭᬭᭀᬓᬧᬸᬢᭂᬭᬦ᭄‌ᬳᬶᬭᬶᬓᬵ
Auto-transliteration
[68 68B] 68 wyastrasiddhihumarawaśahastranirangdūr̀buddhi. krodhānagdhadūr̀buddhyātyantānggakarabhraṣṭanghrutibengjaladhihekongkuṇdharaṣyayatnayatnajiwamwalihatangdiwyastrasiddhihayekatr̥ĕṣanwatĕkĕntangkaśaktin. nahanujar̀ niradūr̀buddhihangayatwijayāstraminuṣṭisāmpunkakawaśarākryankuṇdharahaṣyātigar̀wwatkānudingimojar̀nir̀bhayadhik'haḥkaladūr̀buddhī. jañjanujar̀laḥtogĕnwruḥtengdiwyāstadāhūranhulakamilaḥśighrakonglpas sakar̥ĕmukonghikyatanwurungmatyakohalibtanpajamugātaṇdhasmutibengksyiti. sahurirakuṇdharahaṣyamangkanāsakrodhakryandūr̀buddhiwinatĕktanglarashanggyatlwanyabhīṣaṇawijayadhanuḥtinarik śighralumpastangngiṣwanbhutamijil. ndatanpgatmul̥ĕk'hasulungngasulamsangkelarasdūr̀buddhinir̀ghggaṇasadr̥ĕṣatowinhanekāwar̀ṇnanaracābalaśiladrimwangdhaṇdhānalābhar̀hdawāstrabajrādi. bhujaga [69 69A] strasilimukakangkāpatraśaraśayakāsiddhimwangbhutarājsasabhūjapadhāñjahañjakawaṇdhapupūśir̀syāghnirodrātirodrasasañjatalumiṇdhi. bubar̀gĕmpungsyuḥsakwehingyodhamukyatanketangkwehingmātīknengśarawarā dudūngpjaḥminangśādeningrākṣasābhūtādikrorāngnglanggangrāḥt'hĕrāmangsadaging. warīngutĕnsr̥ĕngĕdkryankuṇdharahaṣyahār̀ddhāruntīkingnghatihanggĕtĕmangusaplmahamĕntanglarasbrāhmastraśighraminuṣṭimuntabangarabara blumpasgĕlis. bhāṣmibhutawarāstranirangdūr̀buddhyakatkengyodhamantrīmwangturanggarathanirapatiḥdūr̀buddhyaparawaśāśīr̀ṇnabhaṣmitkengsārathyadūr̀buddhiśighrānglesi. msatlumpat'hanambytgadātirodraśighrā ñjogmupuhītinanggulringlangkapr̥ĕmakrimpungtangrathatkengkudanyāngmasinukyahumsatkuṇdharahaṣyacaliring. hanambutkangdhaṇdhadwandwapdhāyudhāsamyapyatamengtakishangiringicidrajmurarokaputĕranhirikā

Leaf 69

gaguritan-wiryya-guna-b 69.jpeg

Image on Archive.org

[᭖᭙ 69B] ᭖᭙ ᬰ᭄ᬭᬷᬪᬵᬯᬫᬹᬃᬢ᭄ᬢᬶᬫᬗ᭄ᬲ᭄ᬯᬢᬸᬫᬦ᭄ᬤᬂᬳᬗᬸᬡ᭄ᬥᬓᭀᬡ᭄ᬝᬵᬮᬸᬗᬶᬤ᭄᭟ᬫᬸᬗ᭄ᬕ᭄ᬯᬶᬂᬭᬣᬳᬷᬭᬩᬚ᭄ᬭᬮᬷᬮᬵᬥᬶᬭᬧᬶᬦᬳᭀᬯᬕ᭄ᬤᬾᬭᬫᬢᬶᬄᬯᬶᬃᬬ᭄ᬬᬓᬺᬢ᭄ᬢᬘᬶᬢ᭄ᬢᬰᬹᬭᬵᬦᬸᬗ᭄ᬕᬗᬶᬂᬭᬣᬮ᭄ᬯᬶᬃᬧᬾᬦ᭄ᬤᬄᬕᬶᬭᬶᬯᬶᬭᬮᬖᬯᬵᬧᬥᬵᬢᬶᬰᬬᬾᬂᬰᬓ᭄ᬢᬶ᭟ᬧ᭄ᬭᬡᬮᬶᬢᬵᬤᬺᬱ᭄ᬫᬾᬗ᭄ᬕᬸᬂᬢᬂᬗ ᬡ᭄ᬥᬮ᭄ᬯᬶᬃᬩᬸᬩᬸᬭᬂᬧ᭄ᬭᬢᬶᬯᬶᬭᬶᬦᬸᬫ᭄ᬧᬓᬶᬂᬭᬣᬫᬶᬦ᭄ᬤᭂᬃᬓᬃᬯᬵᬢᬶᬯᬾᬕᬵᬫᬯ᭄ᬮᬸᬳᬲ᭄ᬮᬸᬭᬗᬶᬭᬶᬂᬘᬶᬤ᭄ᬭᬵᬓᬸᬬᭂᬗᬦ᭄‌ᬲᬫ᭄ᬬᬯᬶᬤᬕ᭄ᬥᬾᬂᬕᬢᬶ᭟ᬳᬗ᭄ᬤᬸᬓ᭄ᬤᬶᬦᬸᬓ᭄ᬢᬶᬦᬸᬚᬸᬢᬸᬚ᭄ᬯᬾᬂᬯᬭᬵᬲ᭄ᬢ᭄ᬭᬧᬥᬵᬦᬢ᭄ᬕᬢᬾᬂᬯᬶᬱ᭄ᬝᬶᬢᬦ᭄ᬤ᭄ᬯᬰ᭄ᬭᬷᬦᬭᬾᬦ᭄ᬤ᭄ᬭᬪᬵᬯᬫᬹᬃᬢ᭄ᬢᬶᬓᬘᬶᬤ᭄ᬭᬤᬶᬦᬸᬓᬶᬂᬢ᭄ᬭᬶᬰᬸᬮᬵᬮᬸᬗᬶ ᬤ᭄‌ᬭᬚᬚᬫᬸᬜ᭄ᬚᬃᬭᬵᬄᬦ᭄ᬬᬢᬸᬫᬶᬩᬾᬂᬓ᭄ᬱᬶᬢᬷ᭟ᬲᬵᬓ᭄ᬱᬡᬋᬫ᭄‌ᬳᬶᬦᬸᬲᬧ᭄ᬫᬶᬲᭂᬧ᭄ᬢᬂᬩ᭄ᬭᬡᬰᬷᬖ᭄ᬭᬵᬫᬍᬲ᭄‌ᬦᬺᬧᬢᬶᬭᬶᬂᬪᬵᬕ᭄ᬕᬯᬳᬲ᭄ᬢ᭄ᬭᬓᬦ᭄ᬢᭂᬧ᭄‌ᬓ᭄ᬭ᭄ᬬᬦ᭄‌ᬓᬺᬢᬘᬶᬢ᭄ᬢᬓᬢᬸᬳ᭄ᬯᭀᬦ᭄ᬢᬸᬗ᭄ᬕᭂᬂᬢᬦ᭄ᬕᬶᬗ᭄ᬲᬶᬃᬰᬶᬖ᭄ᬭᬫᬫᬦᬄᬭᬶᬂᬤᬶᬯ᭄ᬬᬧᬰᬸᬧᬢᬶ᭟ᬋᬧ᭄‌ᬳᬸᬫᬯᬓ᭄ᬳᬦᬮᬩ ᬚ᭄ᬭᬰᬬᬓᬕᬡᬦ᭄ᬬᬧᬶᬢᬸᬂᬓᭀᬥᬷᬳᬃᬯᬧᬭᬵᬓ᭄ᬱᬲᬧᬥᬵᬫᬸᬢᭂᬃᬘᬦ᭄ᬤ᭄ᬭᬳᬲᬵᬰᬷᬃᬡ᭄ᬦᬯᬬᬯᬦᬺᬧᬢᬷᬋᬜ᭄ᬚᭂᬫ᭄ᬘᬶᬦᬘᬄᬧᬦᬭᬲᬧ᭄ᬚᬓᭀᬝᬶ᭟ᬲᬸᬫ᭄ᬭᬂᬓᭀᬦ᭄ᬢᬮ᭄ᬩᬶᬦᬸᬜ᭄ᬚᬗᬶᬂᬗᬦ᭄ᬢᬭᬶᬓ᭄ᬱᬲᬫ᭄ᬧᬹᬃᬡ᭄ᬦᬫᬮ᭄ᬬᬵᬳᬸᬭᬶᬧ᭄‌ᬚᬸᬫ᭄ᬮᬕ᭄‌ᬓ᭄ᬭᬸᬭᬓᬵᬭᬳᬗᬸᬯᬸ [᭗᭐ 70A] ᬳᬶᬗᬫ᭄ᬩᬭᬮ᭄ᬯᬶᬃᬕ᭄ᬮᬧ᭄ᬲᬬᬸᬢᬳᬗ᭄ᬭᬶᬓ᭄‌ᬳᬓᭀᬦ᭄ᬧ᭄ᬭᬬᬢ᭄ᬦᬫ᭄ᬲᬢ᭄ᬭᬵᬓ᭄ᬭ᭄ᬬᬦᬧᬢᬶᬄ᭟ᬫᬸᬗ᭄ᬕ᭄ᬯᬶᬂᬦᬪᬱ᭄ᬝᬮᬵᬲᬶᬭᬵᬤᬡ᭄ᬥᬬᬸᬥᬵᬢᬶᬦᬸᬚᬸᬲᬶᬮᬶᬳᬸᬲᬶᬗ᭄ᬓᬵᬰ᭄ᬭᬷᬧᬤ᭄ᬫᬦᬪᬵᬗᬼᬧᬲ᭄‌ᬯ᭄ᬬᬵᬫᭀᬳᬦᬲ᭄ᬢ᭄ᬭᬧ᭄ᬚ᭄ᬯᬾᬂᬧᭂᬧᭂᬢ᭄ᬢᬂᬥᬶᬓ᭄ᬯᬶᬥᬶᬓ᭄‌ᬢᬦ᭄ᬧᬓᬢᭀᬦᬦ᭄‌ᬫᬸᬮᬶᬗᬂᬭᬵᬓ᭄ᬭ᭄ᬬᬦ᭄ᬧ ᬢᬶᬄ᭟ᬫᬾᬗᭂᬢ᭄ᬲᬶᬭᬭᬶᬢᬢ᭄ᬯᬦᬶᬂᬫᭀᬳᬦᬵᬲ᭄ᬢ᭄ᬭᬰᬶᬖ᭄ᬭᬲᬶᬭᬳᬫᬸᬱ᭄ᬝᬶᬤᬶᬯ᭄ᬬᬵᬲ᭄ᬢ᭄ᬭᬲᬸᬢᬶᬓ᭄ᬱ᭄ᬡᬳᬦᬶᬦ᭄ᬤ᭄ᬬᬪᬱ᭄ᬝᬭᭀᬕ᭄ᬭᬵᬋᬧ᭄ᬫᬯᬓ᭄ᬢᬂᬚᬧᬲᬶᬤ᭄ᬥᬷᬳᬪ᭄ᬭᬵᬓᬮᬗᬦ᭄‌ᬮ᭄ᬯ᭄ᬭᬶᬃᬲᬹᬃᬬ᭄ᬬᬲᬵᬰ᭄ᬭᬓᭀᬯᬶ᭟ᬲᬵᬫ᭄ᬧᬸᬦ᭄ᬧᬹᬃᬡ᭄ᬦᬫᬶᬦᬸᬱ᭄ᬝᬶᬰᬶᬖ᭄ᬭᬮᬸᬫ᭄ᬧᬲ᭄‌ᬳᬶᬮᬂᬢᬂᬧ᭄ᬢᭂᬂᬓᬤᬶᬲᬶᬦᬧ᭄ᬯᬦ ᬮᬶᬮᬂᬫᬯᬵᬢᬂᬦᬪᬱ᭄ᬝᬮᬵᬯᬲ᭄ᬧᬥᬓᬢᭀᬦᬵᬤᬺᬧᬢᬶᬰ᭄ᬭᬷᬧᬤ᭄ᬫᬦᬪᬵᬤᬾᬦᬶᬭᬭᬵᬓ᭄ᬭ᭄ᬬᬦᬧᬢᬶᬄ᭟ᬰᬶᬖ᭄ᬭᬵᬗᬼᬧᬲᬶᬲᬵᬭᬯᬭᬵᬪᬶᬱᬡᬳᬫ᭄ᬦᬸᬳᬶᬥᬶᬓ᭄ᬯᬶᬥᬶᬓ᭄‌ᬮᬶᬤᬹᬤ᭄ᬢᬶᬦᬸᬢᬸᬢᬦ᭄‌ᬩᬵᬬᬸᬩᬚ᭄ᬭᬵᬢᬶᬖᭀᬭᬤᬾᬦᬶᬭᬭᬵᬃᬓ᭄ᬭ᭄ᬬᬦᬧᬢᬶᬄᬮᬷᬮᬵᬦᬶᬃᬪᬬᬵ ᬰ᭄ᬭᬶᬳᬚᬶᬪᬵᬯᬫᬹᬃᬢ᭄ᬢᬶ᭟ᬰᬶᬖ᭄ᬭᬵᬫᬍᬲ᭄ᬭᬶᬗᬶᬱᬸᬳᬢᬧᬲᬸᬮᬫ᭄‌ᬢᬦ᭄ᬧᬫᬺᬫᬡᬵᬭᬗ᭄ᬓᬶᬢ᭄‌ᬓᭀᬦ᭄ᬢᬮ᭄ᬓᬳᬩᬮᬂᬮᬂᬢᬂᬰᬭᬲᬸᬫᬫ᭄ᬩᬸᬭᬢ᭄‌ᬢ᭄ᬓᬾᬂᬲ᭄ᬯᬃᬕ᭄ᬕᬢᬶᬦᬸᬢ᭄ᬤᬾᬦᬶᬗᬗᬶᬦ᭄ᬧ᭄ᬭᬘᬡ᭄ᬥᬫᬯᬺᬕ᭄‌ᬳ᭄ᬬᬂᬲᬸᬭᬧᬢᬶ᭟ᬳᬲᬲᬭᬦ᭄ᬮᬭᬸᬢ᭄ᬫᬭᬾᬂᬲᬸ
Auto-transliteration
[69 69B] 69 śrībhāwamūr̀ttimangswatumandanghanguṇdhakoṇṭālungid. munggwingrathahīrabajralīlādhirapinahowagderamatiḥwir̀yyakr̥ĕttacittaśūrānunggangingrathalwir̀pendaḥgiriwiralaghawāpadhātiśayengśakti. praṇalitādr̥ĕṣmenggungtangnga ṇdhalwir̀buburangpratiwirinumpakingrathamindĕr̀kar̀wātiwegāmawluhaslurangiringcidrākuyĕngansamyawidagdhenggati. hangdukdinuktinujutujwengwarāstrapadhānatgatengwiṣṭitandwaśrīnarendrabhāwamūr̀ttikacidradinukingtriśulālungi drajajamuñjar̀rāḥnyatumibengksyitī. sākṣaṇar̥ĕmhinusapmisĕptangbraṇaśīghrāmal̥ĕsnr̥ĕpatiringbhāggawahastrakantĕpkryankr̥ĕtacittakatuhwontunggĕngtan'gingsir̀śighramamanaḥringdiwyapaśupati. r̥ĕp'humawak'hanalaba jraśayakagaṇanyapitungkodhīhar̀waparākṣasapadhāmutĕr̀candrahasāśīr̀ṇnawayawanr̥ĕpatīr̥ĕñjĕmcinacaḥpanarasapjakoṭi. sumrangkontalbinuñjangingngantarikṣasampūr̀ṇnamalyāhuripjumlagkrurakārahanguwu [70 70A] hingambaralwir̀glapsayutahangrik'hakonprayatnamsatrākryanapatiḥ. munggwingnabhaṣṭalāsirādaṇdhayudhātinujusilihusingkāśrīpadmanabhāngl̥ĕpaswyāmohanastrapjwengpĕpĕttangdhikwidhiktanpakatonanmulingangrākryanpa tiḥ. mengĕtsiraritatwaningmohanāstraśighrasirahamuṣṭidiwyāstrasutikṣṇahanindyabhaṣṭarogrār̥ĕpmawaktangjapasiddhīhabhrākalanganlwrir̀sūr̀yyasāśrakowi. sāmpunpūr̀ṇnaminuṣṭiśighralumpashilangtangptĕngkadisinapwana lilangmawātangnabhaṣṭalāwaspadhakatonādr̥ĕpatiśrīpadmanabhādenirarākryanapatiḥ. śighrāngl̥ĕpasisārawarābhiṣaṇahamnuhidhikwidhiklidūdtinututanbāyubajrātighoradenirarār̀kryanapatiḥlīlānir̀bhayā śrihajibhāwamūr̀tti. śighrāmal̥ĕsringisyuhatapasulamtanpamr̥ĕmaṇārangkitkontalkahabalanglangtangśarasumamburattkengswar̀ggatinutdeninganginpracaṇdhamawr̥ĕg'hyangsurapati. hasasaranlarutmarengsu

Leaf 70

gaguritan-wiryya-guna-b 70.jpeg

Image on Archive.org

[᭗᭐ 70B] ᭗᭐ ᬭᬮᭀᬓᬓᬢ᭄ᬓᬾᬂᬲᬶᬤ᭄ᬥᬵᬋᬱᬶᬓᬚᬸᬗ᭄ᬓᭂᬮ᭄ᬓᬩᬸᬜ᭄ᬚᬂᬤᬾᬦᬶᬂᬧ᭄ᬭᬘᬡ᭄ᬥᬵᬦᬶᬮᬭᬹᬕᬺᬩᬄᬢᬂᬬᬰᬫᬡᬶᬓ᭄‌ᬰᬾᬱᬶᬦᬶᬂᬓᬾᬦ᭄ᬤ᭄ᬭᬦ᭄‌ᬫᬓ᭄ᬭᬓ᭄ᬢᬂᬯᬶᬤ᭄ᬬᬥᬭᬶ᭟ᬓ᭄ᬯᭂᬄᬓᭀᬭᬢᬸᬦ᭄ᬢᬶᬦᬶᬡ᭄ᬥᬶᬳᬦ᭄ᬳᬸᬫᬄᬫᬵᬲ᭄‌ᬓᬧᭂᬬᭂᬄᬢᬦ᭄‌ᬯ᭄ᬭᬶᬂᬕᬢᬶᬳᬗ᭄ᬮᬸᬄᬓᬧᬋᬗᬮ᭄‌ᬳᬦᬓᬯᬸᬤᬦ᭄ᬲᬶᬜ᭄ᬚᬂ ᬭᬳᬱ᭄ᬬᬦ᭄ᬬᬓᬢᭀᬦ᭄ᬓᬾᬗᬶᬲ᭄‌ᬥᬂᬗ᭄ᬳ᭄ᬬᬂᬦᬵᬭᬤᬵᬧ᭄ᬭᬧ᭄ᬢᬧᬘᭂᬄᬦᬸᬫᬶᬗᬶᬲ᭄᭟ᬲ᭄ᬥᭂᬂᬫᬗ᭄ᬓᬵᬓ᭄ᬭᭀᬥᬰ᭄ᬭᬷᬧᬤ᭄ᬫᬦᬕᬭᬳᬶᬱᬸᬦᬶᬭᬓᬯᬮᬶᬓ᭄‌ᬰᬶᬖ᭄ᬭᬵᬫᬸᬢᭂᬃᬤᬡ᭄ᬥᬳᬸᬫᬩᭂᬢ᭄ᬭᬣᬦᬶᬭᬭᬸᬫᬸᬚᬓ᭄ᬭᬓ᭄ᬭ᭄ᬬᬦᬧᬢᬶᬄᬳᬲ᭄ᬫᬸᬓᬕ᭄ᬫᬦ᭄‌ᬓᬲᬾᬧ᭄ᬤᬾᬭᬳᬢᬓᬶᬲ᭄᭟ᬓᬲᬼᬓᬦ᭄ᬢᭂᬧ᭄ ᬓ᭄ᬦᬤᬶᬦᬡ᭄ᬥᬭᬶᬂᬕᬤᬵᬳᬗ᭄ᬮᬸᬳᬕ᭄ᬭᬄᬓᬂᬕᬶᬭᬶᬭ᭄ᬦᬸᬮ᭄ᬬᬲᬶᬭᬫ᭄ᬲᬢ᭄‌ᬳᬧ᭄ᬢ᭄ᬬᬵᬗᬶᬭᬶᬗᬶᬘᬶᬤ᭄ᬭᬩᬶᬦᬸᬭᬸᬕᬶᬦᬦᬺᬓᬶᬦᬸᬲᬶᬢᬦᭂᬩᬗᭂᬩᬂᬤᬾᬭᬰ᭄ᬭᬷᬪᬵᬯᬫᬹᬃᬢ᭄ᬢᬶ᭟ᬳᬧᬸᬢᭂᬭᬦ᭄ᬫᬶᬗ᭄ᬲᭀᬃᬓᬥᬡ᭄ᬥᬤᬶᬦᬡ᭄ᬥᬕᭃᬃᬖᭀᬭᬧᬢᬓᬶᬲᬶᬂᬕᬤᬵᬳᬲᭂᬫ᭄ᬩᬭᬦ᭄‌ᬧᬥᬯᬶᬤᬕ᭄ᬥᬾᬂᬬᬸ ᬥᬵᬳᬸᬫᬶᬦ᭄ᬤᭂᬃᬫᬥᬘᬮᬶᬭᬶᬂᬫᬶᬭᬶᬗᬶᬘᬶᬤ᭄ᬭᬧᬧ᭄ᬭᬗᬶᬭᬪᬹᬧᬢᬶ᭟ᬳᬮᬸᬮᬸᬦᬦ᭄ᬓᬢᬸᬮ᭄ᬯᬶᬂᬲᬧ᭄ᬢᬧᬢᬮᬵᬓᬕ᭄ᬬᬢ᭄ᬳ᭄ᬬᬂᬳᬧᬫ᭄ᬧᬢᬶᬩᭂᬦ᭄ᬢᬃᬋᬩᬄᬧᬸᬓᬄᬧᬭᬧᬮ᭄ᬢᬂᬢᬓᬬ᭄ᬯᬦ᭄‌ᬓᬾᬤᭂᬓ᭄ᬤᬾᬲᬂᬯᬷᬭᬓᬵᬮᬶᬄᬬᬓ᭄ᬱᬭᬵᬓ᭄ᬱᬲᬵᬗᭂᬲ᭄ᬗᭂᬲᭂᬗᬶᬭᬶᬕᬶᬭᬶᬦ᭄ [᭗᭑ 71A] ᭟ᬧᬥᬵᬮᬸᬭᬢ᭄ᬳᬳᭂᬦ᭄ᬢᭂᬢᬦ᭄ᬫᬭᬾᬂᬕᬶᬳᬵᬢᬦ᭄ᬯᬦ᭄ᬬᬵᬗᬶᬧᬶᬓᬶᬧᬶᬓ᭄‌ᬲᬂᬳ᭄ᬬᬂᬗᬦ᭄ᬢᬵᬪᭀᬕᬓᭀᬮᬳᬮᬓᭀᬧᭂᬓᬦ᭄‌ᬤᬾᬦᬶᬂᬍᬩᬸᬦᬶᬗᬚᬸᬭᬶᬢ᭄‌ᬢᬦ᭄ᬧᬓᬢᭀᬦᬦ᭄‌ᬦᬾᬢ᭄ᬭᬦᬶᬭᬳᬓ᭄ᬱᬶᬧ᭄᭟ᬫᬗ᭄ᬓᬶᬦ᭄ᬓ᭄ᬭᭀᬭᬵᬤ᭄ᬪᬸᬢᬭᬵᬓ᭄ᬭ᭄ᬬᬦ᭄‌ᬓᬺᬢᬘᬶᬢ᭄ᬢᬗ᭄ᬕᭂᬢᭂᬫᬗᬸᬩᬢᬩᬶᬢ᭄‌ᬳᬸᬫᬩᭂᬢ᭄ᬢᬂ ᬕᬤᬵᬓᬃᬯᬧᬥᬮᬕᬯᬵᬢᬦ᭄ᬤ᭄ᬯᬳᬧᬕᬸᬢᬕᬢᬶᬓ᭄‌ᬧᬋᬗᬧᬲᬄᬢᬶᬓᭂᬮ᭄ᬢᬂᬕᬤᬵᬓᬵᬮᬶᬄ᭟ᬧᬥᬵᬲᬶᬕᬲᬂᬓᬵᬮᬶᬄᬫᬦᬾᬓᬶᬂᬭᬣᬫᭂᬡ᭄ᬝᬂᬕᬦ᭄ᬤᬾᬯᬵᬦᬸᬮᬶᬧᬢᬶᬄᬓᬺᬢᬘᬶᬢ᭄ᬢᬭᬸᬫ᭄ᬕᭂᬧ᭄‌ᬳᬲ᭄ᬢ᭄ᬭᬤᬶᬯ᭄ᬬᬋᬧ᭄‌ᬫ᭄ᬢᬸᬢᬂᬯᬶᬱᬵᬕ᭄ᬦᬶᬓᬺᬢᬧ᭄ᬭᬥᬦᬕ᭄ᬲᭂᬕ᭄ᬲᭃᬂᬰ᭄ᬭᬷᬪᬵᬯᬫᬹᬃᬢ᭄ᬢᬶ᭟ ᬲᬫᬸᬳᬹᬃᬢ᭄ᬢᬲᬫ᭄ᬧᬹᬃᬡ᭄ᬦᬲᬶᬭᬚᬸᬫ᭄ᬮᬕ᭄‌ᬯᬳ᭄ᬯᬳᬗᬢ᭄ᬳᬫᬸᬱ᭄ᬝᬶᬧᬶᬂᬭ᭄ᬯᬮᬶᬦᭂᬧᬲᬦ᭄‌ᬳᬲ᭄ᬢ᭄ᬭᬲᬭᬲᬵᬫ᭄ᬧᬢᬵᬓᬵᬩᬮᬂᬰ᭄ᬭᬶᬪᬵᬯᬫᬹᬃᬢ᭄ᬢᬶᬫᬭᬶᬂᬕᬕᬡᬫᬹᬃᬘ᭄ᬘᬢᬸᬫᬶᬩᬾᬂᬓ᭄ᬱᬶᬢᬶ᭟ᬫᬾᬄᬮᬶᬦᬸᬤᬦ᭄ᬢᬶᬦᬶᬕᬲ᭄ᬭᬶᬂᬘᬦ᭄ᬤ᭄ᬭᬳᬰᬵᬫᬾᬗᭂᬢ᭄ᬲᬶᬖ᭄ᬭᬫᬍᬲᬶᬫᬸᬦᬸᬲ᭄‌ᬘ ᬦ᭄ᬤ᭄ᬭᬳᬰᬳᬧ᭄ᬢ᭄ᬬᬳᬦᬶᬕᬲ᭄‌ᬕ᭄ᬭᬶᬯᬵᬧᬢᬶᬳᬶᬗᬢᬦᬵᬕᬭᬶᬢᬫ᭄ᬩᬶᬲ᭄ᬓᬘᬹᬃᬡ᭄ᬦᬦ᭄‌ᬰᬶᬖ᭄ᬭᬳᬮᬾᬲᬭᬫ᭄ᬧᬶᬂ᭟ᬓᬕ᭄ᬬᬢ᭄ᬧ᭄ᬭᬧ᭄ᬢᬚᬬᬰᬭᬡᬧ᭄ᬭᬬᬢ᭄ᬦᬖᬸᬫᬸᬱᬶᬢᬵᬳᬶᬂᬫᬦ᭄ᬢ᭄ᬭᬷᬦ᭄ᬤᬦ᭄ᬲᬂᬯᬶᬦᬲᬷᬢᬦ᭄‌ᬓ᭄ᬭ᭄ᬬᬧᬢᬶᬄᬓᬺᬢ᭄ᬢᬘᬶᬢ᭄ᬢᬓᬸᬡ᭄ᬥᬭᬳᬱ᭄ᬬᬫ᭄ᬯᬂᬫᬦ᭄ᬢ᭄ᬭᬶᬲᬂᬘᬢᬹᬃ
Auto-transliteration
[70 70B] 70 ralokakatkengsiddhār̥ĕsyikajungkĕlkabuñjangdeningpracaṇdhānilarūgr̥ĕbaḥtangyaśamaṇikśesyiningkendranmakraktangwidyadhari. kwĕḥkoratuntiniṇdhihanhumaḥmāskapĕyĕḥtanwringgatihangluḥkapar̥ĕngalhanakawudansiñjang rahaṣyanyakatonkengisdhangnghyangnāradāpraptapacĕḥnumingis. sdhĕngmangkākrodhaśrīpadmanagarahisyunirakawalikśighrāmutĕr̀daṇdhahumabĕtrathanirarumujakrakryanapatiḥhasmukagmankasepderahatakis. kasl̥ĕkantĕp knadinaṇdharinggadāhangluhagraḥkanggirirnulyasiramsat'haptyāngiringicidrabinuruginanr̥ĕkinusitanĕbangĕbangderaśrībhāwamūr̀tti. haputĕranmingsor̀kadhaṇdhadinaṇdhagör̀ghorapatakisinggadāhasĕmbaranpadhawidagdhengyu dhāhumindĕr̀madhacaliringmiringicidrapaprangirabhūpati. halulunankatulwingsaptapatalākagyat'hyanghapampatibĕntar̀r̥ĕbaḥpukaḥparapaltangtakaywankedĕkdesangwīrakāliḥyakṣarākṣasāngĕsngĕsĕngirigirin [71 71A] . padhālurat'hahĕntĕtanmarenggihātanwanyāngipikipiksanghyangngantābhogakolahalakopĕkandeningl̥ĕbuningajurittanpakatonannetranirahaksyip. mangkinkrorādbhutarākryankr̥ĕtacittanggĕtĕmangubatabit'humabĕttang gadākar̀wapadhalagawātandwahapagutagatikpar̥ĕngapasaḥtikĕltanggadākāliḥ. padhāsigasangkāliḥmanekingrathamĕṇṭanggandewānulipatiḥkr̥ĕtacittarumgĕp'hastradiwyar̥ĕpmtutangwisyāgnikr̥ĕtapradhanagsĕgsöngśrībhāwamūr̀tti. samuhūr̀ttasampūr̀ṇnasirajumlagwahwahangat'hamuṣṭipingrwalinĕpasanhastrasarasāmpatākābalangśribhāwamūr̀ttimaringgagaṇamūr̀ccatumibengksyiti. meḥlinudantinigasringcandrahaśāmengĕtsighramal̥ĕsimunusca ndrahaśahaptyahanigasgriwāpatihingatanāgaritambiskacūr̀ṇnanśighrahalesaramping. kagyatpraptajayaśaraṇaprayatnaghumusyitāhingmantrīndansangwinasītankryapatiḥkr̥ĕttacittakuṇdharahaṣyamwangmantrisangcatūr̀

Leaf 71

gaguritan-wiryya-guna-b 71.jpeg

Image on Archive.org

[᭗᭑ 71B] ᭗᭑ ᬢᬡ᭄ᬥᬧᬥᬘᬾᬱ᭄ᬝᬳᬾᬂᬯᬗ᭄ᬲᬶᬢ᭄᭟ᬲᬫᬵᬲ᭄ᬭᬗᬂᬋᬕᭂᬧ᭄ᬢᬂᬳᬲ᭄ᬢ᭄ᬭᬩᬦ᭄ᬤᬦᬵᬤᬶᬯ᭄ᬬᬰᬶᬖ᭄ᬭᬫᬶᬦᬸᬱ᭄ᬝᬶᬧᬥᬵᬲ᭄ᬭᬗᬂᬮ᭄ᬧᬲ᭄‌ᬲᬸᬫ᭄ᬬᬸᬓ᭄ᬢᬂᬰᬭᬯᬭᬵᬮᬩ᭄ᬥᬯᬭᬲᬶᬤ᭄ᬤᬾᬂᬕᬢᬶᬲᬫᬓᬵᬧᬸᬲᬦ᭄‌ᬢ᭄ᬓᬾᬂᬰ᭄ᬭᬶᬪᬵᬯᬫᬹᬃᬢ᭄ᬢᬶ᭟ᬢᬶᬩᬵᬓᬦ᭄ᬢᭂᬧ᭄ᬓᬲᬸᬗ᭄ᬲᬂᬰ᭄ᬭᬷᬧᬤ᭄ᬫᬦᬪᬵᬢ᭄ᬓᬾᬂᬧᬢᬶᬄᬤᬹᬃᬩᬸᬤ᭄ᬥᬶ ᬤᬹᬃᬯᬓ᭄ᬬᬤᬹᬃᬡ᭄ᬦᬬᬤᬹᬃᬮ᭄ᬮᬓ᭄ᬱᬡᬤᬹᬃᬮ᭄ᬮᬪᬵᬲᬫ᭄ᬬᬓᬵᬧᬸᬲᬦ᭄ᬲᬂᬫᬦ᭄ᬢ᭄ᬭᬷᬢᬶᬩᬵᬭᬶᬂᬭᬣᬓᬲᬸᬫ᭄ᬧᭂᬢ᭄ᬓᬲᬸᬫ᭄ᬧᬮᬶᬓ᭄᭟ᬕᬸᬦᬸᬂᬭᬸᬩᬸᬄᬲᬸᬭᬓᬶᬂᬬᭀᬥᬦ᭄ᬢᬵᬧᬸᬭᬲᬯᭀᬗᬶᬂᬳᬦ᭄ᬢᬧᬸᬭᬶᬕᬃᬚ᭄ᬚᬶᬢᬵᬲᬸᬲᬸᬫ᭄ᬩᬭ᭄‌ᬤᬾᬦᬾᬮᬯᬦᬦ᭄ᬬᬵᬧ᭄ᬭᬂᬓ᭄ᬭᭀᬥᬲᬶᬭᬪᬵᬯᬫᬹᬃᬢ᭄ᬢᬶᬰᬶᬖ᭄ᬭᬳᬸᬫ ᬗ᭄ᬓᬢ᭄‌ᬳᬗ᭄ᬕᬓᬕᬷᬭᬶᬕᬶᬭᬶ᭟ᬓᭀᬧᬵᬤ᭄ᬪᬸᬢᬓᬂᬭᬹᬧᬫᬳᬵᬪᬷᬱᬡᬦᬾᬢ᭄ᬭᬦ᭄ᬬᬵᬕᭃᬂᬮᬸᬫᬶᬭᬶᬓ᭄‌ᬮ᭄ᬯᬶᬃᬪᬱ᭄ᬮᬭᬓᭂᬫ᭄ᬩᬭ᭄‌ᬢᬸᬢᬸᬓ᭄ᬫᬮ᭄ᬯᬳᬸᬫᬗᬂᬮ᭄ᬯᬶᬃᬕᬸᬳᬵᬕᬫ᭄ᬩᬶᬭᬵᬭᬶᬗᬶᬭᬶᬗᬶᬓᬂᬯᬚᬓᬤᬶᬕᬜ᭄ᬚᬶᬭᬵᬮᬸᬗᬶᬤ᭄᭟ᬳᬩ᭄ᬭᬂᬩ᭄ᬭᬗᬦ᭄ᬲᬶᬬᬸᬂᬳᬲᬮᬶᬢᬧᬜ᭄ᬚᬂᬓᬸᬫ᭄ᬤᬧ᭄ᬓᬤᬶ ᬢᬣᬶᬢ᭄‌ᬧᬥᬲ᭄ᬦ᭄ᬬᬮᬸᬫᬭᬧ᭄‌ᬚᬶᬳ᭄ᬯᬦᬶᬓᬵᬮᬤᬮᬤ᭄‌ᬓᬤ᭄ᬬᬵᬲᬶᬭᬢ᭄ᬲᬶᬭᬢᬧᬸᬬ᭄‌ᬳᬕᬸᬗᬯᬸᬕᬄᬢᬸᬮ᭄ᬬᬂᬫᬾᬭᬸᬧᬃᬯ᭄ᬯᬢᬶ᭟ᬳᬯᬓᬶᬋᬂᬓᬋᬱᬺᬱ᭄ᬓᬤ᭄ᬬᬵᬡ᭄ᬥᬓᬵᬭᬢᭀᬓ᭄‌ᬩ᭄ᬭᬶᬲᬗᬯᬶᬭᬯᬶᬭ᭄‌ᬭᭀᬫᬳᬯ᭄ᬭᬸᬢ᭄‌ᬯ᭄ᬭᬸᬢᬦ᭄‌ᬯᬸᬮᬸᬦᬶᬗᬯᬓᬯ᭄ᬬᬂᬳᬲᬶᬕᬵ [᭗᭒ 72A] ᬫᬓ᭄ᬭᬓ᭄ᬢᬸᬫᬸᬮᬶᬢᬷᬡ᭄ᬥᬓ᭄ᬳᬓ᭄ᬢᬩ᭄‌ᬕᬸᬫᭂᬦ᭄ᬢᭂᬃᬢᬂᬧ᭄ᬭᬢᬷᬯᬷ᭟ᬧ᭄ᬕᬢ᭄ᬭᬫ᭄ᬧᬸᬂᬢᬂᬰᬭᬩᬡ᭄ᬥᬦᬵᬧᬲᬄᬰᬶᬖ᭄ᬭᬲᬳᬲᬵᬗᬸᬲᬶᬳᬗᬶᬯᬸᬂᬳᬫ᭄ᬩᬸᬩᬢ᭄‌ᬭᬶᬂᬕᬤᬵᬲᬶᬮᬶᬫᬸᬓᬵᬲᬶᬭᬓ᭄ᬭ᭄ᬬᬦ᭄ᬧᬢ᭄ᬬᬘᬮᬷᬭᬶᬂᬧᬢᬓᬶᬲᬶᬭᬕᬶᬦᬺᬓᬮᬾᬲ᭄ᬢᬸᬫᬸᬮᬶ᭟ᬓᬶᬦᬩᬾᬳᬦ᭄‌ᬰ᭄ᬭᬶᬤᬵᬯᬫᬹᬃᬢ᭄ᬢᬶᬯ᭄ᬓᬲᬦ᭄‌ᬲ᭄ᬥᭂᬂᬭᭀᬤ᭄ᬭ ᬦᬺᬧᬢᬷᬳᬫᬸᬧᬓ᭄ᬧᬃᬯ᭄ᬯᬢᬢᬗᬦᬷᬭᬵᬓᬜ᭄ᬚᬭᬦ᭄‌ᬓᬦᬦ᭄ᬓᬾᬃᬬ᭄ᬬᬧᬫᬸᬕᬭᬶᬓᬧ᭄ᬯᬓᬢᬶᬩᬦ᭄ᬲᬷᬭᬲᬂᬳᬩᬾᬳᬶ᭟ᬓᬧᬼᬗᭂᬦ᭄‌ᬫᬹᬃᬘ᭄ᬘᬲᬵᬓ᭄ᬱᬡᬦᬭᬾᬦ᭄ᬤ᭄ᬭᬫᬓ᭄ᬱᬵᬗ᭄ᬮᬸᬤᬾᬂᬰᬷᬮᬵᬤ᭄ᬭᬷᬦ᭄ᬤᬦ᭄ᬲᬂᬓᬭᬳᬢᬦ᭄‌ᬰᬶᬖ᭄ᬭᬗ᭄ᬮᬶᬮᬶᬃᬳᬧᬸᬗ᭄ᬓᬲ᭄‌ᬳᬢᬗ᭄ᬕᬸᬮ᭄ᬤᬶᬯ᭄ᬬᬵᬲ᭄ᬢ᭄ᬭᬰᬓ᭄ᬢᬶᬓ᭄ᬭ᭄ᬬ ᬦ᭄‌ᬓᬺᬢᬘᬶᬢ᭄ᬢᬯᬳ᭄ᬯᬵᬤᬦ᭄ᬤᬦᬫᬸᬱ᭄ᬝᬶ᭟ᬓᬶᬖ᭄ᬭᬫᬸᬮᬢ᭄‌ᬰ᭄ᬭᬷᬯᬶᬃᬬ᭄ᬬᬕᬸᬡᬦᬶᬰ᭄ᬘᬬᬬ᭄ᬬᬪᬷᬫᬢᬦᬶᬂᬧᬢᬶᬄᬋᬧ᭄‌ᬳᬢ᭄ᬭᬶᬯᬶᬓ᭄ᬭᬫᬧᬓ᭄ᬱᬵᬢᬡ᭄ᬥᬶᬂᬓᬯᬷᬭᬦ᭄‌ᬓᬭᬸᬡ᭄ᬬᬰ᭄ᬭᬷᬦᬭᬧᬢᬶᬧᬦ᭄ᬓᬢᬳᬾᬂᬢ᭄ᬯᬲ᭄‌ᬓᬗ᭄ᬳᬾᬮᬦᬶᬂᬗᬚᬸᬭᬶᬢ᭄᭟ᬫᬸᬮ᭄ᬬᬵᬗᬸᬘᬧ᭄‌ᬳᬾᬓᬶᬢᬵᬚᬬ ᬰᬭᬡᬳᬩᭂᬢᬶᬓᬂᬓᬸᬤᬵᬕ᭄ᬮᬶᬲ᭄‌ᬯᬯᬦ᭄ᬫᬭᬾᬗᬵᬃᬱᬫᬯ᭄ᬬᬵᬧᬶᬡ᭄ᬥᬓᬗ᭄ᬳᬾᬮᬦ᭄‌ᬧᬸᬦ᭄‌ᬓᬺᬢᬘᬶᬢ᭄ᬢᬳᬚᬸᬭᬶᬢ᭄ᬳᬋᬧᬫᬹᬃᬢ᭄ᬢ᭄ᬬᬓᬢᭀᬦ᭄ᬤᬾᬦᬶᬗᭀᬂᬳᬶᬓᬶ᭟ᬤᬾᬦᬶᬂᬯᬶᬘᬶᬢ᭄ᬭᬦᬶᬭᬚᬬᬰᬭᬡᬧ᭄ᬭᬚ᭄ᬜᬾᬂᬰᬶᬓ᭄ᬱᬦᬶᬂᬯᬚᬶᬢᬦ᭄ᬧᭀᬧᬫᬾᬂᬕᬸ
Auto-transliteration
[71 71B] 71 taṇdhapadhaceṣṭahengwangsit. samāsrangangr̥ĕgĕptanghastrabandanādiwyaśighraminuṣṭipadhāsranganglpassumyuktangśarawarālabdhawarasiddenggatisamakāpusantkengśribhāwamūr̀tti. tibākantĕpkasungsangśrīpadmanabhātkengpatiḥdūr̀buddhi dūr̀wakyadūr̀ṇnayadūr̀llakṣaṇadūr̀llabhāsamyakāpusansangmantrītibāringrathakasumpĕtkasumpalik. gunungrubuḥsurakingyodhantāpurasawonginghantapurigar̀jjitāsusumbardenelawananyāprangkrodhasirabhāwamūr̀ttiśighrahuma ngkat'hanggakagīrigiri. kopādbhutakangrūpamahābhīṣaṇanetranyāgönglumiriklwir̀bhaṣlarakĕmbartutukmalwahumanganglwir̀guhāgambirāringiringikangwajakadigañjirālungid. habrangbrangansiyunghasalitapañjangkumdapkadi tathitpadhasnyalumarapjihwanikāladaladkadyāsiratsiratapuyhagungawugaḥtulyangmerupar̀wwati. hawakir̥ĕngkar̥ĕsyr̥ĕṣkadyāṇdhakāratokbrisangawirawirromahawrutwrutanwuluningawakawyanghasigā [72 72A] makraktumulitīṇdhak'haktabgumĕntĕr̀tangpratīwī. pgatrampungtangśarabaṇdhanāpasaḥśighrasahasāngusihangiwunghambubatringgadāsilimukāsirakryanpatyacalīringpatakisiraginr̥ĕkalestumuli. kinabehanśridāwamūr̀ttiwkasansdhĕngrodra nr̥ĕpatīhamupakpar̀wwatatanganīrākañjarankananker̀yyapamugarikapwakatibansīrasanghabehi. kapl̥ĕngĕnmūr̀ccasākṣaṇanarendramaksyāngludengśīlādrīndansangkarahatanśighranglilir̀hapungkashatangguldiwyāstraśaktikrya nkr̥ĕtacittawahwādandanamuṣṭi. kighramulatśrīwir̀yyaguṇaniścayayyabhīmataningpatiḥr̥ĕp'hatriwikramapaksyātaṇdhingkawīrankaruṇyaśrīnarapatipankatahengtwaskanghelaningngajurit. mulyāngucap'hekitājaya śaraṇahabĕtikangkudāgliswawanmarengār̀ṣamawyāpiṇdhakanghelanpunkr̥ĕtacittahajurit'har̥ĕpamūr̀ttyakatondeningonghiki. deningwicitranirajayaśaraṇaprajñengśikṣaningwajitanpopamenggu

Leaf 72

gaguritan-wiryya-guna-b 72.jpeg

Image on Archive.org

[᭗᭒ 72B] ᭗᭒ ᬡᬯ᭄ᬭᬸᬳᬶᬂᬦᬬᬲᬸᬰ᭄ᬭᬫᬳᬶᬦᬩᭂᬢ᭄ᬧᬸᬓᬂᬦ᭄ᬬᬓᬵᬮᬶᬄᬫᬶᬦ᭄ᬤᭂᬃᬓᬂᬓᬸᬤᬵᬳᬳᬸᬫᬷᬭᬣᬦᬺᬧᬢᬶ᭟ᬕᬸᬫ᭄ᬭᬶᬢ᭄ᬭᬣᬰ᭄ᬭᬶᬯᬶᬃᬬ᭄ᬬᬕᬸᬡᬢᬸᬫᬦ᭄ᬤᬂᬮᬸᬫᬭᬧ᭄ᬓᬤᬶᬭᬯᬶᬧ᭄ᬭᬧ᭄ᬢᬾᬗᬵᬃᬱᬲᬶᬭᬵᬗᬸᬘᬧᬶᬂᬧᬢᬶᬳᬶᬭᬳᬲᭃᬂᬲᭂᬂᬲ᭄ᬫᬶᬢᬵᬗ᭄ᬮᬶᬗᬭᬶᬲ᭄‌ᬳᬶᬄᬓᬺᬢᬘᬶᬢ᭄ᬢᬗ᭄ᬯᬂᬗᬶᬓᬶᬳᬫᬂᬧᬗᬶ᭟ ᬢ᭄ᬯᬲ᭄ᬫᬗᬾᬮ᭄ᬓᬶᬢᬵᬋᬧᬢ᭄ᬭᬶᬯᬶᬓ᭄ᬭᬫᬳᬫᬕᬸᬢ᭄‌ᬰᬹᬭᬾᬂᬗ᭄ᬳᬭᬷᬭᬵᬓ᭄ᬭ᭄ᬬᬦ᭄‌ᬓᬺᬢᬘᬶᬢ᭄ᬢᬫᬵᬢᬹᬃᬲᬳᬵᬢᭀᬢ᭄‌ᬲ᭄ᬓᬭ᭄ᬧᬸᬓᬸᬮᬸᬦ᭄ᬲᬵᬫ᭄ᬧᬸᬦ᭄‌ᬦᬺᬧᬢᬶᬳᬶᬓᬶᬓᬯᬸᬮᬵᬤᬸᬭᬸᬂᬳᬗ᭄ᬭᬲᬯᬶᬱ᭄ᬝᬷ᭟ᬫᬗ᭄ᬓᬵᬲᬵᬢᬹᬃᬭᬶᬭᬧᬢᬶᬄᬓᬺᬢᬘᬶᬢ᭄ᬢᬓᬢᭀᬦ᭄ᬤᬾᬭᬵᬯᬫᬹᬃᬢ᭄ᬢᬶ ᬲᬂᬰ᭄ᬭᬶᬯᬶᬃᬬ᭄ᬬᬕᬸᬡᬧ᭄ᬭᬧ᭄ᬢᬧᬵᬓ᭄ᬱᬢᬸᬫᬦ᭄ᬤᬂᬲᬶᬦᬫ᭄ᬩᬾᬤᬾᬪᬵᬯᬫᬹᬃᬢ᭄ᬢᬶᬳᬶᬗᬸᬫᬦᬸᬫᬦ᭄‌ᬲᬶᬭᬰ᭄ᬭᬷᬦᬭᬧᬢᬶ᭟ᬥᬶᬓ᭄ᬳᬄᬲᬶᬗ᭄ᬓᭀᬭᬢᬸᬳᬶᬦᬯᬶᬃᬬ᭄ᬬᬕᬸᬡᬧᬫᬭᬾᬦ᭄ᬬᬤᬾᬦᬕ᭄ᬮᬶᬲ᭄‌ᬯᬳ᭄ᬯᬓᬫᬸᬥᬢᬂᬪᬬᬳᬸᬦ᭄ᬬᬵᬳᭂᬢ᭄ᬳᭂᬢᬦ᭄‌ᬘᬶᬳ᭄ᬦᬫᬸᬳᬯ᭄ᬤᬶᬂᬧᬢᬶᬫᬗ᭄ᬓᬾ ᬓᭀᬧ᭄ᬭᬧ᭄ᬢᬓᬶᬦᭂᬍᬕ᭄ᬤᬾᬦᬶᬂᬫᬦ᭄ᬢ᭄ᬭᬷ᭟ᬧᬕᬮᬯᭃᬫᬗ᭄ᬓ᭄ᬬᬗ᭄ᬕᬦ᭄ᬬᬓᬫᬸᬦ᭄ᬭᬱ᭄ᬝᬵᬫᬢᬶᬢᬶᬩᬾᬂᬗᬯᬾᬘᬶᬤᭀᬱᬫ᭄ᬯᬦᬶᬃᬕᬸᬡᬳᬶᬳᬢᬶᬓᬶᬂᬪᬶᬱᬡᬫᬸᬗ᭄ᬕ᭄ᬯᬶᬂᬢᬗᬦ᭄ᬓᬸᬦ᭄ᬤᬄᬳᬶᬓᬶᬫᬓᬵᬓᬭᬡᬫᬸᬧᬸᬮᬶᬳᬶᬂᬬᬫᬡᬷ᭟ᬫᬗ᭄ᬓᬦᭀᬚᬭᬶᬭᬧ᭄ᬭᬪᬸᬧ [᭗᭓ 73A] ᬤ᭄ᬫᬦᬪᬵᬰ᭄ᬭᬶᬯᬶᬃᬬ᭄ᬬᬕᬸᬡᬵᬫᬶᬭᬶᬲ᭄‌ᬢᬦ᭄ᬲᬳᬸᬃᬦᬶᬃᬪᬬᬵᬰᬶᬖ᭄ᬭᬵᬦᬫ᭄ᬩᬸᬢ᭄‌ᬯᬭᬵᬲ᭄ᬢ᭄ᬭᬲᬶᬦ᭄ᬭᬫᬢᬂᬭᬣᬤᬾᬦᬶᬂᬯᬶᬘᬶᬢ᭄ᬭᬚᬬᬰᬭᬡᬵᬦᬸᬂᬲᬵᬭᬣᬶ᭟ᬤᬶᬩ᭄ᬬᬕᬸᬡᬉᬢ᭄ᬢᬫᬾᬂᬯ᭄ᬭᬸᬄᬳᬰ᭄ᬯᬲᬶᬓ᭄ᬱᬢᬸᬮ᭄ᬬᬂᬗᬶᬦ᭄ᬤ᭄ᬭᬲᬵᬭᬣᬶᬲᬓ᭄ᬤᬧ᭄‌ᬯᬸᬲ᭄ᬧ᭄ᬭᬧ᭄ᬢᬬ᭄ᬭ᭄ᬬᬋᬧ᭄‌ᬰ᭄ᬭᬶᬧᬤ᭄ᬫᬦᬪᬵᬰ᭄ᬭᬶᬯᬶᬃᬬ᭄ᬬᬕᬸᬡᬵ ᬗ᭄ᬮᬶᬗᬭᬶᬲ᭄‌ᬳᬶᬄᬪᬵᬯᬫᬹᬃᬢ᭄ᬢ᭄ᬬᬳᬚᬓᬓ᭄ᬯᬾᬳᬦᬗ᭄ᬮᬶᬂ᭟ᬲᬫ᭄ᬩᬸᬢᬓᭂᬦ᭄ᬓᬰᬓ᭄ᬢᬶᬦ᭄ᬫᬳᬵᬪᬶᬱᬡᬧᬫᬂᬧᬂᬓᭀᬭᬶᬓᬫᬶᬲᬫᬾᬦᬓᬶᬂᬘᬶᬢ᭄ᬢᬲᬶᬫᬃᬕᬦᬶᬂᬫᬸᬚᬬᬮᬄᬰᬶᬖ᭄ᬭᬰᬶᬖ᭄ᬭᬵᬬᭀᬕᬶᬗ᭄ᬲᬶᬭ᭄‌ᬮ᭄ᬧᬲ᭄ᬓᬗᬲ᭄ᬢ᭄ᬭᬤᬸᬮᬸᬋᬦ᭄ᬭᬶᬂᬓᬓᬯᬶᬦ᭄᭟ᬲ᭄ᬥᭂᬂᬫᬗ᭄ᬓᬵᬮᬶᬗᬶᬭᬰ᭄ᬭᬷᬯᬶᬃᬬ᭄ᬬᬕᬸᬡ ᬫᬓ᭄ᬭᬓ᭄‌ᬰ᭄ᬭᬶᬪᬵᬯᬫᬹᬃᬢ᭄ᬢᬶᬳᬦᬫ᭄ᬩᬸᬢ᭄‌ᬯᬭᬬᬂᬢᬶᬓ᭄ᬱᬫᬳᬵᬪᬷᬱᬡᬮ᭄ᬯᬶᬃᬯᬃᬱᬢᬶᬩᬵᬦ᭄ᬬᬵᬜ᭄ᬚ᭄ᬭᬶᬳᬶᬢᬦ᭄ᬧᬧ᭄ᬕᬢᬦ᭄‌ᬲᬗ᭄ᬓᬾᬮᬭᬲᬸᬫᬶᬚᬶᬮ᭄᭟ᬢᬶᬦᬗ᭄ᬕᬸᬮᬦ᭄ᬤᬾᬦᬶᬭᬓ᭄ᬭ᭄ᬬᬦ᭄‌ᬓᬺᬢᬘᬶᬢ᭄ᬢᬓᬸᬡ᭄ᬭᬥᬳᬱ᭄ᬬᬵᬗᬶᬫ᭄ᬩᬗᬶᬮᬳᬰ᭄ᬭᬷᬦᬭᬾᬦ᭄ᬤ᭄ᬭᬧᬥᬥᬷᬭᬮᬖᬯᬳᬫᬕᬸᬢ᭄ᬭᬶ ᬗᬲ᭄ᬢ᭄ᬭᬰᬓ᭄ᬢᬶᬫᭀᬢᬭᭀᬢᬭᬦ᭄‌ᬲᬷᬭᬲᬂᬧᬢᬶᬄᬓᬵᬮᬶᬄ᭟ᬢᬸᬫᬳᭂᬦᬂᬲᬸᬰᬓ᭄ᬢᬶᬰ᭄ᬭᬷᬧᬤ᭄ᬫᬦᬪᬵᬲᬗ᭄ᬓᬶᬃᬡ᭄ᬦᬂᬗᬶᬱᬸᬫᬶᬚᬶᬮ᭄‌ᬓᬤ᭄ᬬᬩᬳ᭄ᬦᬶᬫᬸᬦ᭄ᬢᬩ᭄‌ᬕᬸᬫ᭄ᬲᭃᬂᬧᬦᬳᬶᬭᬰ᭄ᬭᬷᬧᬤ᭄ᬫᬵᬦᬪᬵᬪᬹᬧᬢᬶᬓᬤᬶᬲᬶᬦᬧ᭄ᬯᬦ᭄‌ᬓ᭄ᬭᭀᬥᬰ᭄ᬭᬷᬪᬵᬯᬫᬹᬃᬢ᭄ᬢᬶ᭟ᬳᬲᬸᬭᬵᬲ᭄ᬢ᭄ᬭᬫᬶᬦᬸ
Auto-transliteration
[72 72B] 72 ṇawruhingnayasuśramahinabĕtpukangnyakāliḥmindĕr̀kangkudāhahumīrathanr̥ĕpati. gumritrathaśriwir̀yyaguṇatumandanglumarapkadirawipraptengār̀ṣasirāngucapingpatihirahasöngsĕngsmitānglingarishiḥkr̥ĕtacittangwangngikihamangpangi. twasmangelkitār̥ĕpatriwikramahamagutśūrengngharīrākryankr̥ĕtacittamātūr̀sahātotskarpukulunsāmpunnr̥ĕpatihikikawulādurunghangrasawiṣṭī. mangkāsātūr̀rirapatiḥkr̥ĕtacittakatonderāwamūr̀tti sangśriwir̀yyaguṇapraptapākṣatumandangsinambedebhāwamūr̀ttihingumanumansiraśrīnarapati. dhik'haḥsingkoratuhinawir̀yyaguṇapamarenyadenagliswahwakamudhatangbhayahunyāhĕt'hĕtancihnamuhawdingpatimangke kopraptakinĕl̥ĕgdeningmantrī. pagalawömangkyangganyakamunraṣṭāmatitibengngawecidoṣamwanir̀guṇahihatikingbhiṣaṇamunggwingtangankundaḥhikimakākaraṇamupulihingyamaṇī. mangkanojariraprabhupa [73 73A] dmanabhāśriwir̀yyaguṇāmiristansahur̀nir̀bhayāśighrānambutwarāstrasinramatangrathadeningwicitrajayaśaraṇānungsārathi. dibyaguṇa'uttamengwruḥhaśwasikṣatulyangngindrasārathisakdapwuspraptayryar̥ĕpśripadmanabhāśriwir̀yyaguṇā nglingarishiḥbhāwamūr̀ttyahajakakwehanangling. sambutakĕnkaśaktinmahābhiṣaṇapamangpangkorikamisamenakingcittasimar̀ganingmujayalaḥśighraśighrāyogingsirlpaskangastradulur̥ĕnringkakawin. sdhĕngmangkālingiraśrīwir̀yyaguṇa makrakśribhāwamūr̀ttihanambutwarayangtikṣamahābhīṣaṇalwir̀war̀ṣatibānyāñjrihitanpapgatansangkelarasumijil. tinanggulandenirakryankr̥ĕtacittakuṇradhahaṣyāngimbangilahaśrīnarendrapadhadhīralaghawahamagutri ngastraśaktimotarotaransīrasangpatiḥkāliḥ. tumahĕnangsuśaktiśrīpadmanabhāsangkir̀ṇnangngisyumijilkadyabahnimuntabgumsöngpanahiraśrīpadmānabhābhūpatikadisinapwankrodhaśrībhāwamūr̀tti. hasurāstraminu

Leaf 73

gaguritan-wiryya-guna-b 73.jpeg

Image on Archive.org

[᭗᭓ 73B] ᭗᭓ ᬱ᭄ᬝᬶᬰᬶᬕ᭄ᬭᬮᬸᬫ᭄ᬧᬲ᭄‌ᬲᬵᬃᬯ᭄ᬯᬬᬸᬥᬵᬲ᭄ᬢ᭄ᬭᬫᬶᬚᬶᬮ᭄‌ᬳᬲᬸᬮᬸᬗᬲᬸᬮᬫ᭄‌ᬧᬭᬰᬸᬫ᭄ᬯᬂᬢ᭄ᬭᬶᬰᬸᬮᬵᬢᭀᬫᬭᬫᬸᬰᬮᬵᬗᬺᬱᬶᬯᬸᬕᬭᬶᬳᬮᬂᬯᬢᬸᬕᬸᬫᭂᬦ᭄ᬢᭂᬃᬭᬧᬸᬬ᭄᭟ᬲᬶᬦᬯᬢ᭄ᬤᬾᬦᬶᬭᬓ᭄ᬭ᭄ᬬᬦ᭄ᬓᬸᬡ᭄ᬥᬭᬳᬱ᭄ᬬᬤᬾᬦᬶᬗᬶᬱᬸᬲᬸᬰᬓ᭄ᬢᬶᬓᬵᬃᬬ᭄ᬬᬾᬂᬦᬦᬱ᭄ᬝᬮᬢᬶᬦᬹᬢ᭄ᬤᬾᬰ᭄ᬭᬶᬦᬭᬾᬦ᭄ᬤ᭄ᬭᬰ᭄ᬭᬷᬯᬶᬃᬬ᭄ᬬ ᬕᬸᬡᬵᬫᬦᬳᬷᬫᬳᬾᬰ᭄ᬯᬭᬵᬲ᭄ᬢ᭄ᬭᬧᬸᬗ᭄ᬕᬦᬶᬂᬲᬵᬃᬯ᭄ᬯᬰᬓ᭄ᬢᬶ᭟ᬲᬶᬗᬸᬫ᭄ᬲᬢ᭄ᬯᬭᬬᬂᬰ᭄ᬭᬷᬧᬤ᭄ᬫᬵᬦᬪᬵᬧᬶᬦᬦᬄᬤᬾᬭᬧᬢᬶᬄᬓᬃᬯᬵᬲᬶᬂᬮᬸᬫᬶᬦ᭄ᬢᬂᬧᬶᬦᬗᬦ᭄ᬲᬳᬦᬦ᭄ᬬᬤᬾᬦᬶᬂᬳ᭄ᬭᬸᬦᬶᬭᬂᬦᬺᬧᬢᬶᬰ᭄ᬭᬶᬯᬶᬃᬬ᭄ᬬᬕᬸᬡᬧᬭᬫᬶᬢ᭄ᬢᬫᬾᬂᬰᬓ᭄ᬢᬶ᭟ᬲᬶᬦᬂᬲᬶᬧ᭄ᬢᬲᬸᬰ᭄ᬭᬫᬦᬶᬭᬂᬦᬭᬾᬦ᭄ᬤ᭄ᬭᬦᬵᬣᬳ ᬗᬦᬕᬭᬶᬫ᭄ᬯᬂᬧᬸᬦ᭄ᬧᬓᬶᬄᬓᬃᬯᬢᬸᬫᬶᬫ᭄ᬩᬗᬶᬦᬭᬾᬦ᭄ᬤ᭄ᬭᬢᬦ᭄ᬧᬾᬦ᭄ᬤᬄᬲᬂᬳ᭄ᬬᬗᬕ᭄ᬦᬷᬢ᭄ᬓᬵᬮᬤᬮᬤ᭄‌ᬕᬸᬫ᭄ᬲᭂᬂᬭᬶᬧᬸᬰᬓ᭄ᬢᬶ᭟ᬧᬥᭀᬚ᭄ᬯᬮᬘᬮᬶᬢᬵᬢᬡ᭄ᬥᬶᬂᬓᬥᬶᬭᬦ᭄‌ᬓᬯᬶᬳᭂᬗᬲ᭄ᬢ᭄ᬭᬲᬶᬤ᭄ᬥᬶᬢᬸᬮ᭄ᬬᬂᬧᬸᬭᬸᬱᬵᬪᬶᬭᬫᬰᬓ᭄ᬢᬶᬫᬦ᭄ᬢᬧᬸᬭᬸᬱᭀᬢ᭄ᬢᬫᬵᬗᬹᬢ᭄ᬧ᭄ᬢᬶᬳᬸᬫ ᬭᬶᬓ᭄ᬱ᭄ᬳᬶᬃᬡ᭄ᬦᬓᬍᬗ᭄ᬓᬦᬶᬂᬲᬪᬹᬫᬶ᭟ᬓ᭄ᬭᬸᬭᬵᬦ᭄ᬩᬸᬢᬰ᭄ᬭᬶᬪᬯᬫᬹᬃᬢ᭄ᬢᬶᬲᬓ᭄ᬭᭀᬥᬳᬦᬫ᭄ᬩᬸᬢ᭄ᬕᬤᬵᬯ᭄ᬲᬶᬥᬶᬭᬵᬫᬸᬓ᭄‌ᬢᬸᬫᬳᬵᬰᬢ᭄ᬢ᭄ᬬᬦᬶᬂᬢᬕᬵᬥᬷᬭᬦᬶᬃᬪᬬᬳᬗᬸᬩᬢᬩᬶᬢ᭄ᬭᬶᬤᬡ᭄ᬥᬵᬦᬮᬵᬲᬳᬲᬵᬭᭀᬤ᭄ᬭᬵᬲᭂᬗ᭄ᬕᬶᬢ᭄᭟ᬋᬫ᭄ᬧᬓ᭄‌ᬰᬶᬃ [᭗᭔ 74A] ᬡ᭄ᬦᬢᬂᬬᭀᬥᬳᬲᬶᬗᬶᬦᬗ᭄ᬲᬵᬰ᭄ᬭᬷᬯᬶᬃᬬ᭄ᬬᬕᬸᬡᬵᬦᬸᬮᬶᬳᬦᬫ᭄ᬩᬸᬢ᭄ᬯᬭᬲ᭄ᬢ᭄ᬭᬩᬳ᭄ᬦᬶᬓᬸᬡ᭄ᬥᬫᬶᬦᬸᬱ᭄ᬝ᭄ᬬᬚ᭄ᬯᬮᬶᬢᬵᬫᬮᬤ᭄ᬢᬦ᭄ᬲᬶᬧᬶᬤᬺᬱ᭄ᬡ᭄ᬬᬮᬸᬫ᭄ᬧᬲ᭄‌ᬓᬸᬫ᭄ᬦᬾᬚᬚᬳᬚᬶ᭟ᬕ᭄ᬲᭂᬂᬫᬸᬭᬸᬩ᭄‌ᬪᬱ᭄ᬫᬶᬪᬸᬢᬵᬳᬯᬓᬶᬭᬰ᭄ᬭᬷᬳᬚᬶᬪᬵᬯᬫᬹᬃᬢ᭄ᬢᬶᬦ᭄ᬤᬦ᭄ᬤᬾᬦᬶᬂᬲᬸᬢᬧᬦᬶᬭᬫᭀᬮ᭄ᬬᬵᬦᬸ ᬕ᭄ᬭᬳᬳ᭞ᬘᬤ᭄ᬬᬫᬭᬡᬤᬤᬶᬓᬢᭀᬦᬵᬂᬚ᭄ᬮᬕ᭄‌ᬲᬓᬾᬗᬯᬸᬦᬺᬧᬢᬶ᭟ᬰᬶᬖ᭄ᬭᬫᬦᬾᬓ᭄ᬭᬶᬂᬭᬣᬵᬕᭂᬂᬳᬷᬭᬩᬚ᭄ᬭᬪᬷᬦᬸᬱᬦᬾᬂᬫᬵᬲᬤᬶᬪᬲ᭄ᬯᬭᬓᬸᬫ᭄ᬜᬃᬫᬶᬩ᭄ᬓᬶᬤᬶᬕᬦ᭄ᬢᬭᬲᬯ᭄ᬮᬲ᭄ᬢᬸᬤᬦ᭄ᬬᬵᬗᬶᬭᬶᬤ᭄‌ᬮ᭄ᬯᬶᬭᬵᬢ᭄ᬦᬫᬭᬓᬝᬵᬯᬸᬮᬸᬦ᭄ᬬᬵᬯᬶᬮᬶᬲ᭄᭟ᬕᭃᬂᬗᬭᬸᬳᬸᬃ ᬢᬸᬮ᭄ᬬᬵᬕ᭄ᬭᬫᬾᬭᬸᬧᬵᬃᬯ᭄ᬯᬢᬦᬺᬧᬢᬶᬓᬤᬶᬭᬯᬶᬲ᭄ᬥᭂᬂᬧ᭄ᬭᬪᬲ᭄ᬯᬭᬩᬮᬦᬶᬭᬲᬸᬫᬳᬩ᭄‌ᬮᬸᬫᬶᬫ᭄ᬧᬸᬢ᭄ᬮᬫ᭄ᬧᬄᬦᬺᬧᬢᬷᬮ᭄ᬯᬶᬃᬫᬾᬖᬵᬤ᭄ᬪᬸᬢᬓᬲᭂᬦ᭄ᬯᬦ᭄ᬭᬯᬷᬭᬵᬰ᭄ᬫᬶ᭟ᬩᭂᬦ᭄ᬢᬃᬩᬸᬩᬃᬧ᭄ᬭᬢᬶᬯᬶᬳᬲᬷᬗᬶᬦᬫ᭄ᬩᬄᬲᬫᬢᬦ᭄‌ᬯ᭄ᬭᬸᬳᬶᬂᬯᬶᬱ᭄ᬝᬶᬮᬖᬦ᭄ᬬᬮᬖᬯᬵᬦᬾᬦ᭄ᬬᬧᬓ ᬬᬾᬂᬢᬸᬳᬦ᭄‌ᬫᬸᬋᬓᬭᭀᬓ᭄ᬱᬶᬮᬶᬄᬩᬦ᭄ᬢᬶᬂᬳᬫᭂᬓ᭄ᬧᭂᬦᭂᬓ᭄ᬬᬦ᭄‌ᬲᬶᬮᬶᬄᬲᬸᬥᬢᬶᬂᬓ᭄ᬭᬶᬲ᭄᭟ᬧ᭄ᬢᭂᬂᬧᭂᬧᭂᬢᬂᬍᬩᬸᬫᬼᬓ᭄ᬢᬶᬦᬧᬓ᭄‌ᬢ᭄ᬓᭂᬩᬶᬂᬬᭀᬥᬵᬚᬸᬭᬶᬢ᭄‌ᬓᬾᬤᭂᬓ᭄ᬤᬾᬦᬶᬂᬓᬸᬤᬵᬭᬣᬳᬱ᭄ᬝᬶᬢᬸᬭᬗ᭄ᬕᬵᬓᬤ᭄ᬬᬵᬡ᭄ᬥᬓᬭᬦᬧᬸᬢᬶᬢᬦ᭄ᬧᬓ
Auto-transliteration
[73 73B] 73 ṣṭiśigralumpassār̀wwayudhāstramijilhasulungasulamparaśumwangtriśulātomaramuśalāngr̥ĕsyiwugarihalangwatugumĕntĕr̀rapuy. sinawatdenirakryankuṇdharahaṣyadeningisyusuśaktikār̀yyengnanaṣṭalatinūtdeśrinarendraśrīwir̀yya guṇāmanahīmaheśwarāstrapungganingsār̀wwaśakti. singumsatwarayangśrīpadmānabhāpinanaḥderapatiḥkar̀wāsinglumintangpinangansahananyadeninghrunirangnr̥ĕpatiśriwir̀yyaguṇaparamittamengśakti. sinangsiptasuśramanirangnarendranāthaha nganagarimwangpunpakiḥkar̀watumimbanginarendratanpendaḥsanghyangagnītkāladaladgumsĕngripuśakti. padhojwalacalitātaṇdhingkadhirankawihĕngastrasiddhitulyangpurusyābhiramaśaktimantapurusyottamāngūtptihuma rikṣhir̀ṇnakal̥ĕngkaningsabhūmi. krurānbutaśribhawamūr̀ttisakrodhahanambutgadāwsidhirāmuktumahāśattyaningtagādhīranir̀bhayahangubatabitridaṇdhānalāsahasārodrāsĕnggit. r̥ĕmpakśir̀ [74 74A] ṇnatangyodhahasinginangsāśrīwir̀yyaguṇānulihanambutwarastrabahnikuṇdhaminuṣṭyajwalitāmaladtansipidr̥ĕṣṇyalumpaskumnejajahaji. gsĕngmurubbhaṣmibhutāhawakiraśrīhajibhāwamūr̀ttindandeningsutapaniramolyānu grahaha, cadyamaraṇadadikatonāngjlagsakengawunr̥ĕpati. śighramanekringrathāgĕnghīrabajrabhīnuṣanengmāsadibhaswarakumñar̀mibkidigantarasawlastudanyāngiridlwirātnamarakaṭāwulunyāwilis. göngngaruhur̀ tulyāgramerupār̀wwatanr̥ĕpatikadirawisdhĕngprabhaswarabalanirasumahablumimputlampaḥnr̥ĕpatīlwir̀meghādbhutakasĕnwanrawīrāśmi. bĕntar̀bubar̀pratiwihasīnginambaḥsamatanwruhingwiṣṭilaghanyalaghawānenyapaka yengtuhanmur̥ĕkaroksyiliḥbantinghamĕkpĕnĕkyansiliḥsudhatingkris. ptĕngpĕpĕtangl̥ĕbuml̥ĕktinapaktkĕbingyodhājuritkedĕkdeningkudārathahaṣṭituranggākadyāṇdhakaranaputitanpaka

Leaf 74

gaguritan-wiryya-guna-b 74.jpeg

Image on Archive.org

[᭗᭔ 74B] ᭗᭔ ᬢᭀᬦᬦ᭄‌ᬧᬥᬦᬯᬕᬚᬸᬭᬶᬢ᭄᭟ᬰ᭄ᬭᬸᬭᬭᭀᬢ᭄ᬳᬦ᭄ᬭᬂᬪᬶᬦᬺᬂᬳᬧᬸᬢᭂᬭᬦ᭄‌ᬳᬭᬶᬤᬸᬧ᭄ᬭᬂᬦ᭄ᬬᬵᬭᬗ᭄ᬓᬶᬢ᭄‌ᬓᬾᬫ᭄ᬧᭂᬃᬓᬧ᭄ᬢᬶᬗᬦ᭄‌ᬳᬦᬵᬦᬸᬤᬸᬓ᭄ᬢᬸᬳᬦ᭄ᬬᬳᬦᬵᬦᬶᬕᬲ᭄ᬓᬤᬂᬦ᭄ᬬᬾᬓᬶᬢᬦ᭄ᬧᬲᬶᬗ᭄ᬓᬩᬦ᭄‌ᬲᬶᬂᬓᬧᬋᬓ᭄ᬩᬶᬦᬦ᭄ᬢᬶᬂ᭟ᬢᬦ᭄ᬓᬳᬾᬢᬂᬢ᭄ᬯᬾᬳᬶᬂᬧ᭄ᬚᬄᬲᬸᬫᬭᬲᬄ ᬳᬢᬧᬢᬶᬧᬢᬶᬢᬶᬧ᭄‌ᬭᬸᬥᬷᬭᬦ᭄ᬬᬳᬵᬂᬭ᭄ᬯᬩ᭄‌ᬫᬵᬩᬂᬢᬸᬮ᭄ᬬᬳᬵᬃᬡ᭄ᬦᬯᬫᬥ᭄ᬫᬶᬡ᭄ᬦᬩᬸᬦ᭄ᬬᬫᬭᬶᬫᬼᬓᬢᬫ᭄ᬧ᭄ᬯᬦ᭄ᬤᬾᬦᬶᬂᬭᬸᬥᬶᬭᬵᬫᬶᬮᬶ᭟ᬫᬮ᭄ᬬᬲᬶᬦᬂᬢᬂᬮᬕᬳᬢᬶᬕᬃᬯ᭄ᬯᬶᬢᬦ᭄ᬤᬦ᭄ᬧ᭄ᬭᬪᬸᬪᬵᬯᬫᬹᬃᬢ᭄ᬢᬶᬲᬭᭀᬤ᭄ᬭᬢᬸᬫᬦ᭄ᬤᬂᬳᬲᬶᬕᬵᬮ᭄ᬯᬶᬭᬡ᭄ᬝᬓ ᬳᬧ᭄ᬢ᭄ᬬᬵᬫᬸᬩᬸᬭᬂᬢᬶᬯᬶᬢᬦ᭄ᬤᬂᬳᬵᬂᬤ᭄ᬫᬓ᭄‌ᬓ᭄ᬭᬸᬭᬵᬳᬂᬕᬶᬕᬶᬭᬶᬲᬶ᭟ᬢᬦ᭄ᬧᬦ᭄ᬢᬭᬵᬂᬮ᭄ᬧᬲᬶᬗᬲ᭄ᬢ᭄ᬭᬪᬷᬱᬦᬫᬸᬍᬓᬤ᭄ᬝᬸᬢᬵᬗᬺᬱᬶᬲᬵᬃᬯ᭄ᬯᬲᬢ᭄ᬯᬭᭀᬤ᭄ᬭᬲᬶᬗ᭄ᬳᬵᬯ᭄ᬬᬖ᭄ᬭᬫ᭄ᬫᬸᬗᬸᬮᬲᭀᬦᬳᬵᬃᬤ᭄ᬥᬵᬯᬸᬮᬸᬩᬳ᭄ᬦᬶᬢ᭄ᬓᬫᬕᬮᬓ᭄‌ᬲᬸᬫᬃᬡ᭄ᬦᬵᬗᬸᬲᬓ ᬲᬶᬓ᭄᭟ᬓ᭄ᬯᬾᬄᬧᬶᬦᬗᬦ᭄ᬲᬶᬦᬳᬸᬢ᭄ᬲᬶᬖ᭄ᬭᬚᬶᬦᬫ᭄ᬩᬓ᭄‌ᬯᬤ᭄ᬯᬬᭀᬥᬵᬗ᭄ᬕᬧᬸᬭᬷᬲᬂᬰ᭄ᬭᬷᬯᬶᬃᬬ᭄ᬬᬕᬸᬡᬬᬢ᭄ᬦᬧᬢᬓᬶᬲᬶᬭᬳᬕ᭄ᬦᬾᬬᬲ᭄ᬢ᭄ᬭᬫᬶᬦᬸᬱ᭄ᬝᬶᬰᬶᬖ᭄ᬭᬮᬸᬫ᭄ᬧᬲ᭄‌ᬪ᭄ᬭᬱ᭄ᬝᬂᬡ᭄ᬦᬪᬱ᭄ᬫᬶ᭟ᬦ᭄ᬤᬦ᭄‌ᬰ᭄ᬭᬷᬪᬵᬯᬫᬹᬃᬢ᭄ᬢᬶᬲᬸᬥᬶᬭᬦᬶᬃᬪᬬᬫᬗ᭄ᬲ᭄ᬯᬵᬢ [᭗᭕ 75A] ᬡ᭄ᬥᬶᬂᬓᬯᬦᬶᬦ᭄‌ᬦᬺᬧᬯᬶᬃᬬ᭄ᬬᬕᬸᬡᬳᬗᬼᬧᬲ᭄‌ᬧᬰᬸᬧᬢᬵᬰᬸᬮᬵᬲ᭄ᬢ᭄ᬭᬫᬸᬍᬓ᭄ᬳᬸᬫᬶᬚᬶᬮ᭄‌ᬫ᭄ᬯᬂᬧᬰᬬᬸᬥᬵᬢᬦ᭄ᬧᬧ᭄ᬭᬫᬡᬵᬗᬺᬲᬶ᭟ᬧᬶᬦᬕᬸᬢ᭄ᬤᬾᬲᬂᬰ᭄ᬭᬷᬳᬚᬶᬧᬤ᭄ᬫᬦᬪᬵᬯᬭᬬᬂᬤᬶᬩ᭄ᬬᬰᬓ᭄ᬢᬶᬳᬭᬹᬧᬪᬹᬚᬕᬵᬧᬰᬢ᭄ᬓᬳᬫ᭄ᬩᬓ᭄ᬱᬳ᭄ᬭᬸᬦᬶᬭᬰ᭄ᬭᬶᬳᬗ᭄ᬕᬧᬸᬭᬷᬤ᭄ᬯᬱ᭄ᬝᬳᬮᬶᬮᬂ ᬢᬦ᭄ᬧᬰᬾᬱᬓᬳᭂᬦ᭄ᬢᬶ᭟ᬫᬸᬦ᭄ᬢᬩ᭄‌ᬓ᭄ᬭᭀᬥᬰ᭄ᬭᬷᬯᬶᬃᬬ᭄ᬬᬕᬸᬡᬓᬩᬗᬦ᭄‌ᬲᬵᬳᬲᬶᬓᬵᬫᬦᬳᬶᬳ᭄ᬭᬸᬢᬶᬓ᭄ᬱ᭄ᬡᬦᬶᬯᬃᬬ᭄ᬬᬫᬶᬩ᭄ᬓᬶᬤᬶᬕᬦ᭄ᬢᬭᬵᬧᬭᬄᬓ᭄ᬦᬰ᭄ᬭᬶᬪᬹᬧᬢᬶᬧᬤ᭄ᬫᬦᬕᬭᬢ᭄ᬥᬲ᭄‌ᬥᬥᬵᬦᬺᬧᬢᬶ᭟ᬫᬹᬃᬘ᭄ᬙᬓᬦ᭄ᬢᭂᬧ᭄ᬭᬶᬋᬗ᭄ᬕᬦᬶᬂᬭᬣᬢᬶᬩᬵᬫᬮᬬᬸᬲᬶᬥᬭᬸ ᬓᬶᬫᬾᬗᬲ᭄‌ᬚ᭄ᬭᬶᬄᬮᬸᬫᬸᬫ᭄ᬧᬢ᭄‌ᬳᬯᬸᬗᬸᬰ᭄ᬭᬷᬦᬭᬾᬦ᭄ᬤ᭄ᬭᬳᬗᬤᭂᬕ᭄ᬫᬸᬯᬢ᭄ᬦᬸᬤᬶᬗᬶᬥᬶᬓ᭄ᬳᬄᬓᭀᬂᬤᬸᬱ᭄ᬝᬤ᭄ᬭᬸᬳᬓᬫ᭄ᬯᬲᬵᬭᬣᬶᬰᬶᬖ᭄ᬭᬫᬦᬾᬓ᭄ᬤᬭᬸᬓᬶᬯᬯᬂᬭᬸᬫᬫ᭄ᬧᬓ᭄‌ᬮᬫ᭄ᬧᬳᬭᬣᬕᬫᬶᬲᬂᬰ᭄ᬭᬷᬧᬤ᭄ᬫᬵᬦᬪᬵᬓ᭄ᬭᭀᬥᬵᬫ᭄ᬦᬶᬂᬢ᭄ᬭᬶᬰᬸᬮᬧᬯᬾᬄᬳ᭄ᬬᬂᬩ᭄ᬭᬵᬳ᭄ᬫᬳᬶᬗᬹᬦᬶᬚ᭄ᬯ ᬮᬶᬢᬵᬫᬭᬩ᭄ᬫᬸᬭᬸᬩ᭄ᬕᬸᬫᭂᬢᬳᬧᬸᬬ᭄᭟ᬦ᭄ᬤᬦ᭄‌ᬰ᭄ᬭᬷᬯᬶᬃᬬ᭄ᬬᬕᬸᬡᬧ᭄ᬭᬬᬢ᭄ᬦᬢᬸᬫᬗ᭄ᬕᬮ᭄‌ᬳᬫᬸᬢᭂᬃᬮᬸᬧᬸᬗᬕ᭄ᬮᬶᬲ᭄ᬯᬸᬲ᭄ᬳᬶᬦᬪᬶᬫᬦ᭄ᬢ᭄ᬭᬶᬓᬸᬮᬶᬱᬧᬋᬂᬍᬧᬲ᭄‌ᬳᬧᬕᬸᬢ᭄ᬧ᭄ᬭᬲᬫ᭄ᬬᬪᬱ᭄ᬫᬶᬲᬬᬵᬓᬕᬶᬯᬂᬮᬕᬦᬶᬭᬦᬺᬧᬢᬶ᭟ᬳᬧᬸᬢᭂᬭᬦ᭄ᬳᬢᬦ᭄ᬤᬂᬢᬸ
Auto-transliteration
[74 74B] 74 tonanpadhanawagajurit. śrurarot'hanrangbhinr̥ĕnghaputĕranhariduprangnyārangkitkempĕr̀kaptinganhanānuduktuhanyahanānigaskadangnyekitanpasingkabansingkapar̥ĕkbinanting. tankahetangtwehingpjaḥsumarasaḥ hatapatipatitiprudhīranyahāngrwabmābangtulyahār̀ṇnawamadhmiṇnabunyamariml̥ĕkatampwandeningrudhirāmili. malyasinangtanglagahatigar̀wwitandanprabhubhāwamūr̀ttisarodratumandanghasigālwiraṇṭaka haptyāmuburangtiwitandanghāngdmakkrurāhanggigirisi. tanpantarānglpasingastrabhīṣanamul̥ĕkadṭutāngr̥ĕsyisār̀wwasatwarodrasinghāwyaghrammungulasonahār̀ddhāwulubahnitkamagalaksumar̀ṇnāngusaka sik. kweḥpinangansinahutsighrajinambakwadwayodhānggapurīsangśrīwir̀yyaguṇayatnapatakisirahagneyastraminuṣṭiśighralumpasbhraṣṭangṇnabhaṣmi. ndanśrībhāwamūr̀ttisudhiranir̀bhayamangswāta [75 75A] ṇdhingkawaninnr̥ĕpawir̀yyaguṇahangl̥ĕpaspaśupatāśulāstramul̥ĕk'humijilmwangpaśayudhātanpapramaṇāngr̥ĕsi. pinagutdesangśrīhajipadmanabhāwarayangdibyaśaktiharūpabhūjagāpaśatkahambakṣahruniraśrihanggapurīdwaṣṭahalilang tanpaśeṣakahĕnti. muntabkrodhaśrīwir̀yyaguṇakabangansāhasikāmanahihrutikṣṇaniwar̀yyamibkidigantarāparaḥknaśribhūpatipadmanagaratdhasdhadhānr̥ĕpati. mūr̀cchakantĕprir̥ĕngganingrathatibāmalayusidharu kimengasjriḥlumumpat'hawunguśrīnarendrahangadĕgmuwatnudingidhik'haḥkongduṣṭadruhakamwasārathiśighramanekdarukiwawangrumampaklampaharathagamisangśrīpadmānabhākrodhāmningtriśulapaweḥhyangbrāhmahingūnijwa litāmarabmurubgumĕtahapuy. ndanśrīwir̀yyaguṇaprayatnatumanggalhamutĕr̀lupungagliswushinabhimantrikuliṣapar̥ĕngl̥ĕpashapagutprasamyabhaṣmisayākagiwanglaganiranr̥ĕpati. haputĕranhatandangtu

Leaf 75

gaguritan-wiryya-guna-b 75.jpeg

Image on Archive.org

[᭗᭕ 75B] ᭗᭕ ᬫᬦ᭄ᬤᬶᬗᬶᬂᬧ᭄ᬭᬂᬧᬥᬮᬓ᭄ᬱᬶᬢᬾᬂᬚᬸᬭᬶᬢ᭄‌ᬮ᭄ᬯᬶᬃᬘᬓ᭄ᬭᬘᬮᬶᬢᬵᬫᬶᬦ᭄ᬤᭂᬃᬓᬤᬶᬓᬶᬓᬶᬮ᭄ᬬᬲᬶᬮᬶᬄᬧᬮᬶᬲᬶᬮᬶᬳᬸᬲᬶᬳᬳᭂᬦ᭄ᬢ᭄ᬬᬳᭂᬦ᭄ᬢ᭄ᬬᬦ᭄‌ᬧᬧ᭄ᬭᬗᬶᬭᬳᬭᬗ᭄ᬓᬶᬢ᭄᭟ᬲᬶᬮᬶᬄᬢᬸᬚᬸᬢᬶᬦᬸᬚᬸᬭᬶᬂᬲᬵᬃᬯ᭄ᬯᬵᬬᬸᬥᬵᬘᬮᬶᬢᬵᬤᬺᬱ᭄ᬝᬦ᭄ᬓᬓ᭄ᬱᬶᬲᬶᬭᬳᬢᬦ᭄ᬤᬗᬦ᭄‌ᬲᭀᬓᬯ᭄ᬮᬸᬓᬂᬓᬵ ᬯᬲ᭄‌ᬳᬓᬸᬮᬶᬮᬶᬗᬦ᭄‌ᬦᬺᬧᬢᬶᬓᬵᬮᬶᬄᬓᬵᬤ᭄ᬪᬸᬢᬵᬢᬢᬕ᭄ᬢᬸᬢᬸᬕᬶᬂᬚᬸᬭᬶᬢ᭄᭟ᬲᬶᬗᬸᬫᬲᬸᬓ᭄‌ᬥ᭄ᬯᬱ᭄ᬝᬂᬧ᭄ᬚᬄᬓᬧᬶᬧᬶᬢᬦ᭄‌ᬤᬾᬦᬶᬂᬤᬺᬱᬶᬂᬮᬭᬦᬶᬂᬭᬣᬃᬯᬵᬓᬸᬬᭂᬗᬦ᭄‌ᬚᬬᬰᬭᬡᬵᬦᭂᬫ᭄ᬩᬄᬫᬵᬢᬸᬭᬶᬚᭃᬂᬰ᭄ᬭᬷᬪᬹᬧᬢᬶᬲᬶᬗ᭄ᬕᬶᬄᬧᬗᬾᬭᬦ᭄‌ᬲᬵᬫ᭄ᬧᬸᬦ᭄ᬧ ᬤᬸᬓᬳᬚᬶ᭟ᬕᭂᬂᬧ᭄ᬭᬫᬤᬵᬓ᭄ᬱ᭄ᬯᬵᬱᬵᬦᬸᬓᬦᬶᬮᬯᬦ᭄‌ᬧᬦ᭄ᬰᬢ᭄ᬭᬸᬧᬵᬤᬸᬓᬵᬚᬶᬳᬢᬹᬃᬓᬤ᭄ᬬᬧᬡ᭄ᬥᬫ᭄‌ᬫᬗ᭄ᬓ᭄ᬬᬓᬲᬢᬦ᭄ᬫᬶᬜᬓ᭄‌ᬳᬸᬭᬸᬩ᭄ᬦ᭄ᬬᬓᬕ᭄ᬬᬢᬯᬺᬤ᭄ᬥᬶᬧᬤ᭄ᬫᬾᬄᬧᬭᬢ᭄ᬭᬓᬢᭀᬦ᭄ᬤᬾᬧᬢᬶᬓ᭄ᬳᬚᬶ᭟ᬫᬗ᭄ᬓᬦᬵᬭᬲᬵᬢᬸᬭᬶᬂᬚᬬᬰᬭᬡᬰᬶᬖ᭄ᬭᬫᬾᬗᭂᬢ᭄‌ᬦᬺ ᬧᬢᬶᬲᬫ᭄ᬩᬸᬢᬗᬬᬸᬤᬵᬲᬵᬫ᭄ᬧᬸᬦ᭄ᬲᬶᬦ᭄ᬥ᭄ᬬᬫᬶᬪᬚ᭄ᬬᬢᬦ᭄ᬓᬃᬬ᭄ᬬᬭᬵᬓ᭄ᬭ᭄ᬬᬦᬧᬢᬶᬄᬓᬃᬯᬯᬸᬲᭀᬯᬰ᭄ᬘᬢ᭄‌ᬳᬗᬬᬢ᭄ᬢᬶᬱᬸᬰᬓ᭄ᬢᬶ᭟ᬓᬵᬃᬬ᭄ᬬᬳᬸᬫᬾᬃᬓᬵᬮᬤᬾᬰᬰ᭄ᬭᬶᬦᬭᬾᬦ᭄ᬤ᭄ᬭᬧᬦᬧᬸᬢ᭄ᬭᬦᬺᬧᬢᬶᬳᬳ᭄ᬯᬳᬲ᭄ᬫᬸᬳᬸᬫᬮᬲᬸᬫ᭄ᬬᬸᬓ᭄ᬧᬋᬂᬮᬸ [᭗᭖ 76A] ᬫ᭄ᬧᬲ᭄‌ᬢᬦᬤ᭄ᬯᬧᬥᬗᭂᬦᬦᬶᬢᬂᬗᬲ᭄ᬢ᭄ᬭᬤᬶᬯ᭄ᬬᬧᬭᬫᭀᬢ᭄ᬢᬫᬾᬂᬲᬶᬤ᭄ᬥᬶ᭟ᬧᬦᬄᬳᬶᬭᬓ᭄ᬭ᭄ᬬᬦᬧᬢᬶᬄᬓᬺᬢᬘᬶᬢ᭄ᬢᬃᬯᬯ᭄ᬮᬲᬗᭂᬦᬦᬶᬲᬦᬸᬗ᭄ᬕᬮ᭄ᬭᬶᬗᬲ᭄ᬢ᭄ᬭᬲᬯ᭄ᬮᬲᬗᭂᬦᬾᬓᬸᬤᬵᬲᬲᬶᬓ᭄ᬬᬗᭂᬦᬾᬲᬵᬭᬣᬶᬧ᭄ᬕᬢ᭄ᬕᬸᬮᬸᬦ᭄ᬬᬓᬩᬸᬜ᭄ᬚᬂᬢᬶᬩᬾᬂᬓ᭄ᬱᬶᬢᬶ᭟ᬧᬦᬳᬶᬭᬲᬶᬭ ᬭᬵᬓ᭄ᬭ᭄ᬬᬦ᭄‌ᬓᬸᬡ᭄ᬥᬭᬳᬱ᭄ᬬᬢᬶᬓ᭄ᬱ᭄ᬡᬵᬗᭂᬦᬾᬋᬗ᭄ᬕᬦᬶᬂᬭᬣᬳᬶᬭᬩᬚ᭄ᬭᬚ᭄ᬯᬮᬶᬢᬵᬗᬮᬤᬮᬤ᭄‌ᬤᬶᬮᬄᬦ᭄ᬬᬵᬧᬦ᭄ᬫᭂᬢᬸᬳᬧᬸᬬ᭄‌ᬳᬫ᭄ᬩᬲ᭄ᬫᬶᬪᬸᬢᬵᬭᬣᬰ᭄ᬭᬷᬪᬵᬯᬫᬹᬃᬢ᭄ᬢᬶ᭟ᬦ᭄ᬤᬦ᭄ᬯᬭᬵᬲ᭄ᬢ᭄ᬭᬦᬶᬭᬶᬰ᭄ᬭᬷᬚᬶᬦᬢ᭄ᬫᬓᬓᬸᬫ᭄ᬦᬾᬰ᭄ᬭᬷᬪᬹᬧᬢᬶᬦᬭᬘ᭄ᬘᬵᬲ᭄ᬢ᭄ᬭᬲᬵᬭᬢᬸᬂᬢᬸᬗᬶᬂᬩ ᬦ᭄ᬤᬦᬵᬲ᭄ᬢ᭄ᬭᬳᬢ᭄ᬫᬄᬧᬜ᭄ᬚᬭᬵᬂᬗᬺᬱᬶᬳᬖᭀᬭᬖᭀᬭᬫᬵᬧᬸᬲ᭄‌ᬰ᭄ᬭᬷᬪᬵᬯᬫᬹᬃᬢ᭄ᬢᬶ᭟ᬢᬶᬩᬵᬓᬦ᭄ᬢᭂᬧ᭄‌ᬓᬍᬗ᭄ᬕᬓ᭄‌ᬓ᭄ᬦᬾᬂᬧᬜ᭄ᬚᬭᬦᬭᬾᬦ᭄ᬤ᭄ᬭᬧᬤ᭄ᬫᬵᬧᬸᬭᬷᬫᬹᬃᬘ᭄ᬘᬓᬳ᭄ᬦᭂᬓᬦ᭄‌ᬮᬸᬧᬢᬦ᭄ᬧᬘᬾᬢᬦᬵᬓᬤᬶᬫᬸᬓ᭄ᬱᬄᬲᬂᬳ᭄ᬬᬂᬳᬸᬭᬶᬧ᭄‌ᬢᬸᬫᬶᬩᬾᬂᬮ᭄ᬫᬄᬕᬸᬫᭂ ᬦ᭄ᬢᭂᬃᬢᬧ᭄ᬭᬢᬶᬯᬶ᭟ᬓᬤ᭄ᬬᬵᬂᬭᬸᬕᬂᬗᬓᬰᬧᬳ᭄ᬬᬦᬶᬂᬲᬸᬭᬓ᭄‌ᬲᬯᭀᬗᬶᬂᬳᬗ᭄ᬕᬧᬸᬭᬷᬧᬥᬵᬢ᭄ᬬᬵᬲᬸᬲᬸᬫ᭄ᬩᬃᬲᬳᬦᬾᬂᬗᬦ᭄ᬢᬧᬸᬭᬯᭀᬂᬧᬤ᭄ᬫᬦᬪᬵᬯᬺᬕᬯ᭄ᬭᬷᬪᬷᬢᬵᬮᬸᬮᬸᬦᬦ᭄‌ᬫᬾᬗᭂᬢ᭄‌ᬰ᭄ᬭᬷᬪᬵᬯᬫᬹᬃᬢ᭄ᬢᬶ᭟ᬚ᭄ᬭᭀᬦᬶᬂᬧᬜ᭄ᬚᬭᬰᬶᬖ᭄ᬭᬳᬋᬧ᭄
Auto-transliteration
[75 75B] 75 mandingingprangpadhalaksyitengjuritlwir̀cakracalitāmindĕr̀kadikikilyasiliḥpalisilihusihahĕntyahĕntyanpaprangiraharangkit. siliḥtujutinujuringsār̀wwāyudhācalitādr̥ĕṣṭankaksyisirahatandangansokawlukangkā washakulilingannr̥ĕpatikāliḥkādbhutātatagtutugingjurit. singumasukdhwaṣṭangpjaḥkapipitandeningdr̥ĕsyinglaraningrathar̀wākuyĕnganjayaśaraṇānĕmbaḥmāturijöngśrībhūpatisinggiḥpangeransāmpunpa dukahaji. gĕngpramadākṣwāsyānukanilawanpanśatrupādukājihatūr̀kadyapaṇdhammangkyakasatanmiñak'hurubnyakagyatawr̥ĕddhipadmeḥparatrakatondepatik'haji. mangkanārasāturingjayaśaraṇaśighramengĕtnr̥ĕ patisambutangayudāsāmpunsindhyamibhajyatankar̀yyarākryanapatiḥkar̀wawusowaścat'hangayattisyuśakti. kār̀yyahumer̀kāladeśaśrinarendrapanaputranr̥ĕpatihahwahasmuhumalasumyukpar̥ĕnglu [76 76A] mpastanadwapadhangĕnanitangngastradiwyaparamottamengsiddhi. panaḥhirakryanapatiḥkr̥ĕtacittar̀wawlasangĕnanisanunggalringastrasawlasangĕnekudāsasikyangĕnesārathipgatgulunyakabuñjangtibengksyiti. panahirasira rākryankuṇdharahaṣyatikṣṇāngĕner̥ĕngganingrathahirabajrajwalitāngaladaladdilaḥnyāpanmĕtuhapuyhambasmibhutārathaśrībhāwamūr̀tti. ndanwarāstraniriśrījinatmakakumneśrībhūpatinaraccāstrasāratungtungingba ndanāstrahatmaḥpañjarāngngr̥ĕsyihaghoraghoramāpusśrībhāwamūr̀tti. tibākantĕpkal̥ĕnggakknengpañjaranarendrapadmāpurīmūr̀ccakahnĕkanlupatanpacetanākadimukṣaḥsanghyanghuriptumibenglmaḥgumĕ ntĕr̀tapratiwi. kadyāngrugangngakaśapahyaningsuraksawonginghanggapurīpadhātyāsusumbar̀sahanengngantapurawongpadmanabhāwr̥ĕgawrībhītālulunanmengĕtśrībhāwamūr̀tti. jroningpañjaraśighrahar̥ĕp

Leaf 76

gaguritan-wiryya-guna-b 76.jpeg

Image on Archive.org

[᭗᭖ 76B] ᭗᭖ ᬳᬸᬫᬗ᭄ᬓᬢ᭄‌ᬲᬳᬲᬵᬭᭀᬤ᭄ᬭᬫᬹᬃᬢ᭄ᬢᬶᬓ᭄ᬭᬸᬭᬓᬢᬭᬵᬗ᭄ᬕᬓᭀᬮᬳᬮᬳᬸᬲ᭄ᬯᬲᬵᬦᬶᬭᬤ᭄ᬭᭂᬲᬕᭃᬂᬢᬦ᭄ᬲᬶᬧᬶᬧ᭄ᬭᬘᬡ᭄ᬥᬵᬦᬶᬮᬢᬹᬃᬦ᭄ᬬᬵᬗ᭄ᬕᭂᬢᭂᬫ᭄‌ᬖᭀᬭᬵᬂᬗ᭄ᬭᬶᬓ᭄᭟ᬕᭂᬗᬯᬸᬕᬄᬲᬯᬸᬓᬶᬃᬧᬗᬤᭂᬕᬶᬭᬧᬜ᭄ᬚᬭᬵᬕᬸᬂᬲᬯᬸᬓᬶᬭ᭄‌ᬧᬶᬦ᭄ᬬᬵᬮᬶᬢᬗᬯᬓ᭄‌ᬲᬋᬗᬶᬢᬵᬕᭂ ᬗᬶᬭᬧᬜ᭄ᬚᬭᬫᬶᬮ᭄ᬯᬭᬶᬗᬮᬶᬢ᭄‌ᬤᬤᬶᬓᭀᬧᭂᬓᬦ᭄‌ᬘᬶᬢ᭄ᬢᬰ᭄ᬭᬷᬪᬵᬯᬫᬹᬃᬢ᭄ᬢᬶ᭟ᬕᬸᬮᬂᬕᬸᬮᬂᬭᬶᬂᬮ᭄ᬫᬄᬓ᭄ᬦᬾᬂᬧᬜ᭄ᬚᬭᬳᬳᭀᬲ᭄ᬬᬦ᭄ᬢᬦ᭄‌ᬯ᭄ᬭᬶᬂᬕᬢᬶᬦᬸᬫ᭄ᬓᭂᬄᬳᬸᬫ᭄ᬳᬄᬳᬢᬶᬤᬸᬄᬓᬲᬗ᭄ᬲᬭᬫ᭄ᬯᬂᬫᬦ᭄ᬢ᭄ᬭᬶᬦᬭᬳᬦᬗᬶᬲ᭄‌ᬫᬥᬵᬕᬸᬮᬶᬗᬦ᭄‌ᬓ᭄ᬦᬾᬂᬩᬡ᭄ᬥᬲᬸᬰᬓ᭄ᬢᬶ᭟ᬫᬮᬸ ᬢ᭄ᬲᬶᬭᬲᬂᬰ᭄ᬭᬷᬥᬗ᭄ᬳ᭄ᬬᬂᬫᬳᬵᬬᬡᬭᬶᬓᬲᭀᬃᬰ᭄ᬭᬷᬪᬹᬧᬢᬶᬓᬕ᭄ᬭᬳᬾᬂᬭᬡᬗ᭄ᬕᬢᬹᬃᬲᬵᬫ᭄ᬧᬸᬦ᭄ᬧᬷᬦᬜ᭄ᬘᬭᬓᬢ᭄ᬓᬾᬂᬧᬭᬵᬤᬶᬫᬦ᭄ᬢ᭄ᬭᬷᬲᬫᬩᬶᬦᬡ᭄ᬥᬲᬸᬩᬵᬤ᭄ᬥᬃᬬᬵᬲ᭄ᬢ᭄ᬭᬰᬓ᭄ᬢᬶ᭟ᬢᬦ᭄ᬓᬯ᭄ᬦᬳᬶᬦ᭄ᬭᭂᬢᬦ᭄ᬯᬲ᭄ᬧᬦ᭄ᬤ᭄ᬭᬯᬾᬬᬫᬭᬩᬲ᭄ᬤᬾᬦᬶᬗᬲᬶᬄᬦᬶᬭᬾᬰ᭄ᬭᬶᬦᬭᬾᬦ᭄ᬤ᭄ᬭ ᬮᬸᬫᬫ᭄ᬧᬳᬗ᭄ᬓᬲᬗ᭄ᬓᬲ᭄‌ᬲᬵᬃᬯ᭄ᬬᬵᬫᬾᬭᬶᬮᬸᬄᬮᬸᬫᬭᬶᬲ᭄‌ᬧ᭄ᬭᬧ᭄ᬢᬾᬂᬲᬂᬦᬵᬣᬕᬤ᭄ᬕᬤᬵᬗ᭄ᬮᬶᬂᬫᬳᬵᬃᬱᬷ᭟ᬥᬸᬄᬫᬲ᭄ᬰ᭄ᬯᬵᬜᬯᬰ᭄ᬭᬷᬦᬵᬣᬾᬰ᭄ᬯᬭᬧᬭᬦ᭄ᬤᬤᬶᬳᬦᬾᬓᬶᬓ᭄ᬤ᭄ᬯᬵᬤᬸᬢᬂᬫᬦᬄᬫᬤᬵᬫᭀᬳᬵᬳᬗ᭄ᬓᬭᬢᬦ᭄ᬧᬗᬶᬥᭂᬧ᭄‌ᬯᬸᬯᬸᬲ᭄ [᭗᭗ 77A] ᬬᬸᬓ᭄ᬢᬶᬳᬧᬦᬦᬲᬭ᭄‌ᬲᭀᬓ᭄ᬢᬦᬶᬂᬯ᭄ᬭᬸᬳᬾᬂᬗ᭄ᬕᬚᬶ᭟ᬳᬧᬦ᭄ᬤᭀᬦᬶᬂᬗ᭄ᬯᬗᬳᭂᬫᬸᬫᬯᬲᬦᬵᬭᬲᬦᬶᬂᬦᬬᬬᬸᬓ᭄ᬢᬶᬓᬢᭂᬫ᭄ᬯᬦᬶᬂᬕᬸᬡᬤᭀᬱᬓᬯ᭄ᬭᬢᬦᬭᬶᬗᬬᬸᬳᬬᬸᬳᬮᬧᬶᬧᬦ᭄ᬢᬦᬲᬶᬗ᭄ᬯᬂᬯᬶᬤᬕ᭄ᬥᬾᬂᬦᬬᬲᬦ᭄ᬤᬷ᭟ᬗ᭄ᬳᬶᬂᬓᬂᬓᬢᬸᬳ᭄ᬯᬾᬦᬶᬂᬢ᭄ᬯᬲ᭄‌ᬭᬯᬶᬓᬸᬦᬵᬣᬭᬶᬤᬾᬦ᭄ᬬᬦ᭄ᬧᬵᬦᬸᬓᬵᬚᬶ ᬳᬦᭂᬫ᭄ᬯᬤᬹᬃᬬ᭄ᬬᬰᬵᬓ᭄ᬤ᭄ᬯᬵᬦᬹᬢ᭄ᬭᬶᬩᬸᬤ᭄ᬥᬶᬢᬸᬘ᭄ᬘᬳᬗ᭄ᬤᬾᬯᬶᬰᬶᬃᬡ᭄ᬦᬦᬶᬗ᭄ᬳᬢᬶᬫᬗ᭄ᬓ᭄ᬬᬥᬮᬦ᭄ᬬᬓᬢ᭄ᬫᬸᬤᬾᬦ᭄ᬭᭂᬧᬢᬶ᭟ᬓᬢᬸᬳ᭄ᬯᭀᬦ᭄ᬲᬶᬭᬰ᭄ᬭᬶᬳᬚᬶᬯᬶᬃᬬ᭄ᬬᬕᬸᬡᬢᬦᬋᬧᬫᬢ᭄ᬬᬦᬶᬲᬵᬥᬸᬧᬭᬫᬵᬃᬣᬤᬶᬩ᭄ᬬᬕᬸᬡᬲᬸᬬᬰᬵᬚᬦᬵᬦᬸᬭᬵᬕᬲᬸᬲᬷᬤ᭄ᬥᬷᬰᬓ᭄ᬢᬷᬲᬓᬮᬲᬂᬰ᭄ᬭᬶᬚᬦᬵ ᬢ᭄ᬫᬓᬫᬹᬃᬢ᭄ᬢᬶ᭟ᬓᬳᬶᬦ᭄ᬬᬦ᭄ᬯᬂᬲᬫᬦ᭄ᬬᬭᬶᬂᬚᬦ᭄ᬫᬧᬤᬵᬫᬂᬧᬗᬰ᭄ᬭᬷᬳᬗ᭄ᬕᬵᬧᬸᬭᬷᬬᬤ᭄ᬬᬦ᭄ᬤᬾᬯᬵᬲᬸᬭᬢᬦ᭄ᬯᬦ᭄ᬤ᭄ᬬᬵᬮᬳᬦᬶᬓᬧᬸᬭᬸᬲᭀᬢ᭄ᬢᬫᬵᬗᬹᬢ᭄ᬧ᭄ᬢᬶᬯᬰᬯᬰᬶᬢ᭄ᬯᬭᬶᬓᬂᬲᬓᬮᬵᬗ᭄ᬤᬤᬶ᭟ᬧᬦ᭄ᬲᬂᬦᬵᬣᬓᬢᬵᬢ᭄ᬤᬾᬦᬶᬂᬫᭀᬳᬘᬶᬢ᭄ᬢᬳᬗᬬᬬᬾᬂᬓᬰᬓ᭄ᬢᬶᬦ᭄‌ᬢᬦ᭄ᬧ ᬗᬮᭀᬘᬶᬢ᭄ᬢᬯᭂᬋᬤᬾᬦᬶᬂᬓᬰᬹᬭᬦ᭄‌ᬢᬦ᭄‌ᬯ᭄ᬭᬸᬧᬗ᭄ᬤᬦᬶᬂᬯᬶᬥᬷᬳᬫᬶᬖ᭄ᬦᬦᬦᬵᬤᬤᬶᬯ᭄ᬬᬫᭀᬳᬚᬸᬢᬶ᭟ᬗ᭄ᬳᬶᬂᬬᬦ᭄‌ᬯ᭄ᬦᬂᬦᬭᬾᬦ᭄ᬤ᭄ᬭᬵᬦᬹᬢᬶᬦᬗ᭄ᬕᬸᬳᬦ᭄‌ᬫᬵᬃᬬ᭄ᬬᬵᬫᬫ᭄ᬩᭂᬓ᭄‌ᬤᬹᬃᬕᬢᬶᬳᬧᬓ᭄ᬭᬫᬾᬂᬚᬕᬢ᭄‌ᬓᬤ᭄ᬬᬵᬦᬧ᭄ᬭᬬᬰ᭄ᬘᬶᬢᬢᬸᬫᬸᬮᬸᬲᭀᬯᬫᬸᬓ᭄ᬢᬶᬳᬚᬶ
Auto-transliteration
[76 76B] 76 humangkatsahasārodramūr̀ttikrurakatarānggakolahalahuswasāniradrĕsagöngtansipipracaṇdhānilatūr̀nyānggĕtĕmghorāngngrik. gĕngawugaḥsawukir̀pangadĕgirapañjarāgungsawukirpinyālitangawaksar̥ĕngitāgĕ ngirapañjaramilwaringalitdadikopĕkancittaśrībhāwamūr̀tti. gulanggulangringlmaḥknengpañjarahahosyantanwringgatinumkĕḥhumhaḥhatiduḥkasangsaramwangmantrinarahanangismadhāgulinganknengbaṇdhasuśakti. malu tsirasangśrīdhanghyangmahāyaṇarikasor̀śrībhūpatikagrahengraṇanggatūr̀sāmpunpīnañcarakatkengparādimantrīsamabinaṇdhasubāddhar̀yāstraśakti. tankawnahinrĕtanwaspandraweyamarabasdeningasiḥnireśrinarendra lumampahangkasangkassār̀wyāmeriluḥlumarispraptengsangnāthagadgadānglingmahār̀syī. dhuḥmasśwāñawaśrīnātheśwaraparandadihanekikdwādutangmanaḥmadāmohāhangkaratanpangidhĕpwuwus [77 77A] yuktihapananasarsoktaningwruhengnggaji. hapandoningngwangahĕmumawasanārasaningnayayuktikatĕmwaningguṇadoṣakawratanaringayuhayuhalapipantanasingwangwidagdhengnayasandī. nghingkangkatuhweningtwasrawikunātharidenyanpānukāji hanĕmwadūr̀yyaśākdwānūtribuddhituccahangdewiśir̀ṇnaninghatimangkyadhalanyakatmudenrĕpati. katuhwonsiraśrihajiwir̀yyaguṇatanar̥ĕpamatyanisādhuparamār̀thadibyaguṇasuyaśājanānurāgasusīddhīśaktīsakalasangśrijanā tmakamūr̀tti. kahinyanwangsamanyaringjanmapadāmangpangaśrīhanggāpurīyadyandewāsuratanwandyālahanikapurusottamāngūtptiwaśawaśitwarikangsakalāngdadi. pansangnāthakatātdeningmohacittahangayayengkaśaktintanpa ngalocittawĕr̥ĕdeningkaśūrantanwrupangdaningwidhīhamighnananādadiwyamohajuti. nghingyanwnangnarendrānūtinangguhanmār̀yyāmambĕkdūr̀gatihapakramengjagatkadyānaprayaścitatumulusowamuktihaji

Leaf 77

gaguritan-wiryya-guna-b 77.jpeg

Image on Archive.org

[᭗᭗ 77B] ᭗᭗ ᬫᬸᬗ᭄ᬕ᭄ᬯᬶᬂᬚᬚᬳᬦ᭄ᬆᬃᬬ᭄ᬬᬓᭂᬦ᭄ᬢᬂᬤᬸᬲ᭄ᬓ᭄ᬭᭂᬢᬶ᭟ᬫᬗ᭄ᬓᬦᬵᬤᬾᬦᬶᬭᬥᬗ᭄ᬳ᭄ᬬᬂᬫᬳᬵᬬᬡᬳᬦᬦ᭄ᬢ᭄ᬯᬰ᭄ᬭᬶᬪᬹᬧᬢᬶᬦᬵᬣᬾᬂᬧᬤ᭄ᬫᬦᬪᬵᬢᬸᬳ᭄ᬯᬧᬦ᭄ᬯᬕ᭄ᬫᬶᬫᬬᬵᬳᬫᬾᬧᬾᬃᬭᬸᬚᬃᬧᬶᬧᬶᬭᬶᬂᬳᬫ᭄ᬤᬭᬶᬯ᭄ᬮᬲ᭄‌ᬲᬶᬭᬰ᭄ᬭᬷᬳᬗ᭄ᬕᬧᬸᬭᬷ᭚᭐᭚ᬲᬶ᭚᭐᭚ᬲᬧ᭄ᬭᬧ᭄ᬢᬦᬶᬭᬵᬫ᭄ᬧᬸᬥᬂᬳ᭄ᬬᬂᬫᬳᬵ ᬬᬡᬵᬢᬯᬦ᭄ᬢᬗᬶᬲ᭄‌ᬳᬸᬫᬭᬾᬲᬂᬓᬶᬦᬮᬭᬦ᭄‌ᬧᬶᬦᬜ᭄ᬚᬭᬵᬲᭀᬭᬚᬸᬭᬶᬢ᭄‌ᬦ᭄ᬤᬦ᭄ᬲᬶᬭᬰ᭄ᬭᬷᬪᬹᬧᬢᬶᬳᬗ᭄ᬕᬦᬵᬕᬭᬳᬦ᭄ᬤᬸᬮᬸᬯᬶᬮᬰᬦᬶᬭᬲᬂᬧᬡ᭄ᬥ᭄ᬬᬳᬫᭀᬖᬵᬯ᭄ᬮᬲ᭄‌ᬦ᭄ᬭᭂᬧᬢᬶᬤᬾᬦᬶᬭᬧᬶᬢᬸᬢᬸᬲᬂᬫᬗ᭄ᬕᬶᬄᬮᬭ᭟ᬮ᭄ᬯᬶᬃᬓᬵᬯᬢ᭄ᬚᬶᬢᬦᬭᬾᬦ᭄ᬤ᭄ᬭᬭᬶᬓᬵᬲᬶᬳᬵᬃᬱᬲᬂᬋᬱᬶ ᬦ᭄ᬤᬦ᭄ᬮᬶᬗᬦᬶᬭᬾᬂᬲ᭄ᬯᬘᬶᬢ᭄ᬢᬳᬶᬄᬮᬮᬸᬤᬸᬄᬓᬲᬂᬋᬱᬶᬫᭀᬖᬵᬓᬸᬦ᭄‌ᬯ᭄ᬮᬲᬲᬶᬄᬭᬸᬫᭂᬗ᭄ᬯᬤᬾᬦᬶᬭᬵᬫᬸᬯᬸᬲ᭄‌ᬳᬧᬭᬦ᭄ᬓᬸᬦᬗᬶᬓᬵᬳᬸᬦᬶᬤᬾᬦᬶᬭᬫᬳᬵᬃᬱᬶᬲᬸᬂᬧᬶᬢᬸᬢᬸᬭ᭄‌ᬲᬂᬤᭀᬥᬦᬯᬶᬳᬂ᭟ᬬᬦᬦᬵᬧᬓᬃᬱᬦᬶᬭᬲᬂᬫᬳᬵᬧᬡ᭄ᬥ᭄ᬬᬭᬶᬓᬫᬶᬳᬫᬶᬦ᭄ᬢ ᬚᬶᬯᬮᬸᬧᬸᬢᬦᬶᬪᬵᬯᬫᬹᬃᬢ᭄ᬢᬶᬦ᭄ᬤᬳᬶᬓᬶᬲᬸᬦ᭄ᬤᬓ᭄ᬳᬲᬸᬗᬶᬳᬸᬭᬶᬧ᭄‌ᬬᬦ᭄ᬲᬵᬫ᭄ᬧᬸᬦᬗ᭄ᬭᬲᬮᬸᬧᬸᬢ᭄‌ᬦᬵᬳᬦ᭄ᬭᬲᬦᬶᬂᬘᬶᬢ᭄ᬢᬦᬭᬾᬦ᭄ᬤ᭄ᬭᬚᬶᬦᬵᬢ᭄ᬫᬫᬹᬃᬢ᭄ᬢᬶᬦ᭄ᬤᬦ᭄ᬫᬳᬵᬫ᭄ᬧᬸᬯ᭄ᬭᬸᬳᬾᬂᬕᬶᬢᬵᬚ᭄ᬜᬦᬭᬾᬦ᭄ᬤ᭄ᬭ᭟ᬳᬫᬮ᭄ᬬᬫᬮ᭄ᬬᬲᬂᬧᬡ᭄ᬥ᭄ᬬᬲᬸᬫᬦ᭄ᬯᬰ᭄ᬭᬷᬪᬚ [᭗᭘ 78A] ᬫᬹᬃᬢ᭄ᬢᬶᬳᬓ᭄ᬯᬾᬄᬤᬦᬶᬭᭀᬧᬓ᭄ᬬᬦᬲᬸᬫᬳᬸᬃᬰ᭄ᬭᬶᬪᬵᬯᬫᬹᬃᬢ᭄ᬢᬶᬲᬶᬗ᭄ᬕᬶᬄᬲᬵᬚ᭄ᬜᬫᬳᬵᬃᬱᬶᬳᬫ᭄ᬧᬸᬦᭂᬦ᭄ᬭᬵᬦᬓ᭄ᬥᬗ᭄ᬕᬸᬭᬸᬫᬗ᭄ᬓ᭄ᬬᬭᬵᬦᬓ᭄ᬱᬂᬯᬶᬤ᭄ᬯᬦ᭄‌ᬢᬦ᭄ᬯᬦ᭄ᬬᬮᬗ᭄ᬖᬦᭀᬫᬶᬭᬶᬂᬲᭀᬤᬾᬰᬫ᭄ᬧᬸᬭᬵᬦᬓ᭄ᬱᬂᬧᬡ᭄ᬥ᭄ᬬᬢᬦ᭄ᬯᬶᬳᬂ᭟ᬲᬤᬾᬭᬲᬂᬫᬳᬵᬧᬡ᭄ᬥ᭄ᬬᬲᬲᬸᬓᬦᬶᬭᬦ᭄ᬭᭂᬧᬢᬶ ᬧᬦ᭄ᬭᬵᬦᬓ᭄ᬱᬗ᭄ᬫᬸᬦᬶᬯᬭᬢᬸᬭᬸᬂᬯᬃᬱᬶᬳᬶᬂᬓᬤᬤᬶᬦ᭄‌ᬢᬦ᭄ᬓᭀᬮᬸᬕᬲᬂᬬᬢᬶᬲᬢᬶᬢᬳᬶᬭᬳᬶᬭᬶᬗ᭄ᬲᬸᬦ᭄‌ᬭᬵᬦᬓ᭄ᬱᬂᬋᬣᬶᬯᬭᬵᬳᬸᬮᬸᬦ᭄ᬳᬸᬮᬸᬦᬾᬂᬦ᭄ᬭᭂᬧᬢᬶᬗ᭄ᬕᬦ᭄ᬬᬭᬵᬫ᭄ᬧᬸᬳᬸᬫᭂᬦ᭄ᬢᬲᬤᬸᬄᬓᬦᬶᬂᬗ᭄ᬯᬂ᭟ᬫᬗ᭄ᬓᬵᬢᬹᬃᬰ᭄ᬭᬷᬧᬤ᭄ᬫᬵᬦᬪᬵᬳᬭᬶᬧᬵᬤᬤ᭄ᬯᬬᬫᬳᬵᬃᬱᬶᬦᬸᬮ᭄ᬬ ᬥᬗ᭄ᬳ᭄ᬬᬂᬫᬳᬵᬬᬡᬳᬸᬫᬗ᭄ᬓᬲᬗ᭄ᬓᬲᬢᬗᬶᬢᬦᬲᬵᬃᬬ᭄ᬬᬮᬸᬫᬭᬶᬲ᭄‌ᬳᬸᬫᬋᬓ᭄ᬭᬶᬚᭃᬂᬫᬳᬵᬧ᭄ᬭᬪᬸᬤ᭄ᬭᭂᬧᬢᬶᬯᬶᬃᬬ᭄ᬬᬕᬸᬡᬓᬃᬯᬦᬵᬣᬚᬮᬲᬶᬤ᭄ᬥᬶᬧ᭄ᬭᬧᬾᬗᬬᬸᬦᬶᬭᬰ᭄ᬭᬷᬪᬹᬫᬷᬰ᭄ᬯᬭ᭟ᬲᬂᬫᬳᬵᬤ᭄ᬯᬶᬚᬵᬗ᭄ᬮᬸᬗᬗ᭄ᬕᬲᬵᬥᬭᬵᬫᬋᬓ᭄‌ᬦ᭄ᬭᭂᬧᬢᬶᬲᬂᬦᬵ ᬣᬓᬵᬮᬶᬄᬖᭀᬭᬯ᭄ᬬᬢᬸᬫᬜᬾᬲᬂᬫᬳᬵᬬᬢᬶᬪᬕ᭄ᬬᬦ᭄ᬥᬢᬂᬫᬳᬵᬃᬱᬶᬧᬭᬦ᭄ᬢᬲ᭄ᬯᬓᬃᬬ᭄ᬬᬭᬵᬫ᭄ᬧᬸᬓᬤ᭄ᬬᬳᭀᬲᭂᬓᬶᬂᬘᬷᬢ᭄ᬢᬧᬸᬭᬶᬄᬗᬦᬦ᭄ᬤᬂᬓᬶᬗ᭄ᬓᬶᬂᬧᬭᬦ᭄ᬢᬾᬓᬸᬳᬗ᭄ᬤᬦᬶᬲᬸᬲ᭄ᬓᬦᬶᬂᬤ᭄ᬭᬷᬬ᭟ᬳᬕ᭄ᬬᬲᬶᬦᬫ᭄ᬩᬸᬢ᭄ᬯᬘᬦᬦᬶᬭᬲᬂᬦ᭄ᬭᭂᬧᬢᬶᬓᬵ
Auto-transliteration
[77 77B] 77 munggwingjajahanār̀yyakĕntangduskrĕti. mangkanādeniradhanghyangmahāyaṇahanantwaśribhūpatināthengpadmanabhātuhwapanwagmimayāhameper̀rujar̀pipiringhamdariwlassiraśrīhanggapurī // 0 // si // 0 // sapraptanirāmpudhanghyangmahā yaṇātawantangishumaresangkinalaranpinañjarāsorajuritndansiraśrībhūpatihangganāgarahanduluwilaśanirasangpaṇdhyahamoghāwlasnrĕpatidenirapitutusangmanggiḥlara. lwir̀kāwatjitanarendrarikāsihār̀ṣasangr̥ĕsyi ndanlinganirengswacittahiḥlaluduḥkasangr̥ĕsyimoghākunwlasasiḥrumĕngwadenirāmuwushaparankunangikāhunideniramahār̀syisungpitutursangdodhanawihang. yananāpakar̀ṣanirasangmahāpaṇdhyarikamihaminta jiwaluputanibhāwamūr̀ttindahikisundak'hasungihuripyansāmpunangrasaluputnāhanrasaningcittanarendrajinātmamūr̀ttindanmahāmpuwruhenggitājñanarendra. hamalyamalyasangpaṇdhyasumanwaśrībhaja [78 78A] mūr̀ttihakweḥdaniropakyanasumahur̀śribhāwamūr̀ttisinggiḥsājñamahār̀syihampunĕnrānakdhanggurumangkyarānakṣangwidwantanwanyalangghanomiringsodeśampurānakṣangpaṇdhyatanwihang. saderasangmahāpaṇdhyasasukaniranrĕpati panrānakṣangmuniwaraturungwar̀syihingkadadintankolugasangyatisatitahirahiringsunrānakṣangr̥ĕthiwarāhulunhulunengnrĕpatingganyarāmpuhumĕntasaduḥkaningngwang. mangkātūr̀śrīpadmānabhāharipādadwayamahār̀syinulya dhanghyangmahāyaṇahumangkasangkasatangitanasār̀yyalumarishumar̥ĕkrijöngmahāprabhudrĕpatiwir̀yyaguṇakar̀wanāthajalasiddhiprapengayuniraśrībhūmīśwara. sangmahādwijānglunganggasādharāmar̥ĕknrĕpatisangnā thakāliḥghorawyatumañesangmahāyatibhagyandhatangmahār̀syiparantaswakar̀yyarāmpukadyahosĕkingcīttapuriḥnganandangkingkingparantekuhangdanisuskaningdrīya. hagyasinambutwacananirasangnrĕpatikā

Leaf 78

gaguritan-wiryya-guna-b 78.jpeg

Image on Archive.org

[᭗᭘ 78B] ᭗᭘ ᬮᬶᬄᬤᬾᬦᬶᬭᬵᬫ᭄ᬧᬸᬫᬳᬵᬬᬡᬧ᭄ᬭᬡᬢᬖᭀᬭᬯ᭄ᬬᬳᬗ᭄ᬮᬶᬂᬑᬫ᭄ᬧᬶᬗ᭄ᬕᬶᬄᬲᬵᬚ᭄ᬜᬳᬚᬶᬤᬶᬩ᭄ᬬᬧᬭᬫᬵᬃᬣᬲᬵᬥᬸᬳᬸᬯᬘᬰ᭄ᬭᬷᬧ᭄ᬭᬫᬾᬰ᭄ᬯᬭᬥᬸᬫᬢᭂᬂᬭᬯᬶᬓᬸᬳᬚᬶᬤᬾᬲᬗ᭄ᬳᬸᬮᬸᬦ᭄‌ᬯ᭄ᬦᬂᬢᬸᬫᬓ᭄ᬯᬦᬂᬤᬸᬄᬓ᭟ᬪᬭᬦᬶᬂᬫᬳᬵᬢᬶᬪᬭᬓᬲᬃᬩ᭄ᬯᬵᬚ᭄ᬜᬦᬺᬧᬢᬶ ᬤᭀᬦ᭄ᬭᬩ᭄ᬭᬵᬳ᭄ᬫᬡᬫᬋᬓᬵᬢᬦ᭄ᬮ᭄ᬬᬦ᭄ᬯᬃᬱᬵᬲᬶᬄᬦ᭄ᬭᭂᬧᬢᬶᬢᬸᬫᬶᬩᬾᬂᬓᬫ᭄ᬬᬾᬓᬶᬲᬸᬫᬸᬤ᭄ᬥᬓᭀᬲᭂᬓᬶᬂᬢᬦᬸᬲᬵᬓ᭄ᬱᬢᬵᬫ᭄ᬭᭂᬢᬕᬗ᭄ᬕᬲᬸᬫᬶᬭᬫ᭄ᬧᬯᬓᬲ᭄ᬬᬲᬶᬄᬤᭀᬦ᭄ᬲᬗ᭄ᬳᬸᬮᬸᬦ᭄‌ᬧ᭄ᬭᬧ᭄ᬢᬵᬦᬥᬄᬯᬭᬵᬫ᭄ᬭᭂᬢ᭟ᬬᬦ᭄ᬯᬭᬵᬲᬶᬄᬪᬹᬫᬷᬰ᭄ᬯᬭᬯᬶᬮᬰᬾᬩ᭄ᬭᬵ ᬳ᭄ᬫᬳᬚᬶᬮᬗ᭄ᬖᬦᬧᬸᬦ᭄‌ᬪᬵᬯᬫᬹᬃᬢ᭄ᬢ᭄ᬬᬢᬶᬦᬥᬄᬮ᭄ᬪᬵᬚ᭄ᬜᬳᬚᬷᬳᬸᬭᬶᬧᭂᬦ᭄ᬤᬾᬰ᭄ᬭᬶᬳᬚᬶᬳᬸᬯᬓᭂᬦ᭄ᬲᬤᭀᬱᬦᬷᬧᬸᬦ᭄‌ᬢᬦ᭄ᬓᬢᬸᬕᭂᬢᬓ᭄ᬦᬵᬮᬧᬦᬂᬕ᭄ᬮᭂᬂᬦ᭄ᬭᭂᬧᬢᬶᬤᬾᬦ᭄ᬢᬸᬫᬸᬮᬸᬲ᭄‌ᬦᬸᬕ᭄ᬭᬳᬵᬧᬭᬫᬾᬰ᭄ᬯᬭ᭟ᬧ᭄ᬯᬦ᭄ᬓᬸᬮᬸᬦᬫᬶᬦ᭄ᬢᬚᬶᬯᬵᬲᬸᬫᬶᬯ᭄ᬬᬧᬗ᭄ᬓ ᬚᬳᬚᬷᬲᬤᬾᬭᬰ᭄ᬭᬷᬦᬭᬦᬵᬣᬢᬦ᭄ᬯᬦ᭄ᬬᬮᬗ᭄ᬕᬦᬵᬫᬮᬶᬄᬬᬤ᭄ᬬᬦ᭄ᬧᬶᬂᬲᬧ᭄ᬢᬵᬗ᭄ᬤᬤᬷᬢᬦᬮᬗᬳᬗᬦᬸᬳᬸᬦ᭄‌ᬤ᭄ᬭᭂᬤᬵᬲᬶᬳᬦᬾᬯᬶᬢᬵᬭᬶᬧᬤᬵᬤ᭄ᬯᬬᬦ᭄ᬭᭂᬧᬢᬶᬲᬪᬹᬫᬶᬧᬸᬦ᭄ᬧᬸᬦᬦᬶᬭᬳᬶᬤᬵᬃᬧ᭄ᬧᬡᬵ᭟ᬬᬦ᭄ᬢᬦᬸᬕ᭄ᬭᬳᬧᬗᬾᬭᬦ᭄ [᭗᭙ 79A] ᬤᬶᬩ᭄ᬬᬵᬦᬸᬂᬬᬰᬦ᭄ᬭᭂᬧᬢᬶᬳᬯᬾᬄᬚᬶᬯᬦᬶᬗᬦ᭄ᬢᬓᬵᬥᬾᬃᬬ᭄ᬬᬦᬶᬂᬦᬶᬯᬶᬲᬶᬦᬶᬯᬶᬢᬸᬮᬸᬲᬶᬂᬪᬹᬓ᭄ᬢᬶᬬᬢᬦᬸᬪᬵᬯᬧᬸᬓᬸᬮᬸᬦ᭄‌ᬫᬗ᭄ᬓᬵᬢᬸᬃᬦᬶᬭᬵᬂᬧᬡ᭄ᬥ᭄ᬬᬦ᭄ᬭᭂᬧᬢᬶᬰᬶᬖ᭄ᬭᬵᬦᬯᬸᬭᬷᬍᬫ᭄ᬧᬂᬫᬵᬫ᭄ᬧᬸᬢᬦᬧᬵᬬᬦ᭄ᬓᬯᬵᬓ᭄ᬦ᭟ᬬᬦ᭄ᬲᬵᬫᬧᬸᬦ᭄ᬓᬤᬶᬭᬶᬦᬲᬵᬓᬮᬸᬧᬸᬢᬦ᭄ ᬤᬾᬦ᭄ᬬᬕᬢᬶᬬᬦ᭄ᬬᬯᬸᬲᬫᬶᬦ᭄ᬢᬚᬷᬯᬵᬓᬃᬦ᭄ᬬᬲᬂᬫᬳᬵᬬᬢᬶᬧᬢ᭄ᬭᬓᬵᬲᬶᬄᬭᬶᬓᬫᬶᬦ᭄ᬤᬶᬗ᭄ᬕᬦ᭄ᬬᬭᬵᬦᬓ᭄ᬱᬂᬯᬶᬓᬸᬢᬦ᭄ᬯᬶᬮᬰᬾᬗᬰ᭄ᬭᬬᬢᬦ᭄ᬲᬖᭀᬭᬯᬾᬂᬫᬳᬵᬃᬱᬶᬲᬶᬗ᭄ᬕᬶᬄᬭᬵᬫ᭄ᬧᬸᬲ᭄ᬬᬧᬧᬸᬱ᭄ᬧᬢᬲᬂᬧᬡ᭄ᬥ᭄ᬬ᭟ᬳᬢ᭄ᬬᬦ᭄ᬢᬓᬰ᭄ᬘᬃᬬ᭄ᬬᬦᬶᬗ᭄ᬯᬂᬢᬸᬫᭀᬦ᭄ᬲ᭄ᬯᬪᬵᬯᬲᬂᬋ ᬱᬶᬮ᭄ᬯᬶᬃᬲᬗ᭄ᬓᬭᬶᬂᬲᬸᬭᬧᬤᬵᬲᬸᬤ᭄ᬥᬵᬯᬃᬡ᭄ᬦᬲᬫᬾᬂᬩᬸᬤ᭄ᬥᬶᬫᬸᬤᬶᬢᬵᬤᬸᬮᬸᬃᬫᬾᬢ᭄ᬭᬷᬓᬭᬸᬡ᭄ᬬᭀᬧᬾᬓ᭄ᬱᬵᬢᬶᬲᬵᬥᬸᬲᬗ᭄ᬓᭂᬧ᭄ᬭᬶᬂᬓᬧᬡ᭄ᬥᬶᬢᬦ᭄‌ᬫᬗ᭄ᬓᬦᬵᬮᬶᬂᬰ᭄ᬭᬷᬦ᭄ᬭᭂᬧᬢᬶᬰᬷᬖ᭄ᬭᬵᬲᬯᬸᬃᬫᬵᬃᬤ᭄ᬥᬯᬵᬫ᭄ᬧᬸᬫᬳᬵᬬᬡ᭟ᬲᬶᬗ᭄ᬕᬶᬄᬲᬵᬚ᭄ᬜᬰ᭄ᬭᬷᬦᬭᬾᬦ᭄ᬤ᭄ᬭᬧᬲᬂᬢᬩ᭄ᬬᬭᬵᬩ᭄ᬭᬵᬳ᭄ᬫᬡᬵ ᬚᬷᬳᬶᬦᬵᬚ᭄ᬜᬦ᭄ᬯᬶᬦᬾᬳᬦ᭄ᬧᬢ᭄ᬭᬫᬳᬵᬬᬡᬤᬾᬦᬹᬧᬢᬶᬳᬶᬓᬶᬰ᭄ᬭᬷᬪᬵᬯᬫᬹᬃᬢ᭄ᬢᬶᬮᬶᬯᬃᬲᬶᬳᬶᬧᬸᬓᬸᬮᬸᬦ᭄‌ᬲᬷᬤ᭄ᬥᬵᬯᬾᬄᬳᬸᬧᬓᬵᬭᬥᬸᬫᬢᭂᬂᬭᬯᬶᬓᬸᬳᬚᬶᬢᬦ᭄ᬓᬢ᭄ᬫᬸᬲᬳᬸᬋᬦᬶᬂᬳᬸᬢᬂᬤᬵᬦ᭟ᬬᬢᬵᬦᬸᬕ᭄ᬭᬳᬵᬦᬭᬾᬦ᭄ᬤ᭄ᬭᬲᬨᬮᬦ᭄ᬭᬶᬂᬓᬤᬶ
Auto-transliteration
[78 78B] 78 liḥdenirāmpumahāyaṇapraṇataghorawyahanglingompinggiḥsājñahajidibyaparamār̀thasādhuhuwacaśrīprameśwaradhumatĕngrawikuhajidesanghulunwnangtumakwanangduḥka. bharaningmahātibharakasar̀bwājñanr̥ĕpati donrabrāhmaṇamar̥ĕkātanlyanwar̀syāsiḥnrĕpatitumibengkamyekisumuddhakosĕkingtanusākṣatāmrĕtaganggasumirampawakasyasiḥdonsanghulunpraptānadhaḥwarāmrĕta. yanwarāsiḥbhūmīśwarawilaśebrā hmahajilangghanapunbhāwamūr̀ttyatinadhaḥlbhājñahajīhuripĕndeśrihajihuwakĕnsadoṣanīpuntankatugĕtaknālapanangglĕngnrĕpatidentumulusnugrahāparameśwara. pwankulunamintajiwāsumiwyapangka jahajīsaderaśrīnaranāthatanwanyalangganāmaliḥyadyanpingsaptāngdadītanalangahanganuhundrĕdāsihanewitāripadādwayanrĕpatisabhūmipunpunanirahidār̀ppaṇā. yantanugrahapangeran [79 79A] dibyānungyaśanrĕpatihaweḥjiwaningantakādher̀yyaningniwisiniwitulusingbhūktiyatanubhāwapukulunmangkātur̀nirāngpaṇdhyanrĕpatiśighrānawurīl̥ĕmpangmāmputanapāyankawākna. yansāmapunkadirinasākaluputan denyagatiyanyawusamintajīwākar̀nyasangmahāyatipatrakāsiḥrikamindingganyarānakṣangwikutanwilaśengaśrayatansaghorawengmahār̀syisinggiḥrāmpusyapapuṣpatasangpaṇdhya. hatyantakaścar̀yyaningwangtumonswabhāwasangr̥ĕ syilwir̀sangkaringsurapadāsuddhāwar̀ṇnasamengbuddhimuditādulur̀metrīkaruṇyopeksyātisādhusangkĕpringkapaṇdhitanmangkanālingśrīnrĕpatiśīghrāsawur̀mār̀ddhawāmpumahāyaṇa. singgiḥsājñaśrīnarendrapasangtabyarābrāhmaṇā jīhinājñanwinehanpatramahāyaṇadenūpatihikiśrībhāwamūr̀ttiliwar̀sihipukulunsīddhāweḥhupakāradhumatĕngrawikuhajitankatmusahur̥ĕninghutangdāna. yatānugrahānarendrasaphalanringkadi

Leaf 79

gaguritan-wiryya-guna-b 79.jpeg

Image on Archive.org

[᭗᭙ 79B] ᭗᭙ ᬓᬫᬶᬗ᭄ᬳᬶᬂᬫᬗ᭄ᬓ᭄ᬬᬗ᭄ᬕᬦᬶᬭᬓᬢᭀᬦ᭄‌ᬳᬧᬸᬧᬸᬮ᭄ᬭᬶᬚᭃᬂᬪᬹᬧᬢᬶᬲᬸᬧᬸᬡ᭄ᬬᬥᬃᬫ᭄ᬫᬓᬶᬃᬢ᭄ᬢᬶᬢᬧᬵᬬᬚ᭄ᬜᬤᬶᬩ᭄ᬬᬵᬮᬸᬗ᭄ᬕᬸᬄᬧᬫᬶᬡ᭄ᬥᬤᬶᬂᬬᭀᬕᬶᬦ᭄ᬤ᭄ᬭᬲᬧᬭᬹᬫ᭄‌ᬬ᭄ᬬᬗᬪᬹᬧᬢᬶᬢᬸᬳᬸᬲᬵᬥᬸᬫᬓᭀᬗ᭄ᬕ᭄ᬯᬦᬶᬂᬰ᭄ᬭᬾᬬᬰ᭟ᬦᬵᬳᬦ᭄ᬮᬶᬂᬲᬂᬫᬳᬵᬬᬡᬦᬳᬸᬃᬓᬦ᭄ᬭᭂᬧ ᬢᬶᬳᬦ᭄ᬢ᭄ᬬᬦ᭄ᬢᬲᬸᬓᬲᬂᬓᬢᭀᬂᬢ᭄ᬳᭂᬃᬲᬶᬭᬵᬬᭀᬕᬲᬲ᭄ᬫ᭄ᬭᭂᬢᬶᬋᬧ᭄‌ᬫᬸᬓ᭄ᬱᬵᬘᬶᬦ᭄ᬢ᭄ᬬᬾᬂᬲᬶᬗ᭄ᬳᬶᬢ᭄‌ᬧᬜ᭄ᬚᬭᬯᬸᬲ᭄ᬦᬫᬸᬦᬫᬸᬫ᭄ᬯᬂᬩᬦ᭄ᬤᬦᬯᬭᬵᬲ᭄ᬢ᭄ᬭᬓᬤᬶᬦᬕᬫᬶᬮᬸᬗ᭄ᬲᬸᬗᬶᬕᬃᬚ᭄ᬚᬷᬢᬾᬂᬳ᭄ᬬᬸᬦ᭄‌ᬲᬶᬭᬲᬂᬲᬶᬦᬸᬂᬦᬸᬕ᭄ᬭᬳ᭟ᬧ᭄ᬭᬧ᭄ᬢᬲᬵᬥᬭᬲᬸᬫᭂᬫ᭄ᬩᬄᬫᬸᬲᬧ᭄‌ᬘᬭ ᬡᬦ᭄ᬭᭂᬧᬢᬶᬫ᭄ᬯᬂᬫᬦ᭄ᬢ᭄ᬭᬶᬦᬶᬭᬲᬥᬬᬵᬗᬸᬧᬵᬓ᭄ᬱᬫᬵᬦ᭄ᬢᬂᬳᬸᬭᬶᬧ᭄‌ᬭᬶᬚᭃᬂᬦ᭄ᬭᭂᬧᬢᬶᬓᬵᬮᬶᬄᬳᭂᬦ᭄ᬢ᭄ᬬᬵᬃᬱᬲᬂᬫᬳᬵᬧ᭄ᬭᬪᬸᬗ᭄ᬳᬶᬂᬓᬂᬕᭀᬲᭂᬓᬶᬂᬘᬶᬢ᭄ᬢᬤᬾᬦ᭄ᬬᬵᬓ᭄ᬯᬾᬄᬯᬤ᭄ᬯᬵᬗ᭄ᬫᬲᬶᬮᬯᬦ᭄‌ᬚᬸᬭᬸᬢᬦ᭄ᬓᬾᬢᬂᬫᬦ᭄ᬢ᭄ᬭᬶᬗᬵᬧ᭄‌ᬰᬷᬃᬡ᭄ᬦ᭟ᬓᬯ᭄ᬮᬲᭂᬦ᭄‌ᬰ᭄ᬭᬶᬯᬶᬃᬬ᭄ᬬᬕᬸ ᬡᬢᬸᬫᭀᬦ᭄ᬢᭀᬦ᭄ᬯᬗ᭄ᬓᬾᬮ᭄ᬯᬶᬃᬭᬤ᭄ᬭᬶᬯᬳ᭄ᬯᬗᬦᬓᭀᬦ᭄ᬢᬸᬫᬸᬦ᭄ᬯᬓᬜ᭄ᬘᬶᬢ᭄ᬧ᭄ᬭᬧ᭄ᬢᬲᬂᬫᬳᬵᬃᬱᬶᬳᬸᬕ᭄ᬭᬢᬧᬲᬸᬲᬶᬤ᭄ᬥᬷᬳᬸᬦ᭄ᬬᬳᬶᬦᬸᬦ᭄ᬤᬂᬲᬂᬧ᭄ᬭᬪᬸᬯᭂᬢ᭄ᬦᬶᬂᬗᬃᬱᬯᬶᬯᬳᬵᬓᬕ᭄ᬬᬢ᭄ᬲᬶᬭᬲᬂᬫᬳᬵᬃᬱᬶᬤᬤ᭄ᬬᬵᬜᬸᬦ᭄ᬤᬸᬓ᭄ᬧ᭄ᬭᬯᬳ᭄ᬯᬯᬳ᭄ᬯᬮᬸᬯᬭᬦ᭄ [᭘᭐ 80A] ᬳᬕ᭄ᬬᬲᬶᬭᬵᬢᬦ᭄ᬬᬢᬦ᭄ᬬᬬᬦ᭄ᬲᬫᬯᬦ᭄ᬬᬵᬫᬂᬧᬗᬶᬧ᭄ᬭᬢᬧᬰ᭄ᬭᬷᬯᬶᬃᬬ᭄ᬬᬕᬸᬡᬳᬦᬵᬯᭀᬗᬶᬭᬦ᭄ᬭᭂᬧᬢᬶᬯᬶᬦᭂᬦᬂᬰᬪᬾᬂᬧᬸᬭᬷᬳᬶᬗᬾᬫᬦ᭄ᬤᬾᬭᬲᬗ᭄ᬧ᭄ᬭᬪᬸᬳᬦᬫᬚᬬᬾᬦ᭄ᬤ᭄ᬭᬶᬬᬵᬦᬳᬹᬃᬬ᭄ᬬ?ᬳᬢᬜ?ᬳᬲᬂᬋᬱᬶᬲᬶᬗ᭄ᬕᬶᬄᬭᬵᬫ᭄ᬧᬸᬳᭀᬬᬭᬢ᭄ᬯᬶᬂᬧᬤ᭄ᬫᬦᬪ᭟ᬳᬦᬵᬫᬰ᭄ᬭᬶᬪᬵᬯᬫᬹᬃᬢ᭄ᬢ᭄ᬬᬵᬧ ᬓ᭄ᬭᬫᬵᬫᬮᬗᬮᬗᬶᬲ᭄ᬯᬓ᭄ᬭᬶᬬᬭᬵᬦᬓ᭄ᬱᬂᬧᬡ᭄ᬥ᭄ᬬᬢᬦ᭄ᬧᬵᬗᬶᬥᭂᬧ᭄‌ᬥᬃᬫ᭄ᬫᬬᬸᬓ᭄ᬢᬶᬫᭀᬳᬤᬾᬦᬶᬂᬓᬰᬓ᭄ᬢᬶᬦ᭄‌ᬯᬶᬦᬰᬤᬾᬦᬶᬂᬓᬸᬂᬮᬸᬮᬸᬢ᭄‌ᬢᬦ᭄‌ᬳᬶᬂᬳᬸᬦᬥᬶᬓᬵᬕᭃᬂᬓ᭄ᬭᭀᬥᬂᬗ᭄ᬤᬤ᭄ᬬᬓᭂᬜ᭄ᬚᬸᬭᬶᬢ᭄‌ᬲᬤᭀᬦᬶᬧᬸᬦ᭄‌ᬫᬗ᭄ᬓ᭄ᬬᬳᬫᬗ᭄ᬕᬶᬄᬧᬝᬵᬓ᭟ᬫᬗ᭄ᬓᬵᬢᬹᬃᬧᬸᬦ᭄‌ᬚᬬᬾ ᬦ᭄ᬤ᭄ᬭᬶᬬᬦᬸᬮ᭄ᬬᬫᬳᬵᬃᬱᬶᬮᬸᬫᬭᬶᬲ᭄‌ᬫᬋᬓ᭄ᬢᭂᬂᬰ᭄ᬭᬷᬪᬹᬫᬷᬰ᭄ᬯᬭᬳᭂᬦ᭄ᬢ᭄ᬬᬵᬃᬱᬰ᭄ᬭᬷᬦᬭᬧᬢᬶᬳᬦᬡ᭄ᬥᬵᬭᬹᬫᬫᬦᬶᬲ᭄‌ᬲ᭄ᬯᬕᬢᭀᬚᬃᬳᬦ᭄ᬭᬂᬚᬸᬭᬸᬄᬥᬹᬄᬲᬲ᭄ᬯᬢᬧᬗᭂᬫ᭄ᬧ᭄ᬯᬦ᭄‌ᬪᬕ᭄ᬬᬭᬵᬫᬡᬶᬬᬓᬫᬶᬤᬾᬫᬳᬵᬫ᭄ᬧᬸᬤ᭄ᬭᭂᬤᬵᬢᬸᬢᬸᬭᬶᬂᬲᬫᬬ᭟ᬰ᭄ᬭᬷᬥᬗ᭄ᬳ᭄ᬬᬂᬩᬚ᭄ᬭᬵᬢ᭄ᬫᬮᬶᬗ᭄ᬕᬦᬯᬸᬃᬬ᭄ᬬ ᬦ᭄ᬤᬶᬓᬦ᭄ᬭᭂᬧᬢᬶᬲᬵᬥᬭᬳᬗ᭄ᬮᬸᬗᬕ᭄ᬕᬵᬥᬹᬄᬲᬵᬚ᭄ᬜᬰ᭄ᬭᬷᬪᬹᬫᬶᬧᬢᬶᬧᬭᬦ᭄ᬓᬭᬦᬶᬂᬚᬸᬭᬶᬢ᭄‌ᬢᬶᬪᬭᬵᬰ᭄ᬘᬃᬬ᭄ᬬ?ᬳᬲᬗ᭄ᬕᬸᬮᬸᬦ᭄‌ᬳᬹᬃᬬ᭄ᬬᬦᬶᬂᬧ᭄ᬭᬗᬤ᭄ᬪᬸᬢᬵᬢᬶᬦᭀᬦ᭄ᬤᬾᬪᬸᬚᬗ᭄ᬕᬳᬚᬶᬓᬤ᭄ᬬᬵᬕᬸᬦᬸᬂᬓᬸᬦᬧᬵᬃᬡ᭄ᬦᬯᬭᬸᬘᬶᬭ᭟ᬲᬵᬃᬚ᭄ᬚᬯᬰ᭄ᬭᬷᬯᬶᬃᬬ᭄ᬬᬕᬸᬡᬫᬶᬲ᭄ᬢᬭᬓᭂᬦ᭄ᬲᬢᭀ
Auto-transliteration
[79 79B] 79 kaminghingmangkyangganirakatonhapupulrijöngbhūpatisupuṇyadhar̀mmakir̀ttitapāyajñadibyālungguḥpamiṇdhadingyogindrasaparūmyyangabhūpatituhusādhumakonggwaningśreyaśa. nāhanlingsangmahāyaṇanahur̀kanrĕpa tihantyantasukasangkatongt'hĕr̀sirāyogasasmrĕtir̥ĕpmuksyācintyengsinghitpañjarawusnamunamumwangbandanawarāstrakadinagamilungsungigar̀jjītenghyunsirasangsinungnugraha. praptasādharasumĕmbaḥmusapcara ṇanrĕpatimwangmantrinirasadhayāngupākṣamāntanghuriprijöngnrĕpatikāliḥhĕntyār̀ṣasangmahāprabhunghingkanggosĕkingcittadenyākweḥwadwāngmasilawanjurutanketangmantringāpśīr̀ṇna. kawlasĕnśriwir̀yyagu ṇatumontonwangkelwir̀radriwahwanganakontumunwakañcitpraptasangmahār̀syihugratapasusiddhīhunyahinundangsangprabhuwĕtningngar̀ṣawiwahākagyatsirasangmahār̀syidadyāñundukprawahwawahwaluwaran [80 80A] hagyasirātanyatanyayansamawanyāmangpangipratapaśrīwir̀yyaguṇahanāwongiranrĕpatiwinĕnangśabhengpurīhingemanderasangprabhuhanamajayendriyānahūr̀yya?hataña?hasangr̥ĕsyisinggiḥrāmpuhoyaratwingpadmanabha. hanāmaśribhāwamūr̀ttyāpa kramāmalangalangiswakriyarānakṣangpaṇdhyatanpāngidhĕpdhar̀mmayuktimohadeningkaśaktinwinaśadeningkungluluttanhinghunadhikāgöngkrodhangngdadyakĕñjuritsadonipunmangkyahamanggiḥpaṭāka. mangkātūr̀punjaye ndriyanulyamahār̀syilumarismar̥ĕktĕngśrībhūmīśwarahĕntyār̀ṣaśrīnarapatihanaṇdhārūmamanisswagatojar̀hanrangjuruḥdhūḥsaswatapangĕmpwanbhagyarāmaṇiyakamidemahāmpudrĕdātuturingsamaya. śrīdhanghyangbajrātmalingganawur̀yya ndikanrĕpatisādharahanglungaggādhūḥsājñaśrībhūmipatiparankaraningjurittibharāścar̀yya?hasanggulunhūr̀yyaningprangadbhutātinondebhujanggahajikadyāgunungkunapār̀ṇnawarucira. sār̀jjawaśrīwir̀yyaguṇamistarakĕnsato

Leaf 80

gaguritan-wiryya-guna-b 80.jpeg

Image on Archive.org

[᭘᭐ 80B] ᭘᭐ ᬭᬲᬶᬭᬶᬫᬹᬮᬧᬹᬃᬯ᭄ᬯᬦᬶᬂᬮᬕᬓᬕ᭄ᬬᬢ᭄‌ᬕ᭄ᬬᬢ᭄‌ᬰ᭄ᬭᬷᬫᬳᬵᬫᬸᬦᬶᬭᬶᬗᬧᬦ᭄ᬓᬢᬳᬾᬂᬗ?ᬳᬢᬶᬪᬳᬸᬮ᭄ᬬᬵᬦᬂᬧᬭᬧ᭄ᬭᬪᬸᬧ᭄ᬭᬲᬗ᭄ᬕᬳᬫᬂᬧᬗᬵᬧ᭄ᬭᬢᬧᬰ᭄ᬭᬷᬦᬭᬧᬢᬷᬭᬢᬸᬯᬶᬪᬸᬄᬓᬲ᭄ᬢᬸᬢ᭄ᬬᬦᭂᬗ᭄ᬓᬾᬂᬢ᭄ᬭᬶᬮᭀᬓ᭟ᬳᬷᬭᬶᬓᬵᬰ᭄ᬭᬷᬯᬶᬃᬬ᭄ᬬᬕᬸᬡᬓᬵᬯᬢ᭄ᬤᬾᬦᬶᬂᬰᬦ᭄ᬢᬵᬩᬸᬤ᭄ᬤ?ᬳᬷᬫᭀᬖᬵ ᬦᬘᬶᬢ᭄ᬢᬓᬭᬸᬡ᭄ᬬᬵᬦᭀᬦ᭄ᬯᬗ᭄ᬓᬾᬳᬢᬧᬢᬶᬢᬶᬧ᭄‌ᬤᬸᬭᬸᬂᬫᬰᬦ᭄ᬬᬵᬗ᭄ᬫᬲᬶᬫᬵᬢᬶᬤᬾᬦᬶᬂᬫᭀᬳᬧᬸᬗ᭄ᬕᬸᬂᬗᬶᬭᬰ᭄ᬭᬷᬧᬤ᭄ᬫᬦᬪᬵᬧᬦ᭄ᬧ?ᬳᬤᬵᬧᬓᬬᬾᬂᬲ᭄ᬯᬫᬶᬬᬦᬸᬫᬗ᭄ᬲᬸᬮ᭄‌ᬰᬶᬄᬤᬵᬦᬰ᭄ᬭᬷᬦᬭᬦᬵᬣ᭟ᬓᬯ᭄ᬮᬲᭂᬦ᭄‌ᬰ᭄ᬭᬷᬦᬭᬾᬦ᭄ᬤ᭄ᬭᬳᬗᬸᬧᬲᬦ᭄ᬢ᭄ᬯᬵᬗ᭄ᬮᬗᬭᬶᬲ᭄‌ᬥᬹᬄᬲᬶᬗ᭄ᬕᬶᬄᬲᬵ ᬚ᭄ᬜᬧᬗᭂᬫ᭄ᬧᭀᬦ᭄‌ᬢᬸᬮᬸᬗᭂᬦ᭄ᬭᬵᬦᬓ᭄ᬫᬳᬵᬃᬱᬶᬦ᭄ᬤᬄᬫᬗ᭄ᬓ᭄ᬬᬢᭀᬦᭂᬦᬲᬷᬄᬥᬗ᭄ᬕᬸᬭ᭄ᬯᬫᬭᬳᬾᬳᬶᬗ᭄ᬲᬸᬦ᭄‌ᬳᬫᬶᬦ᭄ᬢᬤᬶᬯ᭄ᬬᬵᬚ᭄ᬜᬦᬧᬭᬫᬵᬫ᭄ᬭᭂᬢᭀᬫᬸᬭᬶᬧᬶᬂᬲᬩᬮᬵᬲᬸᬭᬓᬂᬫᬢ᭄ᬬᬾᬂᬭᬡᬗ᭄ᬕᬡ᭟ᬰ᭄ᬭᬶᬥᬗ᭄ᬳ᭄ᬬᬂᬩᬚ᭄ᬭᬵᬢ᭄ᬫᬮᬶᬗ᭄ᬕᬵᬦᬯᬸᬃᬬ᭄ᬬᬦ᭄ᬤᬶᬓᬦ᭄ᬭᭂᬧᬢᬶᬑᬫ᭄‌ᬲᬶᬗ᭄ᬕᬶᬄᬲᬵ ᬚ᭄ᬜᬦᬭᬾᬦ᭄ᬤ᭄ᬭᬲᬂᬓᬤᬶᬚᬶᬦᬵᬢ᭄ᬫᬫᬹᬃᬢ᭄ᬢᬶᬲᬓᬮᬵᬦᬶᬦ᭄ᬤ᭄ᬬᬾᬂᬪᬹᬫᬶᬓᬬᬯᬵᬃᬱᭀᬚ᭄ᬜᬧᬸᬓᬸᬮᬸᬦ᭄‌ᬢᬸᬮ᭄ᬬᬂᬗᬫ᭄ᬭᭂᬢᭀᬧᬫᬥᬸᬫᬢᭂᬂᬭᬩ᭄ᬭᬵᬳ᭄ᬫᬡᬵᬚᬶᬲᬂᬧ᭄ᬭᬪ᭄ᬯᬵᬦᬸᬂᬯᬰᬯᬰᬶᬢ᭄ᬯᬾᬂᬢ᭄ᬭᬶᬮᭀᬓ᭟ᬓᬤ᭄ᬬᬵᬮᬸᬧᬰ᭄ᬭᬶᬦᬭᬾᬦ᭄ᬤ᭄ᬭᬅᬢ᭄ᬫᬭᬵᬓ᭄ᬱᬓᬦᬶᬂᬪᬹᬫᬶᬲᬓ [᭘᭑ 81A] ᬮᬵᬳ᭄ᬬᬂᬳ᭄ᬬᬂᬦᬶᬂᬲᬭᬵᬢ᭄‌ᬯ᭄ᬬᬧᬶᬯ᭄ᬬᬧᬓᬾᬂᬤᬸᬫᬤᬶᬫᬗ᭄ᬓᬵᬮᬶᬂᬲᬂᬫᬳᬵᬃᬱᬶᬫᬾᬗᭂᬢ᭄ᬲᬶᬭᬲᬗᬳᬸᬮᬸᬦ᭄‌ᬳᬹᬦᬶᬳᬦᬵᬦᬸᬕ᭄ᬭᬳᬵᬲᬶᬦᬫ᭄ᬩᬸᬢᬂᬰᬭᬵᬦᬸᬮᬶᬲᬷᬤ᭄ᬥᬶᬲᬸᬧᬹᬃᬡ᭄ᬦᬳᬶᬭᬶᬓᬳᬶᬗᬬᬢᬦ᭄᭟ᬢᬷᬦᬸᬚᬸᬢᬸᬚᬸᬳᬾᬂᬢᬯᬂᬋᬧ᭄ᬧ᭄ᬭᬧ᭄ᬢᬵᬂᬫᬾᬖᬵᬗᬶᬩ᭄ᬓᬶᬧᬵᬃᬬ᭄ᬬᬦ᭄ᬢᬦᬶᬂᬧᬪ ᬭᬢᬦ᭄‌ᬯᬶᬦᬢᭂᬓ᭄ᬢᬂᬘᬧᭀᬢ᭄ᬢᬫᬶᬧᬰ᭄ᬘᬢ᭄ᬕᬶᬦᬸᬳ᭄ᬬᬾᬂᬳ᭄ᬭᭂᬤ᭄ᬥᬶᬓᬵᬭᬤᬦᬶᬂᬓᬫᬡ᭄ᬥᬮᬸᬮ᭄ᬧᬲ᭄ᬢᬗᬲ᭄ᬢ᭄ᬭᬢᬶᬓ᭄ᬱ᭄ᬡᬓᬸᬫᬶᬮᬢ᭄ᬓᬸᬫ᭄ᬮᬩᬶᬂᬮᬗᬶᬢ᭄‌ᬓᬤ᭄ᬬᬫ᭄ᬭᭂᬘᬸᬲᬸᬫ᭄ᬦᭃᬭᬶᬂᬦᬪᬱ᭄ᬝᬮ᭟ᬋᬧ᭄ᬧ᭄ᬭᬧ᭄ᬢᬵᬳ᭄ᬬᬂᬤᬶᬯᬵᬭᬹᬧᬢᬷᬲᬸᬓ᭄ᬱ᭄ᬫᬫᬶᬰ᭄ᬭᭂᬳᬶᬂᬮᬗᬶᬢ᭄‌ᬳᬫᬯᬵᬫ᭄ᬭᭂᬢᬲᬸᬫᬶᬭᬢ᭄‌ᬳᬶᬂ ᬫᬾᬖᬵᬳᬢ᭄ᬫᬭᬶᬭᬶᬲ᭄‌ᬧ᭄ᬭᬧ᭄ᬢᬂᬯᬯᬦᬵᬫᬶᬭᬶᬭ᭄‌ᬳᬦᬹᬩᬷᬢᬂᬫᬾᬖᬵᬫᭂᬡ᭄ᬥᬸᬂᬲᬸᬫᬃᬫᬵᬩᬸᬓ᭄ᬱᬸᬕᬦ᭄ᬤᬵᬲᬸᬫᬷᬭᬢ᭄‌ᬯᬗ᭄ᬓᬾᬦᬶᬂᬫᬵᬢᬷᬤᬤ᭄ᬬᬵᬯᬸᬗᬹᬮᬩ᭄ᬥᬚᬷᬯᬵᬲᬂᬯᬸᬲ᭄ᬧ᭄ᬚᬄ᭟ᬳᭂᬦ᭄ᬢᬶᬓᬰ᭄ᬘᬃᬬ᭄ᬬᬾᬂᬢᬸᬫᬶᬗᬮ᭄‌ᬭᬶᬤᬶᬩ᭄ᬬᬰᬓ᭄ᬢᬷᬦ᭄ᬭᭂᬧᬢᬶᬲᬶᬭᬧ᭄ᬭᬪᬸᬯᬶᬃᬬ᭄ᬬ?ᬳᬕᬸᬡᬅᬲ ᬫᬲᬫᬾᬂᬪᬹᬧᬢᬶᬓᬸᬦᭂᬂᬰ᭄ᬭᬷᬪᬵᬯᬫᬹᬃᬢ᭄ᬢᬷᬫᬓᬶᬦ᭄ᬓᬢ᭄ᬭᭂᬲᬦᬦ᭄ᬤᬸᬮᬸᬧ᭄ᬭᬪᬵᬯᬰ᭄ᬭᬷᬦᬭᬾᬦ᭄ᬤ᭄ᬭᬢᬸᬳᬸᬮᬶᬗᬦᬶᬂᬲᬵᬪᬹᬫᬶᬯᬶᬤᬵᬝ᭄ᬥᬵᬗ᭄ᬮᬸᬲ᭄‌ᬦᬕᬭᬫᬓᬵᬥᬃᬱᬡ᭟ᬫᬃᬫ᭄ᬫᬢᬦ᭄ᬓᭂᬦᬳᬶᬗᬾᬢᬂᬲᭂᬫ᭄ᬩᬳᬶᬭᬪᬵᬯᬫᬹᬃᬢ᭄ᬢᬶᬤᬾᬦ᭄ᬳᬸᬭᬶᬧ᭄ᬲᬯᬤ᭄ᬯᬦᬶᬭᬓᬢ᭄ᬓᬾᬂᬢᬸᬭᬗ᭄ᬕᬳᬱ᭄ᬝᬶ
Auto-transliteration
[80 80B] 80 rasirimūlapūr̀wwaninglagakagyatgyatśrīmahāmuniringapankatahengnga?hatibhahulyānangparaprabhuprasanggahamangpangāpratapaśrīnarapatīratuwibhuḥkastutyanĕngkengtriloka. hīrikāśrīwir̀yyaguṇakāwatdeningśantābudda?hīmoghā nacittakaruṇyānonwangkehatapatitipdurungmaśanyāngmasimātideningmohapunggungngiraśrīpadmanabhāpanpa?hadāpakayengswamiyanumangsulśiḥdānaśrīnaranātha. kawlasĕnśrīnarendrahangupasantwānglangarisdhūḥsinggiḥsā jñapangĕmpontulungĕnrānakmahār̀syindaḥmangkyatonĕnasīḥdhanggurwamarahehingsunhamintadiwyājñanaparamāmrĕtomuripingsabalāsurakangmatyengraṇanggaṇa. śridhanghyangbajrātmalinggānawur̀yyandikanrĕpati'omsinggiḥsā jñanarendrasangkadijinātmamūr̀ttisakalānindyengbhūmikayawār̀syojñapukuluntulyangngamrĕtopamadhumatĕngrabrāhmaṇājisangprabhwānungwaśawaśitwengtriloka. kadyālupaśrinarendra'atmarākṣakaningbhūmisaka [81 81A] lāhyanghyangningsarātwyapiwyapakengdumadimangkālingsangmahār̀syimengĕtsirasangahulunhūnihanānugrahāsinambutangśarānulisīddhisupūr̀ṇnahirikahingayatan. tīnujutujuhengtawangr̥ĕppraptāngmeghāngibkipār̀yyantaningpabha ratanwinatĕktangcapottamipaścatginuhyenghrĕddhikāradaningkamaṇdhalulpastangastratikṣṇakumilatkumlabinglangitkadyamrĕcusumnöringnabhaṣṭala. r̥ĕppraptāhyangdiwārūpatīsukṣmamiśrĕhinglangit'hamawāmrĕtasumirat'hing meghāhatmaririspraptangwawanāmirirhanūbītangmeghāmĕṇdhungsumar̀mābuksyugandāsumīratwangkeningmātīdadyāwungūlabdhajīwāsangwuspjaḥ. hĕntikaścar̀yyengtumingalridibyaśaktīnrĕpatisiraprabhuwir̀yya?haguṇa'asa masamengbhūpatikunĕngśrībhāwamūr̀ttīmakinkatrĕsananduluprabhāwaśrīnarendratuhulinganingsābhūmiwidāṭdhānglusnagaramakādhar̀ṣaṇa. mar̀mmatankĕnahingetangsĕmbahirabhāwamūr̀ttidenhuripsawadwanirakatkengturanggahaṣṭi

Leaf 81

gaguritan-wiryya-guna-b 81.jpeg

Image on Archive.org

[᭘᭑ 81B] ᭘᭑ ᬲᬵᬫ᭄ᬧᬹᬃᬡ᭄ᬦᬓᬤᬶᬗ᭄ᬮᬕᬶᬢᬦ᭄ᬳᬦᬵᬓᬓᬸᬭᬗᬷᬧᬸᬦ᭄‌ᬳᬷᬭᬶᬓᬵᬰ᭄ᬭᬷᬦᬭᬾᬦ᭄ᬤ᭄ᬭᬰ᭄ᬭᬶᬯᬶᬃᬬ᭄ᬬᬕᬸᬡᬵᬗ᭄ᬮᬷᬗᬭᬷᬲ᭄‌ᬰ᭄ᬭᬸᬳᬶᬦᬶᬦᬸᬤᬾᬰᬲᬂᬧᬶᬦᬭᬚᬬ᭟ᬥᬹᬄᬳᬦ᭄ᬢᭂᬦ᭄‌ᬰ᭄ᬭᬷᬧᬤ᭄ᬫᬦᬪᬵᬋᬗ᭄ᬯᬓ᭄ᬦᬳᬸᬤᬾᬰᬫᬫᬶᬫᬷᬯᬄᬢᬓᬶᬢᬵᬲᬥᬬᬵᬲᬓ᭄ᬯᬾᬳᬶᬓᬂᬧᬭᬫᬦ᭄ᬢ᭄ᬭᬶᬳᬚᬢᬵᬳ ᬓ᭄ᬭᬫᬫᬮᬶᬄᬗᬧᬓ᭄ᬭᬫᬳᬸᬮᬄᬤᬸᬤᬹᬓ᭄ᬥᬵᬭᬶᬧᬭᬩᬜ᭄ᬘᬵᬡᬵᬓᬸᬯᬶᬮᬫᬓᬵᬫ᭄ᬩᭂᬓ᭄ᬢᬸᬢᬶᬫᭀᬳᬧᬸᬗ᭄ᬕᬸᬂᬓᬸᬳᬓᬪᬗ᭄ᬕᬵᬕᭃᬂᬓ᭄ᬭᭀᬥ᭟ᬓ᭄ᬭᬫᬦᬶᬗᬗᬤᭂᬕ᭄‌ᬦᬵᬣᬓ᭄ᬭᬫᭀᬢ᭄ᬢᬫᬳᬶᬓᬂᬧᬶᬦ᭄ᬭᬷᬄᬦᬶᬢ᭄ᬬᬲᬥᬃᬫ᭄ᬫᬮᬶᬦᬓᭀᬦ᭄‌ᬫᬗ᭄ᬓᬯᬸᬗ᭄ᬓᬮ᭄ᬲᬂᬳ᭄ᬬᬂᬗᬚᬶᬳᬦ᭄ᬧᬳᬶᬲᬂ ᬫᬵᬫᬸᬦᬶᬲᬢ᭄ᬬᬲᬸᬥᬭᬓᬾᬂᬢᬸᬢᬹᬭ᭄‌ᬧᬦ᭄ᬢᬷᬕᬵᬓᬂᬲᬶᬦᬗ᭄ᬕᬄᬫᬓᬰᬓᬦᬶᬂᬦᬕᬭᬶᬤᬶᬯ᭄ᬬᬵᬦᬸᬮᬸᬲ᭄‌ᬧ᭄ᬭᭂᬓᬵᬰᬗᬭᬦ᭄ᬢ᭄ᬭᬶᬮᬶᬗ᭄ᬕ᭟ᬧ᭄ᬭᬢᬫᬬᬦ᭄ᬭᬶᬦᬵᬕ᭄ᬭᬓᬶᬢᬧᭀᬮᬷᬗ᭄ᬕᬦᬶᬂᬪᬹᬫᬷᬓᬸᬦᬂᬭᬶᬯᬦᬵᬳᬘᬮᬵᬲᬂᬧᬡ᭄ᬥ᭄ᬬᬮᬶᬗ᭄ᬕᬦᬶᬂᬪᬹᬫᬶᬬᬦ᭄ᬭᬶᬂᬲᬃᬯ᭄ᬯᬢᬢ᭄ᬯᬵᬚᬶᬕᬸᬳ᭄ᬬ ᬳᭀᬗ᭄ᬓᬭᬧᬸᬦᬶᬓᬸᬳᬧᬜ᭄ᬚᬦ᭄‌ᬯ᭄ᬦᬂᬓᬶᬦᬲ᭄‌ᬓᬢ᭄ᬭᬷᬦ᭄ᬬᬲᬮᬄᬲᬯᬶᬚᬶᬳᬧᬦᬶᬓᬸᬫᬓᬤᭀᬦᬦᬦ᭄ᬫᬸᬲᬸᬓ᭟ᬧ᭄ᬭᬷᬄᬧ᭄ᬭᬶᬳᭂᬦ᭄ᬢᬂᬥᬃᬫ᭄ᬫᬫᬃᬕ᭄ᬕᬵᬳᬫ᭄ᬩᭂᬓᬸᬮᬄᬢᬬᭀᬮᬮᬶᬕᬸᬫᭂᬕ᭄ᬫᬦᬵᬂᬬᭀᬕᬵᬃᬘ᭄ᬘᬡᬫᬓᬢᬸᬮᬭᬦᬶᬂᬪᬹᬫᬶᬳᬦᭂᬓᭂᬢᬭᬶᬂᬰᬵᬲ᭄ᬢ᭄ᬭᬚᬶ [᭘᭒ 82A] ᬢᬸᬳᬵᬕᬡᬵᬂᬩᬸᬤ᭄ᬥᬶᬲᬵᬥᬸᬰᬶᬮᬵᬫ᭄ᬩᭂᬓ᭄ᬫᬦᭀᬳᬭᬰᬩ᭄ᬥᬫᬵᬃᬤ᭄ᬥᬯᬵᬭᬹᬫᬦᬶᬲ᭄‌ᬯᬸᬮᬢ᭄‌ᬫ᭄ᬭᭂᬥᬹᬓᬍᬗ᭄ᬓᬦᬶᬂᬫᬦᬄᬰᬷᬃᬡ᭄ᬦ᭟ᬫᬗ᭄ᬓᬰᬩ᭄ᬥᬰ᭄ᬭᬷᬦᬵᬣᬪᬵᬯᬫᬹᬃᬢ᭄ᬢ᭄ᬬᬵᬫᬲᬶᬗ᭄ᬕᬶᬄᬧ᭄ᬭᬡᬢᬲᬳᬵᬢᭀᬢ᭄ᬲᬶᬦᭀᬫ᭄‌ᬓᬢ᭄ᬓᬾᬂᬧᬭᬵᬤᬶᬫᬦ᭄ᬢ᭄ᬭᬷᬫᬗ᭄ᬕᬮᬲᬶᬭᬵᬧᬢᬶᬄᬤᬹᬃᬩᬸᬤ᭄ᬥᬶᬧ᭄ᬭ ᬲᬫ᭄ᬬᬵᬦᬸᬳᬸᬦ᭄‌ᬳᬗᭀᬯᬳᬦᬮᬫ᭄ᬧᬄᬢᬸᬫᬶᬭᬸᬥᬃᬫᬲᬂᬲ᭄ᬯᬫᬶᬲᬵᬥᬸᬢᬸᬳ᭄ᬯᬦᬸᬭᬵᬕᬵᬧᬭᬶᬫᬶᬢ᭟ᬲᬵᬫ᭄ᬧᬸᬦᬶᬗᬸᬪᬵᬬᬳᬶᬢᬵᬦ᭄ᬭᭂᬧᬢᬶᬳᬦᬩ᭄ᬥᬫᬮᬶᬄᬮᬄᬬᬬᬶᬓᬶᬢᬵᬲᬥᬬᬵᬥᬭᬦ᭄ᬫᬭᬳᬾᬂᬦᬕᬭᬶᬲᬵᬩᬮᬦ᭄ᬢᬬᭀᬓᬭᬶᬳᬶᬂᬩᬾᬜ᭄ᬚᬶᬂᬲ᭄ᬯᬓᬵᬃᬬ᭄ᬬᬦᬶ ᬗ᭄ᬲᬸᬦ᭄‌ᬲᬸᬦᬯᬾᬳᬢᬥᬳᬦ᭄‌ᬲᬓ᭄ᬭᬄᬢᬲᬶᬭᬬᬬᬶᬲᬸᬦ᭄ᬯᬾᬄᬤᬸᬤᬸᬲ᭄‌ᬭ᭄ᬯᬢᬶᬂᬘᬶᬢ᭄ᬢᬓᬰ᭄ᬫᬮᬵ᭟ᬲᬂᬮᬶᬦᬶᬗᬦ᭄ᬲᬳᬸᬃᬲᭂᬫ᭄ᬩᬄᬲᬂᬧᬭᬤ᭄ᬯᬚᬢᬸᬫᬸᬮᬷᬯᬸᬲ᭄ᬓᬶᬦᭀᬦ᭄ᬮᬸᬫᬓ᭄ᬯᬶᬗᬃᬱᬲᬸᬫ᭄ᬭᭂᬕ᭄ᬮᬓᬸᬦᬶᬗᬗᬶᬭᬶᬂᬫ᭄ᬧᬸᬫᬳᬵᬬᬡᬵᬦᬸᬮᬶᬓᬶᬦᬾᬦ᭄ᬫᬋᬓᬮᬸᬫᬓᬸᬭᬶᬲ ᬫᬶᬧᬰ᭄ᬭᬶᬦᬭᬾᬦ᭄ᬤ᭄ᬭᬰ᭄ᬭᬶᬪᬵᬯᬫᬹᬃᬢ᭄ᬢ᭄ᬬᬵᬦᬾᬗᬸᬭᬶᬰᬶᬖ᭄ᬭᬦ᭄ᬮᬓᬸᬢᬂᬩᬮᬢᬦ᭄ᬧᬮᬷᬕᬭᬦ᭄᭟ᬢᬶᬦᭀᬦ᭄‌ᬮ᭄ᬯᬶᬃᬚᬮᬥᬶᬧᬲᬂᬲᬫᬯᬸᬲ᭄ᬫᬸᬗ᭄ᬕᬄᬲᬂᬫᬦ᭄ᬢ᭄ᬭᬷᬳᬭᬣᬳᬱ᭄ᬝ᭄ᬬᬢᬸᬭᬗ᭄ᬕᬓᬤ᭄ᬬᬵᬮᬸᬦ᭄ᬮᬫ᭄ᬧᬳᬶᬂᬫᬦ᭄ᬢ᭄ᬭᬷᬦ᭄ᬭᭂᬧᬢᬶᬓᬤ᭄ᬬᬭᬯᬷᬲᬸᬫ᭄ᬦᬵᬲᬵᬫ᭄ᬧᬸᬦ᭄ᬮᬸᬫ
Auto-transliteration
[81 81B] 81 sāmpūr̀ṇnakadinglagitanhanākakurangīpunhīrikāśrīnarendraśriwir̀yyaguṇānglīngarīsśruhininudeśasangpinarajaya. dhūḥhantĕnśrīpadmanabhār̥ĕngwaknahudeśamamimīwaḥtakitāsadhayāsakwehikangparamantrihajatāha kramamaliḥngapakramahulaḥdudūkdhāriparabañcāṇākuwilamakāmbĕktutimohapunggungkuhakabhanggāgöngkrodha. kramaningangadĕgnāthakramottamahikangpinrīḥnityasadhar̀mmalinakonmangkawungkalsanghyangngajihanpahisang māmunisatyasudharakengtutūrpantīgākangsinanggaḥmakaśakaningnagaridiwyānulusprĕkāśangarantrilingga. pratamayanrināgrakitapolīngganingbhūmīkunangriwanāhacalāsangpaṇdhyalingganingbhūmiyanringsar̀wwatatwājiguhya hongkarapunikuhapañjanwnangkinaskatrīnyasalaḥsawijihapanikumakadonananmusuka. prīḥprihĕntangdhar̀mmamar̀ggāhambĕkulaḥtayolaligumĕgmanāngyogār̀ccaṇamakatularaningbhūmihanĕkĕtaringśāstraji [82 82A] tuhāgaṇāngbuddhisādhuśilāmbĕkmanoharaśabdhamār̀ddhawārūmaniswulatmrĕdhūkal̥ĕngkaningmanaḥśīr̀ṇna. mangkaśabdhaśrīnāthabhāwamūr̀ttyāmasinggiḥpraṇatasahātotsinomkatkengparādimantrīmanggalasirāpatiḥdūr̀buddhipra samyānuhunhangowahanalampaḥtumirudhar̀masangswamisādhutuhwanurāgāparimita. sāmpuningubhāyahitānrĕpatihanabdhamaliḥlaḥyayikitāsadhayādharanmarahengnagarisābalantayokarihingbeñjingswakār̀yyani ngsunsunawehatadhahansakraḥtasirayayisunweḥdudusrwatingcittakaśmalā. sangliningansahur̀sĕmbaḥsangparadwajatumulīwuskinonlumakwingar̀ṣasumrĕglakuningangiringmpumahāyaṇānulikinenmar̥ĕkalumakurisa mipaśrinarendraśribhāwamūr̀ttyānenguriśighranlakutangbalatanpalīgaran. tinonlwir̀jaladhipasangsamawusmunggaḥsangmantrīharathahaṣṭyaturanggakadyālunlampahingmantrīnrĕpatikadyarawīsumnāsāmpunluma

Leaf 82

gaguritan-wiryya-guna-b 82.jpeg

Image on Archive.org

[᭘᭒ 82B] ᭘᭒ ᬓᬸᬫᬸᬗ᭄ᬕ᭄ᬯᬶᬂᬋᬗ᭄ᬕᬦᬶᬂᬭᬣᬵᬕᭃᬢᬸᬮ᭄ᬬᬓᬾᬮᬰᬕᬶᬭᬶᬳᬪ᭄ᬭᬫᬸᬭᬸᬩ᭄‌ᬲᬶᬭᬬᬦ᭄ᬯᬸᬲ᭄‌ᬚᬬᬾᬭᬡ᭟ᬯᬸᬲ᭄ᬢᬦ᭄ᬓᬳᬸᬦᬶᬗᬾᬂᬫᬃᬕ᭄ᬕᬳᬮᭀᬦ᭄ᬮᭀᬦᬦ᭄‌ᬰ᭄ᬭᬷᬪᬹᬧᬢᬷᬲᬶᬦᬵᬃᬯ᭄ᬬᬵᬫᬃᬡ᭄ᬦᬓᬮᬗᭀᬦ᭄‌ᬳᬶᬦᬶᬭᬗᬶᬂᬧᬭᬋᬱᬶᬳᬓᬲᬸᬓᬦ᭄ᬲᬵᬫᬃᬕ᭄ᬕᬶᬳᬕᬲ᭄ᬬᬓ᭄‌ᬯ᭄ᬢᬸᬦᬶᬂᬯᬸᬯᬸᬲ᭄‌ᬯᬸᬲ᭄ᬫᬯᬵᬦ᭄ᬤᬶᬯᬵ ᬗ᭄ᬓᬭᬫᬾᬄᬲᬸᬫᬸᬭᬸᬧ᭄ᬲᬂᬗ᭄ᬳ᭄ᬬᬂᬭᬯᬶᬯᬸᬲ᭄ᬧ᭄ᬭᬧ᭄ᬢᬾᬂᬧᬸᬭᬵᬧᬦ᭄ᬲᬶᬦᬸᬂᬧᬲᬗ᭄ᬕ᭄ᬭᬳᬦ᭄᭟ᬲᭀᬧᬘᬵᬭᬢ᭄ᬓᬾᬂᬢᬥᬄᬢᬦ᭄ᬓᬝᬵᬓ᭄ᬦᬭᬶᬂᬯ᭄ᬗᬷᬲᬂᬦᬵᬣᬲᬵᬫ᭄ᬧᬸᬦ᭄ᬳᬫᬶᬂᬚ᭄ᬭᭀᬢᬦ᭄ᬓᭀᬘᬧ᭄ᬢᬂᬩᬮᬵᬫᬦ᭄ᬢ᭄ᬭᬷᬢᬦ᭄ᬓᬢᬸᬭᬂᬲᬸᬪᬸᬓ᭄ᬢᬶᬢ᭄ᬓᬾᬂᬯᬤ᭄ᬯᬵᬲᬫ᭄ᬬᬓᬸᬫ᭄ᬧᬸᬮ᭄‌ᬓ᭄ᬯᬾᬄᬦ᭄ᬬᬲᬶᬦᬸᬂᬯᬓᬸᬯ᭄ᬯᬦ᭄‌ᬯᬸ ᬲ᭄ᬲᬫ᭄ᬬᬵᬦᬶᬤ᭄ᬭᬳᬕᬸᬮᬶᬂᬫ᭄ᬯᬂᬕᬭᬦ᭄ᬢᬸᬂᬩᬂᬩᬂᬯᬾᬢᬦ᭄ᬫᬸᬦ᭄ᬬᬵᬲ᭄ᬭᬂ᭚᭐᭚ᬧᬂ᭚᭐᭚ᬕᬸᬫᬦ᭄ᬢᬷᬯᬶᬦᬃᬡ᭄ᬦᬾᬂᬘᬶᬢ᭄ᬭᬧᬯᬶᬯᬳᬦᬶᬭᬲᬂᬰ᭄ᬭᬷᬦᬶᬂᬭᬰ᭄ᬫᬷᬭᬶᬓᬵᬮᬂᬤᬶᬯᬵᬭᬳᬬᬸᬲᬸᬢ᭄ᬭᭂᬧ᭄ᬢᬶᬂᬗᬸᬧᬵᬓᬵᬭᬳᬶᬦᬲ᭄ᬢᬸᬢᬶᬧᬶᬦᬮᬶᬧᬮᬶᬤᬾᬭᬵᬫ᭄ᬧᬸᬰ᭄ᬭᬶᬦᬵᬣᬵᬃᬤ᭄ᬥᬦᬭᬾᬰ᭄ᬯᬃᬬ᭄ᬬ ᬭᬶᬲᬶᬭᬦ᭄ᬬᬄᬲᬸᬓ᭄ᬱ᭄ᬫᬲᬵᬭᬶ᭟ᬚᬶᬦᬬᬚᬬᬫᬗ᭄ᬕᬮᬵᬳᬶᬦᬲ᭄ᬢᬸᬳᬶᬭᬶᬧᬹᬚᬵᬲ᭄ᬫᬭᬭᬢᬶᬄᬳ᭄ᬬᬂᬤ᭄ᬯᬤᬰᬵᬦᬗ᭄ᬕᬦᬸᬢᬸᬧ᭄‌ᬤᬶᬃᬕ᭄ᬖᬵᬬᬸᬄᬬᬬᬹᬃᬯᬾᬤ᭄ᬥᬵᬳᬗ᭄ᬕᬱ᭄ᬝᬬᬵᬳᭂᬳᬸᬲ᭄ᬫᬗ᭄ᬓ᭄ᬬᬫᬜ᭄ᬚᬶᬂᬚᬶᬦᭂᬫ᭄ᬭᬸᬫ᭄‌ᬭᬶᬂᬭᬗ᭄ᬓᬂᬲ᭄ᬨᬝᬶᬓᬫᬵᬬᬪ᭄ᬭᬵᬲᬶᬦᬂᬧᬤ᭄ᬫᬵᬳᬗ᭄ᬭ [᭘᭓ 83A] ᬯᬶᬢ᭄᭟ᬳᬮᬮᬗ᭄ᬲ᭄ᬬᬲᬸᬢ᭄ᬭᬚ᭄ᬜᬭ᭄‌ᬲᬶᬦᭂᬫ᭄ᬩᬭᬶᬂᬲᬵᬃᬯ᭄ᬯᬭᬵᬢ᭄ᬦᬫᬵᬲ᭄ᬫᬡᬶᬓ᭄‌ᬕᬸᬫ᭄ᬬᬃᬮᬭᬧ᭄ᬦ᭄ᬬᬳᬧᬕᬸᬢ᭄‌ᬮ᭄ᬯᬶᬃᬯᬶᬦ᭄ᬢᬂᬓᬲᬫ᭄ᬩᬸᬭᬢ᭄‌ᬲᬶᬶᬄᬲᬸᬮᬸᬄᬓ᭄ᬜᬭᬶᬂᬤᬶᬧᬳᬗ᭄ᬮᬗᬸᬢ᭄‌ᬕᬸᬫᬯᬂᬓ᭄ᬭᬫᬶᬂᬧᬸᬭ᭄ᬯᬦ᭄‌ᬫᬾᬫ᭄ᬩᭂᬳᬶᬭᬰ᭄ᬫᬶᬦᬶᬂᬮᬶᬭᬶᬂ᭟ᬳᬧᬹᬃᬯ᭄ᬯᬋᬗ᭄ᬕᬦᬶᬂᬯᬾᬰ᭄ᬫᬧᬭᬶᬲ᭄ᬣᬦᬦᬶᬭᬳᬗᬚᭃᬂᬭᬳ᭄ᬲ᭄ᬫᬶᬰᬶᬦᬮᬵ ᬭᬜ᭄ᬚᬶᬂᬫᬵᬲ᭄ᬢᬢᬸᬭ᭄‌ᬧᬶᬦᬵᬃᬪᬾᬂᬦᬯᬵᬭᬵᬢ᭄ᬦᬪᬶᬤᬵᬦᬕᬵᬯᬾᬥᬹᬃᬬ᭄ᬬᬳᬪ᭄ᬭᬵᬳᬸᬫᬸᬭᬸᬩ᭄‌ᬳᬢᬶᬮᬫ᭄ᬲᬰ᭄ᬭ᭄ᬬᬵᬢᬶᬲᬸᬤ᭄ᬥᬵᬳᬓᬭᬂᬳᬸᬮ᭄ᬯᬃᬚ᭄ᬚᬫᬵᬃᬫ᭄ᬭᬶᬓ᭄᭟ᬯᬸᬲ᭄ᬫᬯᬵᬦ᭄ᬳ᭄ᬬᬂᬰᬰᬥᬭᬫᬶᬭᬶᬃᬭᬢᬶᬲ᭄‌ᬓᭂᬲᭂᬳᬶᬂᬱᬤᬵᬕᬢᬶᬳᬦᬯᬦ᭄ᬕᬡ᭄ᬥᬫ᭄ᬭᬶᬓᬭᬹᬫ᭄‌ᬫᬯᬾᬄᬳᬵᬃᬱᬦᬶᬂᬘᬶᬢ᭄ᬢᬵᬓ ᬤ᭄ᬬᬵᬗ᭄ᬕᬢ᭄ᬕᬢ᭄‌ᬮᬗᬸᬦᬶᬂᬳᬦᬯᬸᬂᬮᬸᬮᬸᬢ᭄‌ᬢᬶᬦᬸᬥ᭄ᬯᬾᬂᬕᬕᬡᬲᬸᬤ᭄ᬥᬵᬭᬶᬲᬵᬫ᭄ᬧᬸᬦᬶᬂᬫᬥ᭄ᬬᬭᬢ᭄ᬭᬷ᭟ᬳᬶᬭᬶᬓᬵᬰ᭄ᬭᬷᬯᬶᬃᬬ᭄ᬬᬕᬸᬡᬳᬗᬮᬸᬧ᭄ᬲᬶᬄᬲᭀᬢᬦᬶᬂᬚᬬᬾᬂᬭᬰ᭄ᬫᬶᬮ᭄ᬯᬶᬃᬓᬸᬫ᭄ᬪᬂᬳᬗ᭄ᬭᬶᬂᬭᬶᬂᬲᬵᬦ᭄ᬢᬸᬦ᭄‌ᬓᭀᬫᬮᬵᬫ᭄ᬭᭂᬳᬰᬡᬥᬸᬄᬫᬲ᭄ᬫᬶᬭᬄᬳ᭄ᬬᬂᬳ᭄ᬬᬂᬦᬶᬂᬚᬮᬥᬶᬫᬥᬸᬭᬹᬫ᭄ᬭᬸᬫ᭄ᬦᬶᬂᬲᬵᬭᬶ ᬓᬸᬱᬸᬫᬵᬚᬶᬯᬵᬢ᭄ᬫᬦᬶᬗ᭄ᬲᬸᬦ᭄‌ᬤ᭄ᬬᬳᬭᬶ᭟ᬤᬾᬦ᭄ᬢᬸᬮᬸᬲ᭄‌ᬰ᭄ᬭᭂᬤᬵᬦ᭄ᬢᬤᬾᬯᬵᬲᬸᬫᬫ᭄ᬩᬾᬕᬵᬢ᭄ᬯᬲᬶᬂᬤ᭄ᬭᬦ᭄ᬢᬵᬗ᭄ᬕᭃᬂᬭᬵᬕᬶᬤᬶᬦᬕ᭄ᬥᬤᬾᬦᬶᬂᬓᬸᬂᬮᬸᬮᬸᬢ᭄‌ᬯᬶᬦᬰᬾᬂᬫᬤᬦᬵᬧ᭄ᬢ᭄ᬭᬲᬶᬦᬭᬶᬓᬶᬂᬢᬸᬭᬶᬤᬵᬲᬸᬫᭂᬓᬾᬂᬢᬦᬸᬭᬸᬓ᭄ᬱᬓᬢᬶᬓ᭄ᬱ᭄ᬡᬦᬶᬂᬲ᭄ᬫᬭᬵᬲᬶᬦᬧᬸᬢᬶᬂᬮᬸᬮᬸᬢ
Auto-transliteration
[82 82B] 82 kumunggwingr̥ĕngganingrathāgötulyakelaśagirihabhramurubsirayanwusjayeraṇa. wustankahuningengmar̀ggahalonlonanśrībhūpatīsinār̀wyāmar̀ṇnakalangonhinirangingparar̥ĕsyihakasukansāmar̀ggihagasyakwtuningwuwuswusmawāndiwā ngkarameḥsumurupsangnghyangrawiwuspraptengpurāpansinungpasanggrahan. sopacāratkengtadhaḥtankaṭāknaringwngīsangnāthasāmpunhamingjrotankocaptangbalāmantrītankaturangsubhuktitkengwadwāsamyakumpulkweḥnyasinungwakuwwanwu ssamyānidrahagulingmwanggarantungbangbangwetanmunyāsrang // 0 // pang // 0 // gumantīwinar̀ṇnengcitrapawiwahanirasangśrīningraśmīrikālangdiwārahayusutrĕptingngupākārahinastutipinalipaliderāmpuśrināthār̀ddhanareśwar̀yya risiranyaḥsukṣmasāri. jinayajayamanggalāhinastuhiripūjāsmararatiḥhyangdwadaśānangganutupdir̀gghāyuḥyayūr̀weddhāhanggaṣṭayāhĕhusmangkyamañjingjinĕmrumringrangkangsphaṭikamāyabhrāsinangpadmāhangra [83 83A] wit. halalangsyasutrajñarsinĕmbaringsār̀wwarātnamāsmaṇikgumyar̀larapnyahapagutlwir̀wintangkasamburatsiiḥsuluḥkñaringdipahanglangutgumawangkramingpurwanmembĕhiraśminingliring. hapūr̀wwar̥ĕngganingweśmaparisthananirahangajöngrahsmiśinalā rañjingmāstaturpinār̀bhengnawārātnabhidānagāwedhūr̀yyahabhrāhumurub'hatilamsaśryātisuddhāhakaranghulwar̀jjamār̀mrik. wusmawānhyangśaśadharamirir̀ratiskĕsĕhingṣadāgatihanawan'gaṇdhamrikarūmmaweḥhār̀ṣaningcittāka dyānggatgatlanguninghanawungluluttinudhwenggagaṇasuddhārisāmpuningmadhyaratrī. hirikāśrīwir̀yyaguṇahangalupsiḥsotaningjayengraśmilwir̀kumbhanghangringringsāntunkomalāmrĕhaśaṇadhuḥmasmiraḥhyanghyangningjaladhimadhurūmrumningsāri kusyumājiwātmaningsundyahari. dentulusśrĕdāntadewāsumambegātwasingdrantānggöngrāgidinagdhadeningkunglulutwinaśengmadanāptrasinarikingturidāsumĕkengtanurukṣakatikṣṇaningsmarāsinaputingluluta

Leaf 83

gaguritan-wiryya-guna-b 83.jpeg

Image on Archive.org

[᭘᭓ 83B] ᭘᭓ ᬲᬶᬄ᭟ᬬᬦ᭄ᬢᬦ᭄‌ᬰ᭄ᬭᭂᬥᬦ᭄ᬢᬧᬗᬾᬭᬦ᭄‌ᬜᬶᬦᬦ᭄ᬫᬣᬢ᭄ᬯᬲᬶᬂᬕ᭄ᬭᭂᬂᬓᬲ᭄ᬬᬲᬶᬄᬤᬾᬦ᭄ᬢᬸᬮᬸᬲᬸᬕᬵᬫᬵᬲ᭄ᬓ᭄ᬯᬶᬦ᭄ᬤᬸᬂᬲᬸᬗᬦᭀᬱᬥᬾᬂᬗᬸᬦᬂᬳᬸᬭᬶᬧᬦᬳᬶᬗᬫ᭄ᬭᭂᬢᬓᬫᬦ᭄ᬤᬮᬸᬲᬸᬧᬶᬭᬫ᭄ᬓᬢᬶᬓ᭄ᬱ᭄ᬡᬦ᭄ᬭᬶᬫᬂᬫᬾᬄᬫᬢ᭄ᬬᬳᬦᬳᭂᬦ᭄ᬓ᭄ᬓᬶᬗ᭄ᬓᬶᬂ᭟ᬫᬗ᭄ᬓᬦᬵᬤᬾᬭᬲᬂᬦᬵᬣᬫ᭄ᬭᭂᬳᬰᬦᬯᬘᬦᬵᬭᬸᬫᬮᬶᬡ᭄ᬥᬶ ᬦᬸᬮ᭄ᬬᬵᬗᭀᬮ᭄ᬲᬵᬯ᭄ᬬᬵᬫᬗ᭄ᬓᬸᬢᬦ᭄ᬲᬄᬳᬶᬗᬭᬲᬭᬲ᭄‌ᬲᬂᬮ᭄ᬯᬶᬃᬲᬶᬦ᭄ᬯᬫ᭄‌ᬦᬸᬫᬸᬗ᭄ᬓᬸᬃᬳᬦᬶᬓᬸᬦᬶᬓᬸᬳᬸᬫᬶᬗ᭄ᬲᬶᬃᬳᬦᬸᬮᬓ᭄ᬚᬭᬵᬲᬸᬫᬭᬶᬓᬶᬂᬦᬢᬮᬸᬗᬶᬤ᭄᭟ᬮᬶᬮᬵᬃᬣᬲᬂᬓᬤᬶᬲ᭄ᬫᬭᬢᬶᬦᬸᬮᬓᬦ᭄ᬯᬮᬸᬬ᭄ᬯᬮᬸᬬᬗᬋᬓᬶᬢᬦ᭄ᬯᬃᬱᬶᬳᬜᬸᬮᬸᬜᬸᬮᬸᬄᬲᬂᬥ᭄ᬬᬄᬳᬲ᭄ᬭᬶᬗᬦᭂᬳ ᬓ᭄‌ᬮᬵᬕ᭄ᬬᬵᬓᬶᬧᬸᬢ᭄‌ᬭᬸᬫᬭᬲ᭄ᬓᬕ᭄ᬭᬳᬾᬂᬲᬧᬸᬫ᭄‌ᬕᬶᬦᬫ᭄ᬮᬦ᭄ᬧᬬᭀᬥᬭᬵᬓᬶᬦᬸᬓᬶᬄᬧᬥᬸᬦᬶᬂᬢᬧᬶᬄ᭟ᬲᬂᬦᬶᬭᬵᬢ᭄ᬫᬓᬾᬂᬓᬮᬗ᭄ᬯᬦ᭄‌ᬲᬶᬦᬸᬗ᭄ᬓᭂᬫᬦᬗ᭄ᬲᬄᬢᬦ᭄‌ᬯ᭄ᬭᬶᬂᬕᬢᬶᬩᬮᬶᬲᬄᬳᭀᬲᬄᬳᬕᭂᬬᬸᬄᬮᬸᬫᬾᬫᬵᬃᬯᬸᬲ᭄ᬓᬮᬸᬲ᭄ᬬᬦ᭄‌ᬢᬶᬦᬶᬢᬶᬳᬦ᭄ᬓᭂᬢᭂᬕᬶᬂᬚᬚᬵ ᬲᬸᬫᬯᬸᬭ᭄‌ᬮ᭄ᬯᬶᬃᬭᬵᬃᬘ᭄ᬘᬢᬦ᭄ᬧᬘᬾᬝᬵᬦᬵᬯᬶᬦᬯᬾᬂᬚ᭄ᬭᭀᬚᬶᬦᭂᬫ᭄ᬭᬶᬓ᭄᭟ᬲᬥᬾᬭᬰ᭄ᬭᬷᬯᬶᬃᬬ᭄ᬬᬕᬸᬡᬳᬦ᭄ᬓᭂᬓᬵᬓᭂᬦ᭄ᬓᬃᬱᬦᬶᬭᬾᬂᬲᬭᬰ᭄ᬫᬶᬳᬦᬯᬸᬂᬲ᭄ᬫᬭᬓᬸᬂᬮᬸᬮᬸᬢ᭄‌ᬗ᭄ᬕᬶᬦᭂᬂᬲᬸᬓ᭄ᬮᬵᬲ᭄ᬯᬦᬶᬢᬵᬳᬗ᭄ᬭᭂᬥᬦᬵᬲᬸᬓ᭄ᬱ᭄ᬫᬦᬶᬂᬲᬂᬳ᭄ᬬᬂᬗᬢᬦᬸᬮᬷᬮᬵᬦᬶᬂᬗᬤ᭄ᬯᬵᬬᬚ᭄ᬜ [᭘᭔ 84A] ᬡᬫᬶᬦᬸᬱ᭄ᬝᬶᬲᬸᬦ᭄ᬬᬦᬶᬂᬳ᭄ᬭᭂᬤ᭄ᬥᬷ᭟ᬉᬢ᭄ᬧᬢᬰ᭄ᬭᬷᬯᬶᬃᬬ᭄ᬬᬕᬸᬡᬓᭀᬮᬳᬮᬧᬸᬦᬂᬧᬮᬗ᭄ᬓᬵᬕᬸᬫ᭄ᬭᬶᬢ᭄‌ᬓᬕᬶᬯᬂᬕᬶᬯᬂᬗᬦᬜ᭄ᬪᬸᬄᬲᬸᬫ᭄ᬭᭂᬕ᭄‌ᬓ᭄ᬢᭂᬩᬶᬂᬗᬸᬮᬄᬮ᭄ᬯᬶᬃᬩᬸᬩᬸᬮᬵᬓᬂᬢᬶᬮᬫᬶᬚ᭄ᬭᭀᬚᬶᬦᭂᬫ᭄ᬭᬸᬫ᭄‌ᬫᬶᬚᬮᬓᭂᬦ᭄ᬮᬭᬧ᭄ᬮᬭᬧ᭄‌ᬲᬯᬶᬦ᭄ᬢᬂ‌ᬲᬹᬃᬬ᭄ᬬᬮᬦ᭄ᬰᬰᬶᬄ᭟ᬧᬗ᭄ᬭᬲ᭄ᬦᬶᬂᬭᬵᬕᬢᬵ ᬭᬡᬲᬬᬦ᭄ᬫᬃᬫ᭄ᬭᬢ᭄ᬧᬗᬸᬜ᭄ᬚᬗᬶᬂᬓᬭᬰ᭄ᬫᬶᬦ᭄‌ᬲᬂᬰ᭄ᬭᬷᬦᬶᬂᬭᬹᬫ᭄ᬭᬸᬫᬃᬕᭂᬬᬸᬄᬕᬸᬧᬾᬦᬶᬩᬵᬓᬦ᭄ᬢᬓᬵᬰ᭄ᬭᬷᬦᬭᬾᬦ᭄ᬤ᭄ᬭᬰᬷᬖ᭄ᬭᬵᬗ᭄ᬮᬸᬯᬭᬶᬮᬸᬮᬸᬢ᭄‌ᬳᬯ᭄ᬮᬲ᭄‌ᬦ᭄ᬳᭂᬳᬷᬗᭂᬫ᭄ᬩᬦᬦ᭄‌ᬲᬶᬭᬲᬂᬳ᭄ᬬᬂᬳ᭄ᬬᬂᬦᬶᬂᬧᬸᬭᬶ᭟ᬧᬶᬦᬗ᭄ᬓᬸᬯᬸᬲ᭄ᬳᬶᬗᬸᬍᬲᬦ᭄‌ᬲᬄᬦᬶᬂᬲᬶᬜ᭄ᬚᬂᬧᬶᬦᬳᬵᬃᬚ᭄ᬚᬫ᭄ᬭᬶᬓ᭄ᬫᬶᬗᬶᬂᬲ᭄ᬯᬾᬥᬵ ᬚᬸᬃᬫᬶᬮ᭄ᬬᬓᬸᬫᬸᬘᬸᬭ᭄‌ᬤ᭄ᬭᬯᬬᬦᬶᬩᬾᬂᬲᬮᬂᬳᬶᬗᬸᬲᬧᬦ᭄‌ᬳᬸᬭᬾᬦᬶᬂᬭᭀᬫᬳᬶᬗᬚᬸᬫ᭄‌ᬮ᭄ᬯᬶᬃᬮᬶᬦᬵᬤ᭄ᬘᬶᬢᬦᬭᬾᬦ᭄ᬤ᭄ᬭᬢᬦ᭄ᬧᬦ᭄ᬢᬭᬵᬗᬭᬶᬳᬭᬶᬄ᭟ᬥᬹᬄᬚᬶᬯᬵᬢ᭄ᬫᬾᬗ᭄ᬲᬸᬦ᭄ᬧᬗᬾᬭᬦ᭄‌ᬢᬷᬗ᭄ᬳᬮᬦᬵᬧᬾᬢ᭄ᬲᬶᬯ᭄ᬬᬗ᭄ᬓᬸᬭᬶᬤᬾᬯᬶᬥᬹᬄᬤᬾᬯᬵᬲᬩ᭄ᬖ᭄‌ᬲ᭄ᬕ᭄ᬭᬶᬦᬶᬂᬭᬹᬫ᭄ᬭᬸᬫ᭄‌ᬳ᭄ᬬᬂ ᬳ᭄ᬬᬂᬦᬶᬂᬲᭀᬤ᭄ᬭᬰᬭᬓ᭄ᬱᬫᬵᬓ᭄ᬦᬫᬦᭂᬄᬢᬵᬲᬸᬂᬮᬭᬫᬵᬲ᭄ᬓᬸᬮᬮᬸᬢᬦ᭄‌ᬯ᭄ᬭᬶᬂᬗᬸᬦᬓᬵᬭᬯᬶᬦᬰᬾᬂᬲ᭄ᬫᬭᬵᬫᬶᬱ᭄ᬬᬦᬶ᭟ᬤ᭄ᬬᬄᬲᬂᬳ᭄ᬬᬂᬦᬶᬂᬓᬍᬗᭂᬗᬦ᭄‌ᬦᬶᬦᬤ᭄ᬭᭂᬱ᭄ᬬᬳᬦᬸᬓ᭄ᬱ᭄ᬫᬾᬂᬧ᭄ᬭᬡᬯᬢᬶᬳᬗ᭄ᬮᬶᬮᬶᬃᬳᬸᬕᬫᬵᬲ᭄‌ᬓ᭄ᬯᬶᬦ᭄ᬤᬸᬂᬲᬤᬾᬭᬲᬶᬭᬵᬗ᭄ᬭᬾᬳᬢᬦ᭄ᬮᬗ᭄ᬖ᭄ᬬᬦᬾᬗ᭄ᬲᬸᬦ᭄‌ᬲᬂ
Auto-transliteration
[83 83B] 83 siḥ. yantanśrĕdhantapangeranñinanmathatwasinggrĕngkasyasiḥdentulusugāmāskwindungsunganoṣadhengngunanghuripanahingamrĕtakamandalusupiramkatikṣṇanrimangmeḥmatyahanahĕnkkingking. mangkanāderasangnāthamrĕhaśanawacanārumaliṇdhi nulyāngolsāwyāmangkutansaḥhingarasarassanglwir̀sinwamnumungkur̀hanikunikuhumingsir̀hanulakjarāsumarikingnatalungid. lilār̀thasangkadismaratinulakanwaluywaluyangar̥ĕkitanwar̀syihañuluñuluḥsangdhyaḥhasringanĕha klāgyākiputrumaraskagrahengsapumginamlanpayodharākinukiḥpadhuningtapiḥ. sangnirātmakengkalangwansinungkĕmanangsaḥtanwringgatibalisaḥhosaḥhagĕyuḥlumemār̀wuskalusyantinitihankĕtĕgingjajā sumawurlwir̀rār̀ccatanpaceṭānāwinawengjrojinĕmrik. sadheraśrīwir̀yyaguṇahankĕkākĕnkar̀ṣanirengsaraśmihanawungsmarakunglulutngginĕngsuklāswanitāhangrĕdhanāsukṣmaningsanghyangngatanulīlāningngadwāyajña [84 84A] ṇaminuṣṭisunyaninghrĕddhī. utpataśrīwir̀yyaguṇakolahalapunangpalangkāgumritkagiwanggiwangnganañbhuḥsumrĕgktĕbingngulaḥlwir̀bubulākangtilamijrojinĕmrummijalakĕnlaraplarapsawintangsūr̀yyalanśaśiḥ. pangrasningrāgatā raṇasayanmar̀mratpanguñjangingkaraśminsangśrīningrūmrumar̀gĕyuḥgupenibākantakāśrīnarendraśīghrāngluwarilulut'hawlasnhĕhīngĕmbanansirasanghyanghyangningpuri. pinangkuwushingul̥ĕsansaḥningsiñjangpinahār̀jjamrikmingingswedhā jur̀milyakumucurdrawayanibengsalanghingusapanhureningromahingajumlwir̀linādcitanarendratanpantarāngarihariḥ. dhūḥjiwātmengsunpangerantīnghalanāpetsiwyangkuridewidhūḥdewāsabghsgriningrūmrumhyang hyangningsodraśarakṣamāknamanĕḥtāsunglaramāskulalutanwringngunakārawinaśengsmarāmiṣyani. dyaḥsanghyangningkal̥ĕngĕnganninadrĕṣyahanukṣmengpraṇawatihanglilir̀hugamāskwindungsaderasirāngrehatanlangghyanengsunsang

Leaf 84

gaguritan-wiryya-guna-b 84.jpeg

Image on Archive.org

[᭘᭔ 84B] ᭘᭔ ᬢᬶᬩᬵᬧᬭᬦᬶᬂᬢᬸᬥᬸᬄᬫᬓᬤᭀᬦ᭄ᬭᭂᬱ᭄ᬝᬾᬗᬶᬳᬢ᭄ᬭᬲᬸᬓᬾᬗ᭄ᬲᬸᬦ᭄ᬳᬓᬃᬯᬦᬸᬭᬶᬧ᭄᭟ᬬᬤ᭄ᬬᬦ᭄ᬧᬶᬂᬲᬳᬰ᭄ᬭᬬᬸᬕᬵᬲᬸᬦᬜ᭄ᬚᬦ᭄ᬫᬲᬶᬭᬧᬭᬦᬶᬗᬶᬱ᭄ᬝᬶᬫᬵᬃᬫ᭄ᬫᬦᬶᬗᬦ᭄ᬫᬸᬲᬤ᭄ᬬᬸᬄᬢ᭄ᬓᬾᬂᬤ᭄ᬯᬄᬓᬤᬤ᭄ᬬᬦ᭄‌ᬲᬶᬭᬳᬸᬕᬫᬶᬰᬾᬱᬲᬢᬸᬯᬸᬄᬳᬶᬗ᭄ᬲᬸᬦ᭄‌ᬳᬳᭀᬘᬓᭀᬘᬓᬦ᭄ᬭᬭᬲ᭄‌ᬳᬯᭀᬃ ᬕᬦ᭄ᬤᬲᬶᬮᬶᬳᬲᬶᬄ᭟ᬫᬗ᭄ᬓᬦᬵᬤᬾᬭᬲᬂᬦᬵᬣᬫ᭄ᬭᬶᬬᬫ᭄ᬩᬥᬵᬫᬵᬃᬫ᭄ᬫᬫᬫᬦᬶᬲ᭄‌ᬲᬂᬰ᭄ᬭᬷᬂᬦᬶᬂᬓᬶᬗ᭄ᬓᬶᬗᬯᬸᬗᬸᬢᬸᬫᬸᬗ᭄ᬓᬸᬮᬵᬲ᭄ᬫᬸᬳᬾᬭᬂᬫᬮᬧᬭᬤ᭄ᬭᭂᬭᬸᬫᬳᬸᬧ᭄‌ᬳᬗᭂᬦᬦᬶᬧᬬᭀᬥᬭᬦᬭᬾᬦ᭄ᬤ᭄ᬭᬵᬜᬸᬮᬸᬜᬸᬮᬸᬳᬶ᭟ᬯᬶᬦᬮᬶᬯᬮ᭄ᬬᬳᬶᬗᬭᬲ᭄‌ᬫ᭄ᬭᬳᬰᬡᬵᬘᬸᬫ᭄ᬩ᭄ᬯᬳᬫ᭄ᬥ ᬭᬲᬶᬄᬯᬘᬦᬵᬦ᭄ᬭᬂᬫᬥᬸᬚᬸᬭᬸᬄᬮᬳᬤ᭄ᬬᬸᬲᬧᬗᬾᬭᬦ᭄‌ᬧᬓᬦᬶᬭᬧᬓᬚᬫ᭄ᬧ᭄ᬬᬦᬶᬂᬍᬲᬸᬢᬦ᭄ᬧᭀᬚᬃᬲᬂᬰ᭄ᬭᬶᬦᬶᬂᬭᬭᬲ᭄‌ᬳᬶᬗᭂᬫ᭄ᬩᬦ᭄ᬢᬸᬫᬸᬮ᭄ᬬᬫᬶᬚᬶᬮ᭄᭟ᬓᬓᬾᬜᬮᬾᬦ᭄ᬧᬭᬓᬶᬮ᭄ᬬᬯᬸᬲᬕ᭄ᬮᬃᬭᬶᬧᬕᬦ᭄ᬤᬦᬭᬤᬶᬦ᭄‌ᬲᬧ᭄ᬢᬓᬸᬫᬭᬶᬧᬂᬤ᭄ᬬᬸᬲ᭄‌ᬳᬾᬃᬕᬸᬮᭀᬫ᭄ᬭᬶᬓ᭄ᬱᬸᬕᬦ᭄ᬤᬵᬢᬦ᭄ᬧᭀ ᬧᬫᬲᭀᬧᬓᬵᬭᬦᬶᬂᬫ᭄ᬭᬶᬓᬭᬹᬫ᭄‌ᬰᬶᬤᭀᬘᬦ᭄‌ᬰ᭄ᬭᬷᬫᬳᬵᬭᬵᬚᬳᬫᬗ᭄ᬓᬸᬲᬂᬰ᭄ᬭᬷᬲᬸᬧᬸᬢ᭄ᬭᬶ᭟ᬓᬸᬫ᭄ᬢᬸᬕ᭄ᬚᬂᬕᭀᬂᬫᬸᬦ᭄ᬬᬵᬲ᭄ᬭᬂᬤᬶᬦᬫᬾᬦᬶᬂᬕᭂᬦ᭄ᬤᬶᬂᬘᬸᬭᬶᬗᬫ᭄ᬭᬱ᭄ᬝᬶᬕᬸᬩᬃᬕᬸᬫᭂᬦ᭄ᬢᬸᬲᬗᬮᬸᬦ᭄‌ᬫᬕᬤᬵᬯᬾᬢᬮᬶᬓᬵᬲ᭄ᬭᬗᬗᬶᬤᬸᬂᬲ᭄ᬯᬭᬦ᭄ᬬ᭞ᬍᬗᭂᬂᬯ᭄ᬯᬄᬮᬗᬸᬧᬶᬦᬋᬗᬶᬂᬦ᭄ᬭᭂᬢᬵᬕᬶᬢᬵᬘᬶ [᭘᭕ 85A] ᬳ᭄ᬦᬲᬂᬗᬫᬹᬃᬩ᭄ᬪᬾᬂᬪᬹᬫᬶ᭟ᬫᭀᬖᬵᬦᬲᬸᬩᬫᬗ᭄ᬕᬮᬵᬳᬲᬯᬸᬭᬦ᭄‌ᬥ᭄ᬯᬦᬶᬦᬶᬂᬯᬾᬤᬵᬲ᭄ᬢᬸᬢᬶᬳᬦᬾᬂᬪ᭄ᬬᭀᬫᬦ᭄ᬢᬭᬳᬸᬫᬸᬂᬳᬸᬫᬶᬩᬵᬂᬧᬸᬱ᭄ᬧᬯᬵᬃᬱᬕᬦ᭄ᬤᬵᬓ᭄ᬱᬝᬵᬯᬗᬶᬦ᭄ᬬᬲᬸᬫᬃᬫ᭄ᬭᬶᬓᬭᬹᬫ᭄‌ᬳᬶᬤᬲ᭄ᬢᬸᬢ᭄ᬬᬾᬂᬤᬾᬯᬗ᭄ᬕᬡᬫᬓᬵᬤᬶᬲᬂᬋᬱᬶᬗ᭄ᬮᬗᬶᬢ᭄᭟ᬳᬯᬸᬃᬯᬸᬭᬦ᭄ᬧᬹᬚᬵᬲ᭄ᬢᬯᬵᬢ᭄ᬭ ᬫᬳᬤᬶᬦᬵᬣᬧᬶᬦᬮᬶᬧᬮᬶᬦᬭᬾᬦ᭄ᬤ᭄ᬭᬰᬶᬖ᭄ᬭᬳᬗ᭄ᬯᬲᬸᬄᬩ᭄ᬭᬡᬲᬂᬰ᭄ᬭᬷᬦᬶᬂᬭᬭᬲ᭄‌ᬳᬶᬤᬥᬦᬦ᭄‌ᬭᬰ᭄ᬫᬶᬦᬶᬂᬓᭂᬫ᭄ᬩᬂᬭᬩᬸᬬᬸᬢ᭄‌ᬓᬓᬾᬜᬧ᭄ᬭᬓᬶᬮ᭄ᬬᬵᬗᬬᬧ᭄‌ᬫᬯᭀᬧᬘᬵᬭᬧᬶᬲᬮᬶᬦ᭄᭟ᬯᬲ᭄ᬢ᭄ᬭᬃᬚ᭄ᬚᬚ᭄ᬩᬤ᭄ᬓᬲ᭄ᬢᬸᬃᬬ᭄ᬬᬫ᭄ᬭᭂᬩᬸᬓᬭᬹᬫ᭄‌ᬕᬦ᭄ᬤᬦᬶᬂᬯᬗᬶᬯᬗᬶᬯᬸᬲ᭄ᬲᬳ᭄ᬬ ᬲᬶᬭᬲᬂᬧ᭄ᬭᬪᬸᬲᬥᬫ᭄ᬧᬢ᭄ᬬᬳᬗ᭄ᬭᬭᬲ᭄‌ᬳᬾᬫ᭄ᬩᭂᬄᬭᬹᬫ᭄ᬭᬸᬫ᭄‌ᬓᬲᭂᬦ᭄ᬯᬦ᭄ᬤᬾᬦᬶᬂᬰᬶᬢᬗ᭄ᬰᬸᬳᬓᬃᬯᬦ᭄ᬫᬜ᭄ᬚᬶᬗᬶᬂᬯᬾᬰ᭄ᬫᬵᬧᬭᬦ᭄ᬢᬳᬶᬗᬸᬘᬧ᭄ᬫᬮᬶᬄ᭚᭐᭚ᬥᬹᬃ᭚᭐᭚ᬤᬹᬃᬫ᭄ᬫᬮᬶᬗ᭄ᬕᬵᬦᬶᬤ᭄ᬬᬧᬗᬶᬦᭃᬩᬶᬂᬓᬝᬵᬦ᭄ᬤᬵᬰᬦ᭄ᬢᬯ᭄ᬬᬓᭂᬦ᭄ᬧᬸᬭᬶᬄᬦᬶᬂᬓᬯᬶᬯᬶᬫᬹ ᬥᬵᬮ᭄ᬧᬕᬸᬡᬰᬵᬲ᭄ᬢ᭄ᬭᬳᬷᬦᬵᬢᬫ᭄ᬩ᭄ᬬᬜᬃᬳᬗᬧᬶᬕᬸᬭᬶᬢ᭄‌ᬢᬸᬫᬸᬮᬢᬸᬮᬭ᭄‌ᬲᬶᬭᬲᬂᬘᭂᬢᬾᬂᬳᬚᬶ᭟ᬫᬃᬮᬲᬶᬤ᭄ᬥᬵᬓᬶᬃᬯᬲᬦᬶᬮᬵᬫᬢ᭄ᬭᬵᬚ᭄ᬜᬦᬲᬂᬳᬸᬯᬸᬲ᭄ᬮᬶᬘᬶᬦ᭄‌ᬳᬫᭀᬭᬶᬗᬘᬶᬦ᭄ᬢ᭄ᬬᬲᬶᬭᬲᬂᬫᬳᬵᬃᬤ᭄ᬥᬶᬓᬵᬢᬦ᭄ᬯᬶᬦᬰᬾᬂᬮᬭᬓᬶᬗ᭄ᬓᬶᬂ
Auto-transliteration
[84 84B] 84 tibāparaningtudhuḥmakadonrĕṣṭengihatrasukengsunhakar̀wanurip. yadyanpingsahaśrayugāsunañjanmasiraparaningiṣṭimār̀mmaninganmusadyuḥtkengdwaḥkadadyansirahugamiśeṣasatuwuḥhingsunhahocakocakanrarashawor̀ gandasilihasiḥ. mangkanāderasangnāthamriyambadhāmār̀mmamamanissangśrīngningkingkingawungutumungkulāsmuherangmalaparadrĕrumahup'hangĕnanipayodharanarendrāñuluñuluhi. winaliwalyahingarasmrahaśaṇācumbwahamdha rasiḥwacanānrangmadhujuruḥlahadyusapangeranpakanirapakajampyaningl̥ĕsutanpojar̀sangśriningrarashingĕmbantumulyamijil. kakeñalenparakilyawusaglar̀ripagandanaradinsaptakumaripangdyusher̀gulomriksyugandātanpo pamasopakāraningmrikarūmśidocanśrīmahārājahamangkusangśrīsuputri. kumtugjanggongmunyāsrangdinameninggĕndingcuringamraṣṭigubar̀gumĕntusangalunmagadāwetalikāsrangangidungswaranya, l̥ĕngĕngwwaḥlangupinar̥ĕngingnrĕtāgitāci [85 85A] hnasangngamūr̀bbhengbhūmi. moghānasubamanggalāhasawurandhwaniningwedāstutihanengbhyomantarahumunghumibāngpuṣpawār̀ṣagandākṣaṭāwanginyasumar̀mrikarūmhidastutyengdewanggaṇamakādisangr̥ĕsyinglangit. hawur̀wuranpūjāstawātra mahadināthapinalipalinarendraśighrahangwasuḥbraṇasangśrīningrarashidadhananraśminingkĕmbangrabuyutkakeñaprakilyāngayapmawopacārapisalin. wastrar̀jjajbadkastur̀yyamrĕbukarūmgandaningwangiwangiwussahya sirasangprabhusadhampatyahangrarashembĕḥrūmrumkasĕnwandeningśitangśuhakar̀wanmañjingingweśmāparantahingucapmaliḥ // 0 // dhūr̀ // 0 // dūr̀mmalinggānidyapanginöbingkaṭāndāśantawyakĕnpuriḥningkawiwimū dhālpaguṇaśāstrahīnātambyañar̀hangapigurittumulatularsirasangcĕtenghaji. mar̀lasiddhākir̀wasanilāmatrājñanasanghuwuslicinhamoringacintyasirasangmahār̀ddhikātanwinaśenglarakingking

Leaf 85

gaguritan-wiryya-guna-b 85.jpeg

Image on Archive.org

[᭘᭕ 85B] ᭘᭕ ᬯᬸᬲ᭄ᬦᬶᬭᬰ᭄ᬭᬬᬵᬧᬭᬫᬵᬃᬣᬦᬶᬃᬲᬶᬭᬶᬂ᭟ᬧᬦ᭄ᬬᬾᬓᬶᬗ᭄ᬯᬂᬪ᭄ᬭᬦ᭄ᬢᬢᬦ᭄‌ᬯ᭄ᬭᬶᬂᬕᬸᬥᬓᬵᬭᬘᭂᬗ᭄ᬕᬵᬧᬓ᭄ᬱᬓᬸᬫᬯᬷᬦ᭄ᬤᬦ᭄‌ᬤᬹᬭᬦ᭄ᬓᬯᬰᬵᬧᬦᬢᬶᬢᬵᬤᬹᬃᬮ᭄ᬮᬪᬵᬓᭀᬢ᭄ᬢᬫᬦᬶᬭᬳ᭄ᬬᬂᬓᬯᬶᬭᬶᬦᭂᬗ᭄ᬕᬾᬂᬕᬶᬢᬵᬢᬢ᭄ᬯᬲᬜ᭄ᬚᬬᬳᬶᬓᬶ᭟ᬭᬓ᭄ᬯᬲᬶᬭᬲᬗᬫᬹᬃᬯ᭄ᬯᬢ᭄ᬫᬓᬧᬹᬃᬡ᭄ᬦᬦᬶᬃᬩ᭄ᬪᬡ ᬘᬶᬦ᭄ᬢ᭄ᬬᬚᬢᬶᬦ᭄ᬫᬸᬂᬓᬲᬸᬢᬧᬦ᭄‌ᬭᭀᬯᬢᬦᬶᬂᬭᭀᬭᬯᬫᬵᬃᬫ᭄ᬫᬗ᭄ᬓ᭄ᬯᬓ᭄ᬤ᭄ᬯᬳᬗ᭄ᬕᬸᬭᬶᬢ᭄‌ᬳᬸᬫᬗ᭄ᬓᬲᬗ᭄ᬓᬲ᭄‌ᬓᬃᬯᬲᬂᬫᬳᬵᬬᬢᬶ᭟ᬬᬦ᭄ᬭᬶᬦᬲᬧᬶᬦ᭄ᬭᬱ᭄ᬝᬶᬲ᭄ᬢᬾᬂᬪᬵᬱᬕᬶᬢᬵᬕᬢᬶᬦᬶᬭᬂᬫᬳᬵᬃᬱᬶᬲᬸᬫᬳᬬᬫᬫ᭄ᬬᬧᬸᬦ᭄‌ᬯᬶᬃᬬ᭄ᬬᬵᬃᬚ᭄ᬚᬮᬸᬗ᭄ᬮᬸᬗᬦ᭄‌ᬦᬶᬢ᭄ᬬᬲᬭᬶᬫᬳᬵᬃᬱᬶ ᬢᬸᬫᬸᬦ᭄ᬢᬸᬦᬶᬗ᭄ᬯᬂᬳᬗᬸᬮᬶᬄᬥᬃᬫ᭄ᬫᬬᬸᬓ᭄ᬢᬶ᭟ᬓᬤ᭄ᬬᬲᬶᬭᬲᬂᬲᬶᬤ᭄ᬥᬵᬫᬳᬵᬧᬡ᭄ᬥᬶᬢᬵᬲ᭄ᬥᭂᬗᬗᬦᬸᬲ᭄ᬢ᭄ᬭᭂᬢᬶᬲᬂᬳ᭄ᬬᬂᬯᬾᬤᬵᬫᬦ᭄ᬢ᭄ᬭᬰ᭄ᬭᬶᬚ᭄ᬬᬾᬱ᭄ᬝᬢ᭄ᬫᬓᬚᬗ᭄ᬕᬫᬹᬃᬤ᭄ᬥᬦᬶᬂᬲᬂᬳ᭄ᬬᬂᬲ᭄ᬫ᭄ᬭᭂᬢᬶᬳᬤᬶᬦᬶᬂᬓᬯ᭄ᬬᬫᬓᬲᬵᬭᬶᬦᬶᬂᬕᬸᬭᬶᬢ᭄᭟ᬓᬸᬦᬂᬲᬶᬭᬫᬳᬵᬃᬱᬶᬧᭀᬢ᭄ᬭᬓᬵᬢᬶᬃᬣᬵᬳᬸᬢ᭄ᬧ᭄ᬢᬶ ᬯᬾᬤᬵᬲ᭄ᬢᬸᬢᬶᬤᬷᬦᬶᬂᬫᬦ᭄ᬢ᭄ᬭᬵᬓ᭄ᬱᬭᬵᬮ᭄ᬯᬶᬃᬳ᭄ᬬᬂᬲᬧ᭄ᬢᬧ᭄ᬭᬡᬯᬮᬸᬫ᭄ᬭᬵᬫᬭᬶᬯ᭄ᬭᭂᬢ᭄ᬢᬾᬂᬕᬸᬭᬶᬢ᭄‌ᬓᭂᬫ᭄ᬩᬗᬶᬂᬲ᭄ᬯᬭᬧᬶᬦᬢ᭄ᬭᬧᬢ᭄ᬭᬵᬗ᭄ᬭᬯᬶᬢ᭄᭟ᬦ᭄ᬤᬦ᭄ᬫᬳᬵᬃᬱᬶᬳᬧᬢ᭄ᬭᬧᬹᬃᬯ᭄ᬯᬲᬸᬥᬦᬵᬭᬸᬫᬾᬓᬲᬵᬭᬰ᭄ᬯᬢᬶᬢᬸᬮ᭄ᬬᬂᬮᬚ᭄ᬭᬵᬗ᭄ᬓᬭᬩᬧᬸᬳᬦᬶᬂᬯᭃᬮ᭄ᬫᬶᬂᬫᬂᬦ᭄ᬭᬢᬶᬃᬣ [᭘᭖ 86A] ᬲ᭄ᬚᭂᬝᬾᬂᬦᬷᬢᬶᬯ᭄ᬭᬸᬳᬶᬂᬢᬢ᭄ᬯᬓ᭄ᬱᬭᬦᬸᬱ᭄ᬝᬦᬤᬶᬯᬵᬭᬹᬧᬕᬶᬦᬸᬳ᭄ᬬᬕᬸᬳ᭄ᬬᬦᬶᬂᬲᬵᬭᬶᬫᬳᬵᬧ᭄ᬭᬢᬶᬱ᭄ᬝᬫᬹᬃᬤ᭄ᬥᬦᬶᬂᬲᬸᬤ᭄ᬥᬵᬕᬶᬭᬶ᭟ᬳᬶᬤᬲ᭄ᬢᬸᬢᬶᬭᬶᬂᬫᬳᬵᬚ᭄ᬜᬦᬦᬶᬃᬫ᭄ᬫᬮᬵᬍᬬᭂᬧᬶᬂᬧᬤ᭄ᬫᬲᬵᬭᬶᬲᬢ᭄ᬫ᭄ᬬᬾᬂᬦᬶᬭᬵᬢ᭄ᬫᬓᬵᬦᬶᬭᬲᬂᬦᬶᬭᬰ᭄ᬭᬬᬵᬢᬦ᭄ᬧᬫ᭄ᬗᬦ᭄‌ᬰᬹᬦ᭄ᬬᬲᬶᬗ᭄ᬳᬶᬢ᭄‌ᬲ᭄ᬓᬸᬗᬶᬂ ᬬᭀᬕᬕᬶᬦᬸᬳ᭄ᬬᬾᬂᬗᬦ᭄ᬢᬳ᭄ᬭᭂᬤ᭄ᬥᬶ᭟ᬬᬦᬦᬵᬯ᭄ᬯᬂᬭᬸᬫᭂᬲᭂᬧ᭄‌ᬭᬲᬦᬶᬂᬕᬶᬢᬵᬤᬶᬃᬕ᭄ᬖᬵᬬᬸᬳᬬᬸᬯ᭄ᬭᭂᬤ᭄ᬥᬶᬲᬶᬭᬲᬂᬭᬸᬫᭂᬗ᭄ᬯᬳᬫᬘᬫᬦᬸᬮᬶᬲᬵᬤᬶᬦ᭄ᬬᬯᬸᬲ᭄ᬕᬶᬦᬸᬧ᭄ᬢᬾᬂᬗ᭄ᬳᬢᬶᬢᬢᬲ᭄ᬢᬸᬫᬸᬲ᭄ᬢᬲ᭄‌ᬧᬵᬧᬫᬮᬦᬶᬂᬗ᭄ᬳᬢᬶ᭟ᬫᭀᬖᬫᭀᬖᬵᬦ᭄ᬫᬸᬰᬹᬦ᭄ᬬᬯᬶᬪᬵᬯᬤᬾᬭᬳ᭄ᬬᬂᬲᬵ ᬭᬰ᭄ᬯᬢᬶᬫ᭄ᬯᬂᬲᬂᬓᬯᬶᬰ᭄ᬯᬭᬲᬂᬳ᭄ᬬᬂᬳ᭄ᬬᬂᬦᬶᬂᬰᬭᬷᬭᬵᬧᬫ᭄ᬓᬲ᭄‌ᬯ᭄ᬓᬲᬶᬂᬕᬸᬭᬶᬢ᭄‌ᬧᬶᬦ᭄ᬭᬮᬧᬶᬢᬵᬫᬸᬗ᭄ᬕ᭄ᬯᬶᬂᬕᬶᬢᬵᬓᬓᬯᬶᬦ᭄᭟ᬯᬸᬰ᭄ᬘᬶᬦᬶᬢ᭄ᬭᬭᬶᬂᬢᬶᬃᬣᬘᬦ᭄ᬤ᭄ᬭᬲᬵᬃᬓᬭᬭᬶᬂᬰᬾᬮᬳᬮ᭄ᬤᬳᬤᬶᬓᬮᬰᬸᬓ᭄ᬮᬵᬧᬓ᭄ᬱᬦᬵᬫᬭᬹᬧᬭᬱᬶᬦ᭄ᬬᬭᬶᬂᬘᬾᬢ᭄ᬭᬫᬰᬓᬓ᭄ᬬᬢᬶᬂᬓᬾᬢᬸᬂ ᬭᬄᬦᭀᬳᬦ᭄‌ᬳᬪᬵᬕᬸᬭ᭄ᬯᬧᬶᬦᬗ᭄ᬕᬶᬄ᭟ᬦ᭄ᬤᬦ᭄ᬲᬓᬭᬶᬂᬰᬯᬶᬢᬵᬳᬗᬱ᭄ᬝᬧᬵᬃᬯ᭄ᬯᬯᬶᬲᬵᬃᬕ᭄ᬕᬲᬸᬤ᭄ᬥᬵᬩ᭄ᬭᭂᬲᬶᬄᬭᬶᬓᬵᬮᬫᬗ᭄ᬓᬦᬵᬯᬵᬃᬱᬦᬶᬂᬮᭀᬓᬵᬲᬵᬤ᭄ᬥᬵᬗ᭄ᬕᬗ᭄ᬕ᭄ᬯᬦᬶᬂᬳᬗ᭄ᬕᬸᬭᬶᬢ᭄‌ᬭᬶᬂᬗᬫ᭄ᬮᬵᬧᬸᬭᬵᬧᬹᬃᬯ᭄ᬯᬓᬦᬶᬂᬗᬗ᭄ᬕᬸᬭᬶᬢ᭄᭚᭐᭚ᬢ᭄ᬮᬲ᭄᭚
Auto-transliteration
[85 85B] 85 wusniraśrayāparamār̀thanir̀siring. panyekingwangbhrantatanwringgudhakāracĕnggāpakṣakumawīndandūrankawaśāpanatitādūr̀llabhākottamanirahyangkawirinĕnggenggitātatwasañjayahiki. rakwasirasangamūr̀wwatmakapūr̀ṇnanir̀bbhaṇa cintyajatinmungkasutapanrowataningrorawamār̀mmangkwakdwahanggurit'humangkasangkaskar̀wasangmahāyati. yanrinasapinraṣṭistengbhāṣagitāgatinirangmahār̀syisumahayamamyapunwir̀yyār̀jjalunglungannityasarimahār̀syi tumuntuningwanghanguliḥdhar̀mmayukti. kadyasirasangsiddhāmahāpaṇdhitāsdhĕnganganustrĕtisanghyangwedāmantraśrijyeṣṭatmakajanggamūr̀ddhaningsanghyangsmrĕtihadiningkawyamakasārininggurit. kunangsiramahār̀syipotrakātir̀thāhutpti wedāstutidīningmantrākṣarālwir̀hyangsaptapraṇawalumrāmariwrĕttengguritkĕmbangingswarapinatrapatrāngrawit. ndanmahār̀syihapatrapūr̀wwasudhanārumekasāraśwatitulyanglajrāngkarabapuhaningwölmingmangnratir̀tha [86 86A] sjĕṭengnītiwruhingtatwakṣaranuṣṭanadiwārūpaginuhyaguhyaningsārimahāpratiṣṭamūr̀ddhaningsuddhāgiri. hidastutiringmahājñananir̀mmalāl̥ĕyĕpingpadmasārisatmyengnirātmakānirasangniraśrayātanpamnganśūnyasinghitskunging yogaginuhyengngantahrĕddhi. yananāwwangrumĕsĕprasaninggitādir̀gghāyuhayuwrĕddhisirasangrumĕngwahamacamanulisādinyawusginuptengnghatitatastumustaspāpamalaningnghati. moghamoghānmuśūnyawibhāwaderahyangsā raśwatimwangsangkawiśwarasanghyanghyangningśarīrāpamkaswkasingguritpinralapitāmunggwinggitākakawin. wuścinitraringtir̀thacandrasār̀kararingśelahaldahadikalaśuklāpakṣanāmarūparasyinyaringcetramaśakakyatingketung raḥnohanhabhāgurwapinanggiḥ. ndansakaringśawitāhangaṣṭapār̀wwawisār̀ggasuddhābrĕsiḥrikālamangkanāwār̀ṣaninglokāsāddhāngganggwaninghangguritringngamlāpurāpūr̀wwakaningnganggurit // 0 // tlas //

Leaf 86

gaguritan-wiryya-guna-b 86.jpeg

Image on Archive.org

[᭘᭖ 86B] ᭘᭖ ᬲᬶᬤ᭄ᬥᬦᬶᬂᬕᬸᬭᬶᬢ᭄‌ᬦᬶᬢ᭄ᬬᬲᬲᬶᬭᬳᭀᬬᬾᬂᬒᬁᬗ᭄ᬓᬭᬲᬶᬗ᭄ᬳᬶᬢ᭄᭟ᬰ᭄ᬭᬷᬫᬳᬵᬃᬱᬶᬲᬗᬧᬢ᭄ᬭᬕᬸᬳ᭄ᬬᬯᬓ᭄ᬱᬮ᭄ᬯᬶᬃᬫ᭄ᬭᭂᬢᬓᬸᬡ᭄ᬥᬮᬶᬡᬷᬫᬸᬗ᭄ᬕ᭄ᬯᬶᬂᬓᬸᬫ᭄ᬪᬭᬵᬢ᭄ᬦᬰᬭᬷᬦ᭄ᬢᭂᬦ᭄ᬕᬦ᭄ᬤᬓ᭄ᬱᬝᬵᬲ᭄ᬭᬵᬓ᭄ᬱᬯᬸᬃᬰ᭄ᬭᬷᬫᬳᬵᬫᬸᬦᬶᬧᬗ᭄ᬕᬸᬮᬸᬲ᭄ᬓᬭ᭄‌ᬳᬢᬯ᭄ᬬᬧᬢ᭄ᬭᬍᬯᬶᬄ᭟ᬦ᭄ᬤᬦ᭄ᬲᬂᬪᬱ᭄ᬫᬗ᭄ᬓᬸᬭᬯ ᬮᬵᬃᬚ᭄ᬚᬚᬗ᭄ᬕᬫᬢᬦᬸᬥᬶᬧᬤᬸᬧᬵᬤᬶᬫᬓᬲᬵᬓ᭄ᬱ᭄ᬬᬦᬶᬭᬲᬶᬭᬲᬂᬓᬯ᭄ᬬᬵᬫᬗᭃᬮ᭄ᬯᬶᬃᬲᬹᬃᬬ᭄ᬬᬘᬦ᭄ᬤ᭄ᬭᬵᬫᬥᬗᬶᬭᬶᬂᬪᬵᬱᬕᬶᬢᬵᬍᬂᬍᬗᬶᬂᬲ᭄ᬯᬭᬭᬰ᭄ᬫᬶ᭟ᬦ᭄ᬤᬦ᭄ᬲᬶᬭᬲᬂᬢᬸᬗ᭄ᬕᬦᬶᬂᬯ᭄ᬭᭂᬤ᭄ᬥᬵᬧᬡ᭄ᬥᬶᬢᬵᬫᬓᬵᬕᬸᬭᬸᬦᬶᬂᬓᬯᬶᬰ᭄ᬭᬶᬕᬸᬳ᭄ᬬᬲᬸᬬᬰᬵᬦᬶᬦ᭄ᬤ᭄ᬬᬵᬦᬸᬄᬦᬯᬭᬵᬢ᭄ᬦᬵ ᬲᬸᬤ᭄ᬥᬦᬶᬃᬫ᭄ᬫᬮᬫᬳ᭄ᬦᬶᬂᬢᬦ᭄ᬓᬯᬭᬡᬦ᭄‌ᬲᬸᬬᬰᬦᬶᬭᬾᬗ᭄ᬳᬚᬶ᭟ᬓᬸᬦᬂᬲᬶᬭᬫᬳᬵᬃᬱᬶᬧᭀᬢ᭄ᬭᬓᬵᬢ᭄ᬫᬚᬳᬰ᭄ᬭᬶᬦᭀᬤᬾᬯᬵᬫᬹᬃᬢ᭄ᬢᬶᬢᬸᬮ᭄ᬬᬂᬕᬡᬥᬶᬧᬲᬸᬤ᭄ᬥᬵᬲᬶᬤ᭄ᬥ᭄ᬬᬫᬶᬪᬚ᭄ᬬᬢᬦ᭄ᬓᬾᬦ᭄ᬤᬳᬶᬂᬲᬵᬃᬯ᭄ᬭᭀᬱᬥᬷᬲᬸᬤ᭄ᬥᬧᬯᬶᬢ᭄ᬭᬦᬶᬂᬓᭀᬰᬮ᭄ᬬᬯᬭᬷᬡᬷ᭟ᬓᬸ ᬦᬂᬫᬫᬶᬓᬫᬶᬡ᭄ᬥᬫᬶᬡ᭄ᬥᬧᬡ᭄ᬥᬶᬢᬓᬤ᭄ᬬᬯᬸᬲ᭄ᬲᬸᬤ᭄ᬥᬾᬂᬩᬸᬤ᭄ᬥᬶᬳᬸᬫᬕᭂᬫ᭄‌ᬓᬸᬫᬸᬥᬵᬦᬶᬭᬵᬢᬶᬤᬰᬤᬾᬰᬦᬶᬂᬓᬯ᭄ᬬᬳᬗ᭄ᬭᬶᬧ᭄ᬢᬾᬂᬕᬸᬭᬶᬢ᭄‌ᬳᬫᬵᬃᬡ᭄ᬦᬫᬃᬡ᭄ᬦᬮᬗᭃᬦᬶᬂᬧᬲᬶᬃᬯᬸᬓᬶᬭ᭄᭟ᬳᬗ᭄ᬕᭃᬂᬘᭂᬗ᭄ᬕᬳᬦ᭄‌ᬥ᭄ᬯᬶᬱ᭄ᬝᬢᬢ᭄ᬯᬲᬜ᭄ᬚᬬᬫᬧ᭄ᬬᬯᬸ [᭘᭗ 87A] ᭚ᬧᬰ᭄ᬘᬢ᭄ᬮᬶᬦᬶᬓᬶᬣᬵᬭᬶᬂᬢᬶᬃᬢ᭄ᬣ᭞ᬯᬕ᭄ᬬᬰᬯᬶᬢᬄ᭞ᬯᬭᬶᬕ᭄ᬬᬯᬭᬵ᭞ᬣᬶᬣᬶ᭞ᬪᬤ᭄ᬭᬯᬤ᭄ᬥᬾᬂᬓ᭄ᬭᭂᬱ᭄ᬡᬧᬓ᭄ᬱ᭞ᬯᬶᬱᬬᬵᬰᬶᬢᬗ᭄ᬲᬸ᭞ᬦᬯᬵᬭᬸᬥᬶᬭ᭞ᬰᬹᬤ᭄ᬥᬵᬕᬸᬮ᭄ᬯᬵ᭞ᬇᬰᬓᬵᬥ᭄ᬯᬭᬲᬯᬂᬗᬫᬹᬃᬢ᭄ᬢᬶᬂᬚᬦ᭄ᬫᬵ᭞᭑᭙᭐᭙᭟ᬯᬃᬣᬦᬶᬂᬮᭀᬓᬵ᭟ᬢᬗ᭄ᬕᬮ᭄ᬚᬯᬶ᭞᭘᭞ᬦᭀᬧᬾᬫ᭄ᬩᭂᬃ᭞᭑᭙᭘᭗᭟ ᬤᬾᬲᬂᬗᬧᬢ᭄ᬭᬲᬶᬭᬵᬃᬬ᭄ᬬᬵᬗ᭄ᬲᬸᬫᬦᭀᬳᬭᬵ᭞ᬭᬶᬰᬶᬫᬦᬶᬂᬧ᭄ᬭᬰᬶ᭞ᬉᬢ᭄ᬢᬭᬾᬂᬬᬰᬖᭀᬭᬳᬓᬸᬯᬸ᭟ᬭᭀᬦ᭄ᬢᬮ᭄ᬳᬶᬓᬶᬓᬯᬶᬢ᭄‌ᬓᬤ᭄ᬭᬸᬯᬾᬳᬦ᭄ᬢᬸᬓ᭄ᬳᬶᬤᬵᬳᬦᬓᬾᬳᬕᬸᬂᬗᬕᬸᬂᬳᬗ᭄ᬮᬸᬭᬄᬓ᭄ᬢᬸᬢ᭄ᬓᬭᬗ᭄ᬳᬲᭂᬫ᭄᭞ᬭᬶᬂᬧᬸᬭᬶᬓᬗᬶᬦᬦ᭄‌ᬫᬵᬲ᭄ᬓ᭄ᬭᭂᬥᬫ᭄᭞ᬅᬫ᭄ᬮᬭᬵᬚᬵ᭟᭚᭐᭚ᬦ᭄ᬤᬦ᭄‌ᬓ᭄ᬱ ᬦ᭄ᬢᬯ᭄ᬬᬵᬓ᭄ᬦᬯᬶᬭᬹᬧᬦᬶᬗᬓ᭄ᬱᬭ᭞ᬩᬵᬧ᭄‌ᬓᬯ᭄ᬦᬂ᭞ᬧᬲᬂᬲᬸᬭᬸᬤ᭄ᬓᬸᬭᬂᬪᬵᬯ᭞ᬢᭂᬫ᭄ᬩ᭄ᬬᬦᬶᬂᬳᬗ᭄ᬯᬶᬫ᭄ᬩᬯ᭄ᬬᬱ᭄ᬝᬧᬸᬱ᭄ᬝᬓᬵ᭞ᬮᬸᬧ᭄ᬢᬓᬧᬶᬂᬓᬤᬶᬃᬕᬶᬡᬦ᭄‌ᬯᬶᬫᬹᬥᬵᬮ᭄ᬧᬕᬸᬡ᭞ᬢᬦ᭄‌ᬯ᭄ᬭᬶᬢᬢ᭄ᬯᬗᬓ᭄ᬱᬭ᭞ᬯᬾᬢ᭄ᬦᬶᬂᬓᬳᬶᬦᬧᬸᬡ᭄ᬬᬦᬶᬗ᭄ᬳᬸᬮᬸᬦ᭄᭞ᬓᬾᬯᬮ᭄ᬬᬓ᭄ᬥᭃᬫᬦᬸᬮᬭᬶᬲᬂᬳᬸᬯᬸᬲ᭄ᬯᬶᬚ᭄ᬜᬾᬂᬰᬵᬲ᭄ᬢ᭄ᬭ᭞ᬲᬦᬶᬮᬫ ᬢ᭄ᬭᬓᬢᬶᬭ᭄ᬯᬦᬲᬶᬭ᭟ᬓᬧᬚᭂᬗᬦᬾᬤᬾᬲᬂᬳᬸᬯᬸᬲ᭄‌ᬲᬶᬤ᭄ᬥᬦ᭄ᬢᬰᬲ᭄ᬢ᭄ᬭ᭟ᬫᭀᬖᬵᬫᭀᬖᬵᬲᬶᬦᬸᬂᬗᬦᬸᬕ᭄ᬭᬳᬾᬗ᭄ᬤᬸᬮᬸᬦ᭄᭞ᬭᬶᬳ᭄ᬬᬂᬯᬕᬷᬰ᭄ᬯᬭᬶᬫᬗᬦᬸᬫᬣᬵ᭟ᬒᬁ᭞ᬰᬦ᭄ᬢᬷ᭞ᬰᬦ᭄ᬢᬷ᭞ᬰᬦ᭄ᬢᬷ᭟ᬒᬁ᭟ᬳᬶᬕᬸᬲ᭄ᬢᬶᬓ᭄ᬢᬸᬢ᭄‌ᬫ᭄ᬭᭂᬥᬸ᭟ᬧ᭄ᬭᬰᬷ᭟᭐᭟
Auto-transliteration
[86 86B] 86 siddhaningguritnityasasirahoyengoṁngkarasinghit. śrīmahār̀syisangapatraguhyawakṣalwir̀mrĕtakuṇdhaliṇīmunggwingkumbharātnaśarīntĕn'gandakṣaṭāsrākṣawur̀śrīmahāmunipangguluskarhatawyapatral̥ĕwiḥ. ndansangbhaṣmangkurawa lār̀jjajanggamatanudhipadupādimakasākṣyanirasirasangkawyāmangölwir̀sūr̀yyacandrāmadhangiringbhāṣagitāl̥ĕngl̥ĕngingswararaśmi. ndansirasangtungganingwrĕddhāpaṇdhitāmakāguruningkawiśriguhyasuyaśānindyānuḥnawarātnā suddhanir̀mmalamahningtankawaraṇansuyaśanirenghaji. kunangsiramahār̀syipotrakātmajahaśrinodewāmūr̀ttitulyanggaṇadhipasuddhāsiddhyamibhajyatankendahingsār̀wroṣadhīsuddhapawitraningkośalyawarīṇī. ku nangmamikamiṇdhamiṇdhapaṇdhitakadyawussuddhengbuddhihumagĕmkumudhānirātidaśadeśaningkawyahangriptenggurit'hamār̀ṇnamar̀ṇnalangöningpasir̀wukir. hanggöngcĕnggahandhwiṣṭatatwasañjayamapyawu [87 87A] // paścatlinikithāringtir̀ttha, wagyaśawitaḥ, warigyawarā, thithi, bhadrawaddhengkrĕṣṇapakṣa, wiṣayāśitangsu, nawārudhira, śūddhāgulwā, iśakādhwarasawangngamūr̀ttingjanmā 1909. war̀thaninglokā. tanggaljawi 8 nopembĕr̀ 1987. desangngapatrasirār̀yyāngsumanoharā, riśimaningpraśi, uttarengyaśaghorahakuwu. rontalhikikawitkadruwehantuk'hidāhanakehagungngagunghangluraḥktutkaranghasĕm, ringpurikanginanmāskrĕdham, amlarājā. // 0 // ndankṣa ntawyāknawirūpaningakṣara, bāpkawnang, pasangsurudkurangbhāwa, tĕmbyaninghangwimbawyaṣṭapuṣṭakā, luptakapingkadir̀giṇanwimūdhālpaguṇa, tanwritatwangakṣara, wetningkahinapuṇyaninghulun, kewalyakdhömanularisanghuwuswijñengśāstra, sanilama trakatirwanasira. kapajĕnganedesanghuwussiddhantaśastra. moghāmoghāsinungnganugrahengdulun, rihyangwagīśwarimanganumathā. oṁ, śantī, śantī, śantī. oṁ. higustiktutmrĕdhu. praśī. 0.

Leaf 87

gaguritan-wiryya-guna-b 87.jpeg

Image on Archive.org

[᭘᭗ 87B] ᭘᭗
Auto-transliteration
[87 87B] 87

Leaf 88

gaguritan-wiryya-guna-b 88.jpeg

Image on Archive.org