Paparikan Surya Sewana 02

This page has been accessed 3,938 times.
From Palm Leaf Wiki
Revision as of 13:47, 6 February 2021 by Carmarustiana@gmail.com (talk | contribs) (Leaf 8)

Original on Archive.org

Description

Bahasa Indonesia
English

Front and Back Covers

paparikan-surya-sewana-02 0.jpeg

Image on Archive.org

Leaf 1

paparikan-surya-sewana-02 1.jpeg

Image on Archive.org

[᭑ 1B] ᭑ ᭚᭜᭚ᬒᬁᬅᬯᬶᬖ᭄ᬦᬵᬫᬲ᭄ᬢᬸ᭟᭜᭟ᬇᬓᬶᬧᬭᬶᬓ᭄ᬭᬶᬓᬦ᭄ᬲᬹᬃᬬ᭄ᬬᬵᬰᬾᬯᬦ᭟᭜᭟ᬦᬶᬳᬦ᭄ᬧᬭᬶᬓ᭄ᬭᬶᬓᬦ᭄ᬲᬹᬃᬬ᭄ᬬᬰᬾᬯᬦ᭞ᬧᬰᬶᬮᬵᬤᬾᬦᬧᭂᬦᭂᬤ᭄᭞ᬳᬗᬋᬧᬓᭂᬦᬵ ᬲ᭄ᬯᬧᬓᬭᬡ᭞ᬬᬦ᭄ᬧ᭄ᬭᬂᬫᬸᬓᬵ᭞ᬳᬸᬥᬸᬂᬫᬸᬓᬵ᭞ᬫ᭞ᬒᬁᬉᬁᬭᬄᬨᬢ᭄‌ᬅᬲ᭄ᬢ᭄ᬭᬵᬬᬦᬫᬄ᭞ᬒᬁᬅᬢ᭄ᬫᬵᬢᬢ᭄ᬯᬵᬢ᭄ᬫᬲᬸᬤ᭄ᬥᬫᬀᬲᬸᬳᬵ᭞ᬑᬁᬑᬁᬲᬫᬲᬫ᭄ᬧᬹᬃᬡ᭄ᬦᬬᬦᬫᬲ᭄ᬯᬳ ᭞ᬑᬁᬰ᭄ᬭᬷᬧᬰᬸᬧᬢᬬᬾᬉᬁᬨᬢ᭄᭟ᬑᬁᬰ᭄ᬭᬷᬅᬫ᭄ᬩᬯᬦ᭄ᬢᬸ᭞ᬑᬁᬧᬹᬃᬡ᭄ᬦᬀᬩᬯᬦ᭄ᬢᬸ᭞ᬑᬁᬲᬸᬓᬁᬩᬯᬦ᭄ᬢᬸ᭟ᬧᬢᬗᬦᬦ᭄᭞ᬯᬮᬩᬶᬤ᭄ᬥᬦ᭞ᬓᭂᬫᬵᬓ᭄᭞ᬧᭂᬢᬶᬓ᭄᭞ᬦ ᬭᬘᬵ᭞ᬩᬂᬦᬾᬢ᭄ᬭ᭞ᬅᬲ᭄ᬢ᭄ᬭ᭞ᬫᬺᬢ᭄ᬢᬫᬸᬤ᭄ᬭ᭟ᬦ᭄ᬤ᭄ᬬᬂᬫᬸᬤ᭄ᬭ᭞ᬑᬁᬉᬁᬭᬄᬨᬢ᭄᭠ᬅᬲ᭄ᬢ᭄ᬭᬵᬬᬦᬫᬄ᭞ᬑᬁᬅᬢ᭄ᬫᬵᬢᬢ᭄ᬯᬵᬢ᭄ᬫᬵᬲᬸᬤ᭄ᬥᬫᬀᬲ᭄ᬯᬳᬵ᭞ᬑᬁᬑᬁᬲᬫᬲᬫ᭄ᬧᬹᬃᬡ᭄ᬦᬬ᭠ [᭒ 2A] ᬦᬫᬲ᭄ᬯᬳᬵ᭞ᬑᬁᬦᬭᬘᬫᬸᬤ᭄ᬭᬬᬦᬫᬄ᭞ᬑᬁᬦᬾᬢ᭄ᬭᬬᬦᬫᬄ᭞ᬑᬁᬪᬂᬦᬾᬢ᭄ᬭᬬᬦᬫᬄ᭞ᬑᬁᬉᬁᬭᬄᬨᬢ᭄‌ᬅᬲ᭄ᬢ᭄ᬭᬫᬺᬢ᭄ᬢᬵᬫᬸᬤ᭄ᬭᬵᬬᬦᬫᬄ᭟ᬓᬭᬵ ᬲᭀᬤᬦ᭞ᬫ᭞ᬑᬁᬇᬁᬦᬫᬄ᭞ᬅᬗ᭄ᬕᬸᬲ᭄ᬢ᭞ᬑᬁᬢᬁᬦᬫᬄ᭞ᬢᬚ᭄ᬚᬶᬦᬶᬑᬁᬅᬁᬦᬫᬄ᭞ᬫᬥ᭄ᬬᬫᬶᬓᬵᬑᬁᬦᬫᬄ᭞ᬅᬦᬫᬶᬓᬵᬑᬁᬲᬁᬦᬫᬄ᭞ᬓᬦᬶᬲ᭄ᬢᬶᬓᬵ ᬫᬭᬶᬂᬓᬶᬢᬵ᭞ᬫ᭞ᬑᬁᬅᬁᬳᬺᬤ᭄ᬥᬬᬬᬾᬦᬫᬄ᭞ᬅᬗ᭄ᬕᬸᬲ᭄ᬢᬑᬁᬋᬁᬓᬵᬬᬰᬶᬭᬄᬬᬦᬫᬄ᭞ᬫᬥ᭄ᬬᬵᬫᬶᬓᬵᬑᬁᬪᬹᬃᬪᬹᬯᬄᬲ᭄ᬯᬄᬭᬾᬚ᭄ᬯᬮᬶᬦᬶᬰᬶᬓᬬᬾᬦ ᬫᬄ᭞ᬳᬦᬫᬶᬓᬵᬑᬁᬳ᭄ᬭᬸᬁᬓᬯᬘᬬᬦᬫᬄ᭟ᬍᬧᬍᬧᬦᬶᬂᬢᬗᬦ᭄ᬢᭂᬗᭂᬦ᭄᭞ᬑᬁᬩᬁᬦᬾᬢ᭄ᬭᬬᬦᬫᬄ᭟ᬍᬧᬍᬧᬦᬶᬂᬢᬗᬦ᭄ᬓᬶᬯᬵ᭞ᬑᬁᬉᬁᬭᬄ᭠
Auto-transliteration
[1 1B] 1 // • // oṁawighnāmastu \\•\\ ikiparikrikansūr̀yyāśewana \\•\\ nihanparikrikansūr̀yyaśewana, paśilādenapĕnĕd, hangar̥ĕpakĕnā swapakaraṇa, yanprangmukā, hudhungmukā, ma, oṁuṅġraḥphatastrāyanamaḥ, oṁatmātatwātmasuddhamaṃsuhā, oṅġoṅġsamasampūr̀ṇnayanamaswaha , oṅġśrīpaśupataye'uṅġphat. oṅġśrī'ambawantu, oṅġpūr̀ṇnaṃbawantu, oṅġsukaṅġbawantu. patanganan, walabiddhana, kĕmāk, pĕtik, na racā, bangnetra, astra, mr̥ĕttamudra. ndyangmudra, oṅġuṅġraḥphat‐astrāyanamaḥ, oṅġatmātatwātmāsuddhamaṃswahā, oṅġoṅġsamasampūr̀ṇnaya‐ [2 2A] namaswahā, oṅġnaracamudrayanamaḥ, oṅġnetrayanamaḥ, oṅġbhangnetrayanamaḥ, oṅġuṅġraḥphatastramr̥ĕttāmudrāyanamaḥ. karā sodana, ma, oṅġiṅġnamaḥ, anggusta, oṅġtaṅġnamaḥ, tajjini'oṅġaṅġnamaḥ, madhyamikā'oṅġnamaḥ, anamikā'oṅġsaṅġnamaḥ, kanistikā maringkitā, ma, oṅġaṅġhr̥ĕddhayayenamaḥ, anggusta'oṅġr̥ĕṅġkāyaśiraḥyanamaḥ, madhyāmikā'oṅġbhūr̀bhūwaḥswaḥrejwaliniśikayena maḥ, hanamikā'oṅġhruṅġkawacayanamaḥ. l̥ĕpal̥ĕpaningtangantĕngĕn, oṅġbaṅġnetrayanamaḥ. l̥ĕpal̥ĕpaningtangankiwā, oṅġuṅġraḥ‐

Leaf 2

paparikan-surya-sewana-02 2.jpeg

Image on Archive.org

[᭒ 2B] ᭒ ᬨᬢ᭄‌ᬅᬲ᭄ᬢ᭄ᬭᬬᬦᬫᬄ᭟ᬭᬶᬂᬢᬃᬚ᭄ᬚᬶᬦᬶᬲᭂᬫ᭄ᬩᬳᬓᭂᬦ᭄᭞ᬫ᭞ᬑᬁᬳ᭄ᬭᬁᬳ᭄ᬭᬶᬁᬲᬄᬧᬭᬫᬰᬶᬯᬵᬤᬶᬢ᭄ᬬᬵᬬᬦᬫᬄ᭟ᬅᬃᬬ᭄ᬬᬓᭂᬦ᭄‌ᬲᭂᬓᬭᬶᬂᬓ᭄ᬭᭀᬥᬤᬾ ᬲ᭞ᬫ᭞ᬑᬁᬲᭀᬁᬲᬡ᭄ᬥᬶᬰᬵᬬᬾᬦᬫᬄ᭟ᬢᬗ᭄ᬓᭂᬧᬓᭂᬦ᭄ᬢᬗᬦ᭄᭞ᬇᬓᬂᬓᬾᬭ᭄ᬬᬸᬫᬄ᭞ᬇᬓᬂᬓᬦᬦ᭄ᬓᬸᬫᬸᬱᬩ᭄᭞ᬫ᭞ᬑᬁᬲᬤ᭄ᬥ᭄ᬬᬬᬦᬫᬄ᭟ᬦᭂᬫ᭄ᬩᬄᬫᬺᬢ᭄ᬢᬵᬫᬸᬤ᭄ᬭᬲ ᬤᬦ᭞ᬫ᭞ᬑᬁᬳ᭄ᬭᬁᬳ᭄ᬭᬁᬲᬄᬧᬭᬫᬰᬶᬯᬵᬤᬶᬢ᭄ᬬᬵᬳᬫᬺᬢ᭄ᬢᬫᬸᬤ᭄ᬭᬬᬦᬫᬄ᭟ᬓᬯᬘᬫᬸᬤ᭄ᬭᬵ᭞ᬫ᭞ᬑᬁᬳ᭄ᬭᬁᬓᬯᬘᬬᬦᬫᬄ᭞ᬑᬁᬲᬤᬶᬤ᭄ᬬᬵᬬᬦᬫᬄ᭞ᬑᬁᬅ ᬦᬶᬭᭀᬤ᭄ᬭᬾᬬᬦᬫᬄ᭞ᬑᬁᬰ᭄ᬭᬷᬅᬫ᭄ᬪᬯᬦ᭄ᬢᬸ᭞ᬑᬁᬧᬹᬃᬡ᭄ᬦᬵᬫ᭄ᬪᬯᬦ᭄ᬢᬸ᭞ᬑᬁᬲᬸᬓᬀᬪᬯᬦ᭄ᬢᬸ᭞ᬢᬧ᭄ᬭᬡᬬᬫ᭞ᬯᬶᬚᬶᬮᬓᭂᬦ᭄ᬩᬬᬸᬦ᭄ᬢᬲᬓᬾᬂᬇᬭᬸᬂᬢᭂᬗᭂᬦ᭄᭞ᬑᬁ [᭓ 3A] ᬅᬁᬩᬁᬯᬃᬡ᭄ᬦᬵ᭞ᬇᬲᭂᬧ᭄ᬲᬓᬾᬂᬇᬭᬸᬂᬓᬶᬯᬵ᭞ᬑᬁᬉᬁᬇᬋᬂᬯᬃᬡ᭄ᬦ᭞ᬑᬁᬫᬁ᭞ᬓᬸᬫ᭄ᬩᬓᬵ᭞ᬯᬶᬚᬶᬮᬓᭂᬦ᭄ᬲᬓᬾᬗᬶᬭᬸᬂᬓᬮᬶᬄ᭞ᬑᬁᬫᬁ᭞ᬧᬸᬢᬶᬄᬯᬃᬡ᭄ᬦ᭟ᬲ ᬫ᭄ᬩᬸᬢᬦ᭄ᬧᬢᬗᬦᬦ᭄᭞ᬑᬁᬉᬁᬭᬄᬨᬢ᭄‌ᬅᬲ᭄ᬢ᭄ᬭᬬᬦᬫᬄ᭞ᬑᬁᬅᬢ᭄ᬫᬵᬢᬢ᭄ᬯᬵᬢ᭄ᬫᬵᬲᬸᬤ᭄ᬥᬫᬀᬲ᭄ᬯᬳᬵ᭞ᬑᬁᬑᬁᬲᬫᬲᬵᬫ᭄ᬧᬹᬃᬡ᭄ᬦᬵᬬᬦᬫᬄ᭞ᬑᬁᬦᬭᬘᬫᬸᬤ᭄ᬭᬬ ᬦᬫᬄ᭞ᬑᬁᬩᬁᬦᬾᬢ᭄ᬭᬬᬦᬫᬄ᭞ᬑᬁᬩᬁᬦᬾᬢ᭄ᬭᬬᬦᬫᬄ᭞ᬑᬁᬉᬁᬭᬄᬨᬢ᭄‌ᬅᬲ᭄ᬢ᭄ᬭᬫᬺᬢ᭄ᬢᬫᬸᬤ᭄ᬭᬬᬦᬫᬄ᭟ᬲᬶᬯᬶᬓᬭᬡᬤᬾᬦᬶᬂᬩ᭄ᬭᬳ᭄ᬫᬵᬗ᭄ᬰ᭞ᬫ᭞ᬑᬁ ᬇᬁᬇᬰᬡᬬᬦᬫᬄ᭞ᬰᬶᬭᬄ᭞ᬢᬁᬢᬢ᭄‌ᬧᬸᬭᬸᬱᬵᬬᬦᬫᬄ᭞ᬭᬶᬗᬢᬶ᭟ᬑᬁᬕᬕᬗ᭄ᬕᬵᬫᬳᬵᬤᬾᬯᬬᬦᬫᬄ᭞ᬭᬶᬂᬳᬲ᭄ᬢ᭞ᬑᬁᬲᬁᬲᬤ᭄ᬥ᭄ᬬᬵᬬᬦᬫᬄ᭞ᬲᬸ
Auto-transliteration
[2 2B] 2 phatastrayanamaḥ. ringtar̀jjinisĕmbahakĕn, ma, oṅġhraṅġhriṅġsaḥparamaśiwādityāyanamaḥ. ar̀yyakĕnsĕkaringkrodhade sa, ma, oṅġsoṅġsaṇdhiśāyenamaḥ. tangkĕpakĕntangan, ikangkeryumaḥ, ikangkanankumuṣab, ma, oṅġsaddhyayanamaḥ. nĕmbaḥmr̥ĕttāmudrasa dana, ma, oṅġhraṅġhraṅġsaḥparamaśiwādityāhamr̥ĕttamudrayanamaḥ. kawacamudrā, ma, oṅġhraṅġkawacayanamaḥ, oṅġsadidyāyanamaḥ, oṅġa nirodreyanamaḥ, oṅġśrī'ambhawantu, oṅġpūr̀ṇnāmbhawantu, oṅġsukaṃbhawantu, tapraṇayama, wijilakĕnbayuntasakengirungtĕngĕn, oṅġ [3 3A] aṅġbaṅġwar̀ṇnā, isĕpsakengirungkiwā, oṅġuṅġir̥ĕngwar̀ṇna, oṅġmaṅġ, kumbakā, wijilakĕnsakengirungkaliḥ, oṅġmaṅġ, putiḥwar̀ṇna. sa mbutanpatanganan, oṅġuṅġraḥphatastrayanamaḥ, oṅġatmātatwātmāsuddhamaṃswahā, oṅġoṅġsamasāmpūr̀ṇnāyanamaḥ, oṅġnaracamudraya namaḥ, oṅġbaṅġnetrayanamaḥ, oṅġbaṅġnetrayanamaḥ, oṅġuṅġraḥphatastramr̥ĕttamudrayanamaḥ. siwikaraṇadeningbrahmāngśa, ma, oṅġ iṅġiśaṇayanamaḥ, śiraḥ, taṅġtatpurusyāyanamaḥ, ringati. oṅġgaganggāmahādewayanamaḥ, ringhasta, oṅġsaṅġsaddhyāyanamaḥ, su

Leaf 3

paparikan-surya-sewana-02 3.jpeg

Image on Archive.org

[᭓ 3B] ᭓ ᬓᬸ᭞᭒᭟ᬰᬶᬯᬵᬗ᭄ᬕ᭞ᬫ᭞ᬑᬁᬅᬁᬳᬺᬬᬦᬫᬄ᭞ᬳᬺᬤ᭄ᬥᬬ᭞ᬑᬁᬋᬁᬓᬬᬰᬶᬭᬰᬾᬦᬫᬄ᭞ᬰᬶᬭᬄ᭟ᬑᬁᬪᬹᬃᬪᬸᬯᬄᬲ᭄ᬯᬄᬚ᭄ᬯᬮᬶᬦᬶᬰᬶᬭᬬᬦᬫᬄ᭞ᬰᬶᬓ ᭞ᬑᬁᬳ᭄ᬭᬸᬁᬓᬯᬘᬬᬦᬫᬄ᭞ᬢᬸᬗ᭄ᬕᬶᬃ᭞ᬑᬁᬩᬁᬦᬾᬢ᭄ᬭᬬᬦᬫᬄ᭞ᬍ᭞ᬦᬾᬢ᭄ᬭᬤ᭄ᬯᬬ᭞ᬑᬁᬉᬁᬭᬄᬨᬢ᭄‌ᬅᬲ᭄ᬢ᭄ᬭᬵᬬᬦᬫᬄ᭞ᬓᬃᬡ᭄ᬦᬵ᭞ᬍ᭞ᬢ᭄ᬭᬶᬢᬢ᭄ᬯᬵ᭞ ᬫ᭞ᬑᬁᬑᬁᬰᬶᬯᬵᬢᬢ᭄ᬯᬵᬬᬦᬫᬄ᭞ᬳᬸᬮᬸ᭞ᬑᬁᬑᬁᬯᬶᬤ᭄ᬬᬵᬢᬢ᭄ᬯᬬᬦᬫᬄ᭞ᬢᬸᬢᬸᬓ᭄᭞ᬑᬁᬑᬁᬅᬢ᭄ᬫᬵᬢᬢ᭄ᬯᬬᬦᬫᬄ᭞ᬅᬢᬶ᭞ᬓ᭄ᬱᬫᬵ᭞ᬫ᭞ᬑᬁᬓ᭄ᬱ ᬫᬵᬲ᭄ᬯᬫᬀᬫᬳᬤᬾᬯᬵᬲᬃᬯ᭄ᬯᬧ᭄ᬭᬡᬶᬳᬶᬢᬗ᭄ᬓᬭᬀ᭞ᬫᬫᭀᬲᬃᬯ᭄ᬯᬧᬧᬾᬪ᭄ᬬᬄ᭞ᬧᬮᬬᬲ᭄ᬯᬲᬤᬰᬶᬯᬵ᭞ᬧᬧᭀᬳᬀᬧᬵᬧᬓᬃᬫ᭄ᬫᬳᬀ᭞ᬳᬵᬧᬢ᭄ᬫᬧᬵᬧᬶᬲᬫ᭄ᬪ [᭔ 4A] ᬯᬄ᭞ᬢ᭄ᬭᬳᬶᬫᬀᬲᬃᬯ᭄ᬯᬧᬧᬾᬪ᭄ᬬᭀᬄ᭞ᬓᬾᬦᬘᬶᬤᬫᬫᬭᬵᬓ᭄ᬱᬦ᭄ᬢᬸ᭟ᬢᬸᬮᬶᬲᬶᬑᬗ᭄ᬓᬭᬇᬓᬂᬯ᭄ᬯᬾ᭞ᬫ᭞ᬑᬁᬳ᭄ᬭᬁᬳ᭄ᬭᬶᬁᬲᬄᬯᭀᬱᬢ᭄‌ᬧᬭᬫᬾᬰᬶ ᬯᬵᬳᬫᬺᬢ᭄ᬢᬵᬬᬦᬫᬄ᭟ᬗᬲ᭄ᬓᬭᬯ᭄ᬯᭀᬫ᭞ᬑᬁᬳ᭄ᬭᬁᬳ᭄ᬭᬶᬁᬲᬄᬓ᭄ᬱ᭄ᬫᬸᬁᬅᬁᬉᬁᬫᬁᬑᬁᬲ᭄ᬯᬲ᭄ᬢᬶᬲ᭄ᬯᬲ᭄ᬢᬶᬓ᭄ᬱᬶᬓ᭄ᬱ᭄ᬭᬶᬁᬬᬲᬶᬫᬦ᭞ᬇᬓᬂᬩᬲᬢᬅ᭞ᬪᬸᬢᬶᬄᬪᬸᬢᬶᬪᬹᬃ ᬪᬸᬯᬄᬲ᭄ᬯᬄ᭞ᬑᬁᬅᬁᬇᬁᬯ᭄ᬬᭀᬁᬫᬁᬯ᭄ᬬᬁᬧᬶᬦᬾᬁ᭞ᬑᬀᬑᬁᬇᬅᬓᬱᬵᬫᬭᬮᬯᬬᬉᬁᬦᬫᬄᬲ᭄ᬯᬳᬵ᭟ᬓᬸᬝ᭞ᬫ᭞ᬑᬁᬳ᭄ᬭᬁᬳ᭄ᬭᬶᬁᬲᬄᬧᬭᬫᬰᬶᬯᬵᬤᬶᬤᬶᬢ᭄ᬬ ᬬᬦᬫᬄ᭟ᬕᭂᬮᬭᬶᬳᬦᬦ᭄ᬢᬲᬦᬭᬶᬂᬢᭀᬬᬵ᭞ᬫ᭞ᬑᬀᬑᬁᬅᬦᬦ᭄ᬢᬲᬦᬬᬦᬫᬄᬢᬸᬭᬾᬲᬹᬃᬬ᭄ᬬ᭞ᬑᬁᬋᬁᬥᬃᬫ᭄ᬫᬵᬬᬲᬶᬗ᭄ᬳᬵᬭᬹᬧᬬᬵ᭞ᬲ᭄ᬯᬾᬢ
Auto-transliteration
[3 3B] 3 ku 2. śiwāngga, ma, oṅġaṅġhr̥ĕyanamaḥ, hr̥ĕddhaya, oṅġr̥ĕṅġkayaśiraśenamaḥ, śiraḥ. oṅġbhūr̀bhuwaḥswaḥjwaliniśirayanamaḥ, śika , oṅġhruṅġkawacayanamaḥ, tunggir̀, oṅġbaṅġnetrayanamaḥ, l̥ĕ, netradwaya, oṅġuṅġraḥphatastrāyanamaḥ, kar̀ṇnā, l̥ĕ, tritatwā, ma, oṅġoṅġśiwātatwāyanamaḥ, hulu, oṅġoṅġwidyātatwayanamaḥ, tutuk, oṅġoṅġatmātatwayanamaḥ, ati, kṣamā, ma, oṅġkṣa māswamaṃmahadewāsar̀wwapraṇihitangkaraṃ, mamosar̀wwapapebhyaḥ, palayaswasadaśiwā, papohaṃpāpakar̀mmahaṃ, hāpatmapāpisambha [4 4A] waḥ, trahimaṃsar̀wwapapebhyoḥ, kenacidamamarākṣantu. tulisi'ongkara'ikangwwe, ma, oṅġhraṅġhriṅġsaḥwoṣatparameśi wāhamr̥ĕttāyanamaḥ. ngaskarawwoma, oṅġhraṅġhriṅġsaḥkṣmuṅġaṅġuṅġmaṅġoṅġswastiswastiksyikṣriṅġyasimana, ikangbasata'a, bhutiḥbhutibhūr̀ bhuwaḥswaḥ, oṅġaṅġiṅġwyoṅġmaṅġwyaṅġpineṅġ, oṃoṅġi'akasyāmaralawaya'uṅġnamaḥswahā. kuṭa, ma, oṅġhraṅġhriṅġsaḥparamaśiwādiditya yanamaḥ. gĕlarihanantasanaringtoyā, ma, oṃoṅġanantasanayanamaḥturesūr̀yya, oṅġr̥ĕṅġdhar̀mmāyasinghārūpayā, sweta

Leaf 4

paparikan-surya-sewana-02 4.jpeg

Image on Archive.org

[᭔ 4B] ᭔ ᬯᬃᬡ᭄ᬦᬵᬬᬦᬫᬄ᭞ᬕ᭄ᬦᬾᬬ᭟ᬑᬁᬋᬁᬚ᭄ᬜᬦᬦᬬᬲᬶᬗ᭄ᬳᬵᬭᬹᬧᬬᬵ᭞ᬭᬓ᭄ᬢᬯᬃᬡ᭄ᬦᬬᬦᬫᬄ᭞ᬦᬾᬭᬶᬣᬶ᭟ᬑᬁᬮᬶᬁᬯᬾᬭᬕ᭄ᬬᬵᬬᬲᬶᬗ᭄ᬳᬵᬭᬹᬧᬵᬬᬧᬶ ᬢᬯᬃᬡ᭄ᬦᬵᬬᬦᬫᬄ᭞ᬩᬬᬩ᭄ᬬ᭟ᬑᬁᬮᬶᬁᬐᬰ᭄ᬯᬃᬬ᭄ᬬᬵᬬᬲᬶᬗ᭄ᬳᬵᬭᬹᬧᬵᬬᬓᬺᬱ᭄ᬡᬵᬯᬃᬡ᭄ᬦᬵᬬᬦᬫᬄ᭞ᬐᬃᬰᬡ᭄ᬬ᭟ᬑᬀᬑᬁᬧᬤ᭄ᬫᬲᬦᬬᬦᬫᬄ᭟ᬩ᭄ᬭᬳ᭄ᬫᬗ᭄ᬕ ᭞ᬫ᭞ᬱᬮ᭄ᬓᬬᬇᬰ᭄ᬯᬭᬬᬦᬫᬄ᭞ᬲᬗ᭄ᬓᭂᬧᬶ᭞ᬕᬡ᭄ᬥᬀ᭞ᬲᬢᬀ᭞ᬧᬸᬱ᭄ᬧᬀ᭞ᬤᬸᬯᬀ᭞ᬧᬢᬗᬦᬦ᭄᭟ᬲᬧ᭄ᬢᭀᬗ᭄ᬓᬭ᭞ᬑᬁᬑᬁᬧᬭᬫᬰᬶᬯᬵᬰᬹᬦ᭄ᬬᬵᬢ᭄ᬫᬦᬾᬦ ᬫᬄ᭞ᬯᬸᬦ᭄ᬬᬸᬦᬦ᭄᭞ᬑᬁᬑᬁᬲᬤᬰᬶᬯᬵᬦᬶᬱ᭄ᬓᬮᬵᬢ᭄ᬫᬦᬾᬫᬄ᭞ᬭᬶᬂᬰᬶᬯᬤ᭄ᬯᬭ᭟ᬑᬁᬑᬁᬲᬤᬭᬸᬤ᭄ᬭᬵᬅᬢ᭄ᬬᬢ᭄ᬫᬦᬾᬦᬫᬄ᭞ᬪ᭄ᬭᬸᬫᬥ᭄ᬬ᭞ᬑᬁᬑᬁᬫ [᭕ 5A] ᬳᬵᬤᬾᬯᬦᬶᬭᬵᬢ᭄ᬫᬦᬾᬦᬫᬄ᭞ᬰᬶᬓ᭟ᬑᬁᬫᬁᬇᬰ᭄ᬯᬭᬧᬭᬵᬢ᭄ᬫᬦᬶᬦᬫᬄ᭞ᬓ᭄ᬱ᭟ᬑᬁᬉᬁᬯᬶᬱ᭄ᬡᬸᬅᬦ᭄ᬢᬭᬵᬢ᭄ᬫᬦᬾᬦᬫᬄ᭞ᬳ᭄ᬭᬤ᭄ᬥᬶ᭟ᬑᬁᬅᬁᬩ᭄ᬭᬳ᭄ᬫ᭠ ᬦᬾᬦᬫᬄ᭞ᬦᬪᬶ᭟ᬗᬸᬜ᭄ᬘᬭᬜᬲ᭄ᬣᬯᬵ᭞ᬫ᭞ᬑᬁᬧ᭄ᬭᬦᬫ᭄ᬬᬵᬪᬱ᭄ᬓᬭᬦ᭄‌ᬤᬾᬯᬀ᭞ᬲᬃᬯ᭄ᬯᬓ᭄ᬮᬾᬱᬯᬶᬦᬰᬦᬀ᭞ᬧ᭄ᬭᬦᬫ᭄ᬬᬵᬤᬶᬢ᭄ᬬᬰᬾᬯᬣᬀ᭞ᬪᬸᬓ᭄ᬢᬶᬫᬸᬓ᭄ᬢᬶ ᬯᬭᬧ᭄ᬭᬤᬄ᭟ᬑᬁᬕᬗ᭄ᬕᬵᬲᬭᬲ᭄ᬯᬢᬶᬲᬶᬡ᭄ᬥᬸ᭞ᬯᬶᬧᬱᬓᭀᬰᬶᬓᬶᬦᬤᬶ᭞ᬬᬫᬸᬦᬫᬳᬵᬢᬶᬰ᭄ᬭᬾᬲ᭄ᬢ᭞ᬲᬭᬢᬸᬲ᭄ᬘᬫᬳᬵᬦᬤᬶ᭟ᬑᬁᬕᬗ᭄ᬕᬵᬲᬭᬲᬹ᭠ ᬢᬶᬲᬶᬩ᭄ᬥᬸᬲᬸᬬᬦᬫᬦᬕᭀᬥᬯᬭᬶᬦᬃᬫ᭄ᬫᬤ᭞ᬓᬯᬭᬲᬭᬬᬸᬫᬳᬾᬦ᭄ᬤ᭄ᬭᬢᬦᬬᬦ᭄‌ᬘᬃᬫ᭄ᬫᬦ᭄ᬯᬢᬶᬯᬾᬦᬸᬓ᭞ᬪᬤ᭄ᬭᬵᬦᬾᬢ᭄ᬭᬯᬢᬶᬫᬳᬵᬲᬸ
Auto-transliteration
[4 4B] 4 war̀ṇnāyanamaḥ, gneya. oṅġr̥ĕṅġjñananayasinghārūpayā, raktawar̀ṇnayanamaḥ, nerithi. oṅġliṅġweragyāyasinghārūpāyapi tawar̀ṇnāyanamaḥ, bayabya. oṅġliṅġaiśwar̀yyāyasinghārūpāyakr̥ĕṣṇāwar̀ṇnāyanamaḥ, air̀śaṇya. oṃoṅġpadmasanayanamaḥ. brahmangga , ma, ṣalkaya'iśwarayanamaḥ, sangkĕpi, gaṇdhaṃ, sataṃ, puṣpaṃ, duwaṃ, patanganan. saptongkara, oṅġoṅġparamaśiwāśūnyātmanena maḥ, wunyunan, oṅġoṅġsadaśiwāniṣkalātmanemaḥ, ringśiwadwara. oṅġoṅġsadarudrā'atyatmanenamaḥ, bhrumadhya, oṅġoṅġma [5 5A] hādewanirātmanenamaḥ, śika. oṅġmaṅġiśwaraparātmaninamaḥ, kṣa. oṅġuṅġwiṣṇu'antarātmanenamaḥ, hraddhi. oṅġaṅġbrahma‐ nenamaḥ, nabhi. nguñcarañasthawā, ma, oṅġpranamyābhaṣkarandewaṃ, sar̀wwakleṣawinaśanaṃ, pranamyādityaśewathaṃ, bhuktimukti warapradaḥ. oṅġganggāsaraswatisiṇdhu, wipaṣakośikinadi, yamunamahātiśresta, saratuscamahānadi. oṅġganggāsarasū‐ tisibdhusuyanamanagodhawarinar̀mmada, kawarasarayumahendratanayancar̀mmanwatiwenuka, bhadrānetrawatimahāsu

Leaf 5

paparikan-surya-sewana-02 5.jpeg

Image on Archive.org

[᭕ 5B] ᭕ ᬭᬦᬤᬶᬓ᭄ᬬᬢᬦ᭄ᬘᬬᬕᬦ᭄ᬤᬓᬶ᭞ᬧᬸᬡ᭄ᬬᬧᬹᬃᬡ᭄ᬦᬚᬮᬾᬲᬫᬸᬤ᭄ᬭᬵᬲ᭠ᬳᬶᬢᬗ᭄ᬓᬃᬯᬦ᭄ᬢᬶᬢᬾᬫᬗ᭄ᬓᬮᬀ᭟ᬅᬧ᭄ᬲᬸᬤᬾᬯ᭞ᬑᬁᬅᬕᬶᬮᬶᬕᬶᬮᬶ᭟ᬑᬁ ᬉᬁᬭᬄᬨᬢ᭄‌ᬅᬲ᭄ᬢ᭄ᬭᬬᬦᬫᬄ᭞ᬢᬸᬂᬢᬸᬗᬶᬂᬳᬦ᭄ᬢᬤᬮ᭟ᬲᬧ᭄ᬢᬵᬢᬶᬃᬣ᭞ᬫ᭞ᬑᬁᬅᬁᬕᬗ᭄ᬕᬵᬬᬾᬦᬫᬄ᭞ᬰᬶᬦᬶ᭞ᬲᬃᬯ᭄ᬯᬭᭀᬕᬯᬶᬫᭀᬘᬦᬾ᭞ᬲᬃᬯ᭄ᬯ ᬓ᭄ᬮᬾᬰᬯᬶᬦᬰᬦᬀ᭞ᬲᬃᬯ᭄ᬯᬪᭀᬕᬵᬫᬯᬧ᭄ᬦᬸᬬᬢ᭄᭞ᬑᬁᬚᬮᬲᬶᬤ᭄ᬥᬶᬫᬳᬰᬵ᭞ᬅᬁᬬᬫᬸᬦᬾᬬᬾᬦᬫᬄ᭞ᬑᬁᬅᬁᬲᬭᬬᬸᬳᬾᬂᬦᬫᬄ᭟ᬳᬸᬤᬓᬵᬜ᭄ᬚ᭠ ᬮᬶ᭞ᬫ᭞ᬑᬁᬅᬁᬓᬁᬓᬱᭀᬮ᭄ᬓᬬᬦᬫᬄ᭞ᬑᬁᬦ᭄ᬤᬸᬤ᭄ᬯᬵᬬᬾᬰ᭄ᬯᬭ᭞ᬧ᭄ᬭᬪᬸᬯᬶᬪᬸᬲᬫᬓᬺᬢᬀ᭞ᬲᬃᬯ᭄ᬯᬭᭀᬕᬯᬾᬦᬰᬦᬀ᭟ᬧᬜ᭄ᬘᬓ᭄ᬱᬭ᭞ᬧᬜ᭄ᬘᬓ᭄ᬱ᭠ [᭖ 6A] ᬭᬀᬫᬳᬵᬢᬶᬃᬣᬀ᭞ᬚᬁᬚᬶᬯᬰᬸᬤ᭄ᬥᬬᬦᬫᬄ᭞ᬑᬁᬘᬁᬘᬵᬫᬦᬶᬬᬦᬫᬄ᭟ᬲ᭄ᬣᬶᬢᬶ᭞ᬅᬁᬉᬁᬫᬁ᭟ᬲᬗ᭄ᬓᭂᬧᬶ᭞ᬕᬡ᭄ᬥᬀᬲᬢᬀ᭞ᬧᬸᬱ᭄ᬧᬀᬤᬸᬧᬀ᭞ᬧᬢᬳᬁᬓᬁᬓ ᬱᭀᬮ᭄ᬓᬬᬳᬖᭀᬭᬬᬦᬫᬄ᭞ᬤ᭟ᬑᬁᬅᬁᬓᬁᬓᬱᭀᬮ᭄ᬓᬬᬵᬩᬫᬤᬾᬯᬵᬦᬫᬄ᭞ᬯᬸ᭟ᬑᬁᬅᬁᬓᬁᬫᬤᬶᬦᬶ᭞ᬕᬗ᭄ᬕᬵᬓᬮᬱᬲᬫ᭄ᬬᬸᬓ᭄ᬢᬀ ᭞ᬕᬗ᭄ᬕᬤᬾᬯᬶᬦᬫᭀᬲ᭄ᬢᬸᬢᬾ᭟ᬑᬁᬰ᭄ᬭᬷᬕᬗ᭄ᬕᬵᬫᬳᬵᬤᬾᬯᬶ᭞ᬅᬦᬹᬓ᭄ᬱ᭄ᬫᬵᬫᬺᬭᬚ᭄ᬯᬮᬶᬤᬶᬲᬶᬓᬵᬬᬾᬦᬫᬄ᭞ᬦᬾ᭟ᬑᬁᬳ᭄ᬭᬸᬁᬓᬯᬘᬦᬬᬦᬫᬄ᭞ᬩ ᭟ᬑᬁᬪᬂᬦᬾᬢ᭄ᬭᬬᬦᬫᬄ᭞ᬍ᭟ᬭᬶᬂᬚ᭄ᬭᭀᬦᬶᬂᬕᬶᬮᬶᬕᬶᬮᬶ᭟ᬑᬁᬉᬁᬭᬄᬨᬢ᭄‌ᬅᬲ᭄ᬢ᭄ᬭᬬᬦᬫᬄ᭞ᬢᬸᬂᬢᬸᬗᬶᬂᬳᬦ᭄ᬢᬤᬮᬵ᭟ᬲᬧ᭄ᬢᬢᬶᬃᬣ᭞ᬫ᭞ᬑᬁᬅᬁᬕᬗ᭄ᬕ
Auto-transliteration
[5 5B] 5 ranadikyatancayagandaki, puṇyapūr̀ṇnajalesamudrāsa‐hitangkar̀wantitemangkalaṃ. apsudewa, oṅġagiligili. oṅġ uṅġraḥphatastrayanamaḥ, tungtunginghantadala. saptātir̀tha, ma, oṅġaṅġganggāyenamaḥ, śini, sar̀wwarogawimocane, sar̀wwa kleśawinaśanaṃ, sar̀wwabhogāmawapnuyat, oṅġjalasiddhimahaśā, aṅġyamuneyenamaḥ, oṅġaṅġsarayuhengnamaḥ. hudakāñja‐ li, ma, oṅġaṅġkaṅġkasyolkayanamaḥ, oṅġndudwāyeśwara, prabhuwibhusamakr̥ĕtaṃ, sar̀wwarogawenaśanaṃ. pañcakṣara, pañcakṣa‐ [6 6A] raṃmahātir̀thaṃ, jaṅġjiwaśuddhayanamaḥ, oṅġcaṅġcāmaniyanamaḥ. sthiti, aṅġuṅġmaṅġ. sangkĕpi, gaṇdhaṃsataṃ, puṣpaṃdupaṃ, patahaṅġkaṅġka syolkayahaghorayanamaḥ, da. oṅġaṅġkaṅġkasyolkayābamadewānamaḥ, wu. oṅġaṅġkaṅġmadini, ganggākalaṣasamyuktaṃ , ganggadewinamostute. oṅġśrīganggāmahādewi, anūkṣmāmr̥ĕrajwalidisikāyenamaḥ, ne. oṅġhruṅġkawacanayanamaḥ, ba . oṅġbhangnetrayanamaḥ, l̥ĕ. ringjroninggiligili. oṅġuṅġraḥphatastrayanamaḥ, tungtunginghantadalā. saptatir̀tha, ma, oṅġaṅġgangga

Leaf 6

paparikan-surya-sewana-02 6.jpeg

Image on Archive.org

[᭖ 6B] ᭖ ᬬᬾᬦᬫᬄ᭞ᬅᬁᬰᬭᬲ᭄ᬯᬢᬶᬬᬾᬦᬫᬄ᭞ᬑᬁᬅᬁᬲᬶᬤ᭄ᬯᬾᬦᬫᬄ᭞ᬑᬁᬅᬁᬯᬶᬧᬵᬬᬾᬦᬫᬄ᭞ᬑᬁᬓᭀᬰᬶᬓ᭄ᬬᬾᬦᬫᬄ᭞ᬑᬁᬅᬁᬬᬫᬸᬦᬾᬬᬾᬦ ᬫᬄ᭞ᬑᬁᬅᬁᬲᬭᬬ᭄ᬭᬳᬾᬂᬦᬫᬄ᭟ᬳᬸᬤᬓᬵᬜ᭄ᬚᬮᬶ᭞ᬫ᭞ᬑᬅᬁᬓᬁᬓᬱᭀᬮ᭄ᬓᬬᬦᬫᬄ᭞ᬑᬁᬓ᭄ᬱᬫᬢᬭᬡᬬᬦᬫᬸᬦᬫᬄᬲ᭄ᬯᬵ᭞ᬑᬁᬧᬁᬧᬵ ᬤ᭄ᬥ᭄ᬬᬬᬦᬫᬄ᭞ᬑᬁᬅᬁᬅᬃᬕ᭄ᬖᬵᬬᬤ᭄ᬯᬬᬵᬬᬦᬫᬄ᭞ᬑᬁᬚᬁᬚᬵᬰᬸᬤ᭄ᬥᬬᬦᬫᬄ᭞ᬑᬁᬘᬁᬘᬵᬫᬦᬶᬬᬦᬫᬄ᭟ᬲ᭄ᬣᬶᬢᬶ᭞ᬅᬁᬉᬁᬫᬁ᭞ᬲᬗ᭄ᬓᭂᬧᬶ᭞ᬕᬡ᭄ᬥᬀᬲᬯᬀ ᭞ᬧᬸᬱ᭄ᬧᬀᬤᬸᬧᬀ᭞ᬧᬢᬦᬦ᭄᭟ᬓᬭᬶᬬᬂᬫᬺᬢᬫᬸᬤ᭄ᬭᬦᬾ᭞ᬲᬫ᭄ᬩᬸᬢᬂᬫᬦ᭄ᬢ᭄ᬭ᭟ᬑᬁᬕᬗ᭄ᬕᬵᬤᬾᬯᬶᬫᬳᬵᬧᬹᬃᬡ᭄ᬦᬀ᭞ᬕᬗ᭄ᬕᬲᬮᬜ᭄ᬘᬫᬾᬤᬶᬦᬶ᭞ᬕᬗ᭄ᬕᬓᬮᬰᬲᬫ᭄ᬬᬸ [᭗ 7A] ᬓ᭄ᬢᬀ᭞ᬗ᭄ᬕᬵᬤᬾᬯᬶᬦᬫᭀᬲ᭄ᬢᬸᬢᬾ᭞ᬑᬁᬰ᭄ᬭᬷᬕᬗ᭄ᬕᬵᬫᬳᬵᬤᬾᬯᬶ᭞ᬅᬦᬸᬓ᭄ᬱ᭄ᬫᬫᬺᬢᬜ᭄ᬚᬶᬯᬦᬶ᭞ᬑᬁᬓᬭᬓ᭄ᬱᬪᬸᬫᬦᬀ᭞ᬧᬥᬫᬺᬢᬫᬦᭀᬳ ᬭ᭟ᬉᬢ᭄ᬧ᭄ᬢᬶᬓᬰᬹᬭᬰᬰ᭄ᬢ᭞ᬉᬢ᭄ᬧᭂᬢᬶᬢᬯᬃᬖᬾᬭᬰ᭄ᬘ᭞ᬉᬢ᭄ᬧᭂᬢᬶᬲᬩᬳᬶᬢᬜ᭄ᬘ᭞ᬉᬢ᭄ᬧᭂᬢᬶᬯᬄᬰ᭄ᬭᬷᬯᬳᬶᬦᬀ᭟ᬲᬫ᭄ᬩᬸᬢ᭄‌ᬕᬩ᭄ᬝᬵ᭞ᬳᬸᬓᬸ ᬧᬶᬂ᭞ᬫ᭞ᬑᬁᬤᬸᬧᬲ᭄ᬢ᭄ᬭᬬᬦᬫᬄ᭞ᬳᬸᬧᬶᬦ᭄‌ᬧᬶᬂ᭞ᬫ᭞ᬑᬁᬅᬁ᭞ᬑᬁᬉᬁ᭞ᬑᬁᬫᬁ᭟ᬓᭀᬘᭀᬓ᭄᭞ᬫ᭞ᬑᬁᬅᬁᬢᬁᬓᬰᬾᬳᬰ᭄ᬭᬦᬶ᭟ᬅᬕᬥᬀᬩ ᬯᬾᬢ᭄‌ᬲᬵᬕᬭᬀ᭟ᬧᬸᬢᭂᬃᬇᬓᬂᬯ᭄ᬯᬾ᭞ᬇᬤᭂᬃᬢᭂᬗᭂᬦ᭄᭞ᬧᬶᬂ᭞ᬑ᭞ᬫ᭞ᬑᬁᬪᬹᬪᬸᬯᬄᬲ᭄ᬯᬄᬲ᭄ᬯᬳᬵ᭞ᬫᬳᬵᬕᬗ᭄ᬕᬵᬬᬾᬢᬶᬃᬣᬧᬢᬶᬢ᭄ᬭᬦᬶᬲ᭄ᬯᬳᬵ᭟ᬲ
Auto-transliteration
[6 6B] 6 yenamaḥ, aṅġśaraswatiyenamaḥ, oṅġaṅġsidwenamaḥ, oṅġaṅġwipāyenamaḥ, oṅġkośikyenamaḥ, oṅġaṅġyamuneyena maḥ, oṅġaṅġsarayrahengnamaḥ. hudakāñjali, ma, o'aṅġkaṅġkasyolkayanamaḥ, oṅġkṣamataraṇayanamunamaḥswā, oṅġpaṅġpā ddhyayanamaḥ, oṅġaṅġar̀gghāyadwayāyanamaḥ, oṅġjaṅġjāśuddhayanamaḥ, oṅġcaṅġcāmaniyanamaḥ. sthiti, aṅġuṅġmaṅġ, sangkĕpi, gaṇdhaṃsawaṃ , puṣpaṃdupaṃ, patanan. kariyangmr̥ĕtamudrane, sambutangmantra. oṅġganggādewimahāpūr̀ṇnaṃ, ganggasalañcamedini, ganggakalaśasamyu [7 7A] ktaṃ, nggādewinamostute, oṅġśrīganggāmahādewi, anukṣmamr̥ĕtañjiwani, oṅġkarakṣabhumanaṃ, padhamr̥ĕtamanoha ra. utptikaśūraśaśta, utpĕtitawar̀gheraśca, utpĕtisabahitañca, utpĕtiwaḥśrīwahinaṃ. sambutgabṭā, huku ping, ma, oṅġdupastrayanamaḥ, hupinping, ma, oṅġaṅġ, oṅġuṅġ, oṅġmaṅġ. kocok, ma, oṅġaṅġtaṅġkaśehaśrani. agadhaṃba wetsāgaraṃ. putĕr̀ikangwwe, idĕr̀tĕngĕn, ping, o, ma, oṅġbhūbhuwaḥswaḥswahā, mahāganggāyetir̀thapatitraniswahā. sa

Leaf 7

paparikan-surya-sewana-02 7.jpeg

Image on Archive.org

[᭗ 7B] ᭗ ᬗ᭄ᬓᭂᬧᬶ᭞ᬕᬳ᭄ᬥᬀᬲᬢᬀ᭞ᬧᬸᬱ᭄ᬧᬤᬸᬧᬀ᭞ᬧᬢᬗᬦᬦ᭄᭞ᬓᬸᬝᬫᬺᬢ᭄ᬬᬸᬜ᭄ᬚᬬ᭞ᬢᬶᬩᬦᬶᬇᬓᬂᬢᭀᬬᬲᭂᬓᬃᬢᬸᬜ᭄ᬚᬸᬂ᭞ᬬᬦ᭄ᬢᬦᬦᬢᬸᬜ᭄ᬚᬸᬂᬲᭂᬓᬃᬫ᭄ᬭᬶᬓ᭄ ᬓᬸᬦᬶᬂ᭞ᬫ᭞ᬑᬀᬑᬁᬇᬅᬓᬰᬫᬭᬮᬯᬬᬉᬁ᭞ᬓᬸᬃᬫ᭄ᬫᬾᬤᬚᬬᬾᬚᬶᬯᬢ᭄‌ᬰᬭᬷᬭᬭᬵᬓ᭄ᬱᬦ᭄‌ᬤᬵᬲᬶᬫᬾ᭞ᬑᬁᬫᬁᬲᬄᬯᭀᬱᬢ᭄᭞ᬫᬺᬢ᭄ᬬᬸᬜ᭄ᬚᬬᬵ ᬬᬦᬫᬄᬲ᭄ᬯᬳᬵᬯᭀᬱᬢ᭄᭟ᬢᭂᬮᬲ᭄‌ᬢᬂᬳᬸᬘᬭᬡᬵᬲ᭄ᬣᬯᬵ᭞ᬫ᭞ᬑᬁᬤᬶᬃᬕ᭄ᬖᬵᬬᬸᬩᬮᬯᬺᬥᬪᬓ᭄ᬢᬶᬓᬭᬡᬀᬫᬺᬢ᭄ᬬᬸᬜ᭄ᬚᬬᬀᬲᬲ᭄ᬯᬢᬀ᭞ᬭᭀᬕᬵᬤᬶᬓ᭄ᬱ ᬬᬓᬸᬱ᭄ᬝᬵᬤᬸᬱ᭄ᬝᬵᬓᬮᬸᬱᬦ᭄‌ᬘᬦ᭄ᬤ᭄ᬭᬧ᭄ᬭᬪᬵᬪᬵᬰ᭄ᬯᬭᬀ᭞ᬳ᭄ᬭᬶᬁᬫᬦ᭄ᬢ᭄ᬭᬜ᭄ᬘᬘᬢᬸᬃᬭᬸᬚᬦ᭄‌ᬢ᭄ᬭᬶᬦᬬᬦᬯ᭄ᬬᬮᭀᬧᬯᬶᬢᬀᬰᬶᬯᬀ᭞ᬰᬶᬯᬵᬜ᭄ᬘᬫᬺᬢ᭄ᬢᬫᬥ᭄ᬬᬵᬲᬲᬸᬓ [᭘ 8A] ᬓᬭᬀᬚᬶᬯᬵᬓ᭄ᬧᬬᬯ᭄ᬬᬂᬲᬓᬀ᭞ᬰ᭄ᬯᬢᬵᬩᭀᬭᬬᬓᬡ᭄ᬦᬓᭀᬧᬭᬶᬕᬢᬷᬤᬾᬯᬲᬭᬾᬧᬸᬚᬶᬢᬀ᭞ᬫᬺᬢ᭄ᬬᬸᬓ᭄ᬭᭀᬥᬩᬮᬫᬳᬵᬓᬺᬢᬫᬬᬀ᭠ ᬓᬧᬹᬭᬭᬾᬩᬸᬧ᭄ᬭᬪᬵᬢ᭄ᬯᬀᬯᬦ᭄ᬤᬾᬯᬵᬭᬤᬵᬬᬪᬓ᭄ᬢᬶᬰᬭᬡᬧ᭄ᬭᬵᬧ᭄ᬬᬫᬳᬵᬧ᭄ᬭᬲ᭄ᬢ᭄ᬬᬫᭀᬲᬦ᭄ᬢᬶᬲᬃᬯ᭄ᬯᬕᬢᬀᬦᬶᬭᬦ᭄ᬢᬫᬪᬵᬯᬀᬪᬸᬢᬵᬢ᭄ᬫᬓᬓᬶᬕᬸᬃ ᬡ᭄ᬦᬀ᭟ᬲᬤᬀᬪᬓ᭄ᬢᬶᬓᬺᬢᬯᬶᬫᬸᬓ᭄ᬢᬵᬓᬭᬡᬀᬯ᭄ᬬᬢᬦ᭄‌ᬚᬕᬢ᭄ᬥᬭᬡᬀ᭟ᬫᭀᬮᬶᬄᬩᬡ᭄ᬥᬓᬶᬭᬶᬯᬓᬸᬡ᭄ᬥᬮᬵᬥᬭᬭᬜ᭄ᬘᬢᬦ᭄ᬬᬤᬸᬱ᭄ᬝᬓ᭄ᬱᬬᬀ᭞ᬯᬦ᭄ᬤᬾ ᬫᬺᬢ᭄ᬬᬸᬚᬶᬢᬀᬲᬚᬧ᭄ᬬᬫᬭᬳᭀᬫ᭄ᬢ᭄ᬭᬵᬤᬶᬤᬾᬯᬢᬭᬶᬄ᭞ᬫᬸᬓ᭄ᬢᬢ᭄ᬯᬵᬀᬚᬮᬮ᭄ᬯᬀᬲᬫᬥᬶᬲᬯᬢᬵᬲᬾᬢᬦᬪᬱ᭄ᬯᬓᬬᬀ᭟ᬇᬁᬫᬺᬢ᭄ᬬᬸᬜ᭄ᬚᬬᬵ
Auto-transliteration
[7 7B] 7 ngkĕpi, gahdhaṃsataṃ, puṣpadupaṃ, patanganan, kuṭamr̥ĕtyuñjaya, tibani'ikangtoyasĕkar̀tuñjung, yantananatuñjungsĕkar̀mrik kuning, ma, oṃoṅġi'akaśamaralawaya'uṅġ, kur̀mmedajayejiwatśarīrarākṣandāsime, oṅġmaṅġsaḥwoṣat, mr̥ĕtyuñjayā yanamaḥswahāwoṣat. tĕlastanghucaraṇāsthawā, ma, oṅġdir̀gghāyubalawr̥ĕdhabhaktikaraṇaṃmr̥ĕtyuñjayaṃsaswataṃ, rogādikṣa yakuṣṭāduṣṭākaluṣancandraprabhābhāśwaraṃ, hriṅġmantrañcacatur̀rujantrinayanawyalopawitaṃśiwaṃ, śiwāñcamr̥ĕttamadhyāsasuka [8 8A] karaṃjiwākpayawyangsakaṃ, śwatāborayakaṇnakoparigatīdewasarepujitaṃ, mr̥ĕtyukrodhabalamahākr̥ĕtamayaṃ‐ kapūrarebuprabhātwaṃwandewāradāyabhaktiśaraṇaprāpyamahāprastyamosantisar̀wwagataṃnirantamabhāwaṃbhutātmakakigur̀ ṇnaṃ. sadaṃbhaktikr̥ĕtawimuktākaraṇaṃwyatanjagatdharaṇaṃ. moliḥbaṇdhakiriwakuṇdhalādhararañcatanyaduṣṭakṣayaṃ, wande mr̥ĕtyujitaṃsajapyamarahomtrādidewatariḥ, muktatwāṃjalalwaṃsamadhisawatāsetanabhaṣwakayaṃ. iṅġmr̥ĕtyuñjayā

Leaf 8

paparikan-surya-sewana-02 8.jpeg

Image on Archive.org

[᭘ 8B] ᭘ ᬲ᭄ᬬᬤᬾᬯᬲ᭄ᬬᬵ᭞ᬬᬾᬦᬫᬫ᭄ᬬᬫᬶᬓᬶᬃᬢᬬᬾᬢ᭄᭞ᬤᬶᬃᬕ᭄ᬖᬬᬸᬱ᭄ᬬᬫᬯᬧ᭄ᬦᭀᬢᬶ᭞ᬲᬗ᭄ᬕ᭄ᬭᬫᬯᬚᬬᬶᬪᬯᬾᬢ᭄᭟ᬑᬁᬅᬢᬸᬫᬢᬢ᭄ᬯᬵᬢ᭄ᬫᬵᬰᬸᬤ᭄ᬥᬫᬀᬲ᭄ᬯ ᬳᬵ᭞ᬑᬁᬧ᭄ᬭᬢᬫᬰᬸᬤ᭄ᬥᬵ᭞ᬤ᭄ᬯᬶᬢ᭄ᬬᬰᬸᬤ᭄ᬥ᭞ᬰᬸᬤ᭄ᬥ᭞ᬰᬸᬤ᭄ᬥ᭞ᬰᬸᬤ᭄ᬥᬧᬭᬶᬯᬲ᭄ᬢᬸ᭟ᬑᬁᬳᬬᬸᬯᬺᬤ᭄ᬥᬶᬬᬦ᭄ᬧᬯᬺᬤ᭄ᬥᬶ᭞ᬯᬺᬤ᭄ᬥᬶᬧ᭄ᬭᬚ᭄ᬜᬵᬲᬸᬓᬵᬰ᭄ᬭᬾᬬᬄ᭞ᬥᬃᬫ᭄ᬫᬲᬦ᭄ᬢ ᬦᬸᬯᬺᬤ᭄ᬥᬶᬰ᭄ᬘ᭞ᬲᬦ᭄ᬢᬸᬫᬾᬲᬧ᭄ᬢᬯᬺᬤ᭄ᬥᬶᬬ᭟ᬬᬢ᭄ᬦᭀᬫᬾᬭᭀᬲ᭄ᬢᬶᬢᭀᬤᬾᬯᬄ᭞ᬬᬯ᭄ᬯᬢ᭄‌ᬕᬗ᭄ᬕᬵᬫᬳᬶᬢᬮᬾ᭞ᬘᬦ᭄ᬤ᭄ᬭᬓ᭄ᬓᭀᬕᬕᬦᬾᬢᬯᬢ᭄ ᭞ᬢᬯᬢ᭄ᬯᬵᬯᬶᬚᬬᬶᬪᬯᬵ᭟ᬑᬁᬤᬶᬃᬕ᭄ᬖᬵᬬᬸᬃᬳᬲ᭄ᬢᬸᬢᬢᬲ᭄ᬢᬸᬳᬲ᭄ᬢᬸ᭞ᬑᬁᬅᬯᬶᬖ᭄ᬦᬀᬳᬲ᭄ᬢᬸ᭞ᬢᬢᬲ᭄ᬢᬸᬳᬲ᭄ᬢᬸ᭞ᬑᬁᬰᬸᬤᬀᬳᬲ᭄ᬢᬸ᭞ᬢᬢᬲ᭄ᬢᬸᬳᬲ᭄ᬢᬸ᭞ᬑᬁᬲᬸᬓᬀ [᭙ 9A] ᬪᬯᬦ᭄ᬢᬸ᭞ᬧᬹᬃᬡ᭄ᬦᬀᬪᬵᬯᬦ᭄ᬢᬸ᭞ᬲᬧ᭄ᬢᬯᬺᬤ᭄ᬥᬬᬳᬲ᭄ᬢᬸ᭟ᬲᬶᬭᬢ᭄‌ᬭᬶᬂᬰᬭᬷᬭᬵ᭞ᬅᬲ᭄ᬢ᭄ᬭᬫᬦ᭄ᬢ᭄ᬭᬵ᭞ᬰ᭄ᬭᬷᬳᬫ᭄ᬪᬯᬦ᭄ᬢᬸ᭟ᬓᬫᭂᬦᬦ᭄ᬢᬪᬱ᭄ᬫ᭞ᬖᬧᬭᬶᬢᬸᬢᬸᬂ ᬦᬶᬳᬦᬫᬶᬓ᭞ᬫ᭞ᬑᬁᬇᬤᬀᬪᬵᬱ᭄ᬫᬀᬧᬭᬀᬕᬸᬳ᭄ᬬᬀ᭟ᬲᬃᬯ᭄ᬯᬧᬵᬧᬯᬶᬦᬰᬦᬀ᭞ᬲᬃᬯ᭄ᬯᬭᭀᬕᬧ᭄ᬭᬘᬫᬦᬀ᭞ᬲᬃᬯ᭄ᬯᬓᬮᬸᬱᬵᬦᬲᬦᬀᬦᬫᬲ᭄ᬯᬳᬵ᭟᭠ ᬑᬁᬩᬫᬤᬾᬯᬕᬸᬳ᭄ᬬᬵᬬᬦᬫᬄ᭟ᬫᬦ᭄ᬢ᭄ᬭᬦᬶᬂᬳᬗᬕᬀᬪᬱ᭄ᬫᬵ᭞ᬫ᭞ᬑᬁᬲᬁᬩᬁᬢᬁᬇᬁᬦᬦᬲ᭄ᬯᬳᬵ᭟ᬫᬦ᭄ᬢ᭄ᬭᬵᬗᬺᬫᭂᬓ᭄‌ᬪᬱ᭄ᬫᬵ᭞ᬳᬚᭂᬂᬫᬸᬯᬄ᭟ᬑᬁᬪᬸᬃᬪᬸᬯᬄ ᬲ᭄ᬯᬄ᭟ᬳᬦ᭄ᬤᭂᬍᬤᬓᭂᬦ᭄ᬪᬱ᭄ᬫᬵ᭞ᬥᬃᬫ᭄ᬫᬵᬚᬢᬶ᭞ᬫ᭞ᬑᬁᬅᬁᬧ᭄ᬭᬥᬦᬧᬸᬭᬸᬱᬵᬲᬂᬬᭀᬕᬬ᭞ᬯᬶᬡ᭄ᬥᬸᬤᬾᬯᬬ᭞ᬪᭀᬓ᭄ᬢ᭄ᬭᬾᬚᬕᬢ᭄ᬦᬵᬣᬬ᭞ᬤᬾᬯᬤᬾᬯ᭄ᬬᬵ
Auto-transliteration
[8 8B] 8 syadewasyā, yenamamyamikir̀tayet, dir̀gghayuṣyamawapnoti, sanggramawajayibhawet. oṅġatumatatwātmāśuddhamaṃswa hā, oṅġpratamaśuddhā, dwityaśuddha, śuddha, śuddha, śuddhapariwastu. oṅġhayuwr̥ĕddhiyanpawr̥ĕddhi, wr̥ĕddhiprajñāsukāśreyaḥ, dhar̀mmasanta nuwr̥ĕddhiśca, santumesaptawr̥ĕddhiya. yatnomerostitodewaḥ, yawwatganggāmahitale, candrakkogaganetawat , tawatwāwijayibhawā. oṅġdir̀gghāyur̀hastutatastuhastu, oṅġawighnaṃhastu, tatastuhastu, oṅġśudaṃhastu, tatastuhastu, oṅġsukaṃ [9 9A] bhawantu, pūr̀ṇnaṃbhāwantu, saptawr̥ĕddhayahastu. siratringśarīrā, astramantrā, śrīhambhawantu. kamĕnantabhaṣma, ghaparitutung nihanamika, ma, oṅġidaṃbhāṣmaṃparaṃguhyaṃ. sar̀wwapāpawinaśanaṃ, sar̀wwarogapracamanaṃ, sar̀wwakalusyānasanaṃnamaswahā. ‐ oṅġbamadewaguhyāyanamaḥ. mantraninghangagaṃbhaṣmā, ma, oṅġsaṅġbaṅġtaṅġiṅġnanaswahā. mantrāngr̥ĕmĕkbhaṣmā, hajĕngmuwaḥ. oṅġbhur̀bhuwaḥ swaḥ. handĕl̥ĕdakĕnbhaṣmā, dhar̀mmājati, ma, oṅġaṅġpradhanapurusyāsangyogaya, wiṇdhudewaya, bhoktrejagatnāthaya, dewadewyā

Leaf 9

paparikan-surya-sewana-02 9.jpeg

Image on Archive.org

Leaf 10

paparikan-surya-sewana-02 10.jpeg

Image on Archive.org

Leaf 11

paparikan-surya-sewana-02 11.jpeg

Image on Archive.org

Leaf 12

paparikan-surya-sewana-02 12.jpeg

Image on Archive.org

Leaf 13

paparikan-surya-sewana-02 13.jpeg

Image on Archive.org

Leaf 14

paparikan-surya-sewana-02 14.jpeg

Image on Archive.org

Leaf 15

paparikan-surya-sewana-02 15.jpeg

Image on Archive.org