Agastya Parwa
This page has been accessed 17,794 times.
Description
Bahasa Indonesia
English
Front and Back Covers
Leaf 1
[᭑ 1B]
᭑᭞
᭛᭜᭛ᬒᬁᬅᬯᬶᬖ᭄ᬦᬵᬫᬲ᭄ᬢᬸᬦᬫᬲᬶᬤᬀ᭚᭜᭚ᬚᬕᬢ᭄ᬕᬸᬭᬸᬰᬪᬀᬭᬪᬹᬭᬀᬪᬯᬪᬸᬢᬀᬪᬸᬳᬫ᭄ᬧᬥᬫ᭄᭞ᬪᬯᬫ᭄ᬩᬬᬤᬪᬾᬭᬯᬡᬭᬂ᭞ᬢᬤᬭᬳᬫ᭄ᬩᬭᬯᬀ᭞ᬲᬸᬖᭀᬭᬢᬭᬯᬶᬖ᭄ᬦᬫᬤᬀᬦᬵᬫᬓᬦ᭄ᬤᬦ᭄ᬢᬭᬫ᭄᭞ᬳᬸᬭᬸᬗ᭄ᬕᬸᬭᬸᬢᬭᬇᬦ᭄ᬬᬭᬕ
ᬦᬀᬢᬦ᭄ᬦᬫᬵᬫᬶᬧ᭄ᬭᬪ᭄ᬳᭀ᭛ᬅᬲᬶᬤ᭄ᬥᬢᬲ᭄ᬢ᭄ᬬᬧᬸᬢ᭄ᬭᬲ᭄ᬢᬸ᭞ᬮᭀᬧᬫᬸᬦ᭄ᬭᬵᬲᬫᬸᬤ᭄ᬡᬯᬄ᭞ᬤᬺᬤ᭄ᬤᬲ᭄ᬬᬸᬤᬵᬫᬾᬤᬫᬢ᭄ᬫᬵ᭞ᬲᬦ᭄ᬢᬦᬾᬢᬸᬭᬦᬶᬦ᭄ᬤᬶᬢᬄ᭛ᬅᬦᬲᬶᬭᬲᬶᬤ᭄ᬤᬧᬡ᭄ᬟᬶᬢ᭄ᬣᬢᬭᬸᬡᬵ᭞ᬲᬂᬤᬺᬤ᭄ᬤᬲ᭄ᬬᬸᬗᬭᬦᬶᬭᬵ᭞ᬅᬦᬓ᭄ᬪᬕᬯᬦ᭄ᬦᬕᬲ᭄ᬢ᭄ᬬ᭞ᬗ
ᬭᬦᬶᬭᬵ᭞ᬯᬶᬦ᭄ᬥ᭄ᬬᬯᬮᬓᬸᬝᬵᬪᬕᬗ᭄ᬕᬸᬧ᭄ᬭᬩᬯ᭞ᬲᬂᬢᬸᬫᬳᬧ᭄ᬅᬕ᭄ᬭᬦᬶᬂᬯᬶᬦ᭄ᬥ᭄ᬬᬵᬯᬃᬯ᭄ᬯᬢ᭞ᬲᬫ᭄ᬓᬤᬭᬶᬤᬾᬦ᭄ᬬᬦᬳ᭄ᬬᬸᬦ᭄ᬢᬸᬫᬸᬦ᭄ᬢᭀᬤᬮᬦ᭄ᬲᬂᬳ᭄ᬬᬂᬳᬤᬶᬢ᭄ᬬᬵ᭞ᬬᬯᬤᬶᬧᬾᬓᬬᭀᬕᬶᬰ᭄ᬯᬭᬵ᭞ᬲᬂᬧᬶᬦᬓᬤᬶᬤᬾᬯ᭞ᬫᬓᬓ᭄ᬱ᭄ᬬᬾᬢ᭄ᬭᬬᬯᬤ᭄ᬯᬶᬧᬵᬫ
ᬦ᭄ᬤᬮ᭞ᬲᬶᬭᬢᬫᬓᬢ᭄ᬯᬵᬦᬓ᭄ᬦᬶᬭᬫᬓᬾᬩᬸᬪᬕᬯᬢᬶᬮᭀᬧᬫᬸᬤ᭄ᬭᬵ᭞ᬲᬶᬭᬢᬫᬢᬓ᭄ᬯᬦᬶᬂᬲᬶᬭᬬᬬᬄ᭞ᬪᬕᬯᬦᬕᬱ᭄ᬢ᭄ᬬᬵᬭᬶᬫᬸᬮᬦᬶᬪᬹᬃᬩ᭄ᬯᬄᬰ᭄ᬯᬄᬫᭂᬳᬂᬳᬦ᭄ᬢᬦᬶᬂᬩ᭄ᬭᬳ᭄ᬫᬡ᭄ᬟᬢ᭄ᬓᭂᬂᬤᬾᬯᬢᬦ᭄ᬬ᭞ᬮᬶᬂᬦᬶᬭ᭛ᬯᬸᬪᬸᬃᬯ᭄ᬯᬄᬰ᭄ᬯᬄᬓᬢᬫᬸᬮᬫ᭄᭞
[᭒ 2A]
ᬩ᭄ᬭᬳ᭄ᬫᬡ᭄ᬟᬰ᭄ᬬᬯᬤᬓᬭᬦᬀ᭞ᬲᬗ᭄ᬱᬬᬜ᭄ᬘᬾᬯᬦᬵᬢᬫᬾ᭞ᬧ᭄ᬭᬲᬶᬤᬵᬪᬯ᭄ᬯᬦ᭄ᬯᬤ᭛ᬲᬚ᭄ᬜᬵᬳ᭄ᬬᬂᬫᬫᬶ᭞ᬓᬲᬶᬳᬦᬵᬭᬦᬓ᭄ᬳ᭄ᬬᬂᬫᬫᬶ᭞ᬯᬭᬢᭂᬦ᭄ᬭᬶᬂᬫᬸᬮᬦᬶᬂᬪᬹᬯᬡᬵ᭞ᬫ᭄ᬯᬂᬢᬶᬗ᭄ᬓᬳ᭄ᬦᬶᬂᬩ᭄ᬭᬳ᭄ᬫᬡ᭄ᬟᬵ᭞ᬗᬸᬦᬶᬯᬾᬄᬲᬗ᭄ᬓᬦ᭄ᬬ᭞ᬬᬫᬢᬦ᭄ᬬᬇᬮᬗᬇᬓᬂᬲᬂᬗ᭄ᬲᬭᬵᬬ
ᬭᬦᬓ᭄ᬩᬝᬭᬵᬫᬉᬯᬘ᭞ᬒᬚᬃᬪᬕᬯᬦ᭄ᬳᬕᬲ᭄ᬢ᭄ᬬ᭞ᬮᬶᬂᬦᬶᬭ᭛ᬘᬢᬸᬃᬪᬸᬢᬾᬫᬦᬰᬾᬱᬵ᭞ᬓᬕ᭄ᬦᬶᬤᬳᬦᬢ᭄ᬧᬸᬭᬵ᭞ᬓᬭᬢ᭄ᬭᬶᬪᭀᬤᬶᬯᬲᬸᬃᬬ᭄ᬬ᭞ᬦᬘᬦ᭄ᬤ᭄ᬭᬵᬦᬯᬢᬭᬢᬄ᭛ᬭᬶᬲ᭄ᬤᬂᬦ᭄ᬬᬦ᭄ᬢ᭄ᬓᬂᬫᬳᬧ᭄ᬭᬮᬬᬵ᭞ᬇᬮᬂᬮᬶᬓᬂᬘᬢᬸᬃᬪᬹᬝ᭞ᬢ᭄ᬓᬾᬂᬪᬹᬃᬩ᭄ᬯᬄ
ᬰ᭄ᬯᬄ᭞ᬗᬸᬦᬶᬯᬾᬄᬢᬂᬲᬧ᭄ᬢᬵᬧᬢᬮᬵ᭞ᬪᬲ᭄ᬫᬶᬪᬹᬝᬢ᭄ᬓᬾᬂᬤᬾᬯᬢᬦ᭄ᬬ᭞ᬤᬾᬯᬓᬂᬓᬮᬵᬕ᭄ᬦᬶᬭᬸᬤᬻ᭞ᬩ᭄ᬭᬳ᭄ᬫᬵ᭞ᬯᬶᬱ᭄ᬡᬸᬵ᭞ᬲᬸᬃᬬ᭄ᬬᬘᬡ᭄ᬤ᭄ᬭᬵᬦᬓ᭄ᬱᬢ᭄ᬭᬕᬡᬵ᭞ᬓᬧ᭄ᬯᬮᬶᬡᬲᬶᬭᬓᬩᬾᬄ᭞ᬰᬸᬦ᭄ᬬᬓᬂᬓᬮᬵ᭞ᬗᬸᬮᬸᬯᬸᬂᬇᬓᬂᬭᬢ᭄᭞ᬅᬗᬶᬂᬪᬝᬭᬲᬤᬲᬶᬯ᭄ᬯᬵ
ᬲᬶᬭᬳᬦᬵ᭞ᬲᬂᬦᬶᬭᬢ᭄ᬫᬓᬵᬰ᭄ᬯᬪᬯᬵ᭞ᬲᬂᬮᬸᬯᬸᬢ᭄ᬭᬶᬂᬲᬓᬮᬵᬦᬶᬲ᭄ᬓᬮᬵᬲᬶᬭᬪᬝᬭᬲᬃᬯ᭄ᬯᬗᬭᬦᬶᬭᬵ᭞ᬫᬳ᭄ᬬᬸᬦ᭄ᬧ᭄ᬯᬲᬶᬭᬵᬫᬕᬯᬬᬰ᭄ᬭᬱ᭄ᬝᬶ᭞ᬋᬧ᭄ᬫᬶᬚᬶᬮ᭄ᬢᬂᬘᬢᬸᬃᬪᬹᬝ᭞ᬓ᭄ᬭᬫᬦ᭄ᬬ᭛ᬅᬓᬰᬵᬩᬱᬫᬸᬢ᭄ᬧ᭄ᬦᬄ᭞ᬅᬧ᭄ᬬᬧᬰ᭄ᬭᬸᬢᬸᬢᬶᬬᬢᬾ᭞ᬘᬢᬸᬃ
Auto-transliteration
[1 1B]
1
/// • /// oṁawighnāmastunamasidaṃ // • // jagatguruśabhaṃrabhūraṃbhawabhutaṃbhuhampadham, bhawambayadabherawaṇarang, tadarahambarawaṃ, sughoratarawighnamadaṃnāmakandantaram, hurunggurutara'inyaraga
naṃtannamāmiprabhho /// asiddhatastyaputrastu, lopamunrāsamudṇawaḥ, dr̥ĕddasyudāmedamatmā, santaneturaninditaḥ /// anasirasiddapaṇḍitthataruṇā, sangdr̥ĕddasyungaranirā, anakbhagawannagastya, nga
ranirā, windhyawalakuṭābhagangguprabawa, sangtumahapagraningwindhyāwar̀wwata, samkadaridenyanahyuntumuntodalansanghyanghadityā, yawadipekayogiśwarā, sangpinakadidewa, makakṣyetrayawadwipāma
ndala, siratamakatwānakniramakebubhagawatilopamudrā, siratamatakwaningsirayayaḥ, bhagawanagaṣtyārimulanibhūr̀bwaḥśwaḥmĕhanghantaningbrahmaṇḍatkĕngdewatanya, lingnira /// wubhur̀wwaḥśwaḥkatamulam,
[2 2A]
brahmaṇḍaśyawadakaranaṃ, sangṣayañcewanātame, prasidābhawwanwada /// sajñāhyangmami, kasihanāranak'hyangmami, waratĕnringmulaningbhūwaṇā, mwangtingkahningbrahmaṇḍā, nguniweḥsangkanya, yamatanya'ilanga'ikangsangngsarāya
ranakbaṭarāma'uwaca, aujar̀bhagawanhagastya, lingnira /// catur̀bhutemanaśesyā, kagnidahanatpurā, karatribhodiwasur̀yya, nacandrānawatarataḥ /// risdangnyantkangmahapralayā, ilanglikangcatur̀bhūṭa, tkengbhūr̀bwaḥ
śwaḥ, nguniweḥtangsaptāpatalā, bhasmibhūṭatkengdewatanya, dewakangkalāgnirudr̥ö, brahmā, wiṣṇuā, sur̀yyacaṇdrānakṣatragaṇā, kapwaliṇasirakabeḥ, śunyakangkalā, nguluwungikangrat, angingbhaṭarasadasiwwā
sirahanā, sangniratmakāśwabhawā, sangluwutringsakalāniskalāsirabhaṭarasar̀wwangaranirā, mahyunpwasirāmagawayaśraṣṭi, r̥ĕpmijiltangcatur̀bhūṭa, kramanya /// akaśābaṣamutpnaḥ, apyapaśrututiyate, catur̀Leaf 2
[᭒ 2B]
᭒᭞
ᬢᬾᬧ᭄ᬯᬢᬶᬯᬶᬚᬢᬵ᭞ᬪᬹᬢᬢᬾᬚᬰ᭄ᬭᬸᬧᬜ᭄ᬘᬫ᭛ᬳᬓᬰᬵᬢᬫ᭄ᬩᬾᬦᬶᬂᬫ᭄ᬢᬸᬮᬯᬦ᭄ᬩᬬᬸ᭞ᬢᬸᬫᬸᬢᬂᬧ᭄ᬭᬢᬶᬯᬶ᭞ᬮᬯᬦ᭄ᬢᬾᬚᬵ᭞ᬭᬶᬢᬯᬸᬘ᭄ᬦᬶᬓᬵ᭞ᬅᬡ᭄ᬟ᭄ᬭᬓᬭᭀᬢᬶ᭞ᬅᬕᬯᬾᬢᬲᬶᬭᬳᬡ᭄ᬟ᭄᭞ᬫᬶᬚᬶᬮ᭄ᬢᬲᬶᬭᬵᬪᬝᬭᬩ᭄ᬭᬳ᭄ᬫᬵᬯᬶᬱ᭄ᬡᬸᬵ᭞ᬢ᭄ᬓᬲ
ᬦ᭄᭞ᬤᬾᬦᬶᬂᬬᭀᬖ᭄ᬕᬦᬶᬭᬵ᭞ᬫᬬᭀᬖ᭄ᬕᬵᬪᬝᬭᬩ᭄ᬭᬳ᭄ᬫᬵ᭞ᬫᬶᬚᬶᬮ᭄ᬢᬂᬧ᭄ᬭᬚᬵᬧᬢᬶ᭞ᬫ᭄ᬯᬂᬲᬂᬲᬦᬓᬵ᭞ᬲᬂᬦᬦ᭄ᬤᬦ᭞ᬲᬂᬦᬓᬸᬫᬭᬩ᭄ᬬᬱᬵ᭞ᬢᬸᬫᬸᬢᬲᬂᬩ᭄ᬭᬳ᭄ᬫᬱᬶ᭞ᬲᬂᬫᬦᬸᬧᬶᬢᬺᬕᬡ᭞ᬫᬗ᭄ᬓᬦᬵᬓ᭄ᬯᬾᬕ᭄ᬦᬶᬂᬰ᭄ᬭᬱ᭄ᬝᬶᬪᬝᬭᬩ᭄ᬭᬳ᭄ᬫᬵ᭛ᬉᬯᬯᬘᬵ᭞ᬫᬢ᭠
ᬓ᭄ᬯᬦ᭄ᬢᬲᬂᬤᬺᬤᬰ᭄ᬬᬸᬫ᭄ᬯᬄᬮᬶᬂᬦᬶᬭᬵ᭛ᬩ᭄ᬯᬳ᭄ᬫᬃᬱᬶᬦᬫ᭄ᬓᬫᬃᬕ᭄ᬕᬫ᭄᭞ᬉᬤ᭄ᬩᬢᬦᬜ᭄ᬘᬢᬸᬃᬫᬸᬓ᭛ᬦ᭄ᬤᬶᬓᬭᬶᬳᬯᬦᬶᬓᬵᬲᬂᬩ᭄ᬭᬳ᭄ᬫᬃᬱᬶᬦ᭄᭞ᬫᬶᬚᬶᬮ᭄ᬲᬓᬾᬂᬪᬝᬭᬵᬩ᭄ᬭᬳ᭄ᬫᬵ᭞᭛ᬉᬯᬘ᭞ᬲᬸᬫᬯᬸᬃᬪᬝᬭᬳᬕᬲ᭄ᬢ᭄ᬬ᭞ᬮᬶᬂᬦᬶᬭᬵ᭛ᬢᬢᬄᬧᬶᬢᬵᬫᬳᬵ
ᬧ᭄ᬭᬱ᭄ᬝᬶ᭞ᬩ᭄ᬭᬳ᭄ᬫᬃᬲᬶᬦ᭄ᬮᭀᬓᭀᬧᬡ᭄ᬟᬶᬢᬄ᭞ᬧ᭄ᬭᬦᬢ᭄ᬤᬓ᭄ᬱ᭄ᬬᬫ᭄ᬧᬸᬫᬸᬢ᭄ᬬᬤ᭄ᬬ᭞ᬓ᭄ᬱᬸᬪ᭄ᬯᬀᬫᬭᬶᬘᬶᬭᬸᬘᬶᬫ᭛ᬓᬮᬶᬗᬜᬦᬓᬸ᭞ᬫᬗ᭄ᬓᬢᬶᬗ᭄ᬓᬄᬦ᭄ᬬ᭞ᬪᬕᬯᬦ᭄ᬤᬓ᭄ᬱ᭄ᬬᬫᬳᬯᬦ᭄ᬧ᭄ᬭᬡᬪᬬᬸ᭞ᬪᬕᬯᬦ᭄ᬫᬭᬶᬘᬶᬫ᭄ᬯᬂᬪᬕᬯᬦ᭄ᬭᬸᬘᬶᬫᬶᬚᬶᬮ᭄ᬲᬓᬾᬂᬫᬝ
[᭓ 3A]
ᬪᬝᬭᬵᬩ᭄ᬭᬳ᭄ᬫᬵ᭛ᬅᬳᭂᬗ᭄ᬓᬭᬲᬫᬸᬤ᭄ᬩᬸᬢᬄ᭞ᬦᬶᬮᬳᭀᬳᬶᬢᬢᬵᬤ᭄ᬯᬶᬢᬄ᭞᭛ᬓᬸᬦᬂᬰ᭄ᬭᬶᬪᬉᬦᬶᬮᬮᭀᬳᬶᬢᬵ᭞ᬫᬶᬚᬶᬮ᭄ᬲᬓᬾᬂᬳᬳᭂᬗ᭄ᬓᬭ᭛ᬳᬺᬤᬬᬜᬸᬪᬺᬕᬸᬢᬢᬄ᭛ᬓᬸᬦᬂᬪᬕᬯᬦ᭄ᬩ᭄ᬭᭂᬕᬸ᭞ᬫᬶᬚᬶᬮ᭄ᬲᬓᬾᬂᬕᬢᬶ᭛ᬰ᭄ᬭᭀᬢᬦᬵ
ᬢ᭄ᬭᬶᬫᬸᬃᬯ᭄ᬯᬵᬢᬢᬾ᭞ᬪᬕᬯᬦᬢ᭄ᬭᬶ᭞ᬫᬶᬚᬶᬮ᭄ᬲᬓᬾᬂᬢᬮᬶᬗᬘᬶᬭᬵ᭛ᬉᬢᬫᬗ᭄ᬕᬵᬲᬫᬸᬤ᭄ᬩᬸᬢᬄ᭞ᬪᬕᬯᬦᬕᬶᬭ᭞ᬫᬶᬚᬶᬮ᭄ᬲᬓᬾᬂᬢᬡ᭄ᬟᬲ᭄ᬦᬶᬭᬵ᭞ᬪᬕᬯᬦ᭄ᬧᬸᬮᬳᬵ᭞ᬫᬶᬚᬶᬮ᭄ᬲᬓᬾᬂᬧ᭄ᬭᬡ᭄ᬦᬦᬬᬸ᭞ᬪᬕᬯᬦ᭄ᬓ᭄ᬭᬢᬸ᭞ᬫᬶᬳᬶᬮ᭄ᬲᬓᬾᬂᬳᬧᬦᬩᬬᬸ
᭞ᬲᬶᬭᬪᬕᬯᬦ᭄ᬯᬲᬶᬱ᭄ᬝᬵ᭞ᬫᬶᬳᬶᬮ᭄ᬲᬓᬾᬂᬱᬫᬦᬩᬬᬸᬲᬶᬭᬵ᭛ᬦᬳᬦ᭄ᬢᬓ᭄ᬭᬫᬦᬶᬭᬲᬂᬩ᭄ᬭᬳ᭄ᬫᬃᬱᬶ᭞ᬫᬶᬚᬶᬮ᭄ᬲᬓᬾᬂᬧᬜ᭄ᬘᬧ᭄ᬭᬦᬪᬝᬭᬩ᭄ᬭᬳ᭄ᬫᬵᬲᬶᬭᬵ᭛ᬲᬂᬩ᭄ᬭᬳ᭄ᬫᬵᬃᬱᬶᬲᬶᬭᬢᬲᬗ᭄ᬓᬦ᭄ᬲᬂᬘᬢᬸᬃᬤᬰᬫᬦᬸ᭞ᬧᬶᬭᬢᬧ᭄ᬭᬢ᭄ᬬᬾᬓᬦᬶᬗᬭᬦ᭄ᬲᬂᬘᬢᬸᬃ
ᬤᬰᬵᬫᬤᬸᬦᬶᬳᬦ᭄᭞᭛ᬲᬂᬰ᭄ᬯᬬᬫ᭄ᬩᬸᬯ᭞ᬲᬂᬲ᭄ᬯᬭᭀᬘᬶᬫᬵ᭞ᬉᬢᬫᬵ᭞ᬢᬯᬰᬵ᭞ᬭᬾᬘᬓᬵ᭞ᬤᬓ᭄ᬧᬸᬫᬵ᭞ᬤᬾᬯᬰ᭄ᬯᬢᬵ᭞ᬲᬯᬃᬡ᭄ᬦ᭞ᬭᭀᬳᬶᬢᬵ᭞ᬯᬶᬲᬗ᭄ᬕᬸᬄ᭞ᬭᭀᬘ᭄ᬬ᭞ᬓᭀᬢ᭄ᬬ᭞ᬲᬫᬗ᭄ᬓᬦᬵᬧ᭄ᬭᬢ᭄ᬬᬾᬓ᭄ᬱᬦᬶᬗᬭᬦ᭄ᬲᬂᬘᬢᬸᬃᬤᬰᬵᬫ᭠
Auto-transliteration
[2 2B]
2
tepwatiwijatā, bhūtatejaśrupañcama /// hakaśātambeningmtulawanbayu, tumutangpratiwi, lawantejā, ritawucnikā, aṇḍrakaroti, agawetasirahaṇḍ, mijiltasirābhaṭarabrahmāwiṣṇuā, tkasa
n, deningyoghganirā, mayoghgābhaṭarabrahmā, mijiltangprajāpati, mwangsangsanakā, sangnandana, sangnakumarabyasyā, tumutasangbrahmasyi, sangmanupitr̥ĕgaṇa, mangkanākwegningśraṣṭibhaṭarabrahmā /// uwawacā, mata‐
kwantasangdr̥ĕdaśyumwaḥlingnirā /// bwahmar̀syinamkamar̀ggam, udbatanañcatur̀muka /// ndikarihawanikāsangbrahmar̀syin, mijilsakengbhaṭarābrahmā, /// uwaca, sumawur̀bhaṭarahagastya, lingnirā /// tataḥpitāmahā
praṣṭi, brahmar̀sinlokopaṇḍitaḥ, pranatdakṣyampumutyadya, ksyubhwaṃmaricirucima /// kalingañanaku, mangkatingkaḥnya, bhagawandakṣyamahawanpraṇabhayu, bhagawanmaricimwangbhagawanrucimijilsakengmaṭa
[3 3A]
bhaṭarābrahmā /// ahĕngkarasamudbutaḥ, nilahohitatādwitaḥ, /// kunangśribha'unilalohitā, mijilsakenghahĕngkara /// hr̥ĕdayañubhr̥ĕgutataḥ /// kunangbhagawanbrĕgu, mijilsakenggati /// śrotanā
trimur̀wwātate, bhagawanatri, mijilsakengtalingacirā /// utamanggāsamudbutaḥ, bhagawanagira, mijilsakengtaṇḍasnirā, bhagawanpulahā, mijilsakengpraṇnanayu, bhagawankratu, mihilsakenghapanabayu
, sirabhagawanwasiṣṭā, mihilsakengṣamanabayusirā /// nahantakramanirasangbrahmar̀syi, mijilsakengpañcapranabhaṭarabrahmāsirā /// sangbrahmār̀syisiratasangkansangcatur̀daśamanu, piratapratyekaningaransangcatur̀
daśāmadunihan, /// sangśwayambuwa, sangswarocimā, utamā, tawaśā, recakā, dakpumā, dewaśwatā, sawar̀ṇna, rohitā, wisangguḥ, rocya, kotya, samangkanāpratyekṣaningaransangcatur̀daśāma‐Leaf 3
[᭓ 3B]
᭓᭞
ᬦᬸᬗ᭄ᬓᬾᬭᬶᬂᬩ᭄ᬭᬳ᭄ᬫᬡ᭄ᬟᭂ᭞ᬓᬸᬦᬂᬫᬦᬸᬫᬗ᭄ᬓᬾ᭞ᬲᬂᬤᬾᬯᬰ᭄ᬯᬢᬵ᭛ᬉᬯᬘ᭞ᬫᬢᬓ᭄ᬯᬦ᭄ᬲᬂᬤᬺᬤᬲ᭄ᬬᬸᬫ᭄ᬯᬄ᭞ᬮᬶᬂᬦᬶᬭᬵ᭛ᬓᬮᬄᬓᬢᬶᬧᬬᬰ᭄ᬘᬾᬯᬄ᭞ᬫᬦᬸᬦᬧᬦᬭᬫ᭄ᬧ᭄ᬭᬢᬶ᭛ᬧᬶᬭᬢᬮᬯᬲᬂᬫᬦᬸᬦ᭄ᬧᬗᬤᭂᬕ᭄᭞ᬲᭀᬯᬂᬲᭀᬯᬂ᭞ᬉᬯᬘ᭞᭠
ᬲᬸᬫᬯᬸᬃᬪᬕᬯᬦᬕᬲ᭄ᬢ᭄ᬬᬵ᭞ᬮᬶᬂᬦᬶᬭᬵ᭛ᬘᬢᬸᬃᬢᬸᬕᬾᬦᬶᬯᬱᬦᬶ᭞ᬫᬦᬸᬦᬵᬫᬾᬓᬲᬧ᭄ᬢᬶᬓᬵ᭞ᬫᬦᬸᬯᬦ᭄ᬢᬵᬭᬫᬶᬢᬶᬦ᭄ᬬᬢᬾ᭞ᬳᬲ᭄ᬬᬬᬾᬦᬲᬤᬲ᭄ᬯᬢᬄ᭛ᬧᬶᬢᬸᬂᬧᬸᬮᬸᬄᬬᬸᬖ᭄ᬕᬵᬍᬯᬶᬄᬢᬸᬗ᭄ᬕᬮ᭄᭞ᬲᬫᬗ᭄ᬓᬦᬵᬮᬯᬲ᭄ᬦᬶᬂᬫᬦᬸᬦ᭄ᬬᬗᬤᭂᬕ᭄ᬲᭀ
ᬯᬂᬲᭀᬯᬂ᭞ᬬᬢᬶᬓᬵᬲᬫᬦ᭄ᬢᬵᬭᬗᬭᬦ᭄ᬬ᭛ᬉᬯᬘᬵ᭞ᬫᬢᬓ᭄ᬯᬦ᭄ᬲᬂᬤᬺᬤᬲ᭄ᬬᬸᬫ᭄ᬯᬄ᭞ᬮᬶᬂᬤᬶᬭᬵ᭛ᬤᬓ᭄ᬧ᭄ᬬᬲ᭄ᬬᬓᬄᬲᬸᬢᬄᬓᬲ᭄ᬢ᭄ᬭᬶ᭛ᬯᬶᬭᬓᬭᬶᬳᬦᬓ᭄ᬩᬕᬯᬦ᭄ᬤᬓ᭄ᬱ᭄ᬬᬵ᭞ᬓᬪᬃᬬ᭄ᬬᬲ᭄ᬬᬧᬢᬲ᭄ᬢ᭄ᬭᬶᬦᬶᬭᬵ᭞ᬉᬯᬘᬵ᭞ᬲᬸᬫᬯᬸᬃᬪᬕᬯᬦᬕᬲ᭄ᬬᬸᬳᬵ᭞ᬮᬶᬂᬦᬶᬭᬵ
᭛ᬧ᭄ᬭᬲᬸᬢ᭄ᬬ᭞ᬏᬧᬜ᭄ᬘᬲᬓᬄ᭞ᬓᬦ᭄ᬬᬓᬄᬤᬓ᭄ᬱ᭄ᬬᬵᬲᬫ᭄ᬩᬯᬄ᭞ᬤᬾᬬᬧ᭄ᬭᬚᬵᬧᬢᬶᬪ᭄ᬬᬲ᭄ᬢᬸ᭞ᬲᬃᬯ᭄ᬯᬤᬾᬯᬲᬸᬫᬚᬶᬢᬄ᭠᭛ᬮᬶᬫᬄᬧᬸᬮᬸᬄᬢᬸᬗ᭄ᬕᬮ᭄᭞ᬓ᭄ᬯᬾᬳ᭄ᬦᬶᬂᬗᬦᬓ᭄ᬩᬕᬯᬦ᭄ᬤᬓ᭄ᬱ᭄ᬬᬓᬦ᭄ᬬᬲ᭄ᬤᬂᬗ᭄ᬳᬬᬸ᭞ᬫᬓᬾᬪᬹᬲᬂᬧ᭄ᬭᬲᬸᬢᬶ᭞ᬇᬓᬂᬢ᭄ᬮᬸᬯ᭄ᬮᬲ᭄᭞ᬯᬶᬦᬾ
[᭔ 4A]
ᬳᬓᭂᬦ᭄ᬭᬶᬂᬲᬂᬧ᭄ᬭᬚᬵᬧᬢᬶ᭞ᬧ᭄ᬭᬢ᭄ᬬᬾᬓ᭄ᬱ᭄ᬬᬓᬧᬶᬦᬓᬵᬲ᭄ᬢ᭄ᬭᬶᬲᬂᬭᬚᬯᬢᬶ᭞ᬲᬂᬰ᭄ᬭᬤ᭄ᬤ᭞ᬲᬂᬮᬓ᭄ᬱ᭄ᬫᬶ᭞ᬲᬂᬤ᭄ᬭᬢᬶ᭞ᬲᬂᬢᬸᬱ᭄ᬝᬶ᭞ᬲᬂᬫᬤᬵ᭞ᬲᬂᬓ᭄ᬭᬶᬬᬵ᭞ᬲᬂᬪᬹᬤ᭄ᬥᬶ᭞ᬲᬂᬮᬚ᭄ᬢᬵ᭞ᬲᬂᬪᬧᬸᬄ᭞ᬲᬂᬲᬦ᭄ᬢᬶ᭞ᬲᬂᬲᬶᬤ᭄ᬥᬶ᭞ᬲᬂᬓᬶᬢᬶ᭞ᬦᬳᬦ᭄ᬢᬦᬓ᭄ᬩᬕᬯᬦ᭄ᬤᬓ᭄ᬱ᭄ᬬᬵ᭞ᬯᬶᬦᬾᬳᬓᭂᬦ᭄ᬭᬶᬂᬲᬂᬧ᭄ᬭᬚᬵᬧ᭠
ᬢᬶ᭛ᬓᬸᬦᬂᬳᬦᬓ᭄ᬱᬂᬧ᭄ᬭᬚᬧᬢᬶᬇᬲᬂᬰ᭄ᬭᬤ᭄ᬥᬵ᭞ᬲᬂᬓᬫᬵ᭟ᬳᬦᬓ᭄ᬦᬶᬭᬳᬶᬲᬂᬮᬓ᭄ᬱ᭄ᬫᬶ᭞ᬲᬂᬤᬃᬧ᭄ᬧᬵ᭞ᬳᬓ᭄ᬦᬶᬭᬇᬲᬂᬥ᭄ᬭᬢᬶ᭞ᬲᬂᬯᬾᬤ᭄ᬭᬢᬶ᭞ᬳᬦᬓ᭄ᬦᬶᬭᬳᬶᬲᬂᬢᬸᬱ᭄ᬝᬶ᭞ᬲᬂᬲᬦ᭄ᬢᭀᬱᬵ᭞ᬳᬦᬓ᭄ᬦᬶᬭᬳᬶᬲᬂᬫᬸᬱ᭄ᬢᬶ᭞ᬲᬂᬓᬸᬦ᭄ᬢᬶᬫᬦ᭄᭞ᬳᬦᬓ᭄ᬦᬶᬭᬇᬲᬂᬫᬾᬤᬵ᭞ᬲᬂᬲ᭄ᬭᬸᬢᬵ᭞
ᬳᬦᬓ᭄ᬦᬶᬭᬳᬶᬲᬂᬓ᭄ᬭᬶᬬᬵ᭞ᬲᬂᬦᬬᬵ᭞ᬲᬂᬤᬡ᭄ᬟ᭞ᬲᬂᬲᬫᬬᬵ᭞ᬢᬶᬕᬳᬓ᭄ᬦᬶᬭᬳᬶᬲᬂᬓ᭄ᬭᬶᬬᬵ᭞ᬅᬦᬓ᭄ᬦᬶᬭᬳᬶᬲᬂᬪᬹᬤᬶ᭞ᬲᬂᬩᭀᬤ᭄ᬤᬵ᭞ᬲᬂᬧ᭄ᬭᬫᬶᬢᬶ᭞ᬭ᭄ᬯᬳᬦᬓ᭄ᬦᬶᬭᬵᬇᬲᬂᬪᬹᬤ᭄ᬥᬶ᭞ᬳᬦᬓ᭄ᬦᬶᬭᬲᬂᬪᬧᬸᬄ᭞ᬲᬂᬯᬾᬲᬬᬵ᭞ᬳᬦᬓ᭄ᬦᬶᬭᬇᬲᬂᬲᬦ᭄ᬢᬶ᭞ᬲᬂᬲᭀᬫ᭄ᬫᬵ᭞ᬳᬦᬓ᭄ᬦᬶᬭ
ᬲᬂᬲᬶᬤ᭄ᬥᬶ᭞ᬲᬂᬲᬸᬢ᭄ᬣᬵ᭞ᬲᬂᬬᬲᬵ᭞ᬭ᭄ᬯᬵᬳᬦᬓ᭄ᬦᬶᬭᬵᬲᬂᬲᬶᬤ᭄ᬤᬶ᭞ᬅᬦᬓ᭄ᬦᬶᬭᬇᬲᬂᬓᬶᬢᬶ᭞ᬲᬂᬤᬃᬫ᭄ᬫᬵ᭞ᬲᬂᬳᬶᬗ᭄ᬦ᭄ᬬ᭞ᬭ᭄ᬯᬵᬢᬶᬓᬵᬲᬦᬓ᭄᭞ᬧᬸᬢᬸᬪᬕᬯᬦ᭄ᬤᬓ᭄ᬱ᭄ᬬ᭞ᬇᬭᬶᬓᬂᬳᬦᬓ᭄ᬦᬶᬭᬢ᭄ᬮᬸᬯ᭄ᬮᬲ᭄᭛ᬦᬶᬳᬦ᭄ᬢᬵᬳᬦᬓ᭄ᬩᬕᬯᬦ᭄ᬤᬓ᭄ᬧ᭄ᬬᬯᬦᬾᬄ᭛ᬲᬢᬶᬓ᭄ᬧᬢᬶᬯᬲ
Auto-transliteration
[3 3B]
3
nungkeringbrahmaṇḍĕ, kunangmanumangke, sangdewaśwatā /// uwaca, matakwansangdr̥ĕdasyumwaḥ, lingnirā /// kalaḥkatipayaścewaḥ, manunapanaramprati /// piratalawasangmanunpangadĕg, sowangsowang, uwaca, ‐
sumawur̀bhagawanagastyā, lingnirā /// catur̀tugeniwaṣani, manunāmekasaptikā, manuwantāramitinyate, hasyayenasadaswataḥ /// pitungpuluḥyughgāl̥ĕwiḥtunggal, samangkanālawasningmanunyangadĕgso
wangsowang, yatikāsamantārangaranya /// uwacā, matakwansangdr̥ĕdasyumwaḥ, lingdirā /// dakpyasyakaḥsutaḥkastri /// wirakarihanakbagawandakṣyā, kabhar̀yyasyapatastrinirā, uwacā, sumawur̀bhagawanagasyuhā, lingnirā
/// prasutya, epañcasakaḥ, kanyakaḥdakṣyāsambawaḥ, deyaprajāpatibhyastu, sar̀wwadewasumajitaḥ‐ /// limaḥpuluḥtunggal, kwehningnganakbagawandakṣyakanyasdangnghayu, makebhūsangprasuti, ikangtluwlas, wine
[4 4A]
hakĕnringsangprajāpati, pratyekṣyakapinakāstrisangrajawati, sangśradda, sanglakṣmi, sangdrati, sangtuṣṭi, sangmadā, sangkriyā, sangbhūddhi, sanglajtā, sangbhapuḥ, sangsanti, sangsiddhi, sangkiti, nahantanakbagawandakṣyā, winehakĕnringsangprajāpa‐
ti /// kunanghanakṣangprajapati'isangśraddhā, sangkamā. hanaknirahisanglakṣmi, sangdar̀ppā, haknira'isangdhrati, sangwedrati, hanaknirahisangtuṣṭi, sangsantosyā, hanaknirahisangmuṣti, sangkuntiman, hanaknira'isangmedā, sangsrutā,
hanaknirahisangkriyā, sangnayā, sangdaṇḍa, sangsamayā, tigahaknirahisangkriyā, anaknirahisangbhūdi, sangboddā, sangpramiti, rwahanaknirā'isangbhūddhi, hanaknirasangbhapuḥ, sangwesayā, hanaknira'isangsanti, sangsommā, hanaknira
sangsiddhi, sangsutthā, sangyasā, rwāhanaknirāsangsiddi, anaknira'isangkiti, sangdar̀mmā, sanghingnya, rwātikāsanak, putubhagawandakṣya, irikanghanakniratluwlas /// nihantāhanakbagawandakpyawaneḥ /// satikpatiwasaLeaf 4
[᭔ 4B]
᭔᭞
ᬫ᭄ᬩᬢᬶᬄ᭞ᬲ᭄ᬫᬸᬢᬶᬄᬧ᭄ᬭᬶᬢᬶᬄᬓ᭄ᬱ᭄ᬬᬫᬧᬭᬵ᭞ᬲᬦᬢᬶᬰ᭄ᬭᬸᬦᬲᬸᬬᬘᬵ᭞ᬉᬚᬃᬲ᭄ᬯᬳᬵᬰ᭄ᬯᬩᬵᬧᬸᬦᬄ᭛ᬓᬮᬶᬗᬦ᭄ᬬ᭞ᬲᬂᬲᬢᬶ᭞ᬲᬂᬓ᭄ᬬᬢᬶ᭞ᬲᬂᬲᬫ᭄ᬩᬸᬢᬶ᭞ᬲᬂᬲ᭄ᬫᬸᬢᬶ᭞ᬲᬂᬧ᭄ᬭᬢᬶ᭞ᬲᬂᬓ᭄ᬱ᭄ᬬᬫᬵ᭞ᬲᬂᬧᬭᬵ᭞ᬲᬂᬲᬦ᭄ᬯᬢᬶ᭞ᬲᬂᬳᬦᬲᬸᬬᬵ᭞ᬲᬂᬗᬸᬃᬚᬵ᭞ᬲᬂᬲ᭄ᬯᬤ᭄ᬤᬵ᭞ᬲᬂᬲ᭄ᬯᬬᬵ᭞ᬦᬳᬦ᭄ᬢᬵ
ᬦᬓ᭄ᬦᬶᬭᬪᬕᬯᬦ᭄ᬤᬓ᭄ᬱ᭄ᬬᬵ᭞ᬓᬦ᭄ᬬᬯᬦᬾᬄ᭞ᬬᬢᬢᬶᬦᬭᬶᬫᬓᭂᬦᬶᬭᬭᬶᬂᬯᬂᬲᬦᬓ᭄ᬦᬶᬭᬵ᭞ᬲᬓ᭄ᬯᬾᬳ᭄ᬦᬶᬂᬯᬂᬲᬤᬓ᭄ᬦᬶᬭᬵᬩ᭄ᬭᬳ᭄ᬫᬃᬱᬶ᭞ᬲᬶᬭᬵᬢᬢᭂᬯᭂᬓ᭄ᬦᬶᬂᬓᬸᬫᭂᬫᬶᬳᬦ᭄ᬢᬶᬕᬦ᭄ᬬ᭞ᬫᬓᬲ᭄ᬢ᭄ᬭᬶᬓᬧ᭄ᬯᬵᬦᬓᬦ᭄ᬬ᭛ᬤᬓ᭄ᬱ᭄ᬬᬦᬯᬲ᭄ᬬᬢᬶᬤᬾᬬᬵ᭞ᬦᬶᬮᬮᭀᬳᬶᬢᬧᬡ᭄ᬤᬶᬢᬄ
᭛ᬲᬂᬲᬢᬶᬢᬶᬦᬭᬶᬫᬓᭂᬦ᭄ᬭᬶᬂᬪᬕᬯᬦᬶᬮᬮᭀᬳᬶᬢᬵ᭞ᬧᬶᬦᬓᬦᬓ᭄ᬦᬶᬭᬵᬢᬲᬂᬲᬳᬲ᭄ᬭᬭᬸᬤ᭄ᬭᬵ᭞ᬲᬂᬲᬓ᭄ᬬᬢᬶᬢᬶᬤᬭᬶᬫᬓ᭄ᬦᬶᬂᬪᬕᬯᬦ᭄ᬩᬺᬕᬸ᭞ᬧᬶᬦᬓᬵᬦᬓ᭄ᬦᬶᬭᬲᬂᬤᬝ᭞ᬫ᭄ᬯᬂᬲᬂᬦ᭄ᬳ᭄ᬬᬂᬰ᭄ᬭᬶ᭞ᬲᬶᬭᬚ᭄ᬬᬾᬱ᭄ᬝᬵᬧᬸᬢ᭄ᬭᬶ᭞ᬲᬂᬳ᭄ᬬᬂᬰ᭄ᬭᬶ᭞ᬲᬶᬭᬢᬢᬶᬦᬭᬶᬫᬵᬓ᭄ᬦᬶᬂᬪᬝᬭᬵ
ᬯᬶᬱ᭄ᬡᬸᬵ᭞ᬧᬶᬦᬓᬵᬦᬓ᭄ᬦᬶᬭᬵᬢᬲᬂᬪᬮᬵᬫ᭄ᬯᬂᬲᬗᬰ᭄ᬯ᭛ᬲᬂᬤᬢ᭞ᬫᬓᬵᬲ᭄ᬢ᭄ᬭᬶᬲᬗᬢᬶ᭞ᬅᬦᬓ᭄ᬱᬂᬗ᭄ᬳ᭄ᬬᬂᬫᬳᬫᬾᬭᬸ᭞ᬅᬃᬧ᭄ᬧᬓᬵᬦᬓ᭄ᬲᬂᬧ᭄ᬭᬡᬵ᭞ᬲᬂᬧ᭄ᬭᬡᬵ᭞ᬫᬓᬲ᭄ᬢ᭄ᬭᬶᬲᬂᬧᬸᬡ᭄ᬤᬭᬶᬓᬵ᭞ᬅᬃᬧ᭄ᬧᬓᬵᬦᬓ᭄ᬱᬂᬲᬫ᭄ᬩᬵ᭞ᬲᬂᬓᬱ᭄ᬬᬵᬧᬵᬦ᭄ᬤᬢᬦ᭄ᬓᬧ᭄ᬬᬧᬵᬫᬦ᭄ᬢᬸᬪᬕᬯ
[᭕ 5A]
ᬦ᭄ᬤᬓ᭄ᬱ᭄ᬬᬵ᭞ᬲᬲᬶᬓᬶᬲ᭞ᬲᬂᬲ᭄ᬫᬸᬢᬶ᭞ᬢᬶᬦᬭᬶᬫᬓ᭄ᬦᬶᬂᬪᬕᬯᬦ᭄ᬦᬗ᭄ᬕᬶᬭᬵ᭞ᬅᬃᬧᬵᬓᬵᬦᬓᬦ᭄ᬬᬭ᭄ᬯᬂᬲᬶᬓᬶ᭞ᬲᬂᬲᬶᬦᬶᬩᬮᬶ᭞ᬲᬂᬓᬸᬳᬸᬄᬓᬸᬳᬸᬄ᭞ᬗᬭᬦ᭄ᬬ᭞ᬇᬓᬂᬓᬮᬵᬢᬫ᭄ᬩᬾᬳ᭄ᬦᬶᬲᬦ᭄ᬤ᭄ᬭᬤᬶᬢ᭄ᬬᬵ᭞ᬫᬧᬲᬄᬭᬶᬂᬧ᭄ᬭᬢᬶᬧᬥᬲᬸᬓ᭄ᬮᬵ᭞ᬲᬶᬦᬶᬩᬮᬶ᭞ᬗᬭᬦ᭄ᬬ᭞ᬇᬓᬂᬓᬍᬢᬫ᭄ᬩᬾᬦᬶᬘᬦ᭄ᬤ᭄ᬭᬦᬶ
ᬧᬢ᭄ᬫᬸᬭᬶᬂᬧᬜ᭄ᬘᭂᬤᬰᬶᬓᬺᬱ᭄ᬡᬵ᭞ᬬᬾᬓᬵᬧᬯᬶᬢᬺᬧᬯᬾᬳᬦ᭄ᬧᬶᬢᬺᬧᬶᬡ᭄ᬟ᭛ᬲᬂᬧ᭄ᬭᬶᬢᬶ᭞ᬢᬶᬤᬭᬶᬫᬓ᭄ᬦᬶᬂᬪᬕᬯᬦ᭄ᬧᬸᬮᬱ᭄ᬢ᭄ᬬᬵ᭞ᬅᬃᬧ᭄ᬧ᭠ᬓᬵᬦᬓ᭄ᬱᬂᬤᬢᬾᬦᬶ᭞ᬫ᭄ᬯᬂᬓᬦ᭄ᬬᬢᬶᬕᬂᬲᬶᬓᬶ᭞ᬫᬓᬗᬭᬦᬦ᭄ᬤᬾᬯᬳ᭄ᬯᬵ᭞ᬅᬢᬶᬦᬫᬦᬵ᭞ᬲᬂᬲᬡ᭄ᬟᬢᬶ᭞ᬦᬳᬦ᭄ᬢᬂᬓᬦ᭄ᬬᬢᬶᬕᬂᬲᬶᬓᬶ᭞ᬲᬂ
ᬤᬃᬢᭀᬦᬶ᭞ᬫᬓᬲ᭄ᬢ᭄ᬭᬶᬲᬂᬲᬸᬭᬚᬗ᭄ᬕᬵ᭞ᬅᬃᬧ᭄ᬧᬓᬵᬦ᭄ᬓ᭄ᬱᬂᬲᬸᬩᬵᬳᬸ᭞ᬲᬂᬲᬸᬩᬳᬸᬗᬭᬓ᭄ᬯ᭞ᬳᬶᬓᬂᬧᬶᬦᬢ᭄ᬬᬦ᭄ᬤᬾᬪᬝᬭᬵᬭᬫᬗᬸᬦᬶ᭞ᬲ᭄ᬤᬂᬦᬶᬭᬵᬗ᭄ᬭᬓ᭄ᬱᬵᬬᬵᬚ᭄ᬜᬵᬪᬕᬯᬦ᭄ᬯᬶᬰ᭄ᬯᬫᬶᬢ᭄ᬭ᭛ᬲᬂᬓ᭄ᬧ᭄ᬬᬾᬫᬵ᭞ᬢᬶᬦᬭᬶᬫᬓ᭄ᬦᬷᬪᬕᬯᬦ᭄ᬧᬸᬮᬳᬵ᭞ᬅᬃᬧ᭄ᬧᬵᬓᬵᬦᬓ᭄ᬱᬂᬓᬤᬃᬫᭂ᭞ᬅ
ᬫ᭄ᬩᬭᬶᬯᬦ᭄ᬲᬂᬯᬶᬱ᭄ᬡᬸᬵ᭞ᬲᬂᬲᬦᬢᬶᬢᬶᬦᬭᬶᬫᬵᬓ᭄ᬦᬶᬭᬵᬪᬕᬯᬦ᭄ᬓ᭄ᬭᬢᬸ᭞ᬅᬃᬳᭀᬯᭀᬯᬓᬦᬓ᭄ᬱᬂᬱᬱ᭄ᬝᬶᬲᬳᬰ᭄ᬭᬯᬮᬶᬓᬶᬮ᭄ᬬ᭞ᬪᬕᬯᬦ᭄ᬲᬱ᭄ᬝᬶᬲᬳᬰ᭄ᬭᬵᬩᬮᬶᬓᬶᬮ᭄ᬬᬗᬭᬦᬶᬭᬵ᭞ᬲᬂᬋᬱᬶᬳᬸᬫᬶᬭᬷᬪᬝᬭᬵᬲᬶᬯᬵᬤᬶᬢ᭄ᬬᬵ᭞ᬅᬃᬫ᭄ᬫᬵᬧ᭄ᬭᬤᬓ᭄ᬱᬶᬡᬵᬭᬶᬂᬫᬳᬫᬾᬭᬸ᭞
Auto-transliteration
[4 4B]
4
mbatiḥ, smutiḥpritiḥkṣyamaparā, sanatiśrunasuyacā, ujar̀swahāśwabāpunaḥ /// kalinganya, sangsati, sangkyati, sangsambuti, sangsmuti, sangprati, sangkṣyamā, sangparā, sangsanwati, sanghanasuyā, sangngur̀jā, sangswaddā, sangswayā, nahantā
naknirabhagawandakṣyā, kanyawaneḥ, yatatinarimakĕniraringwangsanaknirā, sakwehningwangsadaknirābrahmar̀syi, sirātatĕwĕkningkumĕmihantiganya, makastrikapwānakanya /// dakṣyanawasyatideyā, nilalohitapaṇditaḥ
/// sangsatitinarimakĕnringbhagawanilalohitā, pinakanaknirātasangsahasrarudrā, sangsakyatitidarimakningbhagawanbr̥ĕgu, pinakānaknirasangdaṭa, mwangsangnhyangśri, sirajyeṣṭāputri, sanghyangśri, siratatinarimākningbhaṭarā
wiṣṇuā, pinakānaknirātasangbhalāmwangsangaśwa /// sangdata, makāstrisangati, anakṣangnghyangmahameru, ar̀ppakānaksangpraṇā, sangpraṇā, makastrisangpuṇdarikā, ar̀ppakānakṣangsambā, sangkaṣyāpāndatankapyapāmantubhagawa
[5 5A]
ndakṣyā, sasikisa, sangsmuti, tinarimakningbhagawannanggirā, ar̀pākānakanyarwangsiki, sangsinibali, sangkuhuḥkuhuḥ, ngaranya, ikangkalātambehnisandradityā, mapasaḥringpratipadhasuklā, sinibali, ngaranya, ikangkal̥ĕtambenicandrani
patmuringpañcĕdaśikr̥ĕṣṇā, yekāpawitr̥ĕpawehanpitr̥ĕpiṇḍa /// sangpriti, tidarimakningbhagawanpulaṣtyā, ar̀ppa‐kānakṣangdateni, mwangkanyatigangsiki, makangaranandewahwā, atinamanā, sangsaṇḍati, nahantangkanyatigangsiki, sang
dar̀toni, makastrisangsurajanggā, ar̀ppakānkṣangsubāhu, sangsubahungarakwa, hikangpinatyandebhaṭarāramanguni, sdangnirāngraksyāyājñābhagawanwiśwamitra /// sangkpyemā, tinarimaknībhagawanpulahā, ar̀ppākānakṣangkadar̀mĕ, a
mbariwansangwiṣṇuā, sangsanatitinarimāknirābhagawankratu, ar̀howowakanakṣangṣaṣṭisahaśrawalikilya, bhagawansaṣṭisahaśrābalikilyangaranirā, sangr̥ĕsyihumirībhaṭarāsiwādityā, ar̀mmāpradaksyiṇāringmahameru,Leaf 5
[᭕ 5B]
᭕᭞
ᬳᬦᬢᬭᬶᬪᬕᬯᬦ᭄ᬲᬱ᭄ᬝᬶᬲᬓ᭄ᬱ᭄ᬳ᭄ᬭᬩᬮᬶᬓᬶᬮ᭄ᬬ᭞ᬓᬦ᭄ᬬᬭ᭄ᬯᬂᬲᬶᬓᬶ᭞ᬲᬂᬲᬢ᭄ᬬᬯᬢᬶ᭞ᬫ᭄ᬯᬂᬲᬂᬰ᭄ᬯᬧᬢᬵ᭛ᬲᬂᬳᬦᬲᬸᬬᬵ᭞ᬢᬶᬦᬭᬶᬫᬓ᭄ᬦᬶᬂᬪᬕᬯᬦ᭄ᬳᬢ᭄ᬭᬶ᭞ᬅᬃᬧ᭄ᬧᬓᬵᬦᬓ᭄ᬱᬂᬧᬜ᭄ᬘᬓᬮ᭄ᬫᬱ᭛ᬢᬦᬶᬕᬦ᭄᭞ᬲᬂᬲᬢ᭄ᬬᬤᬾᬯᬲᬂᬲᬓ᭄ᬬ᭞ᬲᬂᬗᬧᭀᬫᬸᬃᬢ᭄ᬢᬶ᭞ᬲᬂᬲ
ᬦᬾᬲ᭄ᬘᬭᬵ᭞ᬦ᭄ᬤᬵᬢᬦ᭄ᬭᬯᬶᬲᬸᬢᬦ᭄᭞ᬦ᭄ᬤᬵᬢᬦ᭄ᬡᬸᬦ᭄ᬤᬵᬫᬯᬵ᭞ᬦᬳᬦ᭄ᬢᬧᬜ᭄ᬘᬓᬮ᭄ᬫᬱ᭞ᬅᬦᬓ᭄ᬩᬕᬯᬦᬢ᭄ᬭᬶ᭞ᬅᬦᬢᬦᬓ᭄ᬦᬶᬭᬵᬓᬦ᭄ᬬ᭞ᬲᬂᬰ᭄ᬭᬸᬢᬶ᭞ᬲᬂᬗᬸᬃᬚ᭄ᬢᬵ᭞ᬢᬶᬦᬭᬶᬫᬓ᭄ᬦᬶᬂᬪᬕᬯᬦ᭄ᬯᬱᬶᬱ᭄ᬝᬵ᭞ᬅᬃᬧ᭄ᬧᬓᬵᬦᬓ᭄ᬲᬂᬲᬧ᭄ᬢᬵᬧᬸᬢ᭄ᬭ᭞ᬲᬂᬭᬚᬵ᭞ᬲᬗᬸᬤ᭄ᬬᬪᬭᬸ᭞ᬲᬂᬕᬯ
ᬡ᭄ᬦᬵ᭞ᬲᬂᬧᬢ᭄ᬭ᭞ᬲᬂᬲᬸᬢᬧᬵ᭞ᬲᬂᬲᬸᬓᬺ᭞ᬅᬦᬓ᭄ᬩᬕᬯᬦ᭄ᬩ᭄ᬭᬕᬸᬧᬶᬄ᭞ᬦᬳᬦ᭄ᬢᬂᬲᬧ᭄ᬢᬵᬧᬸᬢ᭄ᬭ᭞᭛ᬅᬦᬢᬲ᭄ᬢ᭄ᬭᬶ᭞ᬅᬦᬓ᭄ᬩᬕᬯᬦ᭄ᬯᬱᬶᬱ᭄ᬝᬵ᭞ᬅᬢᬸᬯᬲᬓᬭᬶᬂᬧᬶᬢᬸ᭞ᬅᬱ᭄ᬝᬫᬶᬗᬭᬦ᭄ᬬ᭞ᬬᬢᬶᬓᬵᬧᬶᬦᬓᬵᬲ᭄ᬢ᭄ᬭᬶᬲᬂᬧ᭄ᬭᬡᬵ᭛ᬲᬂᬰ᭄ᬯᬳᬵ᭞ᬢᬶᬦᬭᬶᬫᬓᭂᬦᬶᬲᬗ᭄ᬳ᭄ᬬᬂ
ᬗᬕ᭄ᬦᬶ᭞ᬳᬢᬗ᭄ᬬᬦ᭄ᬲ᭄ᬯᬳᬫᬦ᭄ᬢ᭄ᬭᬫᬧᬓ᭄ᬦᬭᬶᬂᬲᬗ᭄ᬳ᭄ᬬᬂᬳᬖ᭄ᬦᬶ᭞ᬅᬃᬧᬶᬦᬓᬵᬦᬓ᭄ᬲᬂᬧᬯᬓᬵ᭞ᬲᬂᬧᬯᬫᬦ᭞ᬲᬂᬲᬸᬘᬶ᭞ᬦ᭄ᬳ᭄ᬬᬳᬶ᭠ᬗᬦᬶᬓᬵᬢᬶᬕᬵ᭞ᬦᬶᬳᬦᬶᬓᬂᬢᬾᬚᬵᬫᬸᬗ᭄ᬕᬸᬄᬭᬶᬂᬧ᭄ᬭᬢᬶᬯᬶ᭞ᬬᬧᬯᬓᬵᬗ[strike/]ᬭᬦ᭄ᬬ᭞ᬇᬓᬂ[/strike]ᬢᬾᬚᬵᬫᬸᬗ᭄ᬕ᭄ᬯᬶᬂᬳᬧᬄ᭞ᬬᬧᬯᬫᬦ
[᭔ 4A]
ᬗᬭᬦ᭄ᬬ᭞ᬇᬓᬂᬢᬾᬚᬵᬧᬶᬦᬓᬵᬢᬾᬚ᭞ᬲᬗ᭄ᬳ᭄ᬬᬂᬳᬦᬶᬢ᭄ᬬᬵ᭞ᬬᬲᬸᬘᬶᬗᬭᬦ᭄ᬬ᭛ᬇᬓᬂᬧᬯᬫᬦᬵᬕ᭄ᬦᬶ᭞ᬬᬢᬫᬓᬦᬓ᭄ᬢᬯ᭄ᬬᬯᬳᬦᬵ᭞ᬇᬳᬯ᭄ᬬᬯᬳᬦᬵ᭞ᬇᬓᬵᬢᬧᬶᬦᬓᬵᬧᬸᬬ᭄ᬦᬶᬂᬯᬢᭂᬓ᭄ᬤᬾᬯᬢ᭄ᬣᬵ᭞ᬇᬓᬂᬲᬸᬘᬶᬬᬢᬫᬓᬵᬦᬓ᭄ᬳᬯ᭄ᬬᬯᬳᬦᬵ᭞
ᬬᬢᬧᬶᬦᬓᬵᬧᬸᬬ᭄ᬦᬶᬂᬧᬶᬢᬺᬮᭀᬓᬵ᭞ᬇᬓᬂᬧᬯᬓᬵ᭞ᬫᬓᬦᬓ᭄ᬲᬂᬳᬭᬓ᭄ᬱ᭄ᬬ᭞ᬇᬳᬭᬓ᭄ᬱ᭄ᬬᬕ᭄ᬦᬶ᭞ᬬᬢᬧᬶᬦᬓᬵᬧᬸᬬ᭄ᬦᬶᬂᬤᬾᬢ᭄ᬬᬵᬤᬦᬯᬵ᭞ᬦᬳᬦ᭄ᬢᬫᬢᬂᬦ᭄ᬬᬢᬶᬕᬧ᭄ᬭᬢ᭄ᬬᬾᬓᬦᬶᬓᬵᬗᬕ᭄ᬦᬶ᭛ᬲᬂᬰ᭄ᬯᬤᬵ᭞ᬢᬶᬦᬶᬭᬶᬓ᭄ᬦᬶᬂᬲᬂᬧᬶᬢ᭄ᬭ᭞ᬫᬢᬦ᭄ᬬᬲ᭄ᬯᬳᬵ
ᬲ᭄ᬯᬤᬵᬫᬦ᭄ᬢ᭄ᬭᬓ᭄ᬦᬵᬭᬶᬂᬧᬶᬢᬺᬧᬸᬚᬵ᭞ᬅᬃᬧ᭄ᬧᬓᬦᬓ᭄ᬲᬂᬋᬢᬸ᭞ᬦᬳᬓ᭄ᬫ᭄ᬧᬸᬪᬕᬯᬦ᭄ᬤᬓ᭄ᬱᬇᬲᬂᬩ᭄ᬭᬳ᭄ᬫᬲᬶᬦ᭄᭛ᬫᬦ᭄ᬢ᭄ᬭᬶᬢ᭠ᬪᬕᬯᬦ᭄ᬤᬓ᭄ᬱᬵ᭞ᬇᬲᬗ᭄ᬕᬰᬶᬓ᭄ᬢᬶᬓᬶᬲᬭᬶᬓᬢᬓᬩᬾᬄ᭞ᬢᬶᬦᬭᬶᬫᬓ᭄ᬦᬶᬂᬪᬝᬭᬵᬤᬃᬫ᭄ᬫᬵ᭞᭛ᬦ᭄ᬤ᭄ᬬᬢᬳᬦᬓ᭄ᬲᬭᬶᬂᬓᬵᬲᭀᬯᬂᬲᭀ
ᬯᬂ᭞ᬲᬂᬚᬫᬶᬮᬶ᭞ᬫᬓᬦᬓ᭄ᬲᬂᬦᬯᬯᬶᬢᬶ᭞ᬇᬓᬂᬲᬶᬦᬗ᭄ᬕᬸᬄᬯᬶᬦ᭄ᬢᬂᬯᬸᬯᬸᬭ᭄᭞ᬮᬶᬂᬦᬶᬂᬮᭀᬓᬵ᭞ᬲᬂᬭᬹᬦ᭄ᬤᬢᬶ᭞ᬫᬓᬦᬓ᭄ᬧᬂᬭᬸᬤ᭄ᬯᬶᬦ᭄᭞ᬲᬂᬯᬶᬲ᭄ᬯᬵ᭞ᬫᬓᬦᬓ᭄ᬱᬂᬓᬺᬢᬸ᭞ᬲᬤᬶᬓ᭄ᬱ᭄ᬬᬵ᭞ᬲᬂᬲᬸᬢ᭞ᬲᬂᬲᬢ᭄ᬬ᭞ᬲᬂᬓᬮᬵ᭞ᬲᬂᬤᬸᬦᬶ᭞ᬲᬂᬓᬸᬭᬸᬯᬦ᭄᭞ᬲᬂᬭᭀᬤᬫᬵ᭞ᬦᬳᬦ᭄ᬢᬵᬦ᭠
Auto-transliteration
[5 5B]
5
hanataribhagawansaṣṭisakṣhrabalikilya, kanyarwangsiki, sangsatyawati, mwangsangśwapatā /// sanghanasuyā, tinarimakningbhagawanhatri, ar̀ppakānakṣangpañcakalmaṣa /// tanigan, sangsatyadewasangsakya, sangngapomur̀tti, sangsa
nescarā, ndātanrawisutan, ndātanṇundāmawā, nahantapañcakalmaṣa, anakbagawanatri, anatanaknirākanya, sangśruti, sangngur̀jtā, tinarimakningbhagawanwasyiṣṭā, ar̀ppakānaksangsaptāputra, sangrajā, sangudyabharu, sanggawa
ṇnā, sangpatra, sangsutapā, sangsukr̥ĕ, anakbagawanbragupiḥ, nahantangsaptāputra, /// anatastri, anakbagawanwasyiṣṭā, atuwasakaringpitu, aṣṭamingaranya, yatikāpinakāstrisangpraṇā /// sangśwahā, tinarimakĕnisanghyang
ngagni, hatangyanswahamantramapaknaringsanghyanghaghni, ar̀pinakānaksangpawakā, sangpawamana, sangsuci, nhyahi‐nganikātigā, nihanikangtejāmungguḥringpratiwi, yapawakānga[strike/]ranya, ikang[/strike]tejāmunggwinghapaḥ, yapawamana
[4 4A]
ngaranya, ikangtejāpinakāteja, sanghyanghanityā, yasucingaranya /// ikangpawamanāgni, yatamakanaktawyawahanā, ihawyawahanā, ikātapinakāpuyningwatĕkdewatthā, ikangsuciyatamakānak'hawyawahanā,
yatapinakāpuyningpitr̥ĕlokā, ikangpawakā, makanaksangharakṣya, iharakṣyagni, yatapinakāpuyningdetyādanawā, nahantamatangnyatigapratyekanikāngagni /// sangśwadā, tinirikningsangpitra, matanyaswahā
swadāmantraknāringpitr̥ĕpujā, ar̀ppakanaksangr̥ĕtu, nahakmpubhagawandakṣa'isangbrahmasin /// mantrita‐bhagawandaksyā, isanggaśiktikisarikatakabeḥ, tinarimakningbhaṭarādar̀mmā, /// ndyatahanaksaringkāsowangso
wang, sangjamili, makanaksangnawawiti, ikangsinangguḥwintangwuwur, lingninglokā, sangrūndati, makanakpangrudwin, sangwiswā, makanakṣangkr̥ĕtu, sadikṣyā, sangsuta, sangsatya, sangkalā, sangduni, sangkuruwan, sangrodamā, nahantāna‐Leaf 6
[᭖ 6B]
᭖᭞
ᬓ᭄ᬱᬂᬯᬶᬰ᭄ᬯᬵ᭞ᬬᬲᬶᬦᬗ᭄ᬕᬸᬄᬤᬰᬵᬯᬶᬰ᭄ᬯᬗᬭᬦ᭄ᬬ᭞ᬲᬂᬯᬰᬸ᭞ᬫᬓᬦᬓ᭄ᬱᬂᬤᬭᬵ᭞ᬲᬂᬤ᭄ᬭᬸᬯ᭞ᬲᬂᬲᭀᬫ᭄ᬫᬵ᭞ᬲᬂᬗᬧᬄ᭞ᬲᬗᬦᬶᬮᬵ᭞ᬲᬂᬧ᭄ᬭᬢ᭄ᬭᬸᬱᬵ᭞ᬲᬂᬧ᭄ᬭᬪᬝ᭞ᬦᬳᬦ᭄ᬢᬦᬓ᭄ᬱᬂᬯᬰᬸ᭞ᬬᬢᬲᬶᬦᬗ᭄ᬕᬸᬄᬳᬱ᭄ᬝᬵᬪᬲᬸnᬕᬭᬦ᭄ᬬ᭞ᬲᬂᬤᬵᬭᬵ᭞ᬲᬶᬭᬫᬓᬦᬓ᭄ᬱᬂᬤᬺᬯᬶᬦᬵ᭞ᬲᬂᬳᬸᬃᬢ᭄ᬢ
ᬳᬯ᭄ᬬ᭞ᬲᬂᬭᬚᬄ᭛ᬲᬂᬤ᭄ᬭᬸᬯᬲᬶᬭᬫᬓᬦᬓ᭄ᬲᬂᬓᬮᬵ᭞ᬲᬂᬱᭀᬫᬵᬫᬦᬓ᭄ᬱᬂᬪᬹᬦᬵ᭞ᬲᬂᬯᬃᬢ᭄ᬣᬵ᭞ᬲᬂᬤᬢᭀᬫᬶᬓᬵ᭞ᬲᬂᬓᬲᬶᬮᬵ᭞ᬧᬢ᭄ᬳᬦᬓ᭄ᬧᬂᬲᭀᬫᬵ᭞ᬲᬂᬳᬧᬄ᭞ᬫᬓᬦᬓ᭄ᬱᬂᬯᬾᬓᬵᬡ᭄ᬟ᭄ᬬ᭞ᬲᬂᬕᬺᬯᬵ᭞ᬲᬂᬫᬦᬶ᭞ᬧᬢ᭄ᬳᬦᬓ᭄ᬱᬂᬕᬧᬄ᭞ᬲᬂᬗᬦ᭄ᬤᬮᬵ᭞ᬫᬓᬦᬓ᭄ᬱᬂᬧ᭄ᬭᬶ
ᬬᬩ᭄ᬭᬢ᭄ᬣᬵ᭞ᬲᬂᬓᬸᬫᬭᬵ᭞ᬲᬂᬗᬦᬶᬮᬵ᭞ᬫᬓᬲ᭄ᬢ᭄ᬭᬶᬲᬗᬲᬶᬯᬵ᭞ᬅᬃᬧ᭄ᬧᬓᬵᬦᬓ᭄ᬱᬂᬧᬸᬭᭀᬚᬯᬵ᭞ᬲᬂᬗᬯᬶᬚ᭄ᬜᬕᬢᬶ᭞ᬲᬂᬧ᭄ᬭᬯ᭄ᬬᬲᬵᬫᬓᬦᬓ᭄ᬱᬂᬤᬮᬵ᭞ᬲᬂ᭠ᬭᬪᬝ᭞ᬫᬓᬦᬓ᭄ᬱᬂᬯᬶᬰ᭄ᬯᬓᬃᬫ᭄ᬫᬵ᭞ᬦᬳᬦ᭄ᬢᬧᬸᬬᬸᬢ᭄᭞ᬪᬕᬯᬦ᭄ᬤᬓ᭄ᬱᬵᬇᬲᬗᬱ᭄ᬝᬵᬩᬤᬸ᭛ᬲᬂᬲᬤ᭄ᬬᬲᬶᬭᬵ
ᬢᬫᬓᬦᬓ᭄ᬱᬂᬘᬶᬦ᭄ᬢᬶ᭞ᬳᬬᬳᬗ᭄ᬲᬵ᭞ᬦᬭᬬᬦᬵ᭞ᬯᬶᬪᬹ᭞ᬧ᭄ᬭᬪ᭞ᬦᬳᬦ᭄ᬢᬵᬦᬓ᭄ᬱᬂᬲᬤ᭄ᬬ᭞ᬲᬂᬫᬭᬸᬤ᭄ᬯᬢᬶ᭞ᬫᬓᬦᬓ᭄ᬱᬂᬯ᭄ᬭᬱᬯᬶᬱᬫᬵ᭞ᬲᬂᬲᬗ᭄ᬓᬮ᭄ᬯᬵ᭞ᬲᬂᬫᬸᬳᬸᬃᬢ᭄ᬣᬵ᭞ᬫᬓᬦᬓ᭄ᬱᬂᬪᬦᬯᬵ᭞ᬲᬂᬮᬫ᭄ᬩᬵᬫᬓᬦᬓ᭄ᬲᬂᬕᭀᬱᬵ᭞ᬦᬳᬦ᭄ᬢᬧᬸᬢᬸᬪᬕᬯᬦ᭄ᬤᬓ᭄ᬱᬵᬇ
[᭗ 7A]
ᬪᬝᬭᬤᬃᬫ᭄ᬫᬵ᭛ᬅᬦᬢᬦᬓ᭄ᬩᬕᬯᬦ᭄ᬤᬓ᭄ᬱᬵ᭞ᬇᬲᬂᬗᬲᬶᬓ᭄ᬢᬶᬓᬶ᭞ᬫᬸᬯᬄ᭞ᬓᬦ᭄ᬬᬲ᭄ᬤᭂᬂᬗᬬᬸ᭞ᬬᬾᬓᬦᬓ᭄ᬱᬂᬢ᭄ᬭᬧᬶᬢᬸᬮᬶᬓᬸᬃᬓ᭄ᬯᬾᬄᬦ᭄ᬬ᭞ᬬᬢᬢᬶᬦᬭᬶᬫᬵᬓ᭄ᬦᬶᬂᬲᬗ᭄ᬳ᭄ᬬᬂᬯᬸᬮᬦ᭄᭞ᬧᬢᬸᬗ᭄ᬓᬮ᭄ᬢᬸᬗ᭄ᬕᬮᬦᬶᬂᬳᬭᬦᬶᬓᬵ᭞ᬳᬲ᭄ᬯᬶᬦᬶ᭞ᬪᬭᬦᬶ᭞ᬓ᭄ᬭᬢᬶᬓᬵ᭞ᬭᭀ᭠
Auto-transliteration
[6 6B]
6
kṣangwiśwā, yasinangguḥdaśāwiśwangaranya, sangwaśu, makanakṣangdarā, sangdruwa, sangsommā, sangngapaḥ, sanganilā, sangpratrusyā, sangprabhaṭa, nahantanakṣangwaśu, yatasinangguḥhaṣṭābhasungaranya, sangdārā, siramakanakṣangdr̥ĕwinā, sanghur̀tta
hawya, sangrajaḥ /// sangdruwasiramakanaksangkalā, sangsyomāmanakṣangbhūnā, sangwar̀tthā, sangdatomikā, sangkasilā, pat'hanakpangsomā, sanghapaḥ, makanakṣangwekāṇḍya, sanggr̥ĕwā, sangmani, pat'hanakṣanggapaḥ, sangngandalā, makanakṣangpri
yabratthā, sangkumarā, sangnganilā, makastrisangasiwā, ar̀ppakānakṣangpurojawā, sangngawijñagati, sangprawyasāmakanakṣangdalā, sang‐rabhaṭa, makanakṣangwiśwakar̀mmā, nahantapuyut, bhagawandaksyā'isangaṣṭābadu /// sangsadyasirā
tamakanakṣangcinti, hayahangsā, narayanā, wibhū, prabha, nahantānakṣangsadya, sangmarudwati, makanakṣangwraṣawiṣamā, sangsangkalwā, sangmuhur̀tthā, makanakṣangbhanawā, sanglambāmakanaksanggosyā, nahantaputubhagawandaksyā'i
[7 7A]
bhaṭaradar̀mmā /// anatanakbagawandaksyā, isangngasiktiki, muwaḥ, kanyasdĕngngayu, yekanakṣangtrapitulikur̀kweḥnya, yatatinarimākningsanghyangwulan, patungkaltunggalaningharanikā, haswini, bharani, kratikā, ro‐