Watek Wetu

This page has been accessed 9,282 times.
From Palm Leaf Wiki
Revision as of 05:36, 2 September 2019 by Jimeildotkomm@gmail.com (talk | contribs) (Bahasa Indonesia)

Original on Archive.org

Description

Bahasa Indonesia

Watĕk Wĕtu adalah pembahasan mengenai sifat dan watak orang berdasarkan hari kelahirannya dalam kalender Bali, mirip dengan horoskop barat.

English

Watĕk Wĕtu is a treatise similar to horoscope, discussing the character and temperament of a person based on their birthday according to the Balinese calendar.

Front and Back Covers

watek-wetu 6.jpeg

Image on Archive.org

[᭑ 1A] ᭑ ᭛ᬳᬯᬶᬖ᭄ᬦᬵᬫᬵᬲ᭄ᬢᬸᬬᬦᬫᬰᬶᬥᬀ᭛ ᭜ ᭛ᬇᬓᬶᬯᬢᭂᬓ᭄ᬯᭂᬢᬸ᭞ᬭᬶᬂ᭞ᬰ᭞ᬤᬾᬯᬵᬦ᭄ᬬᬪᬝᬵᬭᬶᬥᬹᬃᬖ᭄ᬕᬵ᭞ᬪᬹᬝᬵᬦ᭄ᬬᬉᬮᬹᬕᬖᬓ᭄᭞ᬓᬵᬮᬦ᭄ᬬᬪᬭᭀᬂ᭞ᬓᭂᬓᬵᬬᭀᬦ᭄ᬬᬵᬓᭂᬧᬹᬄᬭᬵᬗ᭄ᬥᬸ᭞ᬫᬦᬹᬓ᭄ᬦ᭄ᬬᬵᬓᬹᬯᬹᬓᬸᬯᬸᬓ᭄᭞ᬫᬵᬬᬦ᭄ᬦ᭄ᬬᬵᬩ᭄ᬬᬵᬗ᭄ᬮᬮᬄ᭞ᬯᬬᬂᬦ᭄ᬬᬵᬥᬶᬍᬫ᭄᭞ᬮᬶᬦ᭄ᬢᬂᬦ᭄ᬬᬵᬮᬶᬦ᭄ᬢᬂᬭᬹ᭞ᬇᬓᬵᬫᬫᬶᬮᬭᬵ᭟[strike/]ᬬᬦ᭄ᬢᬵᬦ᭄ᬢᬳᬸᬃᬭᬵᬦᬵᬇᬓᬵ᭞ᬓᬧ᭄ᬚᬳᬵ ᬦ᭄ᬬᬵᬭᬶᬧᬵᬬᬹᬤᬵᬦ᭄᭞[/strike]ᬧᬶᬦᬓᬶᬢ᭄ᬦ᭄ᬬᬵᬲ᭄ᬭᬡ᭄ᬟᬸᬦᬶᬂᬅᬯᬓ᭄ᬦ᭄ᬬ᭞ᬰ᭄ᬭᬶᬗᬍᬫ᭄ᬧᬸᬬᭂᬂ᭞ᬜᬵᬓᬶᬢᬂᬩᬵᬱᬵᬂ᭞ᬫ᭄ᬦᬾᬓ᭄ᬢᬸᬯᬸᬦ᭄ᬮᬵᬭᬵᬦ᭄ᬬᬵᬩᭂᬗ᭄ᬓᬸᬓ᭄᭞ᬲᬗᬃᬓᭀᬱᬾᬲᬄ᭞ᬓᭀᬭᬾᬂᬩᭂᬭᬸᬂᬧᬭᬂ᭞ᬮᬗᬹᬮᬶᬜᬸᬦ᭄᭞ᬕ᭄ᬭᬄᬧ᭄ᬭᬧᬄ᭞ᬧᬾᬘᬾᬂ᭞ᬗᬯᬶᬭᬂᬓᬺᬂᬧᭀᬮᬄᬦ᭄ᬬᬵ᭞ᬖ᭄ᬥᬾᬘᬵᬭᬵᬦ᭄ᬬᬵ᭞ᬢᬦ᭄ᬓ᭄ᬯᬱᬵᬓᬵᬉᬗ᭄ᬕᬸᬮᬜᬳᬢᬜᬵ᭞ᬇᬓᬫᬫᬶᬭᬹᬤ᭄ᬥᬵ᭞ᬦᬕᬶᬄᬘᬵᬭᬸᬩ᭄ᬭᬵᬲ᭄᭞᭙᭞ ᬘᬵᬢᬸ᭞ᬢᬸᬮᬸᬄ᭞᭙᭞ᬩ᭄ᬱᬶᬓ᭄᭞ᬜᬸᬄ᭞᭙᭞ᬩᬸᬗ᭄ᬓᬸᬮ᭄᭞ᬩ᭄ᬬᬸ᭞᭙᭞ᬳᬶᬚ᭄ᬚᬵᬲ᭄᭞ᬎᬂ᭞᭙᭞ᬢᬸᬓᭂᬮ᭄᭞ᬅᬃᬢ᭄ᬣᬦ᭄ᬬᬵ᭞᭙᭐᭐᭞ᬤᬤᬶᬳᬰᭀᬓ᭄᭞ᬰᬲᬵᬬᬹᬢ᭄ᬦ᭄ᬬᬵᬓᬹᬰᬸᬫᬕᬡ᭄ᬟᬬᬸᬤ᭄ᬥᬵ᭞ᬦᬲᬶᬩᬭᬓ᭄᭞ᬳᬬᬫ᭄ᬯᬶᬭᬶᬂᬓᬸᬦᬶᬂᬧᬶᬦᬗ᭄ᬕᬵᬂ᭞ᬧᬶᬂᬦᬸᬓᬂᬧᬸᬓᬵᬂ᭞ᬫᬩᬱᬵᬫᬶᬘ᭄ᬙᬵᬕᬶᬦ᭄ᬢᭂᬦ᭄᭞ᬧ᭄ᬭᬲᬦ᭄ᬢᬩᬸᬗ᭄ᬳᬇᬧᭃᬂ᭞ᬲᬫ᭄ᬧ᭄ᬬᬦ᭄ᬳᬦ᭄ᬥᬾᬂ᭞ᬲ᭄ᬓᬃ᭞᭙᭞ᬯᬵᬃᬡ᭄ᬦᬵ᭞ᬲ᭄ᬭᬳᬦ᭄ᬓᬳᬹᬃᬭᬶᬂᬧᬇ᭠ ᬩᭀᬦ᭄ᬤᬸᬫᬸᬦ᭄᭞ᬬᬦ᭄ᬢᬦ᭄ᬢᬯᬸᬭᬦᬵ᭞ᬅᬓ᭄ᬯᬾᬄᬮᬭᬵᬦ᭄ᬬᬵᬳ᭄ᬤᬵᬢᬂ᭞ᬬᬦ᭄ᬢᬸᬯᬹᬃᬭᬵᬦᬇᬓᬲᬸᬕᬶᬄᬤᬺᬫ᭄ᬫᬦ᭄᭞ᬓ᭄ᬱᬫ᭄ᬧᭀᬮᬶᬄ᭞ᬤᬦᬶᬂᬲᬂᬧ᭄ᬭᬩᬸ᭞ᬫᬓ᭄ᬯᬾᬄᬓᬤ᭄ᬥᬂᬦ᭄ᬬᬵ᭠ᬳᬲᬶᬄᬭᬶᬬᬵ᭞ᬢᭂᬤᬸᬤᬬᬸᬄᬘᬵᬭᬸᬦ᭄ᬬᬵ᭞ᬳᬬᬹᬧᭀᬮᬄᬦ᭄ᬬ᭄᭞ᬲᬶᬮᬫ᭄ᬧᬄᬦ᭄ᬬᬵᬳᬬᬹ᭞ᬫᬵᬗ᭄ᬓᬵᬦᬵᬓᬚᬃᬭᬶᬂᬰᬲ᭄ᬢ᭄ᬭᬵᬂ᭛ ᭜ ᭛ᬬᬦ᭄ᬬᬵᬯ᭄ᬢᬸ᭞ᬭᬶᬂ᭞ᬭ᭞ᬤᬾᬯᬵᬢᬦ᭄ᬬᬵᬪᬵᬝᬵᬭᬇᬦ᭄ᬤ᭄ᬭᬵ᭞᭠
Auto-transliteration
[1 1A] 1 /// hawighnāmāstuyanamaśidham /// • /// ikiwatĕkwĕtu, ring, śa, dewānyabaṭāridhūrghgā, bhūṭānya'ulūgaghak, kālanyabarong, kĕkāyonyākĕpūhrāngdhu, manūknyākūwūkuwuk, māyannyābyānglalah, wayangnyādhilĕm, lintangnyālintangrū, ikāmamilarā. [strike/]yantāntahurrānā'ikā, kapjahā nyāripāyūdān, [/strike]pinakitnyāsraṇḍuningawaknya, śringalĕmpuyĕng, ñākitangbāsyāng, mnektuwunlārānyābĕngkuk, sangarkosyesah, korengbĕrungparang, langūliñun, grahprapah, peceng, ngawirangkrĕngpolahnyā, ghdhecārānyā, tankwasyākā'unggulañahatañā, ikamamirūddhā, nagihcārubrās9 cātu, tuluh9bsyik, ñuh9bungkul, byu9hijjās, löng9tukĕl, artthanyā900dadihaśok, śasāyūtnyākūśumagaṇḍayuddhā, nasibarak, hayamwiringkuningpinanggāng, pingnukangpukāng, mabasyāmicchāgintĕn, prasantabungha'ipöng, sampyanhandheng, skar9wārṇnā, srahankahūrringpa'i‐ bondumun, yantantawuranā, akwehlarānyāhdātang, yantuwūrrāna'ikasugihdrĕmman, kṣampolih, daningsangprabu, makwehkaddhangnyā‐hasihriyā, tĕdudayuhcārunyā, hayūpolahny, silampahnyāhayū, māngkānākajarringśastrāng /// • /// yanyāwtu, ring, ra, dewātanyābhāṭāra'indrā, ‐

Leaf 1

watek-wetu 7.jpeg

Image on Archive.org

[᭑ 1B] ᭑ ᬪᬸᬝᬦ᭄ᬬᬵᬗ᭄ᬖᬵᬨᬢ᭄ᬝᬶ᭞ᬓᬵᬮᬦ᭄ᬬᬵᬢ᭄ᬬᬵᬓ᭄ᬱᬵ᭞ᬓᬓᬵᬬᭀᬦ᭄ᬬᬵᬓᬬᬹᬧᬸᬢᬶᬄ᭞ᬫᬵᬦᬸᬓ᭄ᬦ᭄ᬬᬵᬲ᭄ᬬᬶᬂ᭞ᬯᬵᬬᬂᬦ᭄ᬬᬵᬧᬜ᭄ᬚᬶ᭞ᬮᬶᬦ᭄ᬢᬦ᭄ᬬᬵᬢᭂᬡ᭄ᬟᬲ᭄ᬫᬋᬂᬋᬂ᭞ᬧᬦᭂᬲ᭄ᬧᬯᭃᬢ᭄ᬯᬦ᭄ᬬᬵ᭞ᬧᬦᬓᬶᬢ᭄ᬦ᭄ᬬᬵᬕᬺᬧ᭄ᬭᬄᬲᬵᬄ᭞ᬧᬦᭂᬲ᭄‌ᬍᬲᬸᬇᬩᬹᬓ᭄᭞ᬩᬵᬗᭂᬢ᭄‌ᬗᬼᬫ᭄ᬧᬸᬬᭃᬂ᭞ᬓᬧ᭄ᬚᬵᬳᬵᬦ᭄ᬬᬵᬤᭀᬬᬦ᭄ᬫᬢᬶᬗ᭄ᬮᬵᬄᬧ᭄ᬬᬡᬵᬓ᭄᭞ᬬᬦ᭄ᬮᬦᬵᬂᬫᬵᬢᬶᬗᬫᬸᬓ᭄᭞ᬦᬵᬕᬶᬄ ᬘᬵᬭᬹᬇᬩᬸᬝᬵᬅᬗ᭄ᬖᬵᬧᬢ᭄ᬣᬶ᭞ᬩ᭄ᬭᬲ᭄᭞᭕᭞ᬘᬸᬢᬸ᭞ᬢᬮᬹᬳ᭄᭞᭕᭞ᬩᬲᬶᬓ᭄᭞ᬜᬸᬄ᭞᭕᭞ᬩᬸᬗ᭄ᬓᬸᬮ᭄᭞ᬩ᭄ᬦᬂ᭞᭕᭞ᬢᬸᬓᭃᬮ᭄᭞ᬳᬃᬢ᭄ᬝᬵᬦ᭄ᬬᬵ᭞᭕᭐᭐᭞ᬩᬶᬬᬸ᭞᭕᭞ᬇᬚ᭄ᬚᬵᬲ᭄᭞ᬤᬤᬶᬳᬲᭀᬓ᭄ᬱᬰᬬᬸᬢ᭄ᬦ᭄ᬬᬵ᭞ᬓᬸᬲᬹᬫ᭄ᬫᬵᬚᬢᬶᬦᬲᬶᬧᬸᬢᬶᬄᬳᬬᬵᬫ᭄ᬧᬸᬢᬶᬄᬢᬹᬮᬸᬲ᭄᭞ᬫᬧᬗ᭄ᬕᬂ᭞ᬫᬧᭂᬘᭂᬮ᭄ᬫᬶᬘᬕᬶᬦ᭄ᬢᭂᬦ᭄᭞ᬰ᭄ᬓᬃᬧᬸᬢᬶᬄ᭞᭕᭞ᬰ᭄ᬭᬳᬦ᭄ᬓᬵᬢᬹᬓᬧᬇᬩᭀ ᬤ᭄ᬤᬸᬫᬹᬦ᭄᭞ᬬᬦ᭄ᬢᬦ᭄ᬢᬳᬹᬃᬭᬵᬦᬵᬇᬓᬵᬳᬕᭂᬂᬘᬵᬭᬦ᭄ᬬᬵ᭞ᬢᬦ᭄ᬓᬸᬭᬵᬂᬗᬕ᭄ᬭᬶᬂᬭᬶᬳᬗ᭄ᬕᬦ᭄ᬬᬵ᭚ ᭜ ᭚ᬬ᭄ᬬᬦ᭄ᬯᬢᬹᬯᬢᭂᬓ᭄᭞ᬘᭀ᭞ᬤᬾᬯᬵᬝᬵᬦ᭄ᬬᬵᬪᬝᬵᬭᬶᬰᭀᬫᬵ᭞ᬓᬵᬮᬦ᭄ᬬᬵᬤᬹᬃᬕ᭄ᬕᭂ᭞ᬩᬸᬝᬦ᭄ᬬᬵᬘᬵᬢᬹᬲ᭄ᬨᬢ᭄ᬝᬵ᭞ᬓᭂᬓᬵᬬᭀᬦ᭄ᬬᬵᬓᬵᬬᬸᬧᭀᬮᬾ᭞ᬫᬦᬹᬓ᭄ᬦ᭄ᬬᬵᬚᬵᬗ᭄ᬓᬸᬂ᭞ᬯᬬᬂᬦ᭄ᬬᬵᬯᭀᬕ᭄ᬕᬦ᭄᭞ᬫᬬᬦ᭄ᬬᬵᬳᬸᬮᬦ᭄᭞ᬮᬶᬦ᭄ᬢᬂᬦ᭄ᬬ ᬮᬶᬦ᭄ᬢᬂᬨᬤ᭄ᬤᬢᬶ᭞ᬮᬶᬦ᭄ᬢᬂᬦᬵᬖ᭄ᬕᬵ᭞ᬦᬕᬶᬄᬘᬵᬭᬸ᭞ᬩ᭄ᬭᬲ᭄‌ᬘᬵᬢᬸ᭞ᬜᬸᬄ᭞᭔᭞ᬩᬸᬗ᭄ᬓᬸᬮ᭄᭞ᬢᬮᬸᬄ᭞᭔᭞ᬩᬸᬯᬸᬗ᭄ᬓᬸᬮ᭄᭞ᬩ᭄ᬬᬸ᭞᭔᭞ᬳᬶᬚᬵᬲ᭄᭞ᬩ᭄ᬦᭂᬂ᭞᭔᭞ᬢᬸᬓᭂᬮ᭄᭞ᬅᬃᬢ᭄ᬣᬵᬦ᭄ᬬᬵ᭞᭔᭐᭐᭞ᬤᬤᬶᬳᬲᭀᬓ᭄‌ᬲᬲᬲᬬᬸᬢ᭄ᬦ᭄ᬬᬵᬘᬶᬡ᭄ᬝᬋᬗ᭄ᬕᬵ᭞ᬦᬲᬶᬇᬋᬗ᭄᭞ᬳᬬᬫ᭄ᬳᬶᬋᬂᬧᬶᬦᬵᬗ᭄ᬕᬂ᭞ᬧᬶᬦᭂᬘᭂᬮ᭄ᬫᬶᬘᬕᬶᬦ᭄ᬢᭂᬦ᭄᭞ᬧᬸᬧᬸᬓ᭄ᬦ᭄ᬬᬲᬰᬳᬹᬃ᭞ᬰᬵᬢᬹᬃᬭᬶᬂᬧᬵ [᭒ 2A] ᬳᬶᬩᭀᬦ᭄ᬥᬸᬫᬸᬦ᭄᭞ᬇᬦᬚᬵᬧ᭄ᬳᬶᬤᬪᬵᬝᬵᬭᬷᬲᭀᬫ᭄ᬫᭀ᭞ᬬ᭄ᬬᬦ᭄ᬢᬦ᭄ᬢᬵᬳᬹᬃᬭᬵᬦᬵᬇᬓᬕ᭄ᬭᬷᬦ᭄ᬬᬵᬫᬓ᭄ᬯᬾᬳ᭄᭞ᬇᬤᭂᬗ᭄ᬳᬶᬤᭂᬗᬦ᭄ᬱᬶᬭᬵ᭞ᬳᬬ᭄ᬬᬦ᭄ᬭᬸᬫ᭄ᬧᬸᬄᬱᭀᬮᭀᬃᬍᬰᬸ᭞ᬜᬵᬓᬶᬢᬵᬂᬯ᭄ᬢᭂᬂᬦ᭄ᬬᬵ᭞ᬇᬩᬸᬓ᭄‌ᬗᬫ᭄ᬗᬸᬮᬫ᭄ᬗᬸᬮ᭄᭞ᬲᬵᬃᬯ᭄ᬯᬲᬡ᭄ᬟᬶᬮᬭᬦ᭄ᬬᬵ᭞ᬓᬧ᭄ᬚᬳᬦ᭄ᬬᬵᬤᭀᬬᬦ᭄ᬫᬵᬢᬶᬲᬾᬗ᭄ᬕᭀᬢ᭄ᬱᬫ᭄ᬧᬶ᭞ᬬ᭄ᬬᬦ᭄ᬬᬵ ᬯᬵᬤᬾᬦ᭄᭞ᬳᬫᬄᬢᬶᬯᬵᬂ᭞ᬮᬦ᭄ᬢᬦ᭄ᬢᬳᬸᬃᬭᬦᬵᬇᬓᬵ᭞ᬢᬦ᭄ᬱᬶᬧᬶᬳᬮᬦ᭄ᬬᬵ᭞ᬬᬦ᭄ᬢᬳᬸᬃᬭᬵᬦᬇᬓᬵᬰᬸᬫᬗ᭄ᬕᬶᬄᬲᬸᬕᬶᬄᬤᬺᬫᬵᬦ᭄᭞ᬓᬶᬦᬲᬶᬳᬦ᭄ᬥᬾᬦᬶᬂᬯ᭄ᬯᬂᬫᬶᬯᬂᬲᬂᬫᬯᬵᬗ᭄ᬰᬭᬵᬢᬹ᭚ ᭜ ᭚ᬬ᭄ᬬᬵᬦ᭄ᬯᬢᭂᬓ᭄‌ᬯᭂᬢᬸ᭞ᬅ᭞ᬤᬾᬯᬵᬣᬵᬦ᭄ᬬᬵᬪᬝᬵᬭᬭᬹᬤᬺ᭞ᬓᬵᬮᬦ᭄ᬬᬵᬪᬵᬭᭀᬂ᭞ᬩᬸᬢᬦ᭄ᬬᬵᬪᬹᬝᬵᬳᬸᬮᬸᬓᬸᬤᬵ᭞ᬓᬓᬬᭀ ᬦ᭄ᬬᬵᬘᬵᬦᬶᬕᬭᭀᬦ᭄᭞ᬫᬵᬦᬸᬓ᭄ᬦ᭄ᬬᬵᬕᬕᬓ᭄᭞ᬯᬵᬬᬂᬦ᭄ᬬᬵᬘᬳᬸᬧ᭄ᬧᬵᬓ᭄᭞ᬫᬬᬦ᭄ᬬᬵᬳᬧᬶ᭞ᬮᬶᬦ᭄ᬢᬂᬦ᭄ᬬᬵᬚᬾᬂᬲᬭᭀᬢ᭄᭞ᬇᬓᬵᬕᬶᬄᬘᬵᬭᬹ᭞ᬩ᭄ᬭᬹᬲ᭄᭞ᬢᬶᬕᬂᬘᬵᬢᬸ᭞ᬜᬸᬄ᭞᭓᭞ᬩᬸᬗ᭄ᬓᬸᬮ᭄᭞ᬢᬮᬸᬄᬢᬶᬖᬂᬲᬶᬓᬶ᭞ᬧᬶᬲᬵᬂ᭞᭓᭞ᬳᬶᬚᬵᬲ᭄᭞ᬩ᭄ᬦᬂᬢᬶᬕ᭄ᬕᬵᬂᬢᬸᬓᭂᬮ᭄᭞ᬳᬃᬝᬦ᭄ᬬᬵ᭞᭖᭐᭐᭞ᬤᬤᬶᬳᬲᭀᬓ᭄᭞ᬲᬲᬵᬬᬸ ᬢ᭄ᬦ᭄ᬬᬵᬯᬶᬭᬵᬓᬰᬹᬫᬵ᭞ᬦᬵᬲᬶᬩᬭᬵᬓ᭄‌ᬲᬤ᭄ᬥᬓᬸᬦᬶᬂ᭞ᬳᬬᬵᬫ᭄ᬯᬶᬭᬶᬂᬓᬸᬦᬶᬂ᭞ᬧᬶᬦᬸᬓᬂᬧᬸᬓᬂᬕᬶᬦᬸᬭᬾᬂ᭞ᬫᬵᬮᬶᬄᬯᬶᬦᬵᬗᬸᬦ᭄ᬉᬭᬶᬧ᭄᭞ᬲ᭄ᬓᬃᬧᬸᬢᬶᬄᬓᬸᬦᬶᬂ᭞᭖᭞ᬓᬵᬢᬶᬄ᭞ᬲ᭄ᬭᬵᬳᬦ᭄ᬓᬵᬢᬹᬃᬭᬶᬂᬧᬇᬩᭀᬦ᭄ᬥᬸᬫᬹᬦ᭄᭞ᬲᬵᬫ᭄ᬗᬸᬣᬶᬤᬵᬪᬝᬵᬭᬭᬹᬤ᭄ᬭ᭞ᬫᭂᬧᬗᬫ᭄ᬩᬾᬬᬦ᭄ᬳᬤᬸᬮᬂ᭞ᬓᬵᬢᬹᬃᬭᬶᬂᬢᬺᬢᭂᬧ᭄ᬧᬵᬦᬾ᭞ᬬᬦ᭄ᬢᬦ᭄ᬢᬳᬸᬭᬵᬦᬇᬓᬵ
Auto-transliteration
[1 1B] 1 bhuṭanyāngghāphatṭi, kālanyātyāksyā, kakāyonyākayūputih, mānuknyāsying, wāyangnyāpañji, lintanyātĕṇḍasmarĕngrĕng, panĕspawötwanyā, panakitnyāgrĕprahsāh, panĕslĕsu'ibūk, bāngĕtnglĕmpuyöng, kapjāhānyādoyanmatinglāhpyaṇāk, yanlanāngmātingamuk, nāgih cārū'ibuṭā'angghāpatthi, bras5cutu, talūh5basik, ñuh5bungkul, bnang5tuköl, hartṭānyā500biyu5ijjās, dadihasokṣaśayutnyā, kusūmmājatinasiputihhayāmputihtūlus, mapanggang, mapĕcĕlmicagintĕn, śkarputih5śrahankātūkapa'ibo ddumūn, yantantahūrrānā'ikāhagĕngcāranyā, tankurāngngagringrihangganyā // • // yyanwatūwatĕk, co, dewāṭānyābaṭāriśomā, kālanyādūrggĕ, buṭanyācātūsphatṭā, kĕkāyonyākāyupole, manūknyājāngkung, wayangnyāwoggan, mayanyāhulan, lintangnya lintangphaddati, lintangnāghgā, nagihcāru, brascātu, ñuh4bungkul, taluh4buwungkul, byu4hijās, bnĕng4tukĕl, artthānyā400dadihasoksasasayutnyāciṇṭarĕnggā, nasi'irĕng, hayamhirĕngpinānggang, pinĕcĕlmicagintĕn, pupuknyasaśahūr, śātūrringpā [2 2A] hibondhumun, inajāp'hidabhāṭārīsommo, yyantantāhūrrānā'ikagrīnyāmakweh, idĕnghidĕngansyirā, hayyanrumpuhsyolorlĕśu, ñākitāngwtĕngnyā, ibukngamngulamngul, sārwwasaṇḍilaranyā, kapjahanyādoyanmātisenggotṣampi, yyanyā wāden, hamahtiwāng, lantantahurranā'ikā, tansyipihalanyā, yantahurrāna'ikāśumanggihsugihdrĕmān, kinasihandheningwwangmiwangsangmawāngśarātū // • // yyānwatĕkwĕtu, a, dewāthānyābaṭārarūdrĕ, kālanyābhārong, butanyābhūṭāhulukudā, kakayo nyācānigaron, mānuknyāgagak, wāyangnyācahuppāk, mayanyāhapi, lintangnyājengsarot, ikāgihcārū, brūs, tigangcātu, ñuh3bungkul, taluhtighangsiki, pisāng3hijās, bnangtiggāngtukĕl, harṭanyā600dadihasok, sasāyu tnyāwirākaśūmā, nāsibarāksaddhakuning, hayāmwiringkuning, pinukangpukangginureng, mālihwināngunurip, skarputihkuning6kātih, srāhankātūrringpa'ibondhumūn, sāmnguthidābaṭārarūdra, mĕpangambeyanhadulang, kātūrringtrĕtĕppāne, yantantahurāna'ikā

Leaf 2

watek-wetu 8.jpeg

Image on Archive.org

[᭒ 2B] ᭒ ᬕ᭄ᬭᬶᬦ᭄ᬬᬵᬢᬦᬳ᭄ᬮᬂᬳᬮᬵᬂ᭞ᬭᬸᬫ᭄ᬧᬸᬄᬓᭀᬭᬾᬂᬧᬭᬵᬂ᭞ᬜᬵᬓᬶᬢᬂᬩᬵᬲᬵᬂᬮᬗᬸ᭞ᬇᬩᬸᬓ᭄᭞ᬗᬭᬶᬕᬶᬲ᭄᭞ᬫ᭄ᬦᬾᬓ᭄ᬢᬸᬳᬸᬦ᭄‌ᬮᬭᬵᬦ᭄ᬬᬵ᭞ᬰ᭄ᬭᬷᬅᬫᬵᬄᬢᬸᬚᬸ᭞ᬳ᭄ᬮᬭᬵᬦ᭄ᬬᬵᬓᬓᭂᬢᭂᬭᬵᬦ᭄ᬭᬕᬦ᭄ᬬᬵ᭞ᬓᬧ᭄ᬚᬳᬦ᭄ᬬᬵᬤᭀᬬᬦ᭄ᬳᬜᬸᬤ᭄᭞ᬫᬢᬶᬓᬲᬸᬤᬸᬓ᭄ᬱᬶᬭᬵ᭞ᬬᬦ᭄ᬯᬤᭀᬦ᭄ᬫᬢᬶᬧᬗᬦ᭄ᬢᬾᬦᬦ᭄᭞ᬢᬦ᭄ᬓᭂᬦᬢᬶᬦᬸᬮᬸᬂ᭞ᬬᬦ᭄ᬢᬳᬸᬃᬭ ᬦᬵᬇᬓᬵᬳᬬᬸᬯ᭄ᬓᬵᬲᬦ᭄ᬬᬵ᭚ ᭜ ᭚ᬬᬤ᭄ᬯᬯ᭄ᬢᭀᬦ᭄‌ᬯᬵᬢᭂᬓ᭄᭞ᬩᬸ᭞ᬤᬾᬯᬵᬝᬵᬦ᭄ᬬᬵᬪᬵᬝᬵᬭᬶᬳᬸᬫᬵ᭞ᬓᬵᬮᬦ᭄ᬬᬵᬭᬵᬓ᭄ᬱᬲᬵ᭞ᬪᬹᬝᬵᬦ᭄ᬬᬵᬳᬸᬮᬸᬓᬸᬫ᭄ᬓᬵ᭞ᬓ᭄ᬓᬵᬬᭀᬦ᭄ᬬᬵᬩᬸᬦᬸᬢ᭄᭞ᬫᬵᬦᬹᬓ᭄ᬦ᭄ᬬᬵᬥᬭᬵ᭞ᬳ᭄ᬯᬂᬦ᭄ᬬᬵᬯᬶᬭᬹᬦ᭄᭞ᬫᬵᬬᬦ᭄ᬬᬵᬧ᭄ᬭᬶᬝᬶᬯᬶ᭞ᬮᬶᬦ᭄ᬢᬂᬦ᭄ᬬᬵᬓ᭄ᬭᬶᬲ᭄᭞ᬧᬂᬓᬵᬲ᭄ᬧᬵᬯ᭄ᬯᬢ᭄ᬯᬦ᭄ᬬᬵ᭞ᬦᬕᬶᬄᬘᬵᬭᬸ᭞ᬩ᭄ᬭᬲ᭄᭞᭗᭞ᬘᬢᬸ᭞ ᬜᬸᬄ᭞᭗᭞ᬩᬸᬗ᭄ᬓᬸᬮ᭄᭞ᬢᬮᬸᬄ᭞᭗᭞ᬩᬸᬗ᭄ᬓᬸᬮ᭄᭞ᬩ᭄ᬬᬸ᭞ᬮ᭄᭞ᬳᬶᬚ᭄ᬚᬵᬲ᭄᭞ᬩ᭄ᬦᬵᬂ᭞᭗᭞ᬢᬸᬤᭂᬮ᭄᭞ᬆᬃᬝᬦ᭄ᬬᬵ᭞᭗᭐᭐᭞ᬤᬵᬤᭀᬰᬲᭀᬓ᭄᭞ᬲᬰᬵᬬᬸᬢ᭄ᬦ᭄ᬬᬵᬧᬹᬃᬡ᭄ᬦᬲᬹᬓᬵ᭞ᬦᬵᬲᬷᬓᬸᬦᬶᬂ᭞ᬫᬲᬰᬵᬯᬹᬃ᭞ᬲᬫ᭄ᬱᬵᬫ᭄ᬥᬮᬶᬫᬯᬦ᭄ᬢᬵ᭞ᬳᬬᬵᬫ᭄ᬧᬸᬢᬶᬄᬲ᭄ᬬᬸᬗᬦ᭄᭞ᬫᬧᬸᬓᬂᬕᬶᬦᭀᬭᬾᬂ᭞ᬫᬵᬮᬶᬄᬦᬶᬦᬗᬹᬦ᭄ᬉᬭᬶᬧ᭄᭞ ᬲ᭄ᬓᬃᬧᬸᬢᬶᬄᬓᬸᬦᬶᬂ᭞᭗᭞ᬢᬦ᭄ᬥᬶᬂ᭞ᬓᬵᬢᬹᬭᬶᬂᬧᬳᬶᬩᭀᬦ᭄‌ᬤᬸᬫᬸᬦ᭄᭞ᬬᬦ᭄ᬢᬦ᭄ᬢᬳᬸᬭᬵᬦᬇᬓᬵᬓ᭄ᬯᬾᬄᬕ᭄ᬭᬶᬂᬦ᭄ᬬᬵ᭞ᬲ᭄ᬮᬵᬡ᭄ᬟᬕ᭄ᬱ᭄ᬮᬡ᭄ᬟᬕ᭄᭞ᬧᬭᬂ᭞ᬕ᭄ᬭᬄᬧ᭄ᬭᬧᬵᬄ᭞ᬧᬵᬦᬲ᭄ᬳᬢᬶᬲ᭄᭞ᬓᬾᬧᬵᬓ᭄ᬓᬾᬧᬾᬓ᭄᭞ᬇᬩᬸᬓ᭄‌ᬍᬲᬸᬢᬦ᭄ᬓᬯᬵᬰᬵᬫᬗᬦ᭄᭞ᬚᬵᬗ᭄ᬓᬮ᭄ᬚᬓᭂᬮ᭄ᬘᬓᭂᬢ᭄‌ᬢᬦ᭄ᬧᬵᬝᬵᬬᬹᬂ᭞ᬳᬗᭂᬦ᭄ᬬᬵᬳ᭄ᬦᭂᬓ᭄ᬭᬸᬦ᭄ᬢᬕ᭄ᬇᬜᬫᬫᬶᬮ [᭓ 3A] ᬭᬵ᭞ᬬᬵᬦ᭄ᬢᬦ᭄ᬓᬢ᭄ᬢᬳᬹᬃᬤᬾᬦ᭄ᬬᬵ᭞ᬇᬓᬵᬗᬤᬓᬓᭂᬦ᭄‌ᬕ᭄ᬭᬷᬦ᭄ᬬᬵᬢᬦ᭄ᬧᬵᬧᭂᬕᬢᬦ᭄᭞ᬬ᭄ᬬᬦ᭄ᬬᬵᬓᭂᬢᬳᬸᬭᬵᬦᬇᬓᬵᬲᬸᬓ᭄ᬓᬵᬇᬥᭂᬧ᭄ᬦ᭄ᬬᬵᬓ᭄ᬯᬾᬄᬓᬥᬂᬦ᭄ᬬᬵᬭᬶᬬᬵ᭛ ᭜ ᭛ᬬ᭄ᬬᬵᬦ᭄ᬬᬯ᭄ᬢᬸᬯᬢᭂᬓ᭄᭞ᬯᬺ᭞ᬤᬾᬯᬵᬝᬦ᭄ᬬᬵᬪᬝᬵᬖᬹᬭᬹ᭞ᬪᬹᬝᬵᬦ᭄ᬬᬳᬹᬮᬸᬲᬶᬗ᭄ᬳᬵ᭞ᬓᬵᬮᬦ᭄ᬬᬵᬲᬂᬤᭀᬭᬵᬓᬮᬵ᭞ᬓᭂᬓᬵᬬᭀᬦ᭄ᬬᬵᬯᬵ ᬭᬶᬗᬶᬦ᭄᭞ᬫᬦᬹᬓ᭄ᬦ᭄ᬬᬵᬰ᭄ᬯᬵᬭᬶ᭞ᬯᬵᬬᬗᭂᬗᬦ᭄ᬬᬵᬲ᭄ᬫᬭ᭄᭞ᬫᬬᬦ᭄ᬬᬵᬮᬹᬯᬵᬂ᭞ᬮᬶᬡ᭄ᬝᬂᬦ᭄ᬬᬵᬪᬵᬥ᭄ᬥᬾ᭞ᬮᬶᬡ᭄ᬝᬵᬂᬲᬮᬄᬳᬸᬓᬹᬭ᭄᭞ᬫᬵᬗ᭄ᬓᬵᬦᬵᬲᬗ᭄ᬓᬵᬦ᭄ᬬᬵᬕ᭄ᬭᬷᬫᬓ᭄ᬯᬾᬄ᭞᭠ᬦᬵᬕᬶᬄᬘᬵ[ᬲ᭄ᬧ]ᬭᬸ᭞ᬩ᭄ᬭᬵᬲ᭄᭞᭘᭞ᬩᬸᬗ᭄ᬓᬸᬮ᭄᭞ᬢᬮᬸᬳ᭄᭞᭘᭞ᬩᬸᬗ᭄ᬓᬸᬮ᭄᭞ᬩ᭄ᬦᬂ᭞᭘᭞ᬢᬸᬓᭂᬮ᭄᭞ᬩ᭄ᬬᬸ᭞᭘᭞ᬇᬚᬵᬲ᭄᭞ᬆᬃᬝᬦ᭄ᬬᬵ᭞᭘᭐᭐᭞ᬤᬤᭀᬲ᭄ᬳᬲᭀ᭠ ᬓ᭄᭞ᬲᬰᬬᬸᬢ᭄ᬦ᭄ᬬᬵᬓᬸᬲᬹᬫᬕᬡ᭄ᬟᬵᬯᬵᬢᬷ᭞ᬦᬲᬶᬥᬥᬸ᭞ᬳᬬᬫ᭄ᬯᬗ᭄ᬓᬵᬲ᭄᭞ᬫᬧᬸᬓᬂᬧᬸᬓᬂᬕᬶᬦᭀᬭᬾᬂ᭞ᬫᬵᬮᬶᬄᬯᬶᬦᬵᬗᬸᬦ᭄ᬳᬸᬭᬶᬧ᭄᭞ᬯᬺᬲᬶᬦ᭄‌ᬢᭂᬩᬹᬭᬵᬢᬹ᭞᭠ᬫ᭄ᬯᬄᬧ᭄ᬭᬗᬾᬫ᭄ᬩᬾᬬ᭄ᬬᬦ᭄ᬆᬤᬸᬮᬂ᭞ᬅᬬᬫ᭄ᬯᬤᭀᬦ᭄ᬳᬗ᭄ᬕᬾᬦ᭄ᬳᬸᬮᬫ᭄ᬦ᭄ᬬ᭞ᬬᬦ᭄ᬮᬦᬂᬩᬾᬩᬾᬓ᭄᭞ᬳᬫᬗᬦ᭄ᬩᬦ᭄ᬢᬮ᭄ᬧᬵᬗᬦᬦ᭄ᬳᬸᬮᬫᬾ᭞ᬬᬦ᭄ᬫᬗᬦ᭄ᬧ᭄ᬕᬄᬧᬗ ᬦᬦ᭄ᬩᬡ᭄ᬝᬮ᭄᭞ᬳᬧᬦ᭄ᬧᬦᬸᬤᬦᬶᬂᬲᬮᬄᬉᬓᬸ᭞ᬳᬧᬦ᭄ᬳᬶᬓᬵᬫᬓ᭄ᬯᬾᬄᬕ᭄ᬭᬷᬦ᭄ᬬᬵ᭞ᬗᬸᬢᬄᬫᬵᬇᬲᬶᬂ᭞ᬰ᭄ᬭᬷᬗᬍᬫ᭄ᬧᬸᬬᬵᬂ᭞ᬳᬲ᭄ᬓᭂᬮ᭄‌ᬳ᭄ᬦᭂᬓ᭄ᬗᬸᬬ᭄ᬬᬦ᭄ᬳᬢᬶᬦ᭄ᬬᬵ᭞ᬲ᭄ᬭᬷᬓᬵᬦᬶᬦ᭄᭞ᬜᬵᬓᬶᬢᬂᬩᬵᬲᬂ᭞ᬫᬸᬮᬵᬫᬸᬃᬮᬃᬯᬢᬹᬓ᭄ᬦ᭄ᬬ᭞ᬭᬶᬂᬲᬵᬃᬯ᭄ᬯᬲᬵᬡ᭄ᬟᬶᬮᬭᬵᬦ᭄ᬬᬵ᭞ᬰ᭄ᬭᬷᬤᬶᬦᬮᬶᬄᬳᬮᬵ᭞ᬲ᭄ᬭᬷᬓᬵᬳᬦᬦ᭄ᬇᬧ᭄ᬬᬦ᭄‌ᬳᬵᬮ᭞ᬫᬶᬯᬵᬢᬸ᭠
Auto-transliteration
[2 2B] 2 grinyātanahlanghalāng, rumpuhkorengparāng, ñākitangbāsānglangu, ibuk, ngarigis, mnektuhunlarānyā, śrī'amāhtuju, hlarānyākakĕtĕrānraganyā, kapjahanyādoyanhañud, matikasuduksyirā, yanwadonmatipangantenan, tankĕnatinulung, yantahurra nā'ikāhayuwkāsanyā // • // yadwawtonwātĕk, bu, dewāṭānyābhāṭārihumā, kālanyārākṣasā, bhūṭānyāhulukumkā, kkāyonyābunut, mānūknyādharā, hwangnyāwirūn, māyanyāpriṭiwi, lintangnyākris, pangkāspāwwatwanyā, nagihcāru, bras7catu, ñuh7bungkul, taluh7bungkul, byu, l, hijjās, bnāng7tudĕl, ārṭanyā700dādośasok, saśāyutnyāpūrṇnasūkā, nāsīkuning, masaśāwūr, samsyāmdhalimawantā, hayāmputihsyungan, mapukangginoreng, mālihninangūnurip, skarputihkuning7tandhing, kātūringpahibondumun, yantantahurāna'ikākwehgringnyā, slāṇḍagṣlaṇḍag, parang, grahprapāh, pānashatis, kepākkepek, ibuklĕsutankawāśāmangan, jāngkaljakĕlcakĕttanpāṭāyūng, hangĕnyāhnĕkruntagiñamamila [3 3A] rā, yāntankattahūrdenyā, ikāngadakakĕn'grīnyātanpāpĕgatan, yyanyākĕtahurāna'ikāsukkā'idhĕpnyākwehkadhangnyāriyā /// • /// yyānyawtuwatĕk, wrĕ, dewāṭanyābaṭāghūrū, bhūṭānyahūlusinghā, kālanyāsangdorākalā, kĕkāyonyāwā ringin, manūknyāśwāri, wāyangĕnganyāsmar, mayanyālūwāng, liṇṭangnyābhādhdhe, liṇṭāngsalahhukūr, māngkānāsangkānyāgrīmakweh, ‐nāgihcā[spa]ru, brās8bungkul, taluh8bungkul, bnang8tukĕl, byu8ijās, ārṭanyā800dadoshaso‐ k, saśayutnyākusūmagaṇḍāwātī, nasidhadhu, hayamwangkās, mapukangpukangginoreng, mālihwināngunhurip, wrĕsintĕbūrātū, ‐mwahprangembeyyanādulang, ayamwadonhanggenhulamnya, yanlanangbebek, hamanganbantalpāngananhulame, yanmanganpgahpanga nanbaṇṭal, hapanpanudaningsalahuku, hapanhikāmakwehgrīnyā, ngutahmā'ising, śrīngalĕmpuyāng, haskĕlhnĕknguyyanhatinyā, srīkānin, ñākitangbāsang, mulāmurlarwatūknya, ringsārwwasāṇḍilarānyā, śrīdinalihhalā, srīkāhananipyanhāla, miwātu‐

Leaf 3

watek-wetu 9.jpeg

Image on Archive.org

[ᬑ 3B] ᬑ ᬢ᭄ᬫᬯᬵᬲ᭄ᬢᬸᬓᭃᬳᭂᬫ᭄᭞ᬩᬸᬤᬸᬄᬇᬓᬵᬫᬫᬶᬮᬭᬵ᭞ᬬᬦ᭄ᬢᬦ᭄ᬢᬳᬹᬃᬭᬵᬦᬇᬓᬵ᭞ᬓᬧᭂᬚᬳᬦ᭄ᬬᬵᬭᬶᬂᬧᬬᬹᬤᬦ᭄᭞ᬬᬦ᭄ᬯᬤᭀᬦ᭄ᬫᬢᬷᬫᬵᬳᭀᬭᬂ᭞ᬇᬓᬵᬫᬫᬶᬮᬭᬵ᭚ ᭜ ᭚ᬬ᭄ᬬᬦ᭄ᬬᬵᬯ᭄ᬢᬸᬯᬢᭂᬓ᭄ᬱᬹᬓ᭄ᬭ᭞ᬰᬸ᭞ᬤᭂᬯᬵᬢᬦ᭄ᬬᬵᬪᬝᬵ(ᬭᬶ)ᬇᬲ᭄ᬢ᭄ᬭᬷ᭟ᬓᬵᬮᬦ᭄ᬬᬵᬓᬵᬮᬕ᭄ᬚ᭄ᬭᬌᬂ᭞ᬪᬹᬢ᭄ᬢᬦ᭄ᬬᬵᬪᬸᬝᬵᬗᭀᬫᬾᬮ᭄᭞ᬓᬵᬓᬵᬬᭀᬦ᭄ᬬᬵᬆᬜ᭄ᬘᬵ ᬓ᭄᭞ᬫᬵᬦᬹᬓ᭄ᬦ᭄ᬬᬵᬢᬷᬢᬶᬭᬵᬦ᭄᭞ᬫᬵᬦᬹᬓ᭄ᬦ᭄ᬬᬵᬢᬷᬢᬶᬭᬵᬦ᭄᭞ᬯᬵᬬᬂᬦ᭄ᬬᬵᬲᬗᬸᬢ᭄᭞ᬫᬵᬬᬦ᭄ᬬᬵᬢᭀᬬᬵ᭞ᬮᬶᬦ᭄ᬢᬂᬦ᭄ᬬᬵᬓᬧᬋᬩᬸᬢᬦ᭄᭞ᬮᬶᬡ᭄ᬝᬂᬦ᭄ᬬᬵᬩᬜᬵᬓ᭄‌ᬗᬺᬫ᭄᭞ᬇᬓᬵᬫᬫᬶᬮᬭᬵ᭞ᬭᬶᬂᬧᬵᬇᬩᭀᬦ᭄᭞ᬩ᭄ᬭᬵᬲ᭄᭞᭖᭞ᬘᬵᬢᬹ᭞ᬜᬸᬄᬦᭃᬫ᭄‌ᬦᭃᬫ᭄᭞ᬩᬸᬗ᭄ᬓᬸᬮ᭄᭞ᬢᬮᬸᬄ᭞ᬦᭃᬫ᭄‌ᬦᭃᬫ᭄‌ᬩᬸᬗ᭄ᬓᬸᬮ᭄᭞ᬩ᭄ᬦᬂ᭞ᬦᭃᬫ᭄‌ᬦᭃᬫ᭄‌ᬢᬸᬓᭂᬮ᭄᭞ᬩ᭄ᬬᬸ᭞᭖᭞ ᬇᬚᬵᬲ᭄᭞ᬳᬵᬃᬝᬦ᭄ᬬᬵ᭞᭖᭐᭐᭞ᬤᬤᭀᬲ᭄‌ᬳᬲᭀᬮ᭄᭞ᬰᬵᬱᬵᬬᬹᬢ᭄ᬦ᭄ᬬᬵᬮᬶᬯᭃᬢ᭄ᬭᬵᬚᬪᬶᬭᬵ᭞ᬲᭂᬓᬸᬮ᭄ᬦ᭄ᬬᬵᬫᬳᬵᬭᬸᬩᬜ᭄ᬘᬵᬡᬵᬡ᭞ᬫᬵᬧᬹᬘ᭄ᬘᬵᬓ᭄ᬢᬮᬸᬄᬪᬶᬭ᭞ᬅᬬᬵᬫ᭄ᬓᬮᬯᬹᬩᬸᬮᬸᬳᬪᬹ᭞ᬫᬧᬸᬓᬂᬧᬸᬓᬂᬕᬶᬦᭀᬭᬾᬂ᭞ᬜᬢᬹᬃᬭᬶᬧᬵᬇᬩᭀᬦ᭄‌ᬤᬸᬫᬸᬦ᭄᭞ᬬ᭄ᬬᬦ᭄ᬢᬦ᭄ᬢᬳᬸᬃᬭᬵᬦᬵᬇᬓᬵ᭞ᬜᬓᬶᬢᬂᬳ ᬯᬵᬓ᭄‌ᬰ᭄ᬭᬷᬦ᭄ᬬ᭞ᬍᬲᬸᬇᬩᬸᬓ᭄‌ᬕ᭄ᬭᬵᬄᬧ᭄ᬭᬧᬵᬄ᭞ᬧᬦᭂᬲ᭄ᬢᬶᬲ᭄᭞ᬮᬗᬹ᭞ᬮᬶᬜᬸᬦ᭄ᬇᬓᬵᬂᬳᬗᭂᬦ᭄᭞ᬳᬜᬵᬂᬳᬜᬵᬗᬦᬗ᭄ᬮᬫ᭄ᬧᬸᬬᬂ᭞ᬜᬵᬓᬶᬢᬦ᭄‌ᬯ᭄ᬢᭃᬂᬰ᭄ᬭᬷᬉᬫᬳᬶᬦ᭄ᬧᬫᬵᬮᬶ᭞ᬕᭀᬡ᭄ᬟᭀᬂ᭞ᬩᭂᬗ᭄ᬓᬸᬓ᭄᭞ᬓᬵᬭᬾᬂᬧᬵᬭᬾᬂ᭞ᬓᬾᬲ᭄ᬓᬾᬲ᭄‌ᬓᬾᬭᬾᬲ᭄᭞ᬳᬤ᭄ᬥᬦ᭄ᬢᬦ᭄ᬫᬾᬮᬶᬂᬭᬶᬂᬓᬵᬃᬬ᭄ᬬᬵ᭞ᬗ᭄ᬭᬾᬕᬾᬬᬾᬲ᭄‌ᬓᬧ᭄ᬚᬵᬳᬦ᭄ᬬᬵ [᭔ 4A] ᭔ ᬤᭀᬬᬦ᭄ᬬᬵᬦ᭄ᬫᬵᬢᬶᬓᬰᬾᬗ᭄ᬕᭀᬢ᭄ᬱᬵᬫ᭄ᬧᬶ᭞ᬫᬵᬢᬶᬧᬶᬦᬢ᭄ᬬᬦ᭄ᬤᬾᬦᬶᬂᬢᭂᬮᬹᬄᬅᬡᬵᬭᬡ᭄ᬚᬵᬡᬵ᭞ᬫ᭄ᬯᬄᬤᬾᬱ᭄ᬝᬶᬧᬫᬸᬧᬹᬢ᭄᭠ᬫᬸᬯᬵᬄᬳᬜᬸᬥᬗᬸᬃᬫᬱᬵᬦ᭄ᬬᬵ᭞ᬰ᭄ᬭᬷᬰ᭄ᬭᬷᬲᬶᬭᬵᬓᭂᬢᬶᬩᬾᬦ᭄‌ᬳᬶᬧᬾᬦ᭄‌ᬳᬵᬮ᭞ᬫ᭄ᬯᬄᬰ᭄ᬭᬷᬓᬤᬾᬱ᭄ᬝᬶᬬ᭄ᬬᬤᬾᬦᬶᬂᬮᬾᬬ᭄ᬬᬓ᭄᭞ᬬ᭄ᬬᬦ᭄ᬓᬵ ᬢᬵᬳᬸᬃᬭᬵᬦᬇᬓᬵ᭞ᬲᬸᬕᬶᬄᬤᬺᬫ᭄ᬫᬵᬦ᭄‌ᬫᬸᬯᬵᬄᬫᬵᬕᭃᬂᬨᬮᬮᬵᬪᬦ᭄ᬬᬵ᭞ᬫᭂᬓᬩᬾᬳᬵᬦ᭄‌ᬓᬵᬥᬂᬦ᭄ᬬᬵᬰᬶᬄᬭᬶᬲᬶᬭᬬ᭛ ᭜ ᭛ᬑᬁᬓ᭄ᬱᬵᬦ᭄ᬢᬯ᭄ᬬᬵᬓᬵᬬᬶᬓᬤᭀᬱᬵᬄ᭞ᬓ᭄ᬱᬵᬦ᭄ᬢᬯ᭄ᬬᬵᬓᬸᬶᬬᬸᬶᬯᬵᬲᬶᬓᬫᬫ᭞ᬓ᭄ᬱᬵᬦ᭄ᬢᬯ᭄ᬬᬵᬫᬦᬶᬲᬶᬓᬤᭀᬱᬵᬄ᭞ᬢᭀ᭠ ᬢᬧ᭄ᬭᬫᬤ᭄ᬥᬵᬓ᭄ᬱᬵᬫ᭄ᬯᬰ᭄ᬯᬫᬀᬑᬁᬭᬂᬭᬶᬂᬰᬄᬧ᭄ᬭᬫᬰᬶᬯᬵᬤᬶᬢ᭄ᬬᬬᬦᬵᬫᬄᬲ᭄ᬯᬳᬵ᭞ᬫ᭄ᬯᬂᬢᬩᬾᬬᬬ᭄‌ᬗ᭄ᬳᬸᬮᬸᬦ᭄‌ᬭᬶᬲᬂᬫ᭄ᬭᬕ᭄ᬕᬖᬹᬯᬶᬡ᭄ᬟᬵᬉᬭᬶᬧᬶᬂᬪᬹᬪ᭄ᬯᬄᬰ᭄ᬯᬄ᭞ᬉᬮᬸᬦᬦᬸᬭᬵᬢ᭄‌ᬦᬸᬭᬵᬢ᭄‌ᬓ᭄ᬱᬫᬉᬮᬸᬦ᭄‌ᬭᬾᬄᬦᬶᬂᬓᬵᬘ᭄ᬘᬶᬃᬬ᭄ᬬᬵᬦ᭄‌ᬢᬶᬯ᭄ᬯᬵᬲ᭄᭞ᬳᬸᬮᬸᬦ᭄‌ᬩ᭄ᬭᬵᬳ᭄ᬫᬵᬓᬸᬮᬵᬯᬗ᭄ᬰᬚᬵ᭞ᬲᬵᬂ ᬗᬦᬵᬇᬤᬵᬩᬕᬹᬲ᭄‌ᬳᬹᬓᬵ᭞ᬭᬶᬂᬕ᭄ᬭᬶᬬ᭄ᬬᬵᬘᬢᬹᬲ᭄ᬨᬝᬵᬧᬫᭂᬗ᭄ᬕᬄᬮᭀᬭᬶᬂᬧᭂᬓᭂᬦ᭄ᬧᬱᭃᬓ᭄ᬳᬕᭃᬂᬓ᭄ᬭᭀᬩᭀᬓᬵᬦ᭄᭟ᬩᬵᬜ᭄ᬚᬵᬃᬪᬵᬢᬸᬩᬶᬤᬓ᭄‌ᬓᬚᬵᬦᬦ᭄‌ᬓᬶᬤᬸᬮᬶᬂᬲᭂᬫᬰᬵᬡ᭞ᬲ᭄ᬝᬦᬵᬓᬸᬦᬵᬂ᭟ᬯᬶᬚᬵᬬ᭄ᬬᬵᬓᬝᭀᬂᬓᬸᬯᬸᬩ᭄ᬦᬶᬓᬵᬂᬅᬓ᭄ᬱᬭᬵ᭟
Auto-transliteration
[o 3B] o tmawāstuköhĕm, buduhikāmamilarā, yantantahūrrāna'ikā, kapĕjahanyāringpayūdan, yanwadonmatīmāhorang, ikāmamilarā // • // yyanyāwtuwatĕksyūkra, śu, dĕwātanyābaṭā(ri)istrī. kālanyākālagjraröng, bhūttanyābhuṭāngomel, kākāyonyā'āñcā k, mānūknyātītirān, mānūknyātītirān, wāyangnyāsangut, māyanyātoyā, lintangnyākaparĕbutan, liṇṭangnyābañākngrĕm, ikāmamilarā, ringpā'ibon, brās6cātū, ñuhnömnöm, bungkul, taluh, nömnömbungkul, bnang, nömnömtukĕl, byu6 ijās, hārṭanyā600dadoshasol, śāsyāyūtnyāliwötrājabhirā, sĕkulnyāmahārubañcāṇāṇa, māpūccāktaluhbhira, ayāmkalawūbuluhabhū, mapukangpukangginoreng, ñatūrripā'ibondumun, yyantantahurrānā'ikā, ñakitangha wākśrīnya, lĕsu'ibukgrāhprapāh, panĕstis, langū, liñunikānghangĕn, hañānghañāngananglampuyang, ñākitanwtöngśrī'umahinpamāli, goṇḍong, bĕngkuk, kārengpāreng, keskeskeres, haddhantanmelingringkāryyā, ngregeyeskapjāhanyā [4 4A] 4 doyanyānmātikaśenggotsyāmpi, mātipinatyandeningtĕlūhaṇāraṇjāṇā, mwahdeṣṭipamupūt‐muwāhhañudhangurmasyānyā, śrīśrīsirākĕtibenhipenhāla, mwahśrīkadeṣṭiyyadeningleyyak, yyankā tāhurrāna'ikā, sugihdrĕmmānmuwāhmāgöngphalalābanyā, mĕkabehānkādhangnyāśihrisiraya /// • /// ongksyāntawyākāyikadosyāh, ksyāntawyākuiyuiwāsikamama, ksyāntawyāmanisikadosyāh, to‐ tapramaddhāksyāmwaśwamamongrangringśahpramaśiwādityayanāmahswahā, mwangtabeyaynghulunrisangmraggaghūwiṇḍā'uripingbhūbhwahśwah, ulunanurātnurātkṣama'ulunrehningkācciryyāntiwwās, hulunbrāhmākulāwangśajā, sāng nganā'idābagūshūkā, ringgriyyācatūsphaṭāpamĕnggahloringpĕkĕnpasyök'hagöngkrobokān. bāñjārbhātubidakkajānankidulingsĕmaśāṇa, sṭanākunāng. wijāyyākaṭongkuwubnikāngakṣarā.

Leaf 4

watek-wetu 10.jpeg

Image on Archive.org

[᭔ 4B] [᭛ᬯᬢᭂᬓ᭄ᬯᭂᬢᬸ᭛ Watek Wetu ᭛ᬤ᭄ᬭᬸᬯᬾᬦ᭄‌ᬕ᭄ᬭᬶᬬᬢᭀᬓᭀᬮᭀᬤ᭄ᬧᬲᬃ᭞ᬲᬦᬸᬃ᭞ᬤᬾᬦ᭄ᬧᬲᬃ᭛ Druwen Griya Toko Lod Pasar, Sanur, Denpasar]
Auto-transliteration
[4 4B] [ /// watĕkwĕtu /// Watek Wetu /// druwen'griyatokolodpasar, sanur, denpasar /// Druwen Griya Toko Lod Pasar, Sanur, Denpasar]

Leaf 5

watek-wetu 11.jpeg

Image on Archive.org