Difference between revisions of "watek-wetu"

This page has been accessed 9,408 times.
From Palm Leaf Wiki
(regenerate transliteration)
(regenerate transliteration)
Line 28: Line 28:
 
</transcription><transliteration>[1 1A]
 
</transcription><transliteration>[1 1A]
 
1
 
1
  /// hawighnāmāstuyanamaśidhaṃ ///  •  /// ikiwatĕkwĕtu, riṇg, śa, dewānyabaṭāridhūṛghgā, bhūṭānya'ulūgaghak, kālanyabaroṇg, kĕkāyonyākĕpūḥrāngdhu, manūknyākūwūkuwuk, māyannyābyānglalaḥ, wayaṇgnyādhiḷĕm, lintaṇgnyālintaṇgrū, ikāmamilarā. [strike/]yantāntahuṛrānā'ikā, kapjahā
+
  /// hawighnāmāstuyanamaśidhaṃ ///  •  /// ikiwatĕkwĕtu, rin̅g̅, śa, dewānyabaṭāridhūr̀ghgā, bhūṭānya'ulūgaghak, kālanyabaron̅g̅, kĕkāyonyākĕpūḥrāngdhu, manūknyākūwūkuwuk, māyannyābyānglalaḥ, wayan̅g̅nyādhil̥ĕm, lintan̅g̅nyālintan̅g̅rū, ikāmamilarā. [strike/]yantāntahur̀rānā'ikā, kapjahā
nyāripāyūdān, [/strike]pinakitnyāsraṇḍuniṇgawaknya, śringaḷĕmpuyĕṇg, ñākitaṇgbāsyāṇg, mnektuwunlārānyābĕngkuk, sangaṛkosyesaḥ, koreṇgbĕruṇgparaṇg, langūliñun, graḥprapaḥ, peceṇg, ngawiraṇgkṛĕṇgpolaḥnyā, ghdhecārānyā, tankwasyākā'unggulañahatañā, ikamamirūddhā, nagiḥcārubrās 9  
+
nyāripāyūdān, [/strike]pinakitnyāsraṇḍunin̅g̅awaknya, śringal̥ĕmpuyĕn̅g̅, ñākitan̅g̅bāsyān̅g̅, mnektuwunlārānyābĕngkuk, sangar̀kosyesaḥ, koren̅g̅bĕrun̅g̅paran̅g̅, langūliñun, graḥprapaḥ, pecen̅g̅, ngawiran̅g̅kr̥ĕn̅g̅polaḥnyā, ghdhecārānyā, tankwasyākā'unggulañahatañā, ikamamirūddhā, nagiḥcārubrās 9  
cātu, tuluḥ 9 bsyik, ñuḥ 9 bungkul, byu 9 hijjās, ḷöṇg 9 tukĕl, aṛtthanyā 900 dadihaśok, śasāyūtnyākūśumagaṇḍayuddhā, nasibarak, hayamwiriṇgkuniṇgpinanggāṇg, piṇgnukaṇgpukāṇg, mabasyāmicchāgintĕn, prasantabungha'ipöṇg, sampyanhandheṇg, skaṛ 9 wāṛṇnā, srahankahūṛriṇgpa'i‐
+
cātu, tuluḥ 9 bsyik, ñuḥ 9 bungkul, byu 9 hijjās, l̥ön̅g̅ 9 tukĕl, ar̀tthanyā 900 dadihaśok, śasāyūtnyākūśumagaṇḍayuddhā, nasibarak, hayamwirin̅g̅kunin̅g̅pinanggān̅g̅, pin̅g̅nukan̅g̅pukān̅g̅, mabasyāmicchāgintĕn, prasantabungha'ipön̅g̅, sampyanhandhen̅g̅, skar̀ 9 wār̀ṇnā, srahankahūr̀rin̅g̅pa'i‐
bondumun, yantantawuranā, akweḥlarānyāhdātaṇg, yantuwūṛrāna'ikasugiḥdṛĕmman, kṣampoliḥ, daniṇgsaṇgprabu, makweḥkaddhaṇgnyā‐hasiḥriyā, tĕdudayuḥcārunyā, hayūpolaḥny, silampaḥnyāhayū, māngkānākajaṛriṇgśastrāṇg ///  •  /// yanyāwtu, riṇg, ra, dewātanyābhāṭāra'indrā, ‐</transliteration>
+
bondumun, yantantawuranā, akweḥlarānyāhdātan̅g̅, yantuwūr̀rāna'ikasugiḥdr̥ĕmman, kṣampoliḥ, danin̅g̅san̅g̅prabu, makweḥkaddhan̅g̅nyā‐hasiḥriyā, tĕdudayuḥcārunyā, hayūpolaḥny, silampaḥnyāhayū, māngkānākajar̀rin̅g̅śastrān̅g̅ ///  •  /// yanyāwtu, rin̅g̅, ra, dewātanyābhāṭāra'indrā, ‐</transliteration>
  
 
==== Leaf 1 ====
 
==== Leaf 1 ====
Line 56: Line 56:
 
</transcription><transliteration>[1 1B]
 
</transcription><transliteration>[1 1B]
 
1
 
1
bhuṭanyāngghāphatṭi, kālanyātyāksyā, kakāyonyākayūputiḥ, mānuknyāsyiṇg, wāyaṇgnyāpañji, lintanyātĕṇḍasmaṛĕṇgṛĕṇg, panĕspawötwanyā, panakitnyāgṛĕpraḥsāḥ, panĕsḷĕsu'ibūk, bāngĕtngḷĕmpuyöṇg, kapjāhānyādoyanmatinglāḥpyaṇāk, yanlanāṇgmātingamuk, nāgiḥ
+
bhuṭanyāngghāphatṭi, kālanyātyāksyā, kakāyonyākayūputiḥ, mānuknyāsyin̅g̅, wāyan̅g̅nyāpañji, lintanyātĕṇḍasmar̥ĕn̅g̅r̥ĕn̅g̅, panĕspawötwanyā, panakitnyāgr̥ĕpraḥsāḥ, panĕsl̥ĕsu'ibūk, bāngĕtngl̥ĕmpuyön̅g̅, kapjāhānyādoyanmatinglāḥpyaṇāk, yanlanān̅g̅mātingamuk, nāgiḥ
cārū'ibuṭā'angghāpatthi, bras 5 cutu, talūh 5 basik, ñuḥ 5 bungkul, bnaṇg 5 tuköl, haṛtṭānyā 500 biyu 5 ijjās, dadihasokṣaśayutnyā, kusūmmājatinasiputiḥhayāmputiḥtūlus, mapanggaṇg, mapĕcĕlmicagintĕn, śkaṛputiḥ 5 śrahankātūkapa'ibo
+
cārū'ibuṭā'angghāpatthi, bras 5 cutu, talūh 5 basik, ñuḥ 5 bungkul, bnan̅g̅ 5 tuköl, har̀tṭānyā 500 biyu 5 ijjās, dadihasokṣaśayutnyā, kusūmmājatinasiputiḥhayāmputiḥtūlus, mapanggan̅g̅, mapĕcĕlmicagintĕn, śkar̀putiḥ 5 śrahankātūkapa'ibo
ddumūn, yantantahūṛrānā'ikāhagĕṇgcāranyā, tankurāṇgngagriṇgrihangganyā //  •  // yyanwatūwatĕk, co, dewāṭānyābaṭāriśomā, kālanyādūṛggĕ, buṭanyācātūsphatṭā, kĕkāyonyākāyupole, manūknyājāngkuṇg, wayaṇgnyāwoggan, mayanyāhulan, lintaṇgnya
+
ddumūn, yantantahūr̀rānā'ikāhagĕn̅g̅cāranyā, tankurān̅g̅ngagrin̅g̅rihangganyā //  •  // yyanwatūwatĕk, co, dewāṭānyābaṭāriśomā, kālanyādūr̀ggĕ, buṭanyācātūsphatṭā, kĕkāyonyākāyupole, manūknyājāngkun̅g̅, wayan̅g̅nyāwoggan, mayanyāhulan, lintan̅g̅nya
lintaṇgphaddati, lintaṇgnāghgā, nagiḥcāru, brascātu, ñuḥ 4 bungkul, taluḥ 4 buwungkul, byu 4 hijās, bnĕṇg 4 tukĕl, aṛtthānyā 400 dadihasoksasasayutnyāciṇṭaṛĕnggā, nasi'iṛĕng, hayamhiṛĕṇgpinānggaṇg, pinĕcĕlmicagintĕn, pupuknyasaśahūṛ, śātūṛriṇgpā
+
lintan̅g̅phaddati, lintan̅g̅nāghgā, nagiḥcāru, brascātu, ñuḥ 4 bungkul, taluḥ 4 buwungkul, byu 4 hijās, bnĕn̅g̅ 4 tukĕl, ar̀tthānyā 400 dadihasoksasasayutnyāciṇṭar̥ĕnggā, nasi'ir̥ĕng, hayamhir̥ĕn̅g̅pinānggan̅g̅, pinĕcĕlmicagintĕn, pupuknyasaśahūr̀, śātūr̀rin̅g̅pā
 
[2 2A]
 
[2 2A]
hibondhumun, inajāp'hidabhāṭārīsommo, yyantantāhūṛrānā'ikagrīnyāmakweh, idĕnghidĕngansyirā, hayyanrumpuḥsyoloṛḷĕśu, ñākitāṇgwtĕṇgnyā, ibukngamngulamngul, sāṛwwasaṇḍilaranyā, kapjahanyādoyanmātisenggotṣampi, yyanyā
+
hibondhumun, inajāp'hidabhāṭārīsommo, yyantantāhūr̀rānā'ikagrīnyāmakweh, idĕnghidĕngansyirā, hayyanrumpuḥsyolor̀l̥ĕśu, ñākitān̅g̅wtĕn̅g̅nyā, ibukngamngulamngul, sār̀wwasaṇḍilaranyā, kapjahanyādoyanmātisenggotṣampi, yyanyā
wāden, hamaḥtiwāṇg, lantantahuṛranā'ikā, tansyipihalanyā, yantahuṛrāna'ikāśumanggiḥsugiḥdṛĕmān, kinasihandheniṇgwwaṇgmiwaṇgsaṇgmawāngśarātū //  •  // yyānwatĕkwĕtu, a, dewāthānyābaṭārarūdṛĕ, kālanyābhāroṇg, butanyābhūṭāhulukudā, kakayo
+
wāden, hamaḥtiwān̅g̅, lantantahur̀ranā'ikā, tansyipihalanyā, yantahur̀rāna'ikāśumanggiḥsugiḥdr̥ĕmān, kinasihandhenin̅g̅wwan̅g̅miwan̅g̅san̅g̅mawāngśarātū //  •  // yyānwatĕkwĕtu, a, dewāthānyābaṭārarūdr̥ĕ, kālanyābhāron̅g̅, butanyābhūṭāhulukudā, kakayo
nyācānigaron, mānuknyāgagak, wāyaṇgnyācahuppāk, mayanyāhapi, lintaṇgnyājeṇgsarot, ikāgiḥcārū, brūs, tigaṇgcātu, ñuḥ 3 bungkul, taluḥtighaṇgsiki, pisāṇg 3 hijās, bnaṇgtiggāṇgtukĕl, haṛṭanyā 600 dadihasok, sasāyu
+
nyācānigaron, mānuknyāgagak, wāyan̅g̅nyācahuppāk, mayanyāhapi, lintan̅g̅nyājen̅g̅sarot, ikāgiḥcārū, brūs, tigan̅g̅cātu, ñuḥ 3 bungkul, taluḥtighan̅g̅siki, pisān̅g̅ 3 hijās, bnan̅g̅tiggān̅g̅tukĕl, har̀ṭanyā 600 dadihasok, sasāyu
tnyāwirākaśūmā, nāsibarāksaddhakuniṇg, hayāmwiriṇgkuniṇg, pinukaṇgpukaṇgginureṇg, māliḥwināngunurip, skaṛputiḥkuniṇg 6 kātiḥ, srāhankātūṛriṇgpa'ibondhumūn, sāmnguthidābaṭārarūdra, mĕpangambeyanhadulaṇg, kātūṛriṇgtṛĕtĕppāne, yantantahurāna'ikā</transliteration>
+
tnyāwirākaśūmā, nāsibarāksaddhakunin̅g̅, hayāmwirin̅g̅kunin̅g̅, pinukan̅g̅pukan̅g̅ginuren̅g̅, māliḥwināngunurip, skar̀putiḥkunin̅g̅ 6 kātiḥ, srāhankātūr̀rin̅g̅pa'ibondhumūn, sāmnguthidābaṭārarūdra, mĕpangambeyanhadulan̅g̅, kātūr̀rin̅g̅tr̥ĕtĕppāne, yantantahurāna'ikā</transliteration>
  
 
==== Leaf 2 ====
 
==== Leaf 2 ====
Line 89: Line 89:
 
</transcription><transliteration>[2 2B]
 
</transcription><transliteration>[2 2B]
 
2
 
2
grinyātanahlaṇghalāṇg, rumpuḥkoreṇgparāṇg, ñākitaṇgbāsāṇglangu, ibuk, ngarigis, mnektuhunlarānyā, śrī'amāḥtuju, hlarānyākakĕtĕrānraganyā, kapjahanyādoyanhañud, matikasuduksyirā, yanwadonmatipangantenan, tankĕnatinuluṇg, yantahuṛra
+
grinyātanahlan̅g̅halān̅g̅, rumpuḥkoren̅g̅parān̅g̅, ñākitan̅g̅bāsān̅g̅langu, ibuk, ngarigis, mnektuhunlarānyā, śrī'amāḥtuju, hlarānyākakĕtĕrānraganyā, kapjahanyādoyanhañud, matikasuduksyirā, yanwadonmatipangantenan, tankĕnatinulun̅g̅, yantahur̀ra
nā'ikāhayuwkāsanyā //  •  // yadwawtonwātĕk, bu, dewāṭānyābhāṭārihumā, kālanyārākṣasā, bhūṭānyāhulukumkā, kkāyonyābunut, mānūknyādharā, hwaṇgnyāwirūn, māyanyāpriṭiwi, lintaṇgnyākris, paṇgkāspāwwatwanyā, nagiḥcāru, bras 7 catu,  
+
nā'ikāhayuwkāsanyā //  •  // yadwawtonwātĕk, bu, dewāṭānyābhāṭārihumā, kālanyārākṣasā, bhūṭānyāhulukumkā, kkāyonyābunut, mānūknyādharā, hwan̅g̅nyāwirūn, māyanyāpriṭiwi, lintan̅g̅nyākris, pan̅g̅kāspāwwatwanyā, nagiḥcāru, bras 7 catu,  
ñuḥ 7 bungkul, taluḥ 7 bungkul, byu, l, hijjās, bnāṇg 7 tudĕl, āṛṭanyā 700 dādośasok, saśāyutnyāpūṛṇnasūkā, nāsīkuniṇg, masaśāwūṛ, samsyāmdhalimawantā, hayāmputiḥsyungan, mapukaṇgginoreṇg, māliḥninangūnurip,  
+
ñuḥ 7 bungkul, taluḥ 7 bungkul, byu, l, hijjās, bnān̅g̅ 7 tudĕl, ār̀ṭanyā 700 dādośasok, saśāyutnyāpūr̀ṇnasūkā, nāsīkunin̅g̅, masaśāwūr̀, samsyāmdhalimawantā, hayāmputiḥsyungan, mapukan̅g̅ginoren̅g̅, māliḥninangūnurip,  
skaṛputiḥkuniṇg 7 tandhiṇg, kātūriṇgpahibondumun, yantantahurāna'ikākweḥgriṇgnyā, slāṇḍagṣlaṇḍag, paraṇg, graḥprapāḥ, pānashatis, kepākkepek, ibukḷĕsutankawāśāmangan, jāngkaljakĕlcakĕttanpāṭāyūṇg, hangĕnyāhnĕkruntagiñamamila
+
skar̀putiḥkunin̅g̅ 7 tandhin̅g̅, kātūrin̅g̅pahibondumun, yantantahurāna'ikākweḥgrin̅g̅nyā, slāṇḍagṣlaṇḍag, paran̅g̅, graḥprapāḥ, pānashatis, kepākkepek, ibukl̥ĕsutankawāśāmangan, jāngkaljakĕlcakĕttanpāṭāyūn̅g̅, hangĕnyāhnĕkruntagiñamamila
 
[3 3A]
 
[3 3A]
rā, yāntankattahūṛdenyā, ikāngadakakĕn'grīnyātanpāpĕgatan, yyanyākĕtahurāna'ikāsukkā'idhĕpnyākweḥkadhaṇgnyāriyā ///  •  /// yyānyawtuwatĕk, wṛĕ, dewāṭanyābaṭāghūrū, bhūṭānyahūlusinghā, kālanyāsaṇgdorākalā, kĕkāyonyāwā
+
rā, yāntankattahūr̀denyā, ikāngadakakĕn'grīnyātanpāpĕgatan, yyanyākĕtahurāna'ikāsukkā'idhĕpnyākweḥkadhan̅g̅nyāriyā ///  •  /// yyānyawtuwatĕk, wr̥ĕ, dewāṭanyābaṭāghūrū, bhūṭānyahūlusinghā, kālanyāsan̅g̅dorākalā, kĕkāyonyāwā
ringin, manūknyāśwāri, wāyangĕnganyāsmar, mayanyālūwāṇg, liṇṭaṇgnyābhādhdhe, liṇṭāṇgsalaḥhukūr, māngkānāsangkānyāgrīmakweḥ, ‐nāgiḥcā[spa]ru, brās 8 bungkul, taluh 8 bungkul, bnaṇg 8 tukĕl, byu 8 ijās, āṛṭanyā 800 dadoshaso‐
+
ringin, manūknyāśwāri, wāyangĕnganyāsmar, mayanyālūwān̅g̅, liṇṭan̅g̅nyābhādhdhe, liṇṭān̅g̅salaḥhukūr, māngkānāsangkānyāgrīmakweḥ, ‐nāgiḥcā[spa]ru, brās 8 bungkul, taluh 8 bungkul, bnan̅g̅ 8 tukĕl, byu 8 ijās, ār̀ṭanyā 800 dadoshaso‐
k, saśayutnyākusūmagaṇḍāwātī, nasidhadhu, hayamwangkās, mapukaṇgpukaṇgginoreṇg, māliḥwināngunhurip, wṛĕsintĕbūrātū, ‐mwaḥprangembeyyanādulaṇg, ayamwadonhanggenhulamnya, yanlanaṇgbebek, hamanganbantalpāngananhulame, yanmanganpgaḥpanga
+
k, saśayutnyākusūmagaṇḍāwātī, nasidhadhu, hayamwangkās, mapukan̅g̅pukan̅g̅ginoren̅g̅, māliḥwināngunhurip, wr̥ĕsintĕbūrātū, ‐mwaḥprangembeyyanādulan̅g̅, ayamwadonhanggenhulamnya, yanlanan̅g̅bebek, hamanganbantalpāngananhulame, yanmanganpgaḥpanga
nanbaṇṭal, hapanpanudaniṇgsalaḥuku, hapanhikāmakweḥgrīnyā, ngutaḥmā'isiṇg, śrīngaḷĕmpuyāṇg, haskĕlhnĕknguyyanhatinyā, srīkānin, ñākitaṇgbāsaṇg, mulāmuṛlaṛwatūknya, riṇgsāṛwwasāṇḍilarānyā, śrīdinaliḥhalā, srīkāhananipyanhāla, miwātu‐</transliteration>
+
nanbaṇṭal, hapanpanudanin̅g̅salaḥuku, hapanhikāmakweḥgrīnyā, ngutaḥmā'isin̅g̅, śrīngal̥ĕmpuyān̅g̅, haskĕlhnĕknguyyanhatinyā, srīkānin, ñākitan̅g̅bāsan̅g̅, mulāmur̀lar̀watūknya, rin̅g̅sār̀wwasāṇḍilarānyā, śrīdinaliḥhalā, srīkāhananipyanhāla, miwātu‐</transliteration>
  
 
==== Leaf 3 ====
 
==== Leaf 3 ====
Line 123: Line 123:
 
</transcription><transliteration>[o 3B]
 
</transcription><transliteration>[o 3B]
 
o
 
o
tmawāstuköhĕm, buduḥikāmamilarā, yantantahūṛrāna'ikā, kapĕjahanyāriṇgpayūdan, yanwadonmatīmāhoraṇg, ikāmamilarā //  •  // yyanyāwtuwatĕksyūkra, śu, dĕwātanyābaṭā(ri)istrī. kālanyākālagjraṛöṇg, bhūttanyābhuṭāngomel, kākāyonyā'āñcā
+
tmawāstuköhĕm, buduḥikāmamilarā, yantantahūr̀rāna'ikā, kapĕjahanyārin̅g̅payūdan, yanwadonmatīmāhoran̅g̅, ikāmamilarā //  •  // yyanyāwtuwatĕksyūkra, śu, dĕwātanyābaṭā(ri)istrī. kālanyākālagjrar̥ön̅g̅, bhūttanyābhuṭāngomel, kākāyonyā'āñcā
k, mānūknyātītirān, mānūknyātītirān, wāyaṇgnyāsangut, māyanyātoyā, lintaṇgnyākapaṛĕbutan, liṇṭaṇgnyābañākngṛĕm, ikāmamilarā, riṇgpā'ibon, brās 6 cātū, ñuḥnömnöm, bungkul, taluḥ, nömnömbungkul, bnaṇg, nömnömtukĕl, byu 6  
+
k, mānūknyātītirān, mānūknyātītirān, wāyan̅g̅nyāsangut, māyanyātoyā, lintan̅g̅nyākapar̥ĕbutan, liṇṭan̅g̅nyābañākngr̥ĕm, ikāmamilarā, rin̅g̅pā'ibon, brās 6 cātū, ñuḥnömnöm, bungkul, taluḥ, nömnömbungkul, bnan̅g̅, nömnömtukĕl, byu 6  
ijās, hāṛṭanyā 600 dadoshasol, śāsyāyūtnyāliwötrājabhirā, sĕkulnyāmahārubañcāṇāṇa, māpūccāktaluḥbhira, ayāmkalawūbuluhabhū, mapukaṇgpukaṇgginoreṇg, ñatūṛripā'ibondumun, yyantantahuṛrānā'ikā, ñakitaṇgha
+
ijās, hār̀ṭanyā 600 dadoshasol, śāsyāyūtnyāliwötrājabhirā, sĕkulnyāmahārubañcāṇāṇa, māpūccāktaluḥbhira, ayāmkalawūbuluhabhū, mapukan̅g̅pukan̅g̅ginoren̅g̅, ñatūr̀ripā'ibondumun, yyantantahur̀rānā'ikā, ñakitan̅g̅ha
wākśrīnya, ḷĕsu'ibukgrāḥprapāḥ, panĕstis, langū, liñunikāṇghangĕn, hañāṇghañāngananglampuyaṇg, ñākitanwtöṇgśrī'umahinpamāli, goṇḍoṇg, bĕngkuk, kāreṇgpāreṇg, keskeskeres, haddhantanmeliṇgriṇgkāṛyyā, ngregeyeskapjāhanyā
+
wākśrīnya, l̥ĕsu'ibukgrāḥprapāḥ, panĕstis, langū, liñunikān̅g̅hangĕn, hañān̅g̅hañāngananglampuyan̅g̅, ñākitanwtön̅g̅śrī'umahinpamāli, goṇḍon̅g̅, bĕngkuk, kāren̅g̅pāren̅g̅, keskeskeres, haddhantanmelin̅g̅rin̅g̅kār̀yyā, ngregeyeskapjāhanyā
 
[4 4A]
 
[4 4A]
 
4
 
4
doyanyānmātikaśenggotsyāmpi, mātipinatyandeniṇgtĕlūḥaṇāraṇjāṇā, mwaḥdeṣṭipamupūt‐muwāḥhañudhanguṛmasyānyā, śrīśrīsirākĕtibenhipenhāla, mwaḥśrīkadeṣṭiyyadeniṇgleyyak, yyankā
+
doyanyānmātikaśenggotsyāmpi, mātipinatyandenin̅g̅tĕlūḥaṇāraṇjāṇā, mwaḥdeṣṭipamupūt‐muwāḥhañudhangur̀masyānyā, śrīśrīsirākĕtibenhipenhāla, mwaḥśrīkadeṣṭiyyadenin̅g̅leyyak, yyankā
tāhuṛrāna'ikā, sugiḥdṛĕmmānmuwāḥmāgöṇgphalalābanyā, mĕkabehānkādhaṇgnyāśiḥrisiraya ///  •  /// oṅġksyāntawyākāyikadosyāḥ, ksyāntawyākuiyuiwāsikamama, ksyāntawyāmanisikadosyāḥ, to‐
+
tāhur̀rāna'ikā, sugiḥdr̥ĕmmānmuwāḥmāgön̅g̅phalalābanyā, mĕkabehānkādhan̅g̅nyāśiḥrisiraya ///  •  /// oṅġksyāntawyākāyikadosyāḥ, ksyāntawyākuiyuiwāsikamama, ksyāntawyāmanisikadosyāḥ, to‐
tapramaddhāksyāmwaśwamaṃoṅġraṇgriṇgśaḥpramaśiwādityayanāmaḥswahā, mwaṇgtabeyaynghulunrisaṇgmraggaghūwiṇḍā'uripiṇgbhūbhwaḥśwaḥ, ulunanurātnurātkṣama'ulunreḥniṇgkācciṛyyāntiwwās, hulunbrāhmākulāwangśajā, sāṇg
+
tapramaddhāksyāmwaśwamaṃoṅġran̅g̅rin̅g̅śaḥpramaśiwādityayanāmaḥswahā, mwan̅g̅tabeyaynghulunrisan̅g̅mraggaghūwiṇḍā'uripin̅g̅bhūbhwaḥśwaḥ, ulunanurātnurātkṣama'ulunreḥnin̅g̅kāccir̀yyāntiwwās, hulunbrāhmākulāwangśajā, sān̅g̅
nganā'idābagūshūkā, riṇggriyyācatūsphaṭāpamĕnggaḥloriṇgpĕkĕnpasyök'hagöṇgkrobokān. bāñjāṛbhātubidakkajānankiduliṇgsĕmaśāṇa, sṭanākunāṇg. wijāyyākaṭoṇgkuwubnikāṇgakṣarā. </transliteration>
+
nganā'idābagūshūkā, rin̅g̅griyyācatūsphaṭāpamĕnggaḥlorin̅g̅pĕkĕnpasyök'hagön̅g̅krobokān. bāñjār̀bhātubidakkajānankidulin̅g̅sĕmaśāṇa, sṭanākunān̅g̅. wijāyyākaṭon̅g̅kuwubnikān̅g̅akṣarā. </transliteration>
  
 
==== Leaf 4 ====
 
==== Leaf 4 ====
Line 152: Line 152:
 
[ /// watĕkwĕtu ///  
 
[ /// watĕkwĕtu ///  
 
Watek Wetu
 
Watek Wetu
  /// druwen'griyatokolodpasaṛ, sanuṛ, denpasaṛ ///  
+
  /// druwen'griyatokolodpasar̀, sanur̀, denpasar̀ ///  
 
Druwen Griya Toko Lod Pasar, Sanur, Denpasar]</transliteration>
 
Druwen Griya Toko Lod Pasar, Sanur, Denpasar]</transliteration>
  

Revision as of 23:56, 10 September 2019

Original on Archive.org

Description

Bahasa Indonesia

Watĕk Wĕtu adalah pembahasan mengenai sifat dan watak orang berdasarkan hari kelahirannya dalam kalender Bali, mirip dengan horoskop barat.

English

Watĕk Wĕtu is a treatise similar to horoscope, discussing the character and temperament of a person based on their birthday according to the Balinese calendar.

Front and Back Covers

watek-wetu 6.jpeg

Image on Archive.org

[᭑ 1A] ᭑ ᭛ᬳᬯᬶᬖ᭄ᬦᬵᬫᬵᬲ᭄ᬢᬸᬬᬦᬫᬰᬶᬥᬀ᭛ ᭜ ᭛ᬇᬓᬶᬯᬢᭂᬓ᭄ᬯᭂᬢᬸ᭞ᬭᬶᬂ᭞ᬰ᭞ᬤᬾᬯᬵᬦ᭄ᬬᬪᬝᬵᬭᬶᬥᬹᬃᬖ᭄ᬕᬵ᭞ᬪᬹᬝᬵᬦ᭄ᬬᬉᬮᬹᬕᬖᬓ᭄᭞ᬓᬵᬮᬦ᭄ᬬᬪᬭᭀᬂ᭞ᬓᭂᬓᬵᬬᭀᬦ᭄ᬬᬵᬓᭂᬧᬹᬄᬭᬵᬗ᭄ᬥᬸ᭞ᬫᬦᬹᬓ᭄ᬦ᭄ᬬᬵᬓᬹᬯᬹᬓᬸᬯᬸᬓ᭄᭞ᬫᬵᬬᬦ᭄ᬦ᭄ᬬᬵᬩ᭄ᬬᬵᬗ᭄ᬮᬮᬄ᭞ᬯᬬᬂᬦ᭄ᬬᬵᬥᬶᬍᬫ᭄᭞ᬮᬶᬦ᭄ᬢᬂᬦ᭄ᬬᬵᬮᬶᬦ᭄ᬢᬂᬭᬹ᭞ᬇᬓᬵᬫᬫᬶᬮᬭᬵ᭟[strike/]ᬬᬦ᭄ᬢᬵᬦ᭄ᬢᬳᬸᬃᬭᬵᬦᬵᬇᬓᬵ᭞ᬓᬧ᭄ᬚᬳᬵ ᬦ᭄ᬬᬵᬭᬶᬧᬵᬬᬹᬤᬵᬦ᭄᭞[/strike]ᬧᬶᬦᬓᬶᬢ᭄ᬦ᭄ᬬᬵᬲ᭄ᬭᬡ᭄ᬟᬸᬦᬶᬂᬅᬯᬓ᭄ᬦ᭄ᬬ᭞ᬰ᭄ᬭᬶᬗᬍᬫ᭄ᬧᬸᬬᭂᬂ᭞ᬜᬵᬓᬶᬢᬂᬩᬵᬱᬵᬂ᭞ᬫ᭄ᬦᬾᬓ᭄ᬢᬸᬯᬸᬦ᭄ᬮᬵᬭᬵᬦ᭄ᬬᬵᬩᭂᬗ᭄ᬓᬸᬓ᭄᭞ᬲᬗᬃᬓᭀᬱᬾᬲᬄ᭞ᬓᭀᬭᬾᬂᬩᭂᬭᬸᬂᬧᬭᬂ᭞ᬮᬗᬹᬮᬶᬜᬸᬦ᭄᭞ᬕ᭄ᬭᬄᬧ᭄ᬭᬧᬄ᭞ᬧᬾᬘᬾᬂ᭞ᬗᬯᬶᬭᬂᬓᬺᬂᬧᭀᬮᬄᬦ᭄ᬬᬵ᭞ᬖ᭄ᬥᬾᬘᬵᬭᬵᬦ᭄ᬬᬵ᭞ᬢᬦ᭄ᬓ᭄ᬯᬱᬵᬓᬵᬉᬗ᭄ᬕᬸᬮᬜᬳᬢᬜᬵ᭞ᬇᬓᬫᬫᬶᬭᬹᬤ᭄ᬥᬵ᭞ᬦᬕᬶᬄᬘᬵᬭᬸᬩ᭄ᬭᬵᬲ᭄᭞᭙᭞ ᬘᬵᬢᬸ᭞ᬢᬸᬮᬸᬄ᭞᭙᭞ᬩ᭄ᬱᬶᬓ᭄᭞ᬜᬸᬄ᭞᭙᭞ᬩᬸᬗ᭄ᬓᬸᬮ᭄᭞ᬩ᭄ᬬᬸ᭞᭙᭞ᬳᬶᬚ᭄ᬚᬵᬲ᭄᭞ᬎᬂ᭞᭙᭞ᬢᬸᬓᭂᬮ᭄᭞ᬅᬃᬢ᭄ᬣᬦ᭄ᬬᬵ᭞᭙᭐᭐᭞ᬤᬤᬶᬳᬰᭀᬓ᭄᭞ᬰᬲᬵᬬᬹᬢ᭄ᬦ᭄ᬬᬵᬓᬹᬰᬸᬫᬕᬡ᭄ᬟᬬᬸᬤ᭄ᬥᬵ᭞ᬦᬲᬶᬩᬭᬓ᭄᭞ᬳᬬᬫ᭄ᬯᬶᬭᬶᬂᬓᬸᬦᬶᬂᬧᬶᬦᬗ᭄ᬕᬵᬂ᭞ᬧᬶᬂᬦᬸᬓᬂᬧᬸᬓᬵᬂ᭞ᬫᬩᬱᬵᬫᬶᬘ᭄ᬙᬵᬕᬶᬦ᭄ᬢᭂᬦ᭄᭞ᬧ᭄ᬭᬲᬦ᭄ᬢᬩᬸᬗ᭄ᬳᬇᬧᭃᬂ᭞ᬲᬫ᭄ᬧ᭄ᬬᬦ᭄ᬳᬦ᭄ᬥᬾᬂ᭞ᬲ᭄ᬓᬃ᭞᭙᭞ᬯᬵᬃᬡ᭄ᬦᬵ᭞ᬲ᭄ᬭᬳᬦ᭄ᬓᬳᬹᬃᬭᬶᬂᬧᬇ᭠ ᬩᭀᬦ᭄ᬤᬸᬫᬸᬦ᭄᭞ᬬᬦ᭄ᬢᬦ᭄ᬢᬯᬸᬭᬦᬵ᭞ᬅᬓ᭄ᬯᬾᬄᬮᬭᬵᬦ᭄ᬬᬵᬳ᭄ᬤᬵᬢᬂ᭞ᬬᬦ᭄ᬢᬸᬯᬹᬃᬭᬵᬦᬇᬓᬲᬸᬕᬶᬄᬤᬺᬫ᭄ᬫᬦ᭄᭞ᬓ᭄ᬱᬫ᭄ᬧᭀᬮᬶᬄ᭞ᬤᬦᬶᬂᬲᬂᬧ᭄ᬭᬩᬸ᭞ᬫᬓ᭄ᬯᬾᬄᬓᬤ᭄ᬥᬂᬦ᭄ᬬᬵ᭠ᬳᬲᬶᬄᬭᬶᬬᬵ᭞ᬢᭂᬤᬸᬤᬬᬸᬄᬘᬵᬭᬸᬦ᭄ᬬᬵ᭞ᬳᬬᬹᬧᭀᬮᬄᬦ᭄ᬬ᭄᭞ᬲᬶᬮᬫ᭄ᬧᬄᬦ᭄ᬬᬵᬳᬬᬹ᭞ᬫᬵᬗ᭄ᬓᬵᬦᬵᬓᬚᬃᬭᬶᬂᬰᬲ᭄ᬢ᭄ᬭᬵᬂ᭛ ᭜ ᭛ᬬᬦ᭄ᬬᬵᬯ᭄ᬢᬸ᭞ᬭᬶᬂ᭞ᬭ᭞ᬤᬾᬯᬵᬢᬦ᭄ᬬᬵᬪᬵᬝᬵᬭᬇᬦ᭄ᬤ᭄ᬭᬵ᭞᭠
Auto-transliteration
[1 1A] 1 /// hawighnāmāstuyanamaśidhaṃ /// • /// ikiwatĕkwĕtu, rin̅g̅, śa, dewānyabaṭāridhūr̀ghgā, bhūṭānya'ulūgaghak, kālanyabaron̅g̅, kĕkāyonyākĕpūḥrāngdhu, manūknyākūwūkuwuk, māyannyābyānglalaḥ, wayan̅g̅nyādhil̥ĕm, lintan̅g̅nyālintan̅g̅rū, ikāmamilarā. [strike/]yantāntahur̀rānā'ikā, kapjahā nyāripāyūdān, [/strike]pinakitnyāsraṇḍunin̅g̅awaknya, śringal̥ĕmpuyĕn̅g̅, ñākitan̅g̅bāsyān̅g̅, mnektuwunlārānyābĕngkuk, sangar̀kosyesaḥ, koren̅g̅bĕrun̅g̅paran̅g̅, langūliñun, graḥprapaḥ, pecen̅g̅, ngawiran̅g̅kr̥ĕn̅g̅polaḥnyā, ghdhecārānyā, tankwasyākā'unggulañahatañā, ikamamirūddhā, nagiḥcārubrās 9 cātu, tuluḥ 9 bsyik, ñuḥ 9 bungkul, byu 9 hijjās, l̥ön̅g̅ 9 tukĕl, ar̀tthanyā 900 dadihaśok, śasāyūtnyākūśumagaṇḍayuddhā, nasibarak, hayamwirin̅g̅kunin̅g̅pinanggān̅g̅, pin̅g̅nukan̅g̅pukān̅g̅, mabasyāmicchāgintĕn, prasantabungha'ipön̅g̅, sampyanhandhen̅g̅, skar̀ 9 wār̀ṇnā, srahankahūr̀rin̅g̅pa'i‐ bondumun, yantantawuranā, akweḥlarānyāhdātan̅g̅, yantuwūr̀rāna'ikasugiḥdr̥ĕmman, kṣampoliḥ, danin̅g̅san̅g̅prabu, makweḥkaddhan̅g̅nyā‐hasiḥriyā, tĕdudayuḥcārunyā, hayūpolaḥny, silampaḥnyāhayū, māngkānākajar̀rin̅g̅śastrān̅g̅ /// • /// yanyāwtu, rin̅g̅, ra, dewātanyābhāṭāra'indrā, ‐

Leaf 1

watek-wetu 7.jpeg

Image on Archive.org

[᭑ 1B] ᭑ ᬪᬸᬝᬦ᭄ᬬᬵᬗ᭄ᬖᬵᬨᬢ᭄ᬝᬶ᭞ᬓᬵᬮᬦ᭄ᬬᬵᬢ᭄ᬬᬵᬓ᭄ᬱᬵ᭞ᬓᬓᬵᬬᭀᬦ᭄ᬬᬵᬓᬬᬹᬧᬸᬢᬶᬄ᭞ᬫᬵᬦᬸᬓ᭄ᬦ᭄ᬬᬵᬲ᭄ᬬᬶᬂ᭞ᬯᬵᬬᬂᬦ᭄ᬬᬵᬧᬜ᭄ᬚᬶ᭞ᬮᬶᬦ᭄ᬢᬦ᭄ᬬᬵᬢᭂᬡ᭄ᬟᬲ᭄ᬫᬋᬂᬋᬂ᭞ᬧᬦᭂᬲ᭄ᬧᬯᭃᬢ᭄ᬯᬦ᭄ᬬᬵ᭞ᬧᬦᬓᬶᬢ᭄ᬦ᭄ᬬᬵᬕᬺᬧ᭄ᬭᬄᬲᬵᬄ᭞ᬧᬦᭂᬲ᭄‌ᬍᬲᬸᬇᬩᬹᬓ᭄᭞ᬩᬵᬗᭂᬢ᭄‌ᬗᬼᬫ᭄ᬧᬸᬬᭃᬂ᭞ᬓᬧ᭄ᬚᬵᬳᬵᬦ᭄ᬬᬵᬤᭀᬬᬦ᭄ᬫᬢᬶᬗ᭄ᬮᬵᬄᬧ᭄ᬬᬡᬵᬓ᭄᭞ᬬᬦ᭄ᬮᬦᬵᬂᬫᬵᬢᬶᬗᬫᬸᬓ᭄᭞ᬦᬵᬕᬶᬄ ᬘᬵᬭᬹᬇᬩᬸᬝᬵᬅᬗ᭄ᬖᬵᬧᬢ᭄ᬣᬶ᭞ᬩ᭄ᬭᬲ᭄᭞᭕᭞ᬘᬸᬢᬸ᭞ᬢᬮᬹᬳ᭄᭞᭕᭞ᬩᬲᬶᬓ᭄᭞ᬜᬸᬄ᭞᭕᭞ᬩᬸᬗ᭄ᬓᬸᬮ᭄᭞ᬩ᭄ᬦᬂ᭞᭕᭞ᬢᬸᬓᭃᬮ᭄᭞ᬳᬃᬢ᭄ᬝᬵᬦ᭄ᬬᬵ᭞᭕᭐᭐᭞ᬩᬶᬬᬸ᭞᭕᭞ᬇᬚ᭄ᬚᬵᬲ᭄᭞ᬤᬤᬶᬳᬲᭀᬓ᭄ᬱᬰᬬᬸᬢ᭄ᬦ᭄ᬬᬵ᭞ᬓᬸᬲᬹᬫ᭄ᬫᬵᬚᬢᬶᬦᬲᬶᬧᬸᬢᬶᬄᬳᬬᬵᬫ᭄ᬧᬸᬢᬶᬄᬢᬹᬮᬸᬲ᭄᭞ᬫᬧᬗ᭄ᬕᬂ᭞ᬫᬧᭂᬘᭂᬮ᭄ᬫᬶᬘᬕᬶᬦ᭄ᬢᭂᬦ᭄᭞ᬰ᭄ᬓᬃᬧᬸᬢᬶᬄ᭞᭕᭞ᬰ᭄ᬭᬳᬦ᭄ᬓᬵᬢᬹᬓᬧᬇᬩᭀ ᬤ᭄ᬤᬸᬫᬹᬦ᭄᭞ᬬᬦ᭄ᬢᬦ᭄ᬢᬳᬹᬃᬭᬵᬦᬵᬇᬓᬵᬳᬕᭂᬂᬘᬵᬭᬦ᭄ᬬᬵ᭞ᬢᬦ᭄ᬓᬸᬭᬵᬂᬗᬕ᭄ᬭᬶᬂᬭᬶᬳᬗ᭄ᬕᬦ᭄ᬬᬵ᭚ ᭜ ᭚ᬬ᭄ᬬᬦ᭄ᬯᬢᬹᬯᬢᭂᬓ᭄᭞ᬘᭀ᭞ᬤᬾᬯᬵᬝᬵᬦ᭄ᬬᬵᬪᬝᬵᬭᬶᬰᭀᬫᬵ᭞ᬓᬵᬮᬦ᭄ᬬᬵᬤᬹᬃᬕ᭄ᬕᭂ᭞ᬩᬸᬝᬦ᭄ᬬᬵᬘᬵᬢᬹᬲ᭄ᬨᬢ᭄ᬝᬵ᭞ᬓᭂᬓᬵᬬᭀᬦ᭄ᬬᬵᬓᬵᬬᬸᬧᭀᬮᬾ᭞ᬫᬦᬹᬓ᭄ᬦ᭄ᬬᬵᬚᬵᬗ᭄ᬓᬸᬂ᭞ᬯᬬᬂᬦ᭄ᬬᬵᬯᭀᬕ᭄ᬕᬦ᭄᭞ᬫᬬᬦ᭄ᬬᬵᬳᬸᬮᬦ᭄᭞ᬮᬶᬦ᭄ᬢᬂᬦ᭄ᬬ ᬮᬶᬦ᭄ᬢᬂᬨᬤ᭄ᬤᬢᬶ᭞ᬮᬶᬦ᭄ᬢᬂᬦᬵᬖ᭄ᬕᬵ᭞ᬦᬕᬶᬄᬘᬵᬭᬸ᭞ᬩ᭄ᬭᬲ᭄‌ᬘᬵᬢᬸ᭞ᬜᬸᬄ᭞᭔᭞ᬩᬸᬗ᭄ᬓᬸᬮ᭄᭞ᬢᬮᬸᬄ᭞᭔᭞ᬩᬸᬯᬸᬗ᭄ᬓᬸᬮ᭄᭞ᬩ᭄ᬬᬸ᭞᭔᭞ᬳᬶᬚᬵᬲ᭄᭞ᬩ᭄ᬦᭂᬂ᭞᭔᭞ᬢᬸᬓᭂᬮ᭄᭞ᬅᬃᬢ᭄ᬣᬵᬦ᭄ᬬᬵ᭞᭔᭐᭐᭞ᬤᬤᬶᬳᬲᭀᬓ᭄‌ᬲᬲᬲᬬᬸᬢ᭄ᬦ᭄ᬬᬵᬘᬶᬡ᭄ᬝᬋᬗ᭄ᬕᬵ᭞ᬦᬲᬶᬇᬋᬗ᭄᭞ᬳᬬᬫ᭄ᬳᬶᬋᬂᬧᬶᬦᬵᬗ᭄ᬕᬂ᭞ᬧᬶᬦᭂᬘᭂᬮ᭄ᬫᬶᬘᬕᬶᬦ᭄ᬢᭂᬦ᭄᭞ᬧᬸᬧᬸᬓ᭄ᬦ᭄ᬬᬲᬰᬳᬹᬃ᭞ᬰᬵᬢᬹᬃᬭᬶᬂᬧᬵ [᭒ 2A] ᬳᬶᬩᭀᬦ᭄ᬥᬸᬫᬸᬦ᭄᭞ᬇᬦᬚᬵᬧ᭄ᬳᬶᬤᬪᬵᬝᬵᬭᬷᬲᭀᬫ᭄ᬫᭀ᭞ᬬ᭄ᬬᬦ᭄ᬢᬦ᭄ᬢᬵᬳᬹᬃᬭᬵᬦᬵᬇᬓᬕ᭄ᬭᬷᬦ᭄ᬬᬵᬫᬓ᭄ᬯᬾᬳ᭄᭞ᬇᬤᭂᬗ᭄ᬳᬶᬤᭂᬗᬦ᭄ᬱᬶᬭᬵ᭞ᬳᬬ᭄ᬬᬦ᭄ᬭᬸᬫ᭄ᬧᬸᬄᬱᭀᬮᭀᬃᬍᬰᬸ᭞ᬜᬵᬓᬶᬢᬵᬂᬯ᭄ᬢᭂᬂᬦ᭄ᬬᬵ᭞ᬇᬩᬸᬓ᭄‌ᬗᬫ᭄ᬗᬸᬮᬫ᭄ᬗᬸᬮ᭄᭞ᬲᬵᬃᬯ᭄ᬯᬲᬡ᭄ᬟᬶᬮᬭᬦ᭄ᬬᬵ᭞ᬓᬧ᭄ᬚᬳᬦ᭄ᬬᬵᬤᭀᬬᬦ᭄ᬫᬵᬢᬶᬲᬾᬗ᭄ᬕᭀᬢ᭄ᬱᬫ᭄ᬧᬶ᭞ᬬ᭄ᬬᬦ᭄ᬬᬵ ᬯᬵᬤᬾᬦ᭄᭞ᬳᬫᬄᬢᬶᬯᬵᬂ᭞ᬮᬦ᭄ᬢᬦ᭄ᬢᬳᬸᬃᬭᬦᬵᬇᬓᬵ᭞ᬢᬦ᭄ᬱᬶᬧᬶᬳᬮᬦ᭄ᬬᬵ᭞ᬬᬦ᭄ᬢᬳᬸᬃᬭᬵᬦᬇᬓᬵᬰᬸᬫᬗ᭄ᬕᬶᬄᬲᬸᬕᬶᬄᬤᬺᬫᬵᬦ᭄᭞ᬓᬶᬦᬲᬶᬳᬦ᭄ᬥᬾᬦᬶᬂᬯ᭄ᬯᬂᬫᬶᬯᬂᬲᬂᬫᬯᬵᬗ᭄ᬰᬭᬵᬢᬹ᭚ ᭜ ᭚ᬬ᭄ᬬᬵᬦ᭄ᬯᬢᭂᬓ᭄‌ᬯᭂᬢᬸ᭞ᬅ᭞ᬤᬾᬯᬵᬣᬵᬦ᭄ᬬᬵᬪᬝᬵᬭᬭᬹᬤᬺ᭞ᬓᬵᬮᬦ᭄ᬬᬵᬪᬵᬭᭀᬂ᭞ᬩᬸᬢᬦ᭄ᬬᬵᬪᬹᬝᬵᬳᬸᬮᬸᬓᬸᬤᬵ᭞ᬓᬓᬬᭀ ᬦ᭄ᬬᬵᬘᬵᬦᬶᬕᬭᭀᬦ᭄᭞ᬫᬵᬦᬸᬓ᭄ᬦ᭄ᬬᬵᬕᬕᬓ᭄᭞ᬯᬵᬬᬂᬦ᭄ᬬᬵᬘᬳᬸᬧ᭄ᬧᬵᬓ᭄᭞ᬫᬬᬦ᭄ᬬᬵᬳᬧᬶ᭞ᬮᬶᬦ᭄ᬢᬂᬦ᭄ᬬᬵᬚᬾᬂᬲᬭᭀᬢ᭄᭞ᬇᬓᬵᬕᬶᬄᬘᬵᬭᬹ᭞ᬩ᭄ᬭᬹᬲ᭄᭞ᬢᬶᬕᬂᬘᬵᬢᬸ᭞ᬜᬸᬄ᭞᭓᭞ᬩᬸᬗ᭄ᬓᬸᬮ᭄᭞ᬢᬮᬸᬄᬢᬶᬖᬂᬲᬶᬓᬶ᭞ᬧᬶᬲᬵᬂ᭞᭓᭞ᬳᬶᬚᬵᬲ᭄᭞ᬩ᭄ᬦᬂᬢᬶᬕ᭄ᬕᬵᬂᬢᬸᬓᭂᬮ᭄᭞ᬳᬃᬝᬦ᭄ᬬᬵ᭞᭖᭐᭐᭞ᬤᬤᬶᬳᬲᭀᬓ᭄᭞ᬲᬲᬵᬬᬸ ᬢ᭄ᬦ᭄ᬬᬵᬯᬶᬭᬵᬓᬰᬹᬫᬵ᭞ᬦᬵᬲᬶᬩᬭᬵᬓ᭄‌ᬲᬤ᭄ᬥᬓᬸᬦᬶᬂ᭞ᬳᬬᬵᬫ᭄ᬯᬶᬭᬶᬂᬓᬸᬦᬶᬂ᭞ᬧᬶᬦᬸᬓᬂᬧᬸᬓᬂᬕᬶᬦᬸᬭᬾᬂ᭞ᬫᬵᬮᬶᬄᬯᬶᬦᬵᬗᬸᬦ᭄ᬉᬭᬶᬧ᭄᭞ᬲ᭄ᬓᬃᬧᬸᬢᬶᬄᬓᬸᬦᬶᬂ᭞᭖᭞ᬓᬵᬢᬶᬄ᭞ᬲ᭄ᬭᬵᬳᬦ᭄ᬓᬵᬢᬹᬃᬭᬶᬂᬧᬇᬩᭀᬦ᭄ᬥᬸᬫᬹᬦ᭄᭞ᬲᬵᬫ᭄ᬗᬸᬣᬶᬤᬵᬪᬝᬵᬭᬭᬹᬤ᭄ᬭ᭞ᬫᭂᬧᬗᬫ᭄ᬩᬾᬬᬦ᭄ᬳᬤᬸᬮᬂ᭞ᬓᬵᬢᬹᬃᬭᬶᬂᬢᬺᬢᭂᬧ᭄ᬧᬵᬦᬾ᭞ᬬᬦ᭄ᬢᬦ᭄ᬢᬳᬸᬭᬵᬦᬇᬓᬵ
Auto-transliteration
[1 1B] 1 bhuṭanyāngghāphatṭi, kālanyātyāksyā, kakāyonyākayūputiḥ, mānuknyāsyin̅g̅, wāyan̅g̅nyāpañji, lintanyātĕṇḍasmar̥ĕn̅g̅r̥ĕn̅g̅, panĕspawötwanyā, panakitnyāgr̥ĕpraḥsāḥ, panĕsl̥ĕsu'ibūk, bāngĕtngl̥ĕmpuyön̅g̅, kapjāhānyādoyanmatinglāḥpyaṇāk, yanlanān̅g̅mātingamuk, nāgiḥ cārū'ibuṭā'angghāpatthi, bras 5 cutu, talūh 5 basik, ñuḥ 5 bungkul, bnan̅g̅ 5 tuköl, har̀tṭānyā 500 biyu 5 ijjās, dadihasokṣaśayutnyā, kusūmmājatinasiputiḥhayāmputiḥtūlus, mapanggan̅g̅, mapĕcĕlmicagintĕn, śkar̀putiḥ 5 śrahankātūkapa'ibo ddumūn, yantantahūr̀rānā'ikāhagĕn̅g̅cāranyā, tankurān̅g̅ngagrin̅g̅rihangganyā // • // yyanwatūwatĕk, co, dewāṭānyābaṭāriśomā, kālanyādūr̀ggĕ, buṭanyācātūsphatṭā, kĕkāyonyākāyupole, manūknyājāngkun̅g̅, wayan̅g̅nyāwoggan, mayanyāhulan, lintan̅g̅nya lintan̅g̅phaddati, lintan̅g̅nāghgā, nagiḥcāru, brascātu, ñuḥ 4 bungkul, taluḥ 4 buwungkul, byu 4 hijās, bnĕn̅g̅ 4 tukĕl, ar̀tthānyā 400 dadihasoksasasayutnyāciṇṭar̥ĕnggā, nasi'ir̥ĕng, hayamhir̥ĕn̅g̅pinānggan̅g̅, pinĕcĕlmicagintĕn, pupuknyasaśahūr̀, śātūr̀rin̅g̅pā [2 2A] hibondhumun, inajāp'hidabhāṭārīsommo, yyantantāhūr̀rānā'ikagrīnyāmakweh, idĕnghidĕngansyirā, hayyanrumpuḥsyolor̀l̥ĕśu, ñākitān̅g̅wtĕn̅g̅nyā, ibukngamngulamngul, sār̀wwasaṇḍilaranyā, kapjahanyādoyanmātisenggotṣampi, yyanyā wāden, hamaḥtiwān̅g̅, lantantahur̀ranā'ikā, tansyipihalanyā, yantahur̀rāna'ikāśumanggiḥsugiḥdr̥ĕmān, kinasihandhenin̅g̅wwan̅g̅miwan̅g̅san̅g̅mawāngśarātū // • // yyānwatĕkwĕtu, a, dewāthānyābaṭārarūdr̥ĕ, kālanyābhāron̅g̅, butanyābhūṭāhulukudā, kakayo nyācānigaron, mānuknyāgagak, wāyan̅g̅nyācahuppāk, mayanyāhapi, lintan̅g̅nyājen̅g̅sarot, ikāgiḥcārū, brūs, tigan̅g̅cātu, ñuḥ 3 bungkul, taluḥtighan̅g̅siki, pisān̅g̅ 3 hijās, bnan̅g̅tiggān̅g̅tukĕl, har̀ṭanyā 600 dadihasok, sasāyu tnyāwirākaśūmā, nāsibarāksaddhakunin̅g̅, hayāmwirin̅g̅kunin̅g̅, pinukan̅g̅pukan̅g̅ginuren̅g̅, māliḥwināngunurip, skar̀putiḥkunin̅g̅ 6 kātiḥ, srāhankātūr̀rin̅g̅pa'ibondhumūn, sāmnguthidābaṭārarūdra, mĕpangambeyanhadulan̅g̅, kātūr̀rin̅g̅tr̥ĕtĕppāne, yantantahurāna'ikā

Leaf 2

watek-wetu 8.jpeg

Image on Archive.org

[᭒ 2B] ᭒ ᬕ᭄ᬭᬶᬦ᭄ᬬᬵᬢᬦᬳ᭄ᬮᬂᬳᬮᬵᬂ᭞ᬭᬸᬫ᭄ᬧᬸᬄᬓᭀᬭᬾᬂᬧᬭᬵᬂ᭞ᬜᬵᬓᬶᬢᬂᬩᬵᬲᬵᬂᬮᬗᬸ᭞ᬇᬩᬸᬓ᭄᭞ᬗᬭᬶᬕᬶᬲ᭄᭞ᬫ᭄ᬦᬾᬓ᭄ᬢᬸᬳᬸᬦ᭄‌ᬮᬭᬵᬦ᭄ᬬᬵ᭞ᬰ᭄ᬭᬷᬅᬫᬵᬄᬢᬸᬚᬸ᭞ᬳ᭄ᬮᬭᬵᬦ᭄ᬬᬵᬓᬓᭂᬢᭂᬭᬵᬦ᭄ᬭᬕᬦ᭄ᬬᬵ᭞ᬓᬧ᭄ᬚᬳᬦ᭄ᬬᬵᬤᭀᬬᬦ᭄ᬳᬜᬸᬤ᭄᭞ᬫᬢᬶᬓᬲᬸᬤᬸᬓ᭄ᬱᬶᬭᬵ᭞ᬬᬦ᭄ᬯᬤᭀᬦ᭄ᬫᬢᬶᬧᬗᬦ᭄ᬢᬾᬦᬦ᭄᭞ᬢᬦ᭄ᬓᭂᬦᬢᬶᬦᬸᬮᬸᬂ᭞ᬬᬦ᭄ᬢᬳᬸᬃᬭ ᬦᬵᬇᬓᬵᬳᬬᬸᬯ᭄ᬓᬵᬲᬦ᭄ᬬᬵ᭚ ᭜ ᭚ᬬᬤ᭄ᬯᬯ᭄ᬢᭀᬦ᭄‌ᬯᬵᬢᭂᬓ᭄᭞ᬩᬸ᭞ᬤᬾᬯᬵᬝᬵᬦ᭄ᬬᬵᬪᬵᬝᬵᬭᬶᬳᬸᬫᬵ᭞ᬓᬵᬮᬦ᭄ᬬᬵᬭᬵᬓ᭄ᬱᬲᬵ᭞ᬪᬹᬝᬵᬦ᭄ᬬᬵᬳᬸᬮᬸᬓᬸᬫ᭄ᬓᬵ᭞ᬓ᭄ᬓᬵᬬᭀᬦ᭄ᬬᬵᬩᬸᬦᬸᬢ᭄᭞ᬫᬵᬦᬹᬓ᭄ᬦ᭄ᬬᬵᬥᬭᬵ᭞ᬳ᭄ᬯᬂᬦ᭄ᬬᬵᬯᬶᬭᬹᬦ᭄᭞ᬫᬵᬬᬦ᭄ᬬᬵᬧ᭄ᬭᬶᬝᬶᬯᬶ᭞ᬮᬶᬦ᭄ᬢᬂᬦ᭄ᬬᬵᬓ᭄ᬭᬶᬲ᭄᭞ᬧᬂᬓᬵᬲ᭄ᬧᬵᬯ᭄ᬯᬢ᭄ᬯᬦ᭄ᬬᬵ᭞ᬦᬕᬶᬄᬘᬵᬭᬸ᭞ᬩ᭄ᬭᬲ᭄᭞᭗᭞ᬘᬢᬸ᭞ ᬜᬸᬄ᭞᭗᭞ᬩᬸᬗ᭄ᬓᬸᬮ᭄᭞ᬢᬮᬸᬄ᭞᭗᭞ᬩᬸᬗ᭄ᬓᬸᬮ᭄᭞ᬩ᭄ᬬᬸ᭞ᬮ᭄᭞ᬳᬶᬚ᭄ᬚᬵᬲ᭄᭞ᬩ᭄ᬦᬵᬂ᭞᭗᭞ᬢᬸᬤᭂᬮ᭄᭞ᬆᬃᬝᬦ᭄ᬬᬵ᭞᭗᭐᭐᭞ᬤᬵᬤᭀᬰᬲᭀᬓ᭄᭞ᬲᬰᬵᬬᬸᬢ᭄ᬦ᭄ᬬᬵᬧᬹᬃᬡ᭄ᬦᬲᬹᬓᬵ᭞ᬦᬵᬲᬷᬓᬸᬦᬶᬂ᭞ᬫᬲᬰᬵᬯᬹᬃ᭞ᬲᬫ᭄ᬱᬵᬫ᭄ᬥᬮᬶᬫᬯᬦ᭄ᬢᬵ᭞ᬳᬬᬵᬫ᭄ᬧᬸᬢᬶᬄᬲ᭄ᬬᬸᬗᬦ᭄᭞ᬫᬧᬸᬓᬂᬕᬶᬦᭀᬭᬾᬂ᭞ᬫᬵᬮᬶᬄᬦᬶᬦᬗᬹᬦ᭄ᬉᬭᬶᬧ᭄᭞ ᬲ᭄ᬓᬃᬧᬸᬢᬶᬄᬓᬸᬦᬶᬂ᭞᭗᭞ᬢᬦ᭄ᬥᬶᬂ᭞ᬓᬵᬢᬹᬭᬶᬂᬧᬳᬶᬩᭀᬦ᭄‌ᬤᬸᬫᬸᬦ᭄᭞ᬬᬦ᭄ᬢᬦ᭄ᬢᬳᬸᬭᬵᬦᬇᬓᬵᬓ᭄ᬯᬾᬄᬕ᭄ᬭᬶᬂᬦ᭄ᬬᬵ᭞ᬲ᭄ᬮᬵᬡ᭄ᬟᬕ᭄ᬱ᭄ᬮᬡ᭄ᬟᬕ᭄᭞ᬧᬭᬂ᭞ᬕ᭄ᬭᬄᬧ᭄ᬭᬧᬵᬄ᭞ᬧᬵᬦᬲ᭄ᬳᬢᬶᬲ᭄᭞ᬓᬾᬧᬵᬓ᭄ᬓᬾᬧᬾᬓ᭄᭞ᬇᬩᬸᬓ᭄‌ᬍᬲᬸᬢᬦ᭄ᬓᬯᬵᬰᬵᬫᬗᬦ᭄᭞ᬚᬵᬗ᭄ᬓᬮ᭄ᬚᬓᭂᬮ᭄ᬘᬓᭂᬢ᭄‌ᬢᬦ᭄ᬧᬵᬝᬵᬬᬹᬂ᭞ᬳᬗᭂᬦ᭄ᬬᬵᬳ᭄ᬦᭂᬓ᭄ᬭᬸᬦ᭄ᬢᬕ᭄ᬇᬜᬫᬫᬶᬮ [᭓ 3A] ᬭᬵ᭞ᬬᬵᬦ᭄ᬢᬦ᭄ᬓᬢ᭄ᬢᬳᬹᬃᬤᬾᬦ᭄ᬬᬵ᭞ᬇᬓᬵᬗᬤᬓᬓᭂᬦ᭄‌ᬕ᭄ᬭᬷᬦ᭄ᬬᬵᬢᬦ᭄ᬧᬵᬧᭂᬕᬢᬦ᭄᭞ᬬ᭄ᬬᬦ᭄ᬬᬵᬓᭂᬢᬳᬸᬭᬵᬦᬇᬓᬵᬲᬸᬓ᭄ᬓᬵᬇᬥᭂᬧ᭄ᬦ᭄ᬬᬵᬓ᭄ᬯᬾᬄᬓᬥᬂᬦ᭄ᬬᬵᬭᬶᬬᬵ᭛ ᭜ ᭛ᬬ᭄ᬬᬵᬦ᭄ᬬᬯ᭄ᬢᬸᬯᬢᭂᬓ᭄᭞ᬯᬺ᭞ᬤᬾᬯᬵᬝᬦ᭄ᬬᬵᬪᬝᬵᬖᬹᬭᬹ᭞ᬪᬹᬝᬵᬦ᭄ᬬᬳᬹᬮᬸᬲᬶᬗ᭄ᬳᬵ᭞ᬓᬵᬮᬦ᭄ᬬᬵᬲᬂᬤᭀᬭᬵᬓᬮᬵ᭞ᬓᭂᬓᬵᬬᭀᬦ᭄ᬬᬵᬯᬵ ᬭᬶᬗᬶᬦ᭄᭞ᬫᬦᬹᬓ᭄ᬦ᭄ᬬᬵᬰ᭄ᬯᬵᬭᬶ᭞ᬯᬵᬬᬗᭂᬗᬦ᭄ᬬᬵᬲ᭄ᬫᬭ᭄᭞ᬫᬬᬦ᭄ᬬᬵᬮᬹᬯᬵᬂ᭞ᬮᬶᬡ᭄ᬝᬂᬦ᭄ᬬᬵᬪᬵᬥ᭄ᬥᬾ᭞ᬮᬶᬡ᭄ᬝᬵᬂᬲᬮᬄᬳᬸᬓᬹᬭ᭄᭞ᬫᬵᬗ᭄ᬓᬵᬦᬵᬲᬗ᭄ᬓᬵᬦ᭄ᬬᬵᬕ᭄ᬭᬷᬫᬓ᭄ᬯᬾᬄ᭞᭠ᬦᬵᬕᬶᬄᬘᬵ[ᬲ᭄ᬧ]ᬭᬸ᭞ᬩ᭄ᬭᬵᬲ᭄᭞᭘᭞ᬩᬸᬗ᭄ᬓᬸᬮ᭄᭞ᬢᬮᬸᬳ᭄᭞᭘᭞ᬩᬸᬗ᭄ᬓᬸᬮ᭄᭞ᬩ᭄ᬦᬂ᭞᭘᭞ᬢᬸᬓᭂᬮ᭄᭞ᬩ᭄ᬬᬸ᭞᭘᭞ᬇᬚᬵᬲ᭄᭞ᬆᬃᬝᬦ᭄ᬬᬵ᭞᭘᭐᭐᭞ᬤᬤᭀᬲ᭄ᬳᬲᭀ᭠ ᬓ᭄᭞ᬲᬰᬬᬸᬢ᭄ᬦ᭄ᬬᬵᬓᬸᬲᬹᬫᬕᬡ᭄ᬟᬵᬯᬵᬢᬷ᭞ᬦᬲᬶᬥᬥᬸ᭞ᬳᬬᬫ᭄ᬯᬗ᭄ᬓᬵᬲ᭄᭞ᬫᬧᬸᬓᬂᬧᬸᬓᬂᬕᬶᬦᭀᬭᬾᬂ᭞ᬫᬵᬮᬶᬄᬯᬶᬦᬵᬗᬸᬦ᭄ᬳᬸᬭᬶᬧ᭄᭞ᬯᬺᬲᬶᬦ᭄‌ᬢᭂᬩᬹᬭᬵᬢᬹ᭞᭠ᬫ᭄ᬯᬄᬧ᭄ᬭᬗᬾᬫ᭄ᬩᬾᬬ᭄ᬬᬦ᭄ᬆᬤᬸᬮᬂ᭞ᬅᬬᬫ᭄ᬯᬤᭀᬦ᭄ᬳᬗ᭄ᬕᬾᬦ᭄ᬳᬸᬮᬫ᭄ᬦ᭄ᬬ᭞ᬬᬦ᭄ᬮᬦᬂᬩᬾᬩᬾᬓ᭄᭞ᬳᬫᬗᬦ᭄ᬩᬦ᭄ᬢᬮ᭄ᬧᬵᬗᬦᬦ᭄ᬳᬸᬮᬫᬾ᭞ᬬᬦ᭄ᬫᬗᬦ᭄ᬧ᭄ᬕᬄᬧᬗ ᬦᬦ᭄ᬩᬡ᭄ᬝᬮ᭄᭞ᬳᬧᬦ᭄ᬧᬦᬸᬤᬦᬶᬂᬲᬮᬄᬉᬓᬸ᭞ᬳᬧᬦ᭄ᬳᬶᬓᬵᬫᬓ᭄ᬯᬾᬄᬕ᭄ᬭᬷᬦ᭄ᬬᬵ᭞ᬗᬸᬢᬄᬫᬵᬇᬲᬶᬂ᭞ᬰ᭄ᬭᬷᬗᬍᬫ᭄ᬧᬸᬬᬵᬂ᭞ᬳᬲ᭄ᬓᭂᬮ᭄‌ᬳ᭄ᬦᭂᬓ᭄ᬗᬸᬬ᭄ᬬᬦ᭄ᬳᬢᬶᬦ᭄ᬬᬵ᭞ᬲ᭄ᬭᬷᬓᬵᬦᬶᬦ᭄᭞ᬜᬵᬓᬶᬢᬂᬩᬵᬲᬂ᭞ᬫᬸᬮᬵᬫᬸᬃᬮᬃᬯᬢᬹᬓ᭄ᬦ᭄ᬬ᭞ᬭᬶᬂᬲᬵᬃᬯ᭄ᬯᬲᬵᬡ᭄ᬟᬶᬮᬭᬵᬦ᭄ᬬᬵ᭞ᬰ᭄ᬭᬷᬤᬶᬦᬮᬶᬄᬳᬮᬵ᭞ᬲ᭄ᬭᬷᬓᬵᬳᬦᬦ᭄ᬇᬧ᭄ᬬᬦ᭄‌ᬳᬵᬮ᭞ᬫᬶᬯᬵᬢᬸ᭠
Auto-transliteration
[2 2B] 2 grinyātanahlan̅g̅halān̅g̅, rumpuḥkoren̅g̅parān̅g̅, ñākitan̅g̅bāsān̅g̅langu, ibuk, ngarigis, mnektuhunlarānyā, śrī'amāḥtuju, hlarānyākakĕtĕrānraganyā, kapjahanyādoyanhañud, matikasuduksyirā, yanwadonmatipangantenan, tankĕnatinulun̅g̅, yantahur̀ra nā'ikāhayuwkāsanyā // • // yadwawtonwātĕk, bu, dewāṭānyābhāṭārihumā, kālanyārākṣasā, bhūṭānyāhulukumkā, kkāyonyābunut, mānūknyādharā, hwan̅g̅nyāwirūn, māyanyāpriṭiwi, lintan̅g̅nyākris, pan̅g̅kāspāwwatwanyā, nagiḥcāru, bras 7 catu, ñuḥ 7 bungkul, taluḥ 7 bungkul, byu, l, hijjās, bnān̅g̅ 7 tudĕl, ār̀ṭanyā 700 dādośasok, saśāyutnyāpūr̀ṇnasūkā, nāsīkunin̅g̅, masaśāwūr̀, samsyāmdhalimawantā, hayāmputiḥsyungan, mapukan̅g̅ginoren̅g̅, māliḥninangūnurip, skar̀putiḥkunin̅g̅ 7 tandhin̅g̅, kātūrin̅g̅pahibondumun, yantantahurāna'ikākweḥgrin̅g̅nyā, slāṇḍagṣlaṇḍag, paran̅g̅, graḥprapāḥ, pānashatis, kepākkepek, ibukl̥ĕsutankawāśāmangan, jāngkaljakĕlcakĕttanpāṭāyūn̅g̅, hangĕnyāhnĕkruntagiñamamila [3 3A] rā, yāntankattahūr̀denyā, ikāngadakakĕn'grīnyātanpāpĕgatan, yyanyākĕtahurāna'ikāsukkā'idhĕpnyākweḥkadhan̅g̅nyāriyā /// • /// yyānyawtuwatĕk, wr̥ĕ, dewāṭanyābaṭāghūrū, bhūṭānyahūlusinghā, kālanyāsan̅g̅dorākalā, kĕkāyonyāwā ringin, manūknyāśwāri, wāyangĕnganyāsmar, mayanyālūwān̅g̅, liṇṭan̅g̅nyābhādhdhe, liṇṭān̅g̅salaḥhukūr, māngkānāsangkānyāgrīmakweḥ, ‐nāgiḥcā[spa]ru, brās 8 bungkul, taluh 8 bungkul, bnan̅g̅ 8 tukĕl, byu 8 ijās, ār̀ṭanyā 800 dadoshaso‐ k, saśayutnyākusūmagaṇḍāwātī, nasidhadhu, hayamwangkās, mapukan̅g̅pukan̅g̅ginoren̅g̅, māliḥwināngunhurip, wr̥ĕsintĕbūrātū, ‐mwaḥprangembeyyanādulan̅g̅, ayamwadonhanggenhulamnya, yanlanan̅g̅bebek, hamanganbantalpāngananhulame, yanmanganpgaḥpanga nanbaṇṭal, hapanpanudanin̅g̅salaḥuku, hapanhikāmakweḥgrīnyā, ngutaḥmā'isin̅g̅, śrīngal̥ĕmpuyān̅g̅, haskĕlhnĕknguyyanhatinyā, srīkānin, ñākitan̅g̅bāsan̅g̅, mulāmur̀lar̀watūknya, rin̅g̅sār̀wwasāṇḍilarānyā, śrīdinaliḥhalā, srīkāhananipyanhāla, miwātu‐

Leaf 3

watek-wetu 9.jpeg

Image on Archive.org

[ᬑ 3B] ᬑ ᬢ᭄ᬫᬯᬵᬲ᭄ᬢᬸᬓᭃᬳᭂᬫ᭄᭞ᬩᬸᬤᬸᬄᬇᬓᬵᬫᬫᬶᬮᬭᬵ᭞ᬬᬦ᭄ᬢᬦ᭄ᬢᬳᬹᬃᬭᬵᬦᬇᬓᬵ᭞ᬓᬧᭂᬚᬳᬦ᭄ᬬᬵᬭᬶᬂᬧᬬᬹᬤᬦ᭄᭞ᬬᬦ᭄ᬯᬤᭀᬦ᭄ᬫᬢᬷᬫᬵᬳᭀᬭᬂ᭞ᬇᬓᬵᬫᬫᬶᬮᬭᬵ᭚ ᭜ ᭚ᬬ᭄ᬬᬦ᭄ᬬᬵᬯ᭄ᬢᬸᬯᬢᭂᬓ᭄ᬱᬹᬓ᭄ᬭ᭞ᬰᬸ᭞ᬤᭂᬯᬵᬢᬦ᭄ᬬᬵᬪᬝᬵ(ᬭᬶ)ᬇᬲ᭄ᬢ᭄ᬭᬷ᭟ᬓᬵᬮᬦ᭄ᬬᬵᬓᬵᬮᬕ᭄ᬚ᭄ᬭᬌᬂ᭞ᬪᬹᬢ᭄ᬢᬦ᭄ᬬᬵᬪᬸᬝᬵᬗᭀᬫᬾᬮ᭄᭞ᬓᬵᬓᬵᬬᭀᬦ᭄ᬬᬵᬆᬜ᭄ᬘᬵ ᬓ᭄᭞ᬫᬵᬦᬹᬓ᭄ᬦ᭄ᬬᬵᬢᬷᬢᬶᬭᬵᬦ᭄᭞ᬫᬵᬦᬹᬓ᭄ᬦ᭄ᬬᬵᬢᬷᬢᬶᬭᬵᬦ᭄᭞ᬯᬵᬬᬂᬦ᭄ᬬᬵᬲᬗᬸᬢ᭄᭞ᬫᬵᬬᬦ᭄ᬬᬵᬢᭀᬬᬵ᭞ᬮᬶᬦ᭄ᬢᬂᬦ᭄ᬬᬵᬓᬧᬋᬩᬸᬢᬦ᭄᭞ᬮᬶᬡ᭄ᬝᬂᬦ᭄ᬬᬵᬩᬜᬵᬓ᭄‌ᬗᬺᬫ᭄᭞ᬇᬓᬵᬫᬫᬶᬮᬭᬵ᭞ᬭᬶᬂᬧᬵᬇᬩᭀᬦ᭄᭞ᬩ᭄ᬭᬵᬲ᭄᭞᭖᭞ᬘᬵᬢᬹ᭞ᬜᬸᬄᬦᭃᬫ᭄‌ᬦᭃᬫ᭄᭞ᬩᬸᬗ᭄ᬓᬸᬮ᭄᭞ᬢᬮᬸᬄ᭞ᬦᭃᬫ᭄‌ᬦᭃᬫ᭄‌ᬩᬸᬗ᭄ᬓᬸᬮ᭄᭞ᬩ᭄ᬦᬂ᭞ᬦᭃᬫ᭄‌ᬦᭃᬫ᭄‌ᬢᬸᬓᭂᬮ᭄᭞ᬩ᭄ᬬᬸ᭞᭖᭞ ᬇᬚᬵᬲ᭄᭞ᬳᬵᬃᬝᬦ᭄ᬬᬵ᭞᭖᭐᭐᭞ᬤᬤᭀᬲ᭄‌ᬳᬲᭀᬮ᭄᭞ᬰᬵᬱᬵᬬᬹᬢ᭄ᬦ᭄ᬬᬵᬮᬶᬯᭃᬢ᭄ᬭᬵᬚᬪᬶᬭᬵ᭞ᬲᭂᬓᬸᬮ᭄ᬦ᭄ᬬᬵᬫᬳᬵᬭᬸᬩᬜ᭄ᬘᬵᬡᬵᬡ᭞ᬫᬵᬧᬹᬘ᭄ᬘᬵᬓ᭄ᬢᬮᬸᬄᬪᬶᬭ᭞ᬅᬬᬵᬫ᭄ᬓᬮᬯᬹᬩᬸᬮᬸᬳᬪᬹ᭞ᬫᬧᬸᬓᬂᬧᬸᬓᬂᬕᬶᬦᭀᬭᬾᬂ᭞ᬜᬢᬹᬃᬭᬶᬧᬵᬇᬩᭀᬦ᭄‌ᬤᬸᬫᬸᬦ᭄᭞ᬬ᭄ᬬᬦ᭄ᬢᬦ᭄ᬢᬳᬸᬃᬭᬵᬦᬵᬇᬓᬵ᭞ᬜᬓᬶᬢᬂᬳ ᬯᬵᬓ᭄‌ᬰ᭄ᬭᬷᬦ᭄ᬬ᭞ᬍᬲᬸᬇᬩᬸᬓ᭄‌ᬕ᭄ᬭᬵᬄᬧ᭄ᬭᬧᬵᬄ᭞ᬧᬦᭂᬲ᭄ᬢᬶᬲ᭄᭞ᬮᬗᬹ᭞ᬮᬶᬜᬸᬦ᭄ᬇᬓᬵᬂᬳᬗᭂᬦ᭄᭞ᬳᬜᬵᬂᬳᬜᬵᬗᬦᬗ᭄ᬮᬫ᭄ᬧᬸᬬᬂ᭞ᬜᬵᬓᬶᬢᬦ᭄‌ᬯ᭄ᬢᭃᬂᬰ᭄ᬭᬷᬉᬫᬳᬶᬦ᭄ᬧᬫᬵᬮᬶ᭞ᬕᭀᬡ᭄ᬟᭀᬂ᭞ᬩᭂᬗ᭄ᬓᬸᬓ᭄᭞ᬓᬵᬭᬾᬂᬧᬵᬭᬾᬂ᭞ᬓᬾᬲ᭄ᬓᬾᬲ᭄‌ᬓᬾᬭᬾᬲ᭄᭞ᬳᬤ᭄ᬥᬦ᭄ᬢᬦ᭄ᬫᬾᬮᬶᬂᬭᬶᬂᬓᬵᬃᬬ᭄ᬬᬵ᭞ᬗ᭄ᬭᬾᬕᬾᬬᬾᬲ᭄‌ᬓᬧ᭄ᬚᬵᬳᬦ᭄ᬬᬵ [᭔ 4A] ᭔ ᬤᭀᬬᬦ᭄ᬬᬵᬦ᭄ᬫᬵᬢᬶᬓᬰᬾᬗ᭄ᬕᭀᬢ᭄ᬱᬵᬫ᭄ᬧᬶ᭞ᬫᬵᬢᬶᬧᬶᬦᬢ᭄ᬬᬦ᭄ᬤᬾᬦᬶᬂᬢᭂᬮᬹᬄᬅᬡᬵᬭᬡ᭄ᬚᬵᬡᬵ᭞ᬫ᭄ᬯᬄᬤᬾᬱ᭄ᬝᬶᬧᬫᬸᬧᬹᬢ᭄᭠ᬫᬸᬯᬵᬄᬳᬜᬸᬥᬗᬸᬃᬫᬱᬵᬦ᭄ᬬᬵ᭞ᬰ᭄ᬭᬷᬰ᭄ᬭᬷᬲᬶᬭᬵᬓᭂᬢᬶᬩᬾᬦ᭄‌ᬳᬶᬧᬾᬦ᭄‌ᬳᬵᬮ᭞ᬫ᭄ᬯᬄᬰ᭄ᬭᬷᬓᬤᬾᬱ᭄ᬝᬶᬬ᭄ᬬᬤᬾᬦᬶᬂᬮᬾᬬ᭄ᬬᬓ᭄᭞ᬬ᭄ᬬᬦ᭄ᬓᬵ ᬢᬵᬳᬸᬃᬭᬵᬦᬇᬓᬵ᭞ᬲᬸᬕᬶᬄᬤᬺᬫ᭄ᬫᬵᬦ᭄‌ᬫᬸᬯᬵᬄᬫᬵᬕᭃᬂᬨᬮᬮᬵᬪᬦ᭄ᬬᬵ᭞ᬫᭂᬓᬩᬾᬳᬵᬦ᭄‌ᬓᬵᬥᬂᬦ᭄ᬬᬵᬰᬶᬄᬭᬶᬲᬶᬭᬬ᭛ ᭜ ᭛ᬑᬁᬓ᭄ᬱᬵᬦ᭄ᬢᬯ᭄ᬬᬵᬓᬵᬬᬶᬓᬤᭀᬱᬵᬄ᭞ᬓ᭄ᬱᬵᬦ᭄ᬢᬯ᭄ᬬᬵᬓᬸᬶᬬᬸᬶᬯᬵᬲᬶᬓᬫᬫ᭞ᬓ᭄ᬱᬵᬦ᭄ᬢᬯ᭄ᬬᬵᬫᬦᬶᬲᬶᬓᬤᭀᬱᬵᬄ᭞ᬢᭀ᭠ ᬢᬧ᭄ᬭᬫᬤ᭄ᬥᬵᬓ᭄ᬱᬵᬫ᭄ᬯᬰ᭄ᬯᬫᬀᬑᬁᬭᬂᬭᬶᬂᬰᬄᬧ᭄ᬭᬫᬰᬶᬯᬵᬤᬶᬢ᭄ᬬᬬᬦᬵᬫᬄᬲ᭄ᬯᬳᬵ᭞ᬫ᭄ᬯᬂᬢᬩᬾᬬᬬ᭄‌ᬗ᭄ᬳᬸᬮᬸᬦ᭄‌ᬭᬶᬲᬂᬫ᭄ᬭᬕ᭄ᬕᬖᬹᬯᬶᬡ᭄ᬟᬵᬉᬭᬶᬧᬶᬂᬪᬹᬪ᭄ᬯᬄᬰ᭄ᬯᬄ᭞ᬉᬮᬸᬦᬦᬸᬭᬵᬢ᭄‌ᬦᬸᬭᬵᬢ᭄‌ᬓ᭄ᬱᬫᬉᬮᬸᬦ᭄‌ᬭᬾᬄᬦᬶᬂᬓᬵᬘ᭄ᬘᬶᬃᬬ᭄ᬬᬵᬦ᭄‌ᬢᬶᬯ᭄ᬯᬵᬲ᭄᭞ᬳᬸᬮᬸᬦ᭄‌ᬩ᭄ᬭᬵᬳ᭄ᬫᬵᬓᬸᬮᬵᬯᬗ᭄ᬰᬚᬵ᭞ᬲᬵᬂ ᬗᬦᬵᬇᬤᬵᬩᬕᬹᬲ᭄‌ᬳᬹᬓᬵ᭞ᬭᬶᬂᬕ᭄ᬭᬶᬬ᭄ᬬᬵᬘᬢᬹᬲ᭄ᬨᬝᬵᬧᬫᭂᬗ᭄ᬕᬄᬮᭀᬭᬶᬂᬧᭂᬓᭂᬦ᭄ᬧᬱᭃᬓ᭄ᬳᬕᭃᬂᬓ᭄ᬭᭀᬩᭀᬓᬵᬦ᭄᭟ᬩᬵᬜ᭄ᬚᬵᬃᬪᬵᬢᬸᬩᬶᬤᬓ᭄‌ᬓᬚᬵᬦᬦ᭄‌ᬓᬶᬤᬸᬮᬶᬂᬲᭂᬫᬰᬵᬡ᭞ᬲ᭄ᬝᬦᬵᬓᬸᬦᬵᬂ᭟ᬯᬶᬚᬵᬬ᭄ᬬᬵᬓᬝᭀᬂᬓᬸᬯᬸᬩ᭄ᬦᬶᬓᬵᬂᬅᬓ᭄ᬱᬭᬵ᭟
Auto-transliteration
[o 3B] o tmawāstuköhĕm, buduḥikāmamilarā, yantantahūr̀rāna'ikā, kapĕjahanyārin̅g̅payūdan, yanwadonmatīmāhoran̅g̅, ikāmamilarā // • // yyanyāwtuwatĕksyūkra, śu, dĕwātanyābaṭā(ri)istrī. kālanyākālagjrar̥ön̅g̅, bhūttanyābhuṭāngomel, kākāyonyā'āñcā k, mānūknyātītirān, mānūknyātītirān, wāyan̅g̅nyāsangut, māyanyātoyā, lintan̅g̅nyākapar̥ĕbutan, liṇṭan̅g̅nyābañākngr̥ĕm, ikāmamilarā, rin̅g̅pā'ibon, brās 6 cātū, ñuḥnömnöm, bungkul, taluḥ, nömnömbungkul, bnan̅g̅, nömnömtukĕl, byu 6 ijās, hār̀ṭanyā 600 dadoshasol, śāsyāyūtnyāliwötrājabhirā, sĕkulnyāmahārubañcāṇāṇa, māpūccāktaluḥbhira, ayāmkalawūbuluhabhū, mapukan̅g̅pukan̅g̅ginoren̅g̅, ñatūr̀ripā'ibondumun, yyantantahur̀rānā'ikā, ñakitan̅g̅ha wākśrīnya, l̥ĕsu'ibukgrāḥprapāḥ, panĕstis, langū, liñunikān̅g̅hangĕn, hañān̅g̅hañāngananglampuyan̅g̅, ñākitanwtön̅g̅śrī'umahinpamāli, goṇḍon̅g̅, bĕngkuk, kāren̅g̅pāren̅g̅, keskeskeres, haddhantanmelin̅g̅rin̅g̅kār̀yyā, ngregeyeskapjāhanyā [4 4A] 4 doyanyānmātikaśenggotsyāmpi, mātipinatyandenin̅g̅tĕlūḥaṇāraṇjāṇā, mwaḥdeṣṭipamupūt‐muwāḥhañudhangur̀masyānyā, śrīśrīsirākĕtibenhipenhāla, mwaḥśrīkadeṣṭiyyadenin̅g̅leyyak, yyankā tāhur̀rāna'ikā, sugiḥdr̥ĕmmānmuwāḥmāgön̅g̅phalalābanyā, mĕkabehānkādhan̅g̅nyāśiḥrisiraya /// • /// oṅġksyāntawyākāyikadosyāḥ, ksyāntawyākuiyuiwāsikamama, ksyāntawyāmanisikadosyāḥ, to‐ tapramaddhāksyāmwaśwamaṃoṅġran̅g̅rin̅g̅śaḥpramaśiwādityayanāmaḥswahā, mwan̅g̅tabeyaynghulunrisan̅g̅mraggaghūwiṇḍā'uripin̅g̅bhūbhwaḥśwaḥ, ulunanurātnurātkṣama'ulunreḥnin̅g̅kāccir̀yyāntiwwās, hulunbrāhmākulāwangśajā, sān̅g̅ nganā'idābagūshūkā, rin̅g̅griyyācatūsphaṭāpamĕnggaḥlorin̅g̅pĕkĕnpasyök'hagön̅g̅krobokān. bāñjār̀bhātubidakkajānankidulin̅g̅sĕmaśāṇa, sṭanākunān̅g̅. wijāyyākaṭon̅g̅kuwubnikān̅g̅akṣarā.

Leaf 4

watek-wetu 10.jpeg

Image on Archive.org

[᭔ 4B] [᭛ᬯᬢᭂᬓ᭄ᬯᭂᬢᬸ᭛ Watek Wetu ᭛ᬤ᭄ᬭᬸᬯᬾᬦ᭄‌ᬕ᭄ᬭᬶᬬᬢᭀᬓᭀᬮᭀᬤ᭄ᬧᬲᬃ᭞ᬲᬦᬸᬃ᭞ᬤᬾᬦ᭄ᬧᬲᬃ᭛ Druwen Griya Toko Lod Pasar, Sanur, Denpasar]
Auto-transliteration
[4 4B] [ /// watĕkwĕtu /// Watek Wetu /// druwen'griyatokolodpasar̀, sanur̀, denpasar̀ /// Druwen Griya Toko Lod Pasar, Sanur, Denpasar]

Leaf 5

watek-wetu 11.jpeg

Image on Archive.org