Difference between revisions of "tatwa-mahajnyana"

This page has been accessed 9,752 times.
From Palm Leaf Wiki
(Leaf 15)
(Leaf 16)
Line 584: Line 584:
  
 
<transcription>
 
<transcription>
 +
[᭑᭖ 16B]
 +
᭑᭖
 +
ᬗᬭᬦ᭄ᬬᬵ᭞ᬇᬓᬂᬲ᭄ᬯᬧ᭄ᬦᬧᬤ᭞ᬬᬢ᭄ᬭᬾᬢᬗᬭᬦ᭄ᬬᬵ᭞ᬇᬓᬂᬲᬸᬲᬸᬧ᭄ᬢᬧᬤ᭞ᬬᬤ᭄ᬯᬧᬭᬵᬗᬭᬵᬦ᭄ᬬᬵ᭞ᬇᬓᬂᬢᬹᬃᬬ᭄ᬬᬧᬤ᭞ᬬᬓᬵᬮᬶᬲᬗ᭄ᬳ
 +
ᬭᬗᬭᬦ᭄ᬬᬵ᭛ᬦᬵᬪᬶᬫᬸᬮᬾᬪᬵᬯᬾᬢ᭄ᬚᬕ᭄ᬭᬶᬀ᭞ᬲ᭄ᬯᬧ᭄ᬦᬳᬺᬤᬬᬫᬸ᭠ᬘ᭄ᬙ᭄ᬬᬢᬾ᭞ᬳᬺᬤᬬᬦ᭄ᬢᬶᬲᬸᬲᬸᬧ᭄ᬢᬜ᭄ᬘ᭞ᬲ᭄ᬯᬕ᭄ᬭᬀᬢᬸᬃᬬ᭄ᬬᬵᬫᬶᬳᭀᬘ᭄ᬙ᭄ᬬᬢᬾ᭛ᬭᬶᬂ
 +
ᬯᬶᬢ᭄ᬦᬶᬂᬧᬸᬲᭂᬃᬬᬲᬶᬦᬗ᭄ᬕᬸᬄᬚᬵᬕ᭄ᬭᬧᬥ᭞ᬭᬶᬂᬗᬵᬢᬶᬬᬲᬶᬦᬗ᭄ᬕᬸᬄᬲ᭄ᬯᬧ᭄ᬦᬧᬥ᭞ᬬ᭄ᬭ᭄ᬬᬵᬖ᭄ᬭᬦᬶᬂᬳᬺᬤᬬ᭞ᬬᬲᬶᬦᬗ᭄ᬕᬸᬄᬲᬸᬲᬸᬧ᭄ᬢᬧᬥ᭞ᬭᬶᬢᬸᬂᬢᬸᬂᬦᬶᬂᬕᬸ
 +
ᬭᬸᬂᬕᬸᬭᬸᬗᬦ᭄᭞ᬬᬢᬹᬃᬬ᭄ᬬᬧᬤᬗᬭᬦ᭄ᬬᬵ᭞ᬫᬗ᭄ᬓᬦᬮᬶᬂᬪᬝᬵᬭᬵ᭛ᬮᬮᬝᭀᬰ᭄ᬘᬾᬯᬢᬹᬃᬬ᭄ᬬᬦ᭄ᬢᬀ᭞ᬓᬾᬯᬮ᭄ᬬᬀᬜ᭄ᬘᬫᬡᬀᬲ᭄ᬣᬶᬢᬀ᭞ᬰᬶᬯᬀ᭠
 +
 +
[᭑᭗ 17A]
 +
᭑᭗
 +
ᬧᬭᬫᬀᬓᬾᬯᬮ᭄ᬬᬀ᭞ᬲᬹᬓ᭄ᬱ᭄ᬫᬦ᭄ᬢᬦᬧ᭄ᬭᬓᬶᬃᬢ᭄ᬢᬶᬢᬀ᭛ᬇᬂᬭᬳᬶᬫᬸᬗ᭄ᬕᬸᬄᬢᬹᬃᬬ᭄ᬬᬵᬦ᭄ᬢᬵ᭞ᬭᬶᬂᬧᬡᬶᬫᬸᬗ᭄ᬕᬸᬄᬓᬾᬯᬮ᭄ᬬ᭞ᬭᬶᬗ᭄ᬳᬸᬮᬸᬫᬸᬗ᭄ᬕᬸᬄᬧᬭᬫᬓᬾ᭠
 +
ᬯᬮ᭄ᬬ᭞ᬦᬵᬳᬦᬶᬓᬲᬧ᭄ᬢᬲᬹᬓ᭄ᬱ᭄ᬫᬧᬶᬡ᭄ᬥᬗᬭᬦ᭄ᬬᬯᬶᬄ᭛ᬧᬹᬃᬯ᭄ᬯᬳ᭄ᬦᬾᬚᬵᬕ᭄ᬭᬫᬶᬘ᭄ᬬᬸᬓ᭄ᬢᬀ᭞ᬫᬥ᭄ᬬᬵᬳ᭄ᬦᬾᬲ᭄ᬯᬧ᭄ᬦᬫᬾᬯᬘ᭄ᬙ᭞ᬅᬧᬭᬳ᭄ᬦᬾ᭠
 +
ᬲᬸᬲᬸᬧ᭄ᬢᬜ᭄ᬘ᭞ᬭᬵᬢ᭄ᬭ᭄ᬬᬵᬢᬹᬃᬬ᭄ᬬᬫᬶᬳᭀᬘ᭄ᬙ᭄ᬬᬢᬾ᭛ᬇᬓᬂᬚᬕ᭄ᬭᬧᬤ᭞ᬬᬲᬓᬢᬫ᭄ᬩᬾ᭞ᬇᬓᬂᬲ᭄ᬯᬧ᭄ᬦᬧᬤ᭞ᬬᬢ᭄ᬗᬄᬗ᭄ᬯᬾ᭞ᬇᬓᬂ
 +
ᬲᬸᬲᬸᬧ᭄ᬢᬵᬧᬤᬵ᭞ᬬᬲᭀᬭᬾ᭞ᬇᬓᬂᬢᬸᬃᬬ᭄ᬬᬧᬤᬵ᭞ᬬᬯ᭄ᬗᬶ᭛ᬰᬸᬓ᭄ᬮᬯᬃᬡ᭄ᬦᭀᬪᬵᬯᬢ᭄ᬚᬵᬕ᭄ᬭᬀ᭞ᬲ᭄ᬯᬧ᭄ᬦᬜ᭄ᬘᬭᬯᬶᬰᬸᬤ᭄ᬥᬶᬦᬀ
 +
</transcription><transliteration>[16 16B]
 +
16
 +
ngaranyā, ikangswapnapada, yatretangaranyā, ikangsusuptapada, yadwaparāngarānyā, ikangtūr̀yyapada, yakālisangha
 +
rangaranyā /// nābhimulebhāwetjagriṃ, swapnahr̥ĕdayamu‐cchyate, hr̥ĕdayantisusuptañca, swagraṃtur̀yyāmihocchyate /// ring
 +
witningpusĕr̀yasinangguḥjāgrapadha, ringngātiyasinangguḥswapnapadha, yryāghraninghr̥ĕdaya, yasinangguḥsusuptapadha, ritungtungninggu
 +
runggurungan, yatūr̀yyapadangaranyā, mangkanalingbhaṭārā /// lalaṭoścewatūr̀yyantaṃ, kewalyaṃñcamaṇaṃsthitaṃ, śiwaṃ‐
 +
 +
[17 17A]
 +
17
 +
paramaṃkewalyaṃ, sūkṣmantanaprakir̀ttitaṃ /// ingrahimungguḥtūr̀yyāntā, ringpaṇimungguḥkewalya, ringhulumungguḥparamake‐
 +
walya, nāhanikasaptasūkṣmapiṇdhangaranyawiḥ /// pūr̀wwahnejāgramicyuktaṃ, madhyāhneswapnamewaccha, aparahne‐
 +
susuptañca, rātryātūr̀yyamihocchyate /// ikangjagrapada, yasakatambe, ikangswapnapada, yatngaḥngwe, ikang
 +
susuptāpadā, yasore, ikangtur̀yyapadā, yawngi /// śuklawar̀ṇnobhāwatjāgraṃ, swapnañcarawiśuddhinaṃ</transliteration>
  
</transcription>
 
 
==== Leaf 17 ====
 
==== Leaf 17 ====
 
{{EntryImage
 
{{EntryImage

Revision as of 00:31, 19 October 2020

Original on Archive.org

Description

Bahasa Indonesia
English

Front and Back Covers

tatwa-mahajnyana 0.jpeg

Image on Archive.org

Leaf 1

tatwa-mahajnyana 1.jpeg

Image on Archive.org

[᭑ 1B] ᭑ ᭛᭜᭛ᬒᬁᬅᬯᬶᬖ᭄ᬦᬫᬵᬲ᭄ᬢᬸ᭛᭜᭛ᬭᬶᬲ᭄ᬥᭂᬂᬲᬗ᭄ᬓᬸᬫᬵᬭᬫᬗᬚᬶᬭᬶᬪᬝᬵᬭᬕᬸᬭᬹ᭞ᬢᬸᬫᬜᬓᭂᬦ᭄‌ᬭᬱᬲᬂᬳ᭄ᬬᬂᬫᬳᬚ᭄ᬜ ᬦ᭞ᬫᬦᬫ᭄ᬩᬄᬢᬲᬶᬭᬭᬶᬂᬪᬝᬵᬭ᭞ᬮᬶᬂᬦᬶᬭ᭞ᬒᬁᬦᬫᬰᬷᬯ᭠ᬬ᭞ᬭᬶᬢ᭄ᬮᬲ᭄ᬦᬶᬭᬫᬦᬫ᭄ᬩᬄ᭞ᬉᬚᬃᬢᬲᬶᬭ᭞ᬮᬶᬂᬦᬶᬭ᭛ᬭ᭄ᬯᬧᬶᬳᬀᬲᬵᬃ ᬯ᭄ᬯᬪᬵᬱᬸ᭞ᬰᬭᬷᬭᬲ᭄ᬫᬶᬀᬰᬭᬷᬭᬡᬶᬀ᭞ᬓᬬᬾᬦᬰᬵᬯᬳᬰᬸᬤᬶᬀ᭞ᬢᬲ᭄ᬫᬶᬦ᭄ᬲᬸᬫᬸᬡ᭄ᬥᬮᬸᬳᬺᬢᬶᬀ᭛ᬲᬵᬚ᭄ᬜᬪᬵᬝᬵᬭ᭞ᬲᬂᬢᬗ᭄ᬬᬓ᭄ᬦᬢᬶ ᬓᬶᬧᬦᬫ᭄ᬩᬄᬭᬵᬡᬵᬓ᭄ᬪᬝᬵᬭ᭞ᬫ᭄ᬯᬂᬓᬢᬢ᭄ᬯᬦ᭄ᬲᬂᬳ᭄ᬬᬂ᭞ᬮ᭄ᬬᬩᬶᬭᬶᬂᬭᬵᬢ᭄ᬓᬩᬾᬄ᭞ᬧ᭄ᬦᬸᬄᬭᬶᬂᬚᬕᬢ᭄᭞ᬫ᭄ᬯᬂᬬ᭄ᬬᬯᬓ᭄ᬦᬶᬗ᭄ᬓᬵᬦ᭄ᬫᬦᬵᬣ᭞ [᭒ 2A] ᭒ ᬓᬳᬦᬦ᭄ᬪᬝᬵᬭ᭞ᬅᬧᬦ᭄ᬫᬗ᭄ᬓᬦᬧ᭄ᬯᬓᬤᬶᬩ᭄ᬬᬦ᭄ᬪᬝᬵᬭ᭞ᬬᬢᬫᬢᬂᬦ᭄ᬬᬦ᭄ᬧᬦᬫ᭄ᬩᬄᬗ᭄ᬳᬸᬮᬸᬦ᭄‌ᬳ᭄ᬬᬂᬫᬫᬶ᭞ᬓᬭᬡᬦᬶᬂᬗ᭄ᬳᬸᬮᬸᬦ᭄‌ᬲᬸᬫᭂ ᬫ᭄ᬩᬄᬭᬶᬂᬧᬤᬸᬓᬵᬳ᭄ᬬᬂᬫᬫᬶ᭞ᬇᬓᬾᬗᬯᬵᬓ᭄ᬦᬶᬂᬗ᭄ᬳᬸᬮᬸᬦ᭄᭞ᬏᬦᬓᬵᬕ᭄ᬭᬦ᭄‌ᬪᬓ᭄ᬢᬶᬭᬶᬂᬪᬵᬝᬵᬭ᭞ᬫ᭄ᬯᬂᬯᬸᬯᬸᬲ᭄ᬦᬶᬗ᭄ᬳᬸᬮᬸᬦ᭄ᬭᬳᬬᬸ᭞ᬮᬵᬯᬦ᭄ᬦᬾᬦ ᬓ᭄ᬓᬵᬫ᭄ᬩᭂᬓ᭄᭞ᬭᬳᬬ᭄ᬯᬵᬦᬓ᭄ᬳ᭄ᬬᬂᬫᬫᬶ᭛ᬓᬶᬦ᭄ᬦᬸᬧ᭄ᬢᬵᬰᬭᬷᬭᬵᬲ᭄ᬫᬶᬦ᭄᭞ᬓᬶᬦ᭄ᬦᬹᬚᬕ᭄ᬭᬢᬶᬚᬕ᭄ᬭᬵᬢᬶ᭞ᬓᬶᬦ᭄ᬦᬹᬕᬢ᭄ᬯᬵᬤᬰᬤᬶᬰᬶᬀ᭞ᬓᬶᬦ᭄ᬦᬹᬚᬵᬃ᭠ ᬬ᭄ᬬᬵᬢᬶᬚᬶᬃᬬ᭄ᬬᬢᬶ᭛ᬲᬚ᭄ᬜᬵᬳ᭄ᬬᬂᬫᬫᬶ᭞ᬅᬧᬭᬵᬦ᭄ᬢᬾᬓᬶᬫᬢᬸᬭᬹᬗ᭄ᬓᬾᬂᬰᬭᬷᬭ᭞ᬅᬧᬭᬦ᭄ᬢᬾᬓᬶᬫᬗ᭄ᬕᬶᬯᬶᬄ᭞ᬫ᭄ᬯᬂᬅᬧᬭᬦ᭄ᬢᬾᬓᬶᬫᬳ
Auto-transliteration
[1 1B] 1 /// • /// oṁawighnamāstu /// • /// risdhĕngsangkumāramangajiribhaṭāragurū, tumañakĕnraṣasanghyangmahajña na, manambaḥtasiraringbhaṭāra, lingnira, oṁnamaśīwa‐ya, ritlasniramanambaḥ, ujar̀tasira, lingnira /// rwapihaṃsār̀ wwabhāsyu, śarīrasmiṃśarīraṇiṃ, kayenaśāwahaśudiṃ, tasminsumuṇdhaluhr̥ĕtiṃ /// sājñabhāṭāra, sangtangyaknati kipanambaḥrāṇākbhaṭāra, mwangkatatwansanghyang, lyabiringrātkabeḥ, pnuḥringjagat, mwangyyawakningkānmanātha, [2 2A] 2 kahananbhaṭāra, apanmangkanapwakadibyanbhaṭāra, yatamatangnyanpanambaḥnghulunhyangmami, karaṇaningnghulunsumĕ mbaḥringpadukāhyangmami, ikengawākningnghulun, enakāgranbhaktiringbhāṭāra, mwangwuwusninghulunrahayu, lāwannena kkāmbĕk, rahaywānak'hyangmami /// kinnuptāśarīrāsmin, kinnūjagratijagrāti, kinnūgatwādaśadiśiṃ, kinnūjār̀‐ yyātijir̀yyati /// sajñāhyangmami, aparāntekimaturūngkengśarīra, aparantekimanggiwiḥ, mwangaparantekimaha

Leaf 2

tatwa-mahajnyana 2.jpeg

Image on Archive.org

[᭒ 2B] ᭒ ᬲ᭄‌ᬗ᭄ᬓᬾᬰᬭᬷᬭ᭞ᬮᬵᬯᬦ᭄ᬧᬭᬦ᭄ᬢᬾᬓᬶᬫᬲ᭄ᬬᬸᬓᬾᬗᬯᬓ᭄᭞ᬫᬗ᭄ᬓᬦᬢᬓ᭄ᬯᬦ᭄ᬲᬂᬓᬸᬫᬵᬭᬭᬶᬂᬪᬝᬵᬭ᭞ᬤᬾᬯᬉᬯᬵᬘ᭞ᬲᬸᬫᬳᬸᬃᬪᬝᬵ ᬭ᭞ᬮᬶᬂᬦᬶᬭ᭛ᬤᬰᬾᬦ᭄ᬤ᭄ᬭᬶᬬᬦᬶᬲᬸᬧ᭄ᬢᬦᬶ᭞ᬩᬵᬬᬸᬭᬵᬕ᭄ᬦᬶᬰ᭄ᬘᬚᬕ᭄ᬭ᭠ᬢᬶ᭞ᬅᬦᭀᬦ᭄ᬤᬾᬰᬦ᭄ᬤᬶᬰᬶᬳᬢ᭄ᬯᬶᬀ᭞ᬧ᭄ᬭᬢᬶᬯᬶᬫ᭄ᬩᬚᬶᬢᬶᬃᬬ᭄ᬬᬢᬶ᭛ᬐᬓ ᬫᬸᬂᬓᬸᬫᬵᬭ᭞ᬅᬦᬸᬂᬲᬶᬦᬗ᭄ᬕᬸᬄᬫᬢᬸᬭᬹ᭞ᬇᬓᬂᬤᬰᬾᬦ᭄ᬤ᭄ᬭᬶᬬ᭞ᬇᬓᬂᬳᬢᬗ᭄ᬳᬶ᭞ᬪᬬᬸᬮᬵᬯᬦ᭄ᬢᬾᬚ᭞ᬬᬲᬶᬦᬗ᭄ᬕᬸᬄᬧᬜ᭄ᬘᬩᬵᬬᬸᬗᬭ ᬦ᭄ᬬ᭟ᬮ᭄ᬯᬶᬃᬦ᭄ᬬ᭞ᬧ᭄ᬭᬵᬡ᭞ᬅᬧᬦ᭞ᬲᬫᬦ᭞ᬉᬤᬦ᭞ᬩ᭄ᬬᬦ᭟ᬇᬓᬂᬲᬶᬦᬗ᭄ᬕᬸᬄᬢᬾᬚᬧᬻᬪᬝᬵ᭞ᬲᬸᬩ᭄ᬦᬶᬂᬰᬭᬷᬭ᭞ᬬᬢᬾᬓᬵᬫᬗᭂ [᭓ 3A] ᭓ ᬦᬳᬭᬶᬬᬯᬓ᭄᭞ᬇᬓᬂᬫᬳᬵᬲ᭄‌‌ᬭᬶᬂᬤᬰᬤᬾᬰ᭞ᬫᬦᬄᬩ᭄ᬭ᭠ᬦ᭄ᬢᬵᬯᬓ᭄ᬦ᭄ᬬ᭞ᬧᬶᬦᬓᬲᬬᬵᬦᬶᬂᬫᬗᬶᬧᬶ᭞ᬇᬓᬂᬫᬲ᭄ᬬᬸᬓᬶᬂᬮ᭄ᬫᬄᬮᬵᬯ᭠ ᬦ᭄‌‌ᬯ᭄ᬯᬬᬶᬓ᭞ᬓᬤ᭄ᬬᬗ᭄ᬕᬦᬶᬗᬭᬶᬗᭂᬢ᭄ᬧ᭄ᬭᬯᬺᬢᬶᬦ᭄ᬬ᭛ᬏᬓᬪᬵᬃᬬ᭄ᬬᬄᬢ᭄ᬭᬬᬄᬧᬸᬢ᭄ᬭᬄ᭞ᬤ᭄ᬯᬾᬳᬮᬤᬰᬤᬾᬦᬯᬄ᭞ᬲᬹᬓ᭄ᬱ᭄ᬫᬾᬢ᭄ᬭᬾᬫᬤᬯᬵᬰ ᬳᬀ᭞ᬬᭀᬯᬾᬢᬶᬰᬭᬯᬶᬩ᭄ᬭᬚᬾᬢ᭄᭛ᬳᬦᬬᬵᬦᬓ᭄ᬩᬶᬢᬸᬗ᭄ᬕ᭠ᬮ᭄᭞ᬫᬦᬓ᭄ᬢᬬᬢ᭄ᬮᬸ᭞ᬳᬦᬢᬕᬮᬭ᭄ᬯᬂᬲᬶᬓᬶ᭞ᬮᬵᬯᬦ᭄‌‌ᬍᬫ᭄ᬩᬸᬲᬧᬸ ᬮᬸᬄ᭞ᬉᬗ᭄ᬕ᭄ᬯᬦ᭄ᬬᬢ᭄ᬗᬄᬦᬶᬂᬲᬯᬄ᭞ᬅᬦ᭄ᬧ᭄ᬯᬫᬸᬯᬄᬭᬶᬓᬵᬦᬓ᭄ᬩᬶᬢᬸᬗ᭄ᬕᬮ᭄᭞ᬫᬦᬓ᭄ᬢᭂᬮᬸ᭞ᬫ᭄ᬯᬂᬇᬓᬂᬕᬮᬭ᭄ᬯ᭞ᬮᬵᬯᬦ᭄‌‌ᬍᬫ᭄ᬩᬸᬲᬧᬸᬮᬸᬄ
Auto-transliteration
[2 2B] 2 sngkeśarīra, lāwanparantekimasyukengawak, mangkanatakwansangkumāraringbhaṭāra, dewa'uwāca, sumahur̀bhaṭā ra, lingnira /// daśendriyanisuptani, bāyurāgniścajagra‐ti, anondeśandiśihatwiṃ, pratiwimbajitir̀yyati /// aika mungkumāra, anungsinangguḥmaturū, ikangdaśendriya, ikanghatanghi, bhayulāwanteja, yasinangguḥpañcabāyungara nya. lwir̀nya, prāṇa, apana, samana, udana, byana. ikangsinangguḥtejapr̥öbhaṭā, subningśarīra, yatekāmangĕ [3 3A] 3 nahariyawak, ikangmahāsringdaśadeśa, manaḥbra‐ntāwaknya, pinakasayāningmangipi, ikangmasyukinglmaḥlāwa‐ nwwayika, kadyangganingaringĕtprawr̥ĕtinya /// ekabhār̀yyaḥtrayaḥputraḥ, dwehaladaśadenawaḥ, sūkṣmetremadawāśa haṃ, yowetiśarawibrajet /// hanayānakbitungga‐l, manaktayatlu, hanatagalarwangsiki, lāwanl̥ĕmbusapu luḥ, unggwanyatngaḥningsawaḥ, anpwamuwaḥrikānakbitunggal, manaktĕlu, mwangikanggalarwa, lāwanl̥ĕmbusapuluḥ

Leaf 3

tatwa-mahajnyana 3.jpeg

Image on Archive.org

[᭓ 3B] ᭓ ᭟ᬫ᭄ᬯᬂᬇᬓᬂᬲᬯᬄᬓᬳᬦᬦ᭄ᬬ᭞ᬬᬢᬾᬓᬢ᭄ᬓᬭᬶᬧᬥᬪᬝᬵᬭ᭠ᬰᬷᬯ᭞ᬉᬫᬗ᭄ᬕᬸᬄᬲᬂᬧᬶᬦᬓᬵᬰ᭄ᬯᬫᬶᬦᬶᬂᬭᬵᬢ᭄ᬓᬩᬾᬄ᭛ᬪᬵᬃᬬ᭄ᬬᬄᬩ᭄ᬬ ᬓ᭄ᬢᬄᬕᬸᬦᬄᬧᬸᬢ᭄ᬭᬄ᭞ᬫᬦᬩᬸᬤ᭄ᬥᬶᬰ᭄ᬘᬤ᭄ᬯᬾᬳᬮᬾ᭞᭛ᬦᬯᬵᬜ᭄ᬘᬶ᭠ᬦ᭄ᬤ᭄ᬭᬶᬬᬦᬾᬯᬄ᭞ᬳᬺᬤ᭄ᬫᬸᬮᬾᬓ᭄ᬱᬾᬄᬢ᭄ᬭᬫᬸᬘ᭄ᬙ᭄ᬬᬢᬾ᭛ᬇᬓᬂᬧ᭄ᬭᬤᬵᬦ᭞ᬬ ᬲᬶᬦᬗ᭄ᬕᬸᬄᬳᬦᬓ᭄ᬩᬶᬢᬸᬗ᭄ᬕᬮ᭄᭞ᬇᬓᬂᬢ᭄ᬭᬶᬕᬸᬦ᭞ᬬᬲᬶᬦᬗ᭄ᬕᬸᬄᬅᬦᬓ᭄ᬢᭂᬮᬸ᭞ᬅᬧᬦ᭄ᬫᬶᬚᬶᬮ᭄ᬲᬓᬾᬂᬧ᭄ᬭᬥᬵᬦᬬ᭞ᬇᬓᬂᬩᬸᬤ᭄ᬥᬶᬫᬦᬄ᭞ᬬᬲᬶ᭠ ᬦᬗ᭄ᬕᬸᬄᬕᬮᬭ᭄ᬯᬂᬲᬶᬓᬶ᭞ᬓᬂᬲᬶᬦᬗ᭄ᬕᬸᬄᬍᬫ᭄ᬩᬸᬲᬧᬸᬮᬸᬄ᭞ᬇᬓᬵᬤᬰᬾᬦ᭄ᬤ᭄ᬭᬶᬬ᭞ᬬᬲᬶᬦᬗ᭄ᬕᬸᬄᬲᬯᬄ᭞ᬇᬓᬂᬯᬶᬢ᭄ᬦᬶᬗ᭄ᬳᬢ᭄ᬢᬶ᭞ᬫ᭄ᬯᬂᬧᬸᬲᬸᬄᬧᬸ [᭔ 4A] ᭔ ᬲᬸᬄ᭞ᬇᬓᬢᬓᬩᬾᬄ᭞ᬬᬓᬯ᭄ᬭᬸᬳᬦᬤᬾᬲᬂᬫᬳ᭄ᬬᬸᬦ᭄ᬓᬮ᭄ᬧᬲᬦ᭄᭛ᬫᬵᬢᬧᬶᬄᬧᬶᬢᬵᬭᬶᬳᬢ᭄ᬯᬶᬀ᭞ᬤ᭄ᬯᬾᬳᬭᭀᬯᬘᬩ᭄ᬭᬵᬳ᭄ᬫᬡ᭞ᬰᬵ ᬭᬱ᭄ᬝ᭄ᬭᬦᬵᬕᬭᬶᬀᬢᬢ᭄ᬯ᭞ᬭᬸᬤ᭄ᬭᬮᭀᬓᬫᬯ᭄ᬯᬧ᭄ᬦᬸᬬᬵᬢ᭄᭛ᬩᬧᬦ᭄ᬢᬫ᭄ᬯᬂᬇᬩᬸᬦ᭄ᬢ᭞ᬲᬶᬭᬢᬧᬢ᭄ᬬᬦᬦ᭄ᬢ᭞ᬳᬦᬫᬮᬶᬂᬭ᭄ᬯ᭞ᬮᬵᬯᬦ᭄ ᬩ᭄ᬭᬳ᭄ᬫᬵᬡᬭ᭄ᬯ᭞ᬧᬢ᭄ᬬᬦ᭄ᬢᬢᬾᬓ᭞ᬢ᭄ᬮᬲ᭄‌‌ᬧ᭄ᬚᬄᬩᬧᬦ᭄ᬢᬫ᭄ᬯᬂᬇ᭠ᬩᬸᬦ᭄ᬢ᭞ᬫ᭄ᬯᬂᬢᬶᬓᬂᬫᬮᬶᬂᬭ᭄ᬯ᭞ᬮᬵᬯᬦ᭄ᬢᬶᬓᬂᬩ᭄ᬭᬵᬳ᭄ᬫᬵᬡᬭ᭄ᬯ᭞ᬫ᭄ᬯᬂᬓᬤ᭄ᬥ ᬢ᭄ᬯᬦ᭄‌‌ᬮᬵᬯᬦ᭄ᬯᬵᬃᬡ᭄ᬦᬦ᭄ᬫᬫᬶ᭞ᬓᬧᬗ᭄ᬕᬸᬄᬢᬂᬭᬸᬤ᭄ᬭᬮᭀᬓᬤᬾᬦ᭄ᬢ᭞ᬫᬗ᭄ᬓᬦᬮᬶᬂᬪᬝᬵᬭ᭛ᬫᬵᬢᬭᬶᬀᬧ᭄ᬭᬓᬺᬢ᭄ᬢᬶᬯᬶᬥ᭄ᬬᬢ᭄᭞ᬧᬸᬭᬹᬱᬵ
Auto-transliteration
[3 3B] 3 . mwangikangsawaḥkahananya, yatekatkaripadhabhaṭāra‐śīwa, umangguḥsangpinakāśwaminingrātkabeḥ /// bhār̀yyaḥbya ktaḥgunaḥputraḥ, manabuddhiścadwehale, /// nawāñci‐ndriyanewaḥ, hr̥ĕdmuleksyeḥtramucchyate /// ikangpradāna, ya sinangguḥhanakbitunggal, ikangtriguna, yasinangguḥanaktĕlu, apanmijilsakengpradhānaya, ikangbuddhimanaḥ, yasi‐ nangguḥgalarwangsiki, kangsinangguḥl̥ĕmbusapuluḥ, ikādaśendriya, yasinangguḥsawaḥ, ikangwitninghatti, mwangpusuḥpu [4 4A] 4 suḥ, ikatakabeḥ, yakawruhanadesangmahyunkalpasan /// mātapiḥpitārihatwiṃ, dweharowacabrāhmaṇa, śā raṣṭranāgariṃtatwa, rudralokamawwapnuyāt /// bapantamwangibunta, siratapatyananta, hanamalingrwa, lāwan brahmāṇarwa, patyantateka, tlaspjaḥbapantamwangi‐bunta, mwangtikangmalingrwa, lāwantikangbrāhmāṇarwa, mwangkaddha twanlāwanwār̀ṇnanmami, kapangguḥtangrudralokadenta, mangkanalingbhaṭāra /// mātariṃprakr̥ĕttiwidhyat, purūsyā

Leaf 4

tatwa-mahajnyana 4.jpeg

Image on Archive.org

[᭔ 4B] ᭔ ᬧᬶᬢᬭᬶᬀᬯᬶᬤᬸᬄ᭞ᬥᬵᬃᬫ᭄ᬫᬵᬥᬵᬃᬫ᭄ᬫᬰ᭄ᬘᬦᭀᬪᬾᬭᭀ᭞ᬩᬸᬤ᭄ᬥᬶᬫᬦᬰ᭄ᬘᬩ᭄ᬭᬳ᭄ᬫᬵᬡ᭛ᬲᬂᬧ᭄ᬭᬦᬦᬲᬶᬭᬲᬶᬦᬗ᭄ᬕᬸᬄᬇᬩᬸ᭞ᬲᬂᬧᬸᬭᬸᬱᬲᬶᬦ ᬗ᭄ᬕᬸᬄᬩᬧ᭞ᬥᬵᬃᬫ᭄ᬫᬥᬵᬃᬫ᭄ᬫᬲᬶᬦᬗ᭄ᬕᬸᬄᬫᬮᬶᬂᬭ᭄ᬯ᭞ᬇᬓᬂᬩᬸᬤ᭄ᬥᬶᬫᬦᬄᬬᬲᬶᬦᬗ᭄ᬕᬸᬄᬩ᭄ᬭᬳ᭄ᬫᬵᬡᬭ᭄ᬯ᭛ᬤᬰᬾᬦ᭄ᬤ᭄ᬭᬶᬬᬶᬀᬰᬵᬭᬱ᭄ᬢ᭄ᬭᬷᬪᬾ᭞ᬆᬰᬭᬷ ᬭᬶᬀᬦᬕᬵᬭᬷᬣᬵᬢ᭄ᬣ᭞ᬆᬢ᭄ᬫᬦ᭄ᬢ᭄ᬯᬢᬸᬳᬵᬲᬵᬯ᭄ᬯᬶᬀ᭞ᬭᬸᬤ᭄ᬭᬮᭀᬓᬫᬯᬵᬧ᭄ᬦᬸᬬᬢ᭄᭛ᬬᬲᬶᬦᬗ᭄ᬕᬸᬄᬓᬢᬢ᭄ᬯᬦ᭄᭞ᬇᬓᬂᬤᬰᬾᬦ᭄ᬤ᭄ᬭᬶᬬ᭞ᬬ ᬲᬶᬦᬗ᭄ᬕᬸᬄᬯᬵᬦ᭄ᬯᬇᬓᬾᬂᬰᬭᬷᬭ᭞ᬇᬓᬢᬓᬩᬾᬄᬧᬢ᭄ᬬᬦᬦ᭄ᬢ᭞ᬲᬵᬫ᭄ᬧᬸᬦ᭄ᬧ᭄ᬯᬓᬯᬰᬓᬩᬾᬄᬓᬢᬶᬗ᭄ᬕᬮ᭄᭞ᬫᬢᬶᬓᬮᬶᬗᬦᬶ [᭕ 5A] ᭕ ᬓᬵ᭞ᬓᬧᬗ᭄ᬕᬸᬄᬢᬂᬭᬸᬤ᭄ᬭᬮᭀᬓ᭛ᬅᬓᬰᬾᬚᬬᬢᬾ᭠ᬧᬹᬱ᭄ᬧᬶᬀ᭞ᬰᬡᬥᬷᬓᭀᬫᬶᬧᬯᬓᬄ᭞ᬦᬵᬥ᭄ᬬᬶᬀᬚᭀᬮᬶᬓᬧᬵᬯᬓ᭞ ᬫᬺᬥᬸᬧ᭄ᬭᬱ᭄ᬝᬦᬶᬓᬹᬃᬫ᭄ᬫᬦᬶᬭᭀᬢ᭄ᬭ᭄ᬬᭀᬰᬚᬬᬢᬾᬭᬯᬶᬄ᭛ᬅᬦᬓᬫ᭄ᬩᬗᬶᬗᬵᬓᬵᬰ᭞ᬮᬵᬯᬦᬬᬧᬸᬬ᭄‌‌ᬤᬸᬫᬶᬮᬄᬭᬶᬤᬍᬫ᭄‌‌ᬯᬿ ᭞ᬳᬵᬦᬬᬧᬲ᭄ᬫᬧᭂᬲ᭄ᬕᬶᬕᬶᬃᬦ᭄ᬬ᭞ᬳᬦᬢᬅᬤᬷᬢ᭄ᬬᬭᬶᬂᬯ᭄ᬗᬶ᭞ᬇᬓᬢᬓᬩᬾᬄᬓᬯ᭄ᬭᬸᬳᬦᬤᬾᬲᬂᬫᬳ᭄ᬬᬸᬦ᭄ᬓᬍᬧᬲᭂᬦ᭄᭛ᬓᬶᬫ᭄ᬫᬓᬰ ᬜ᭄ᬘᬓᬶᬀᬧᬸᬱ᭄ᬧᬶᬀ᭞ᬕᬡᬥᬷᬓᭀᬫᬶᬧᬯᬓᬄ᭞ᬢᬹᬃᬫ᭄ᬫᬧᬺᬱ᭄ᬝᬓᬣᬤᬾᬯᬄ᭞ᬲᬄᬭᬵᬢ᭄ᬭ᭄ᬬᬶᬀᬲᬵᬭᬯᬶᬄᬓᬝᬵ᭛ᬅᬧᬭᬦ᭄ᬢᬾᬓᬲᬶᬦ᭠
Auto-transliteration
[4 4B] 4 pitariṃwiduḥ, dhār̀mmādhār̀mmaścanobhero, buddhimanaścabrahmāṇa /// sangprananasirasinangguḥibu, sangpuruṣasina ngguḥbapa, dhār̀mmadhār̀mmasinangguḥmalingrwa, ikangbuddhimanaḥyasinangguḥbrahmāṇarwa /// daśendriyiṃśāraṣtrībhe, āśarī riṃnagārīthāttha, ātmantwatuhāsāwwiṃ, rudralokamawāpnuyat /// yasinangguḥkatatwan, ikangdaśendriya, ya sinangguḥwānwa'ikengśarīra, ikatakabeḥpatyananta, sāmpunpwakawaśakabeḥkatinggal, matikalingani [5 5A] 5 kā, kapangguḥtangrudraloka /// akaśejayate‐pūṣpiṃ, śaṇadhīkomipawakaḥ, nādhyiṃjolikapāwaka, mr̥ĕdhupraṣṭanikūr̀mmanirotryośajayaterawiḥ /// anakambangingākāśa, lāwanayapuydumilaḥridal̥ĕmwai , hānayapasmapĕsgigir̀nya, hanata'adītyaringwngi, ikatakabeḥkawruhanadesangmahyunkal̥ĕpasĕn /// kimmakaśa ñcakiṃpuṣpiṃ, gaṇadhīkomipawakaḥ, tūr̀mmapr̥ĕṣṭakathadewaḥ, saḥrātryiṃsārawiḥkaṭā /// aparantekasina‐

Leaf 5

tatwa-mahajnyana 5.jpeg

Image on Archive.org

[᭕ 5B] ᭕ ᬗ᭄ᬕᬸᬄᬧᬲ᭄ᬫᬧᭂᬲ᭄ᬕᬶᬕᬶᬃᬦ᭄ᬬ᭞ᬆᬧᬭᬦ᭄ᬢᬲᬶᬦᬗ᭄ᬕᬸᬄᬯ᭄ᬗᬶᬗᬭᬦ᭄ᬬᬯᬶᬄ᭞ᬅᬧᬭᬦ᭄ᬲᬶᬦᬗ᭄ᬕᬸᬄᬅᬥᬷᬢ᭄ᬬᬭᬶᬂᬯ᭄ᬗᬶ᭛ᬓᬶᬀᬰᬭᬷᬭᬶᬀᬫᬦᬄᬧᬸᬱ᭄ᬧᬶᬀ᭞ᬑᬁᬓᬵᬭᬶᬀ ᬧᬵᬓᬯᬓ᭄‌‌ᬲ᭄ᬫᬺᬢᬄ᭞ᬤᬰᬾᬦ᭄ᬤ᭄ᬭᬶᬬᬵᬦ᭄ᬢᬶᬓᬹᬃᬫ᭄ᬫᬢᬄ᭞ᬲᬵᬃᬯ᭄ᬯᬦᬥᬶᬲᬲ᭄ᬯᬰ᭄ᬭᬷᬢᬄ᭛ᬇᬓᬂᬰᬭᬷᬭ᭞ᬬᬢᬵᬓᬰᬗᬭᬦ᭄ᬬ᭞ᬲᬂᬳ᭄ᬬᬂᬫᬦᬄᬲᬶ ᬭᬓᬫ᭄ᬩᬂ᭞ᬲᬂᬳ᭄ᬬᬂᬑᬁᬓᬵᬭᬲᬶᬭᬧᬸᬬ᭄‌‌ᬭᬶᬤᬍᬫ᭄‌‌ᬯ᭄ᬯᬬ᭄᭞ᬇᬓᬂᬤᬰᬾᬦ᭄ᬤ᭄ᬭᬶᬬᬵ᭞ᬬᬾᬓᬵᬧᬲ᭄ᬫᬧᭂᬲ᭄ᬕᬶᬕᬶᬃᬦ᭄ᬬ᭞ᬇᬓᬂᬮ᭄ᬯᬄ᭞ᬗ᭞ᬦ᭄ᬬ᭞ᬦᬵ᭠ ᬥᬶᬑᬢ᭄ᬯᬢᬶᬓ᭛ᬭᬵᬢ᭄ᬭᬶᬰ᭄ᬘᬧ᭄ᬭᬵᬓᬺᬢᬶᬚ᭄ᬜᬾᬬᬄ᭞ᬭᬯᬶᬕ᭄ᬘᬧᬸᬭᬹᬱᬲ᭄ᬢᬯᬵ᭞ᬅᬢ᭄ᬫᬚ᭄ᬜᬦᬦ᭄ᬢᬸᬣᬾᬯᬵᬧ᭄ᬯ᭞ᬫᬸᬘ᭄ᬙ᭄ᬬᬢᬾᬦᬵᬢ᭄ᬭᬲᬗ᭄ᬰᬬᬄ᭛ [᭖ 6A] ᭖ ᬲᬂᬧ᭄ᬭᬤ᭄ᬥᬦᬲᬶᬭᬯ᭄ᬗᬶ᭞ᬲᬂᬧᬸᬭᬸᬱᬲᬶᬭᬅᬥᬷᬢ᭄ᬬᬫ᭄ᬢᬸᬭᬶᬂᬯ᭄ᬗᬶ᭞ᬲᬂᬳ᭄ᬬᬂ᭠ᬳᬢ᭄ᬫᬲᬶᬭᬲᬶᬦᬗ᭄ᬕᬸᬄᬚ᭄ᬜᬦᬵ᭞ᬯ᭄ᬭᬸᬄᬧ᭄ᬯᬯᬂᬇᬭᬶᬓᬓᬩᬾᬄ᭞ᬢᬢᬦ᭄ᬲᬦ᭄ᬤᬾ ᬬᬓ᭄ᬦᬬ᭛ᬲ᭄ᬓᬡ᭄ᬥᭀᬭᬢ᭄ᬭᬷᬰ᭄ᬘᬵᬯᬶᬚ᭄ᬜᬾᬬᬄ᭞ᬘᬓ᭄ᬱ᭄ᬬᬸᬰ᭄ᬘᬵᬯᬵᬭᬯᬶᬲ᭄ᬢᬣᬵ᭞ᬫᬦᭀᬚ᭄ᬜᬵᬦᬦ᭄ᬢᬸᬯᬶᬚ᭄ᬜᬾᬬᬄ᭞ᬲᬫᬸᬤ᭄ᬭᬵᬰ᭄ᬘᬾᬯᬚᬵᬦ᭄ᬫᬦᬶ᭛ ᬲᬶᬦᬗ᭄ᬕᬸᬄᬯ᭄ᬗᬶᬗᬭᬦ᭄ᬬᬯᬦᬾᬄ᭞ᬇᬓᬂᬰᬭᬷᬭᬧᬜ᭄ᬘᬫᬳᬪᬹ᭠ᬢ᭞ᬭᬯᬶᬗᬭᬦ᭄ᬬ᭞ᬇᬓᬂᬤᬰᬾᬦ᭄ᬤ᭄ᬭᬶᬬ᭞ᬲᬶᬦᬗ᭄ᬕᬸᬄᬳᬚ᭄ᬜᬦᬵᬢ᭄ᬫ᭞ᬲᬶ ᬭᬢᬮᬸᬧᬸᬢᬶᬂᬚᬵᬦ᭄ᬫᬲᬂᬲᬭ᭛ᬫᬦᭀᬩᬸᬤ᭄ᬥᬶᬅᬗ᭄ᬓᬵᬭᬄ᭞ᬩᬵᬬᬸᬩᬶᬄᬧᬜ᭄ᬘᬪᬶᬲᬳ᭞ᬧ᭄ᬭᬡᬲ᭄ᬢ᭄ᬭᭀᬲᬵᬃᬯ᭄ᬯᬪᬸᬢᬦᬶ᭞ᬰᬭᬷ
Auto-transliteration
[5 5B] 5 ngguḥpasmapĕsgigir̀nya, āparantasinangguḥwngingaranyawiḥ, aparansinangguḥadhītyaringwngi /// kiṃśarīriṃmanaḥpuṣpiṃ, oṅġkāriṃ pākawaksmr̥ĕtaḥ, daśendriyāntikūr̀mmataḥ, sār̀wwanadhisaswaśrītaḥ /// ikangśarīra, yatākaśangaranya, sanghyangmanaḥsi rakambang, sanghyangoṅġkārasirapuyridal̥ĕmwway, ikangdaśendriyā, yekāpasmapĕsgigir̀nya, ikanglwaḥ, nga, nya, nā‐ dhi'otwatika /// rātriścaprākr̥ĕtijñeyaḥ, rawigcapurūṣastawā, atmajñanantuthewāpwa, mucchyatenātrasangśayaḥ /// [6 6A] 6 sangpraddhanasirawngi, sangpuruṣasira'adhītyamturingwngi, sanghyang‐hatmasirasinangguḥjñanā, wruḥpwawangirikakabeḥ, tatansande yaknaya /// skaṇdhoratrīścāwijñeyaḥ, cakṣyuścāwārawistathā, manojñānantuwijñeyaḥ, samudrāścewajānmani /// sinangguḥwngingaranyawaneḥ, ikangśarīrapañcamahabhū‐ta, rawingaranya, ikangdaśendriya, sinangguḥhajñanātma, si rataluputingjānmasangsara /// manobuddhi'angkāraḥ, bāyubiḥpañcabhisaha, praṇastrosār̀wwabhutani, śarī

Leaf 6

tatwa-mahajnyana 6.jpeg

Image on Archive.org

[᭖ 6B] ᭖ ᬭᬶᬀᬲᬹᬓ᭄ᬱ᭄ᬫᬫᬸᬘ᭄ᬙ᭄ᬬᬢᬾ᭛ᬳᬵᬦᬫᬦᬄ᭞ᬩᬸᬤ᭄ᬥᬶ᭞ᬅᬳᬗ᭄ᬓᬵᬭ᭞ᬳᬦᬢᬧᬜ᭄ᬘᬩᬵᬬᬸᬗᬭᬦ᭄ᬬᬯᬦᬾᬄ᭞ᬍᬯᬶᬃᬦ᭄ᬬ᭞ᬧ᭄ᬭᬵᬡ᭞ ᬅᬧᬦ᭞ᬲᬫᬦ᭞ᬉᬤᬦ᭞ᬩ᭄ᬬᬦ᭞ᬮᬶᬫᬪᬾᬤᬦ᭄ᬬ᭟ᬧ᭄ᬭᬵᬡᬱ᭄ᬝᭀᬲᬵᬃᬯ᭄ᬯᬪᬸᬢᬦᬶᬀ᭟ᬇᬓᬢᬓᬩᬾᬄᬯ᭄ᬯᬮᬸᬧᬶᬡ᭄ᬥᬦ᭄ᬬ᭞ᬧᬶᬦᬓ ᬧ᭄ᬭᬡᬦᬶᬂᬪᬸᬢᬓᬩᬾᬄ᭟ᬰᬭᬷᬭᬶᬀᬲᬹᬓ᭄ᬱ᭄ᬫᬫᬸᬘ᭄ᬙ᭄ᬬᬢᬾ᭟ᬬᬲᬶᬦᬗ᭄ᬕᬸᬄᬲᬹᬓ᭄ᬱ᭄ᬫᬰᬭᬷᬭᬇᬦᬵᬭᬦ᭄ᬬ᭛ᬭᬣᬫᬶᬀᬦ᭄ᬤ᭄ᬭᬶᬬᬭᬶᬘ᭄ᬬᬸᬓ᭄ᬢᬶᬀ᭞ᬧᬸᬭᬹ᭠ ᬱᬰ᭄ᬘᬯᬵᬲᬭᬯᬶᬄ᭞ᬥᬃᬫ᭄ᬫᬥᬵᬃᬫ᭄ᬫᬢᬢᬨᬮ᭞ᬧᬦ᭄ᬢᬧ᭄ᬭᬓᬺᬢ᭄ᬢᬶᬭᬸᬘ᭄ᬬᬢᬾ᭛ᬭᬣᬗᬭᬦ᭄ᬬ᭞ᬇᬓᬂᬤᬰᬾᬦ᭄ᬤ᭄ᬭᬶᬬ᭞ᬧᬸᬭᬸᬱᬵᬲᬶᬭ [᭗ 7A] ᭗ ᬲᬵᬭᬣᬶ᭞ᬇᬓᬂᬥᬵᬃᬫ᭄ᬫᬥᬵᬃᬫ᭄ᬫᬧᬶᬦᬓᬢᬢ᭄ᬣᬮᬶ᭞ᬲᬂᬧ᭄ᬭᬥᬵᬦᬢᬲᬶᬭᬧᬶᬦᬓᬳᬯᬓ᭄᭛ᬘᬓ᭄ᬭᬶᬬᬶᬀᬯᬶᬱ᭄ᬡᬸᬭᬶᬘ᭄ᬬᬸᬓ᭄ᬢᬶᬀ᭞ᬯᬺᬰᬪᭀᬯ ᬧᬶᬢᬫᬳ᭞ᬇᬰ᭄ᬯᬭᬶᬀᬲᬵᬭᬢᬶᬚ᭄ᬜᬾᬬᬄ᭞ᬰᬷᬯᬲᬂᬲ᭄ᬣᭀᬭᬣᬵᬦ᭄ᬢᬭᬾ᭛ᬲᬂᬳ᭄ᬬᬂᬯᬶᬱ᭄ᬡᬸᬧᬶᬦᬓᬭᬵᬣ᭞ᬲᬂᬳ᭄ᬬᬂᬩ᭄ᬭᬵᬳ᭄ᬫᬧᬶᬦᬓᬯᬺᬱ᭠ ᬪᬵ᭞ᬲᬂᬳ᭄ᬬᬂᬇᬰ᭄ᬯᬭᬲᬶᬭᬧᬶᬦᬓᬲᬭᬢᬶ᭞ᬪᬵᬝᬵᬭᬰᬷᬯᬲᬶᬭᬉᬫᬸᬗ᭄ᬕᬸᬄᬭᬶᬢ᭄ᬗᬄᬦᬶᬂᬭᬣ᭞ᬲᬶᬭᬲ᭄ᬣᬶᬢ᭄ᬣᬶᬧᬶᬦᬓᬚᬷᬯᬦᬶᬂ ᬭᬵᬢ᭄ᬓᬩᬾᬄ᭛ᬲᬵᬃᬤ᭄ᬥᬵᬗ᭄ᬕᬸᬮᬶᬢ᭄ᬭᬶᬪᬸᬯᬦᬵᬫᬡ᭄ᬥᬮᬫᬵᬖᬲᬵᬭᬶᬀ᭞ᬢᬲ᭄ᬫᬶᬦ᭄‌‌ᬲ᭄ᬣᬶᬢᬶᬢ᭄ᬭᬶᬪᬸᬯᬦᬵᬫᬡ᭄ᬥᬮᬘᬸᬝᬯᬶᬫ᭄ᬩᬵ᭞ᬢᬾᬲᬸ
Auto-transliteration
[6 6B] 6 riṃsūkṣmamucchyate /// hānamanaḥ, buddhi, ahangkāra, hanatapañcabāyungaranyawaneḥ, l̥ĕwir̀nya, prāṇa, apana, samana, udana, byana, limabhedanya. prāṇaṣṭosār̀wwabhutaniṃ. ikatakabeḥwwalupiṇdhanya, pinaka praṇaningbhutakabeḥ. śarīriṃsūkṣmamucchyate. yasinangguḥsūkṣmaśarīra'ināranya /// rathamiṃndriyaricyuktiṃ, purū‐ ṣaścawāsarawiḥ, dhar̀mmadhār̀mmatataphala, pantaprakr̥ĕttirucyate /// rathangaranya, ikangdaśendriya, purusyāsira [7 7A] 7 sārathi, ikangdhār̀mmadhār̀mmapinakatatthali, sangpradhānatasirapinakahawak /// cakriyiṃwiṣṇuricyuktiṃ, wr̥ĕśabhowa pitamaha, iśwariṃsāratijñeyaḥ, śīwasangsthorathāntare /// sanghyangwiṣṇupinakarātha, sanghyangbrāhmapinakawr̥ĕṣa‐ bhā, sanghyangiśwarasirapinakasarati, bhāṭāraśīwasira'umungguḥritngaḥningratha, sirasthitthipinakajīwaning rātkabeḥ /// sār̀ddhānggulitribhuwanāmaṇdhalamāghasāriṃ, tasminsthititribhuwanāmaṇdhalacuṭawimbā, tesu

Leaf 7

tatwa-mahajnyana 7.jpeg

Image on Archive.org

[᭗ 7B] ᭗ ᬢ᭄ᬭᬶᬓᭀᬦᬶᬀᬧᬭᬫᬶᬀᬧ᭄ᬭᬯᬶᬸᬃᬯᬶᬘᬵᬃᬬ᭄ᬬᬬᬸᬓ᭄ᬢᬶᬀ᭞ᬪᬕ᭄ᬦᬶᬪᬚᬾᬲ᭄ᬣᬵᬦᬧᬤᭀᬘᬵᬳᬦᬫᬤᬾᬰ᭛ᬇᬢ᭄ᬗᬄᬦᬶᬓᬂᬢ᭄ᬭᬷᬪᬸᬯᬦᬫᬵᬡ᭄ᬥᬮ᭞ᬳ ᬦᬩ᭄ᬭᬳ᭄ᬫᬪᬸᬯᬦ᭞ᬫ᭄ᬯᬂᬯᬶᬱ᭄ᬡᬸᬪᬸᬯᬦ᭞ᬮᬵᬯᬦ᭄‌‌ᬭᬸᬤ᭄ᬭᬪᬸᬯᬦᬗᬭᬦ᭄ᬬ᭞ᬧ᭄ᬭᬢ᭄ᬬᬓ᭄ᬱᬘᬸᬢᬯᬶᬫ᭄ᬩ᭞ᬓᬤᬶᬧ᭄ᬯᬄᬮ᭄ᬯᬶᬃᬦ᭄ᬬ᭞ᬢ᭄ᬗᬄᬦᬶᬓᬂᬘᬸᬢᬯᬶ ᬫ᭄ᬩ᭞ᬳᬦᬢ᭄ᬭᬶᬓᭀᬦᬗ᭄ᬓᬦ᭞ᬓᬳᬦᬦᬶᬭᬪᬝᬵᬭᬰᬷᬯ᭞ᬮᬵᬯᬦᬶᬓᬂᬧᬤ᭄ᬫᬵᬦᬸᬫᬸᬗ᭄ᬕᬄᬭᬶᬧᬜ᭄ᬚᬗᬶᬂᬲᬸᬫ᭄ᬲᬸᬫ᭄ᬯᬂᬓᬮᬶᬄ᭞ᬲᬶᬦ ᬗ᭄ᬕᬸᬄᬩ᭄ᬭᬵᬳ᭄ᬫᬪᬸᬯᬦ᭞ᬫ᭄ᬯᬂᬯᬶᬱ᭄ᬡᬸᬪᬸᬯᬦ᭞ᬬᬢᬳᬸᬫᬧᬶᬢᬶ᭠ᬓᬂᬭᬸᬤ᭄ᬭᬵᬪᬸᬯᬦ᭞ᬲᬶᬭᬢᬗᭂᬦᬗᭂᬦᭂᬦ᭄ᬢᬵ᭞ᬬᬦᬳ᭄ᬬᬸᬦ᭄‌‌ᬮ᭄ᬧ [᭘ 8A] ᭘ ᬲ᭞ᬳᬬ᭄ᬯᬓᭀᬮᬶᬓᬵᬯᬶᬄ᭞ᬅᬧᬦ᭄ᬲᬶᬭᬲᬶᬦᬵᬪᬵᬫᬤᬾᬰ᭞ᬅᬫᬸᬳᬵᬭᬧ᭄ᬭᬶᬬᬢᬶ᭛ᬳᬺᬤᬾᬘ᭄ᬙᬯᬾᬤ᭄ᬬᬄᬦᬦᬸᬤᬾᬱ᭄ᬝᬬᬸᬓ᭄ᬢᬶᬀ᭞ᬅ ᬗ᭄ᬕᬸᬱ᭄ᬝᬫᬵᬢ᭄ᬭᬶᬅᬥᬷᬓᬵᬭᬧ᭄ᬭᬤᬯᬶᬀ᭞ᬧᬤ᭄ᬫᬵᬦ᭄ᬢᬧᬸᬱ᭄ᬧᬵᬃᬘ᭄ᬙᬶᬇᬰ᭄ᬯᬭᬾᬰᬵᬓᭀ᭞ᬱᬤ᭄ᬯᬤ᭄ᬬᬄᬧᬹᬃᬡ᭄ᬦᬳᬫᬦ᭄ᬢ᭄ᬭᬶᬀᬰᬷᬯᬫᬤ᭄ᬬᬵᬫ᭄ᬕᬲ᭄ᬬᬢ᭄᭠ ᭛ᬳᬦᬬᬢᬶᬦ᭄ᬢ᭞ᬗ᭞ᬅᬫ᭄ᬧ᭄ᬭᬸᬲᬵᬗ᭄ᬕᬸᬱ᭄ᬝᬕᭂᬂᬦ᭄ᬬ᭞ᬬᬢᬓᬯ᭄ᬭᬸᬳᬦ᭞ᬉᬫᬸᬗ᭄ᬕᬸᬄᬤᬾᬰᬦᬶᬂᬗᬵᬢᬶ᭞ᬧ᭄ᬭᬲᬶᬤᬬᬲᬶᬦᬗ᭄ᬕᬸᬄᬓᬵᬱ᭄ᬝᬾᬰ᭄ᬯᬵᬃᬬ᭄ᬬ ᬦ᭄᭞ᬗ᭞ᬦ᭄ᬬ᭞ᬇᬢ᭄ᬗᬄᬦᬶᬂᬗᬫ᭄ᬧ᭄ᬭᬸ᭞ᬗ᭄ᬓᬦᬢᬉᬗ᭄ᬕ᭄ᬯᬦ᭄ᬪᬝᬵᬭᬾᬰ᭄ᬯᬭ᭞ᬲᬶᬭᬢᬧᬸᬚᬦᭂᬦ᭄ᬤᬾᬦ᭄ᬢ᭞ᬇᬓᬵᬮᬦ᭄ᬢᬵᬫᬹᬚᬵᬳᬦ᭄ᬢᬱᬤ᭄ᬯᬵᬃᬡ᭄ᬦ᭞ᬑᬁᬲ
Auto-transliteration
[7 7B] 7 trikoniṃparamiṃpraw̶r̀wicār̀yyayuktiṃ, bhagnibhajesthānapadocāhanamadeśa /// itngaḥnikangtrībhuwanamāṇdhala, ha nabrahmabhuwana, mwangwiṣṇubhuwana, lāwanrudrabhuwanangaranya, pratyakṣacutawimba, kadipwaḥlwir̀nya, tngaḥnikangcutawi mba, hanatrikonangkana, kahananirabhaṭāraśīwa, lāwanikangpadmānumunggaḥripañjangingsumsumwangkaliḥ, sina ngguḥbrāhmabhuwana, mwangwiṣṇubhuwana, yatahumapiti‐kangrudrābhuwana, siratangĕnangĕnĕntā, yanahyunlpa [8 8A] 8 sa, haywakolikāwiḥ, apansirasinābhāmadeśa, amuhārapriyati /// hr̥ĕdecchawedyaḥnanudeṣṭayuktiṃ, a ngguṣṭamātri'adhīkārapradawiṃ, padmāntapuṣpār̀cchi'iśwareśāko, ṣadwadyaḥpūr̀ṇnahamantriṃśīwamadyāmgasyat‐ /// hanayatinta, nga, amprusāngguṣṭagĕngnya, yatakawruhana, umungguḥdeśaningngāti, prasidayasinangguḥkāṣṭeśwār̀yya n, nga, nya, itngaḥningngampru, ngkanata'unggwanbhaṭāreśwara, siratapujanĕndenta, ikālantāmūjāhantaṣadwār̀ṇna, oṅġsa

Leaf 8

tatwa-mahajnyana 8.jpeg

Image on Archive.org

[᭘ 8B] ᭘ ᬩᬢᬅᬇ᭞ᬦᬵᬳᬦ᭄ᬢᬮᬶᬂᬗᬦ᭄ᬢ᭞ᬅᬣᬯᬵ᭞ᬑᬁᬦᬫᬰᬷᬯᬬ᭞᭠ᬦᬵᬳᬦ᭄ᬢᬱᬤᬵᬓ᭄ᬱᬭ᭞ᬗ᭞ᬦ᭄ᬬ᭞ᬮ᭄ᬯᬶᬃᬦᬶᬂᬱᬤ᭄ᬯᬵᬃᬡ᭄ᬦᬇᬓ᭞ᬲᬶᬭᬢᬧᬫᬸ ᬚᬵᬦ᭄ᬢ᭞ᬯᬸᬳᬸᬲ᭄ᬧ᭄ᬯᬓᬶᬢᬫᬸᬚᬵ᭞ᬉᬫᬗᭂᬦᬗᭂᬦ᭄ᬢᬶᬸᬦ᭄ᬪᬝᬵᬭᬰᬷᬯ᭞ᬅᬩ᭄ᬬᬧᬓᬾᬂᬭᬵᬢ᭄᭞ᬅᬮᬶᬮᬂᬢᬵᬃᬓ᭄ᬦᬾᬂᬕ᭄ᬮᭂᬂ᭛ᬢ᭄ᬭᬶᬧᬥᬶᬀᬧᭀᬡ᭄ᬥᬭᬶᬓᬵ ᬰ᭞ᬆᬃᬤ᭄ᬥᬵᬗ᭄ᬕᬸᬮᬶᬧ᭄ᬭᬫᬡᬓᬶᬀ᭞ᬲᬵᬃᬯ᭄ᬯᬦᬵᬥᬶᬲᬫᬓᬺᬢ᭄ᬢᬶᬀ᭞ᬭᬰ᭄ᬫᬶᬤᭀᬧᬵᬯᬓᭀᬭᬯᬶᬫ᭄᭞᭛ᬳᬦᬢᬧᬤ᭄ᬫᬵᬉᬫᬸᬗ᭄ᬕᬸᬄᬭᬶᬂᬳᬢᬶ᭞ᬮᬯ ᬦᬶᬂᬧᬸᬲᭂᬃ᭞ᬫ᭄ᬯᬂᬭᬶᬂᬗ᭄ᬳᬸᬮᬸ᭞ᬢᬶᬕᬓ᭄ᬯᬾᬄᬦ᭄ᬬ᭞ᬅᬦ᭄ᬢ᭄ᬬᬦ᭄ᬢᬭᬶᬂᬲᬹᬓ᭄ᬱ᭄ᬫᬬ᭞ᬇ᭠ᬭᬸᬳᬹᬃᬯᬶᬢ᭄ᬦ᭄ᬬ᭞ᬲᬸᬫᬸᬗ᭄ᬲᬂᬇᬲᭀᬃᬲ᭄ᬓᬵᬃᬦ᭄ᬬ᭟ᬲᬵᬃᬯ᭄ᬯᬦᬵᬤᬶᬫᬳᬵᬢ᭄ᬢᬶᬀ᭛ [᭙ 9A] ᭙ ᬇᬓᬂᬧᬤ᭄ᬫᬬᬢᬧᬗᬰ᭄ᬭᬬᬦᬶᬂᬦᬵᬥᬷᬓᬩᬾᬄ᭞ᬯᬶᬢ᭄ᬦ᭄ᬬᬓᬮᬶᬗᬦ᭄ᬬ᭞ᬢᬾᬚᬦ᭄ᬬᬲᬸᬫ᭄ᬦᭂᬓᬤᬶᬢᬾᬚᬵᬦᬶᬗᬥᬷᬢ᭄ᬬ᭛ᬓᬵᬫ᭄ᬩᬮᬦ᭄ᬢᬾ᭠ ᬘ᭄ᬙᬳᬺᬢ᭄ᬫᭀᬮᬾ᭞ᬝᬶᬓ᭄ᬢᬶᬀᬓᬺᬱ᭄ᬡᬶᬀᬤ᭄ᬭᬸᬯᬶᬀᬪᬯᬾᬢ᭄᭞ᬅᬢᬶᬓᬺᬱ᭄ᬡᬵᬦ᭄ᬢᬓᬺᬱ᭄ᬡᬵᬦ᭄ᬢᬶᬀ᭞ᬮᭀᬦᬢᬶᬀᬰᬶᬯᬮᬵᬬᬶᬀ᭛ᬅᬦᬬᬓᬵᬫ᭄ᬩᬵᬮᬗᬭ ᬦ᭄ᬬ᭞ᬧᬸᬲᬸᬄᬧᬸᬲᬸᬄ᭞ᬬᬢᬳᬸᬫᬸᬗ᭄ᬕᬸᬄᬭᬶᬂᬯᬶᬢ᭄ᬦᬶᬂᬗᬵᬢᬶ᭞ᬳᬵᬦ᭠ᬢᬢᬺᬱ᭄ᬡᬵᬗᬭᬦ᭄ᬬ᭞ᬬᬢᬲᬶᬦᬗ᭄ᬕᬸᬄᬢᬶᬓ᭄ᬢ᭞ᬳᬵᬦᬢᬬᬳᬢᬶᬓᬺ᭠ ᬱ᭄ᬡᬵ᭞ᬗᬭᬦ᭄ᬬ᭞ᬇᬓᬢᬓᬩᬾᬄᬧᬵᬭᬮᭀᬓᬗᬭᬦ᭄ᬬ᭞ᬓᬳᬦᬦ᭄ᬪᬝᬵᬭᬰᬷᬯ᭞ᬲᬶᬭᬢᬓᬪᬓ᭄ᬢ᭄ᬬᬦᬤᬾᬲᬂᬬᭀᬕᬶᬰ᭄ᬯᬭ᭛
Auto-transliteration
[8 8B] 8 bata'a'i, nāhantalingnganta, athawā, oṅġnamaśīwaya, ‐nāhantaṣadākṣara, nga, nya, lwir̀ningṣadwār̀ṇna'ika, siratapamu jānta, wuhuspwakitamujā, umangĕnangĕnt̶nbhaṭāraśīwa, abyapakengrāt, alilangtār̀knengglĕng /// tripadhiṃpoṇdharikā śa, ār̀ddhānggulipramaṇakiṃ, sār̀wwanādhisamakr̥ĕttiṃ, raśmidopāwakorawim, /// hanatapadmā'umungguḥringhati, lawa ningpusĕr̀, mwangringnghulu, tigakweḥnya, antyantaringsūkṣmaya, i‐ruhūr̀witnya, sumungsangisor̀skār̀nya. sār̀wwanādimahāttiṃ /// [9 9A] 9 ikangpadmayatapangaśrayaningnādhīkabeḥ, witnyakalinganya, tejanyasumnĕkaditejāningadhītya /// kāmbalante‐ cchahr̥ĕtmole, ṭiktiṃkr̥ĕṣṇiṃdruwiṃbhawet, atikr̥ĕṣṇāntakr̥ĕṣṇāntiṃ, lonatiṃśiwalāyiṃ /// anayakāmbālangara nya, pusuḥpusuḥ, yatahumungguḥringwitningngāti, hāna‐tatr̥ĕṣṇāngaranya, yatasinangguḥtikta, hānatayahatikr̥ĕ‐ ṣṇā, ngaranya, ikatakabeḥpāralokangaranya, kahananbhaṭāraśīwa, siratakabhaktyanadesangyogiśwara ///

Leaf 9

tatwa-mahajnyana 9.jpeg

Image on Archive.org

[᭙ 9B] ᭙ ᬰ᭄ᬯᬮᬶᬗ᭄ᬕᬵᬫ᭄ᬧᬭᬮᬶᬗ᭄ᬕᬵᬫ᭄ᬯ᭞ᬲᬬᬾᬦᬓᬵᬭᬾᬕᬢᬶᬚᬵ᭞ᬮᬶ᭠ᬬᬢᬾᬲᬃᬯ᭄ᬯᬪᬸᬢᬦᬶᬀ᭞ᬲ᭄ᬯᬮᬶᬗ᭄ᬕᬶᬀᬮᬶᬬᬢᬾᬤ᭄ᬯᬶᬚᬄ᭛ᬳᬦᬢᬬ ᬲ᭄ᬯᬮᬶᬗ᭄ᬕᬵᬗᬭᬦ᭄ᬬᬵ᭞ᬫ᭄ᬯᬂᬧᬭᬮᬶᬗ᭄ᬕᬵ᭞ᬲᬂᬓ᭄ᬱᬾᬧᬦ᭄ᬬᬵ᭞ᬭ᭄ᬯᬇᬓᬂᬮᬶᬗ᭄ᬕᬵ᭞ᬇᬓᬤᬸᬫᬾᬄᬯ᭄ᬯᬂᬯ᭄ᬭᬸᬄᬬᬫᬕᬯᬾᬳᬯᬳ᭄ᬬᬮᬶᬗ᭄ᬕᬵ ᭞ᬇᬓᬂᬧᬭᬵᬮᬶᬗ᭄ᬕᬵ᭞ᬬᬾᬓᬵᬰ᭄ᬯᬮᬶᬗ᭄ᬕᬵᬗᬭᬦ᭄ᬬᬵ᭞ᬓᬮᬶᬗᬦᬶᬂᬲᬃᬯ᭄ᬯᬪᬸᬢ᭞ᬯᬸᬯᬸᬲᭂᬦ᭄ᬢᬢᬾᬓᬂᬰ᭄ᬯᬮᬶᬗ᭄ᬕᬵᬦᬓᬸᬲᬂᬓᬸᬫᬵ ᬭᬵ᭛ᬅᬢ᭄ᬫᬦᬶᬀᬲ᭄ᬯᬬᬀᬫᬸᬓ᭄ᬬᬦᬀ᭞ᬲ᭄ᬯᬮᬶᬗ᭄ᬕᬵᬫᬶᬯᬶᬘᭀᬤ᭄ᬬᬵᬢᬾ᭞ᬲ᭄ᬯᬮᬶᬗ᭄ᬕᬵᬧᬹᬃᬯ᭄ᬯᬫᬸᬢ᭄ᬬᬵᬢᬾ᭞ᬲ᭄ᬯᬮᬶᬗ᭄ᬕᬵᬫ᭄ᬧ᭄ᬭᭀᬘ᭄ᬙ᭄ᬬᬵᬢᬾᬯᬸ [᭑᭐ 10A] ᭑᭐ ᬥᬾ᭛ᬇᬓᬵᬤᬸᬫᬾᬄᬓᬶᬢᬯ᭄ᬭᬸᬳᬭᬶᬅᬢ᭄ᬫᬵᬦ᭄ᬢᬯᬶᬄ᭞ᬅᬦᬸᬂ᭠ᬧᬫᬵᬲᬃᬯ᭄ᬯᬚ᭄ᬜᬵᬦᬬᬲᬶᬦᬗ᭄ᬕᬸᬄᬅᬢ᭄ᬫᬵᬮᬶᬗ᭄ᬕᬵᬗᬭᬦ᭄ᬬᬵ᭞ᬭᬶᬤᬾᬦ᭄ᬬ ᬇᬓᬵᬭᬶᬂᬅᬢ᭄ᬫᬵᬮᬶᬗ᭄ᬕᬵ᭞ᬬᬢᬶᬓᬵᬩ᭄ᬬᬵᬓ᭄ᬢᬓᬶᬦᬯ᭄ᬭᬸᬳᬦ᭄‌‌ᬭᬸᬫᬸᬳᬸᬦ᭄᭞ᬓᬫ᭄ᬦᬓᬶᬢᬯ᭄ᬭᬸᬳᬭᬶᬂᬯᬳ᭄ᬬᬮᬶᬗ᭄ᬕᬵ᭞ᬫ᭄ᬯᬂᬳᬶᬓᬂᬧᬭᬮᬶᬗ᭄ᬕᬵ᭞ ᬲᬶᬫᬦᬬᬓᭂᬦᬶᬓᬂᬲ᭄ᬯᬮᬶᬗ᭄ᬕᬵ᭞ᬬᬢᬓᬯ᭄ᬭᬸᬳᬦᬓᬫᬸᬗ᭄ᬓᬸᬫᬭ᭛ᬧᬭᬮᬶᬗ᭄ᬕᬵᬲᬳᬰ᭄ᬭᬦᬷ᭞ᬅᬢ᭄ᬫᬵᬮᬶᬗ᭄ᬕᬵᬦᬢᬢ᭄ᬲᬫᬶᬀ᭞ᬅᬢᬄᬧ ᬭᬯᬶᬸᬢᬵᬭᬦᬲ᭄ᬢᬶ᭞ᬅᬢ᭄ᬫᬵᬮᬶᬗ᭄ᬕᬵᬯᬶᬰᬶᬱ᭄ᬬᬢᬾ᭛ᬭᬶᬂᬯᬳ᭄ᬬᬮᬶᬗ᭄ᬕᬵ᭞ᬮ᭄ᬯᬶᬃᬦ᭄ᬬᬵ᭞ᬧᬃᬬ᭄ᬬᬵᬗᬦ᭄᭞ᬧ᭄ᬭᬲᬥ᭞ᬲᬾᬯᬸᬓ᭄ᬯᬾᬄᬦ᭄ᬬᬵ᭞ᬇᬓ
Auto-transliteration
[9 9B] 9 śwalinggāmparalinggāmwa, sayenakāregatijā, li‐yatesar̀wwabhutaniṃ, swalinggiṃliyatedwijaḥ /// hanataya swalinggāngaranyā, mwangparalinggā, sangksyepanyā, rwa'ikanglinggā, ikadumeḥwwangwruḥyamagawehawahyalinggā , ikangparālinggā, yekāśwalinggāngaranyā, kalinganingsar̀wwabhuta, wuwusĕntatekangśwalinggānakusangkumā rā /// atmaniṃswayaṃmukyanaṃ, swalinggāmiwicodyāte, swalinggāpūr̀wwamutyāte, swalinggāmprocchyātewu [10 10A] 10 dhe /// ikādumeḥkitawruhari'atmāntawiḥ, anung‐pamāsar̀wwajñānayasinangguḥatmālinggāngaranyā, ridenya ikāringatmālinggā, yatikābyāktakinawruhanrumuhun, kamnakitawruharingwahyalinggā, mwanghikangparalinggā, simanayakĕnikangswalinggā, yatakawruhanakamungkumara /// paralinggāsahaśranī, atmālinggānatatsamiṃ, ataḥpa raw̶tāranasti, atmālinggāwiśiṣyate /// ringwahyalinggā, lwir̀nyā, par̀yyāngan, prasadha, sewukweḥnyā, ika

Leaf 10

tatwa-mahajnyana 10.jpeg

Image on Archive.org

[᭑᭐ 10B] ᭑᭐ ᬢᬓᬩᬾᬄᬧᬤᬬᬢᬓᬮᬯᬵᬦ᭄‌‌ᬅᬢ᭄ᬫᬵᬮᬶᬗ᭄ᬕᬵ᭞ᬢᬳᬵᬫ᭄ᬧᬶᬄ᭞ᬢᬦ᭄ᬧᬥᬳᬶᬓᬵ᭞ᬅᬗ᭄ᬳᬶᬂᬅᬢ᭄ᬫᬵᬮᬶᬗ᭄ᬕᬵᬍᬯᬶᬄᬲᬗ᭄ᬓᬭᬶᬂᬮᬶᬗ᭄ᬕᬵ ᬓᬩᬾᬄ᭛ᬭᬵᬢ᭄ᬦᬮᬶᬗ᭄ᬕᬵᬲᬳᬰ᭄ᬭᬦᬷ᭞ᬰᬷᬯᬮᬶᬗ᭄ᬕᬵᬦᬢᬢ᭄ᬲᬫᬀ᭞ᬅᬓ᭄ᬱᬶᬮᬶᬗ᭄ᬕᬵᬲᬳᬰ᭄ᬭᬦᬷ᭞ᬅᬢ᭄ᬫᬵᬮᬶᬗ᭄ᬕᬵᬦᬵᬢᬢ᭄ᬲᬫᬀ᭛ ᬲᬾᬯᬸᬢᬓ᭄ᬯᬾᬄᬳᬦᬶᬓᬂᬭᬵᬢ᭄ᬦᬮᬶᬗ᭄ᬕᬵ᭞ᬧᬥᬵᬳᬢᬬᬮᬵᬯ᭠ᬦ᭄ᬓᬤᬶᬩ᭄ᬬᬦ᭄‌‌ᬰᬷᬯᬵᬮᬶᬗ᭄ᬕᬵᬢᬸᬗ᭄ᬕᬮ᭄᭞ᬅᬓ᭄ᬱᬶᬮᬶᬗ᭄ᬕᬵᬲᬾᬯᬸ᭞ᬧᬥ ᬳᬢᬬᬮᬵᬯᬦ᭄ᬓᬤᬶᬩ᭄ᬬᬦ᭄‌‌ᬅᬢ᭄ᬫᬵᬮᬶᬗ᭄ᬕᬵᬢᬸᬗ᭄ᬕᬵᬮ᭄᭞ᬦᬶᬳᬦ᭄ᬯᬦᬾᬄ᭛ᬢ᭄ᬭ᭄ᬬᬵᬓ᭄ᬱᬭᬜ᭄ᬘᬧᬤᭀᬬᬸᬓ᭄ᬢᬀ᭞ᬑᬁᬓᬵᬭᬀᬲᬫᬸ [᭑᭑ 11A] ᭑᭑ ᬤᬳᬺᬢ᭄ᬢᬀ᭞ᬮᬶᬗ᭄ᬕᭀᬤ᭄ᬪᬵᬯᬀᬫᬦᬄᬢᬶᬲ᭄ᬢᬢ᭄᭞ᬰᬷᬯᬵᬮᬶᬗ᭄ᬕᬵᬫᬬᭀᬢ᭄ᬢᬫᬀ᭛ᬲᬶᬭᬲᬂᬳ᭄ᬬᬂᬢ᭄ᬭ᭄ᬬᬵᬓ᭄ᬱᬭ᭞ᬫ᭄ᬯᬂᬧᬵᬤᬢ᭄ᬮᬸ᭞ᬳᬦᬩ᭄ᬭᬳ᭄ᬫᬧᬵ ᬤ᭞ᬫ᭄ᬯᬂᬯᬶᬱ᭄ᬡᬸᬧᬥ᭞ᬫ᭄ᬯᬂᬭᬸᬤ᭄ᬭᬧᬥ᭞ᬲᬶᬭᬲᬶᬦᬗ᭄ᬕᬸᬄᬑᬁᬓᬵᬭᬗ᭠ᬭᬦᬶᬭ᭞ᬳᬦᬢᬫᬦᬄᬫᬧᬕᭂᬄ᭞ᬫᬓᬰ᭄ᬭᬪᬶᬸᬬᬪᬵᬝᬵᬭᬰᬷᬯᬵ᭠ ᬮᬶᬗ᭄ᬕᬵᬭᬹᬧ᭞ᬬᬢᬾᬓᬰᬷᬯᬮᬶᬗ᭄ᬕᬵᬗᬭᬦ᭄ᬬᬵ᭞ᬢᬦ᭄ᬧᬥᬢᬶᬓ᭞ᬦᬶᬳᬦ᭄ᬯᬦᬾᬄᬓᭀᬘᬧᬦ᭄ᬬᬵᬤᬾᬲᬂᬯ᭄ᬭᬸᬄ᭛ᬅᬧ᭄ᬲᬸᬤᬾᬯᭀᬤ᭄ᬯᬶᬚᬵ᭠ ᬢᬶᬦᬀ᭞ᬋᬱᬶᬦᬦ᭄ᬤᬶᬯᬶᬤᬾᬯᬢᬄ᭞ᬰᬶᬮᬵᬓᬡ᭄ᬝᬜ᭄ᬘᬮᭀᬓᬦᬀ᭞ᬫᬸᬦᬶᬦᬫᬢ᭄ᬫᬤᬾᬯᬢᬄ᭛ᬮᬶᬂᬲᬂᬯᬢᭂᬓ᭄‌‌ᬩ᭄ᬭᬵᬳ᭄ᬫᬵᬡ᭞ᬭᬶᬂᬢᬶᬃ
Auto-transliteration
[10 10B] 10 takabeḥpadayatakalawānatmālinggā, tahāmpiḥ, tanpadhahikā, anghingatmālinggāl̥ĕwiḥsangkaringlinggā kabeḥ /// rātnalinggāsahaśranī, śīwalinggānatatsamaṃ, aksyilinggāsahaśranī, atmālinggānātatsamaṃ /// sewutakweḥhanikangrātnalinggā, padhāhatayalāwa‐nkadibyanśīwālinggātunggal, aksyilinggāsewu, padha hatayalāwankadibyanatmālinggātunggāl, nihanwaneḥ /// tryākṣarañcapadoyuktaṃ, oṅġkāraṃsamu [11 11A] 11 dahr̥ĕttaṃ, linggodbhāwaṃmanaḥtistat, śīwālinggāmayottamaṃ /// sirasanghyangtryākṣara, mwangpādatlu, hanabrahmapā da, mwangwiṣṇupadha, mwangrudrapadha, sirasinangguḥoṅġkāranga‐ranira, hanatamanaḥmapagĕḥ, makaśrab̶h̶yabhāṭāraśīwā‐ linggārūpa, yatekaśīwalinggāngaranyā, tanpadhatika, nihanwaneḥkocapanyādesangwruḥ /// apsudewodwijā‐ tinaṃ, r̥ĕsyinandiwidewataḥ, śilākaṇṭañcalokanaṃ, muninamatmadewataḥ /// lingsangwatĕkbrāhmāṇa, ringtir̀

Leaf 11

tatwa-mahajnyana 11.jpeg

Image on Archive.org

[᭑᭑ 11B] ᭑᭑ ᬢ᭄ᬣᬓᬵᬤᬶᬓᬭᬦ᭄ᬪᬝᬵᬭ᭞ᬮᬶᬂᬲᬂᬯᬢᭂᬓ᭄‌‌ᬋᬱᬶ᭞ᬭᬶᬂᬳᬓᬵᬰᬓᬤᬶᬓᬵᬭᬦ᭄ᬪᬝᬵᬭ᭞ᬭᬶᬂᬮᭀᬓᬧ᭄ᬯᬬ᭞ᬭᬶᬂᬯᬢᬸ᭞ᬭᬶᬂᬓᬵᬬᬸ᭞ᬮᬯᬦ᭄ᬮᬶ᭠ ᬗᬶᬃᬧ᭄ᬭᬢᬶᬫ᭞ᬓᬵᬤᬶᬓᬵᬭᬦ᭄ᬪᬝᬵᬭ᭞ᬓᬸᬦᬂᬭᬶᬲᬂᬯᬢᭂᬓ᭄‌‌ᬬᭀᬕᬶ᭞ᬭᬶᬲᬂᬳ᭄ᬬᬂᬅᬢ᭄ᬫᬵᬓᬵᬤᬶᬓᬵᬭᬦ᭄ᬢᬪᬝᬵᬭ᭛ᬧᬸᬭᬸᬱ᭄ᬬᬧ᭄ᬭᬢᬾ ᬦᬀᬢᬲ᭄ᬬᬀ᭞ᬲᬓᬮᬀᬲᬗᬶᬫᬸᬢ᭄ᬢᬫᬀ᭞ᬧᬸᬭᬸᬱ᭄ᬬᬲ᭄ᬬᬦ᭄ᬢᬭᬶᬧᬸᬬᬀ᭞ᬲᬗ᭄ᬲᬭᬜ᭄ᬘᬘᬭᬘᬭᬀ᭛ᬳᬦᬲᬂᬓᬵᬮᬚ᭄ᬜᬡᬗᬭᬦ᭄ᬬ᭞ᬯ᭄ᬭᬸᬄᬦ᭄ᬬᬭᬶ ᬓᬕᬶᬯᬂᬲᬂᬧᬸᬭᬸᬱᬬᬾᬓᬳᬚ᭄ᬜᬵᬦᬗᬭᬦ᭄ᬬᬵ᭞ᬦᬶᬫᬶᬢᬦᬶᬂᬫᬦᭂᬫ᭄ᬯᬓᭂᬦ᭄᭞ᬳᬦᬢᬳᬚ᭄ᬜᬵᬦᬳᬸᬫᬤᬶᬓᬵᬭᬓᭂᬦ᭄ᬓᬲᬗ᭄ᬲ᭠ [᭑᭒ 12A] ᭑᭒ ᬭᬦ᭄‌‌ᬲᬂᬧᬸᬭᬸᬱᬵ᭞ᬅᬦ᭄ᬧᬯᬮᬶᬯᬮᬶᬭᬶᬂᬚᬦ᭄ᬫᬵᬮᭀᬓᬵ᭞ᬫᬵᬬᬓᬚᬦ᭄ᬫᬵᬲᬗ᭄ᬲᬭᬗᬭᬦ᭄ᬬᬵ᭞ᬦᬶᬫᬶᬢᬦᬶᬂᬫᬗ᭄ᬕᬸᬳᬓᭂᬦ᭄‌‌ᬧᬹᬃᬡ᭄ᬦᬚ᭠ ᬦ᭄ᬫᬵᬦᬶᬗ᭄ᬳᬸᬮᬸᬦ᭄᭞ᬮᬶᬂᬪᬝᬵᬭ᭛ᬧᬭᬵᬮᬶᬗ᭄ᬕᬵᬜ᭄ᬘᬬᭀᬩ᭄ᬬᬵ᭠ᬜ᭄ᬘ᭞ᬅᬢ᭄ᬫᬵᬮᬶᬗ᭄ᬕᬵᬲᬫᭀᬳᬶᬢᬵ᭞ᬅᬰ᭄ᬘᬬᬦ᭄ᬢᬶᬜ᭄ᬘᬬᬾᬫᬹᬃᬓᬄ᭞ ᬮᬬᬀᬓᬶᬜ᭄ᬘᬶᬧ᭄ᬭᬤᬾᬰᬢᬄ᭛ᬳᬦᬯ᭄ᬯᬂᬫᬕ᭄ᬮᭂᬫᬫᬹᬚᬵᬭᬶᬂᬯᬵᬳ᭄ᬬᬮᬶᬗ᭄ᬕᬵ᭞ᬦ᭄ᬤᬵᬢᬦ᭄‌‌ᬯ᭄ᬭᬸᬄᬬᬭᬶᬂᬳᬢ᭄ᬫᬮᬶᬗ᭄ᬕᬵ᭞ᬇᬓᬢᬯ᭄ᬯᬂᬫᬗ᭄ᬓᬦ ᬬᬾᬓᬵᬫᬹᬃᬓ᭄ᬓᬫᬫᬹᬚᬵᬗᬭᬦ᭄ᬬᬵ᭞ᬫᬨᬮᬥᬶᬧᬸᬦ᭄ᬓᬧᬗ᭄ᬕᬶᬳ᭠ᬦ᭄ᬬᬵ᭞ᬬᬤ᭄ᬬᬵᬧᬶᬦᬓ᭄ᬥᬶᬓ᭄ᬥᬶᬓᬢᭀᬯᬶ᭞ᬫᬨᬮᬢᬬ᭛ᬬᬯᬾᬢ᭄
Auto-transliteration
[11 11B] 11 tthakādikaranbhaṭāra, lingsangwatĕkr̥ĕsyi, ringhakāśakadikāranbhaṭāra, ringlokapwaya, ringwatu, ringkāyu, lawanli‐ ngir̀pratima, kādikāranbhaṭāra, kunangrisangwatĕkyogi, risanghyangatmākādikārantabhaṭāra /// puruṣyaprate naṃtasyaṃ, sakalaṃsangimuttamaṃ, puruṣyasyantaripuyaṃ, sangsarañcacaracaraṃ /// hanasangkālajñaṇangaranya, wruḥnyari kagiwangsangpuruṣayekahajñānangaranyā, nimitaningmanĕmwakĕn, hanatahajñānahumadikārakĕnkasangsa‐ [12 12A] 12 ransangpurusyā, anpawaliwaliringjanmālokā, māyakajanmāsangsarangaranyā, nimitaningmangguhakĕnpūr̀ṇnaja‐ nmāninghulun, lingbhaṭāra /// parālinggāñcayobyā‐ñca, atmālinggāsamohitā, aścayantiñcayemūr̀kaḥ, layaṃkiñcipradeśataḥ /// hanawwangmaglĕmamūjāringwāhyalinggā, ndātanwruḥyaringhatmalinggā, ikatawwangmangkana yekāmūr̀kkamamūjāngaranyā, maphaladhipunkapanggiha‐nyā, yadyāpinakdhikdhikatowi, maphalataya /// yawet

Leaf 12

tatwa-mahajnyana 12.jpeg

Image on Archive.org

[᭑᭒ 12B] ᭑᭒ ᬲ᭄ᬫᬭᬦ᭄ᬢᬶᬫᬾᬰᬦ᭄ᬢᬶ᭞ᬅᬢ᭄ᬯᬀᬲ᭄ᬫᬭᬢᬶᬫᬾᬫᬦᬄ᭞ᬅᬢ᭄ᬬᬀᬲ᭄ᬫᬭᬢᬶ᭠ᬢᬾᬚᬰᬢᬀ᭞ᬧᬭᬵᬦ᭄ᬢᬓᬵᬃᬬ᭄ᬬᬵᬫᬾᬯᬘ᭄ᬙᬵ᭛ᬳᬦᬯ᭄ᬯᬂᬳᬸᬫᬗᭂᬦ ᬓᬸᬧᬶᬲᬦ᭄‌‌ᬳᬵᬦᬗᭃᬦᬓᬸᬧᬶᬂᬰᬢ᭞ᬳᬦᬢᬳᬸᬫᬗᭂᬦᬗᭃᬦᬓᬸᬲᬢᬢ᭞ᬦᬶᬢ᭄ᬬᬵᬲᬬᬢᬦ᭄ᬓᬳᬶᬮᬗᬦ᭄ᬬᬵᬃᬣ᭞ᬫᬦᬗ᭄ᬕᬸᬄᬧᬶ ᬦᬓᬵᬢᬸᬢᬸᬃᬦ᭄ᬬᬵ᭞ᬉᬢᬫᬓᬵᬃᬬ᭄ᬬᬦ᭄ᬬᬵᬍᬯᬶᬄᬬ᭛ᬬᬸᬕᬵᬦᬀᬲ᭄ᬯᬧ᭄ᬦᬫᬶᬢ᭄ᬬᬸᬓ᭄ᬢᬀ᭞ᬬᬸᬕᬦ᭄ᬢᬶᬤᬵᬓ᭄ᬱᬶᬡᬵᬬᬜ᭄ᬘ᭞ᬢᬹᬃᬬ᭄ᬬᬫᬾᬯᬲᬸᬲᬸ ᬧ᭄ᬢᬜ᭄ᬘ᭞ᬉᬢᬭᬾᬚᬕ᭄ᬭᬫᬸᬘ᭄ᬬᬵᬢᬾ᭛ᬳᬦᬢᬵᬲ᭄ᬯᬧ᭄ᬦᬧᬵᬤᬗᬭᬦ᭄ᬬᬵ᭞ᬬᬲᬶᬦᬗ᭄ᬕᬸᬄᬬᬸᬕᬦ᭄ᬢ᭞ᬤᬵᬓ᭄ᬱᬶᬡᬬᬡᬗᬭᬦ᭄ᬬᬵ᭞ᬳ [᭑᭓ 13A] ᭑᭓ ᬦᬢᬚᬕ᭄ᬭᬧᬵᬤᬗᬭᬦ᭄ᬬᬵ᭞ᬬᬲᬶᬦᬗ᭄ᬕᬸᬄᬉᬢ᭄ᬢᬭᬬᬡᬗᬭ᭠ᬦ᭄ᬬᬵ᭞ᬳᬦᬢᬲᬸᬲᬸᬧ᭄ᬢᬧᬵᬤᬗᬭᬦ᭄ᬬᬵ᭞ᬬᬲᬶᬦᬗ᭄ᬕᬸᬄᬢᬹᬃᬬ᭄ᬬᬵᬧᬵᬤᬗ ᬭᬦ᭄ᬬᬵ᭛ᬢ᭄ᬭᬶᬧᬵᬤᬀᬧᭀᬡ᭄ᬥᬭᬶᬓᬜ᭄ᬘ᭞ᬧᬵᬦᬀᬲ᭄ᬯᬧ᭄ᬦᬾᬜ᭄ᬘᬤ᭠ᬓ᭄ᬱᬶᬡᬾ᭞ᬧᬵᬤᬀᬚᬕ᭄ᬭᬦᬣᬀᬪᬫᬾ᭞ᬲᬸᬲᬸᬧ᭄ᬢᬀᬲ᭄ᬣᬦᬫᬾᬯᬘ᭄ᬙᬵ᭛ᬳᬦ᭠ ᬢᬧᬵᬤ᭄ᬫᬵᬢᬶᬕᬓ᭄ᬯᬾᬄᬦ᭄ᬬᬵ᭞ᬮ᭄ᬯᬵᬓᬶᬥᬸᬮ᭄᭞ᬭᬶᬢ᭄ᬗᬄᬲ᭄ᬣᬵᬦᬦ᭄ᬬᬵ᭞ᬲ᭄ᬯᬧ᭄ᬦᬧᬵᬤᬇᬓᬂᬧᬤ᭄ᬫᬵᬓᬶᬤᬸᬮ᭄᭞ᬚᬕ᭄ᬭᬧᬵᬤᬧᬤ᭄ᬫᬵᬯᬫ᭞ᬲᬸ᭠ ᬲᬸᬧ᭄ᬢᬧᬥᬧᬤ᭄ᬫᬵᬇᬢ᭄ᬗᬄᬲ᭄ᬣᬦᬦ᭄ᬬᬵ᭛ᬚᬵᬮᬵᬰ᭄ᬭᬬᬵᬲᬫᬬᬸᬓ᭄ᬢᬀ᭞ᬪᬫᬲ᭄ᬣᬾᬢᬸᬫᬩᬵᬦ᭄ᬤᬦᬀ᭛ᬇᬓᬂᬧᬤ᭄ᬫᬵᬭᬶᬣᭂᬗᬄᬬᬢᬸ
Auto-transliteration
[12 12B] 12 smarantimeśanti, atwaṃsmaratimemanaḥ, atyaṃsmarati‐tejaśataṃ, parāntakār̀yyāmewacchā /// hanawwanghumangĕna kupisanhānangönakupingśata, hanatahumangĕnangönakusatata, nityāsayatankahilanganyār̀tha, manangguḥpi nakātutur̀nyā, utamakār̀yyanyāl̥ĕwiḥya /// yugānaṃswapnamityuktaṃ, yugantidāksyiṇāyañca, tūr̀yyamewasusu ptañca, utarejagramucyāte /// hanatāswapnapādangaranyā, yasinangguḥyuganta, dāksyiṇayaṇangaranyā, ha [13 13A] 13 natajagrapādangaranyā, yasinangguḥuttarayaṇangara‐nyā, hanatasusuptapādangaranyā, yasinangguḥtūr̀yyāpādanga ranyā /// tripādaṃpoṇdharikañca, pānaṃswapneñcada‐ksyiṇe, pādaṃjagranathaṃbhame, susuptaṃsthanamewacchā /// hana‐ tapādmātigakweḥnyā, lwākidhul, ritngaḥsthānanyā, swapnapāda'ikangpadmākidul, jagrapādapadmāwama, su‐ suptapadhapadmā'itngaḥsthananyā /// jālāśrayāsamayuktaṃ, bhamasthetumabāndanaṃ /// ikangpadmārithĕngaḥyatu

Leaf 13

tatwa-mahajnyana 13.jpeg

Image on Archive.org

[᭑᭓ 13B] ᭑᭓ ᬫᬶᬡ᭄ᬥᬶᬳᬶᬭᬸᬳᬸᬭ᭄᭞ᬇᬓᬂᬧᬤ᭄ᬫᬵᬮᭀᬃᬓ᭄ᬓᬶᬤᬸᬮ᭄᭞ᬬᬾᬓᬗᬭ᭠ᬦ᭄‌‌ᬪᬸᬫᬶᬳᬵᬃᬤ᭄ᬥᬡᬵ᭞ᬓᬤᬶᬢᬮᬕᬫᬵᬲᬢ᭄᭛ᬉᬃᬤ᭄ᬥ᭄ᬬᬵᬄᬢ᭄ᬭᬶ᭠ ᬲᬄᬧ᭄ᬭᬫᬵᬡᬾᬦᬯᬵᬯᬶᬦ᭄ᬤᬸᬄ᭞ᬢ᭄ᬭ᭄ᬬᬵᬗ᭄ᬕᬸᬮᬶᬄᬬᬧ᭄ᬭᬫᬵᬡᬦᬀ᭞ᬲ᭄ᬣᬦᬀᬧ᭄ᬭᬫᬵᬡᬉᬘ᭄ᬙ᭄ᬬᬵᬢᬾ᭛ᬲᬫᬗ᭄ᬓᬦᬳᬶᬭᬶᬗᬦ᭄ᬬᬵᬫᬶᬡ᭄ᬥᬸᬳᬹᬃᬦ᭄ᬬᬵ ᬢᬶᬕᬗᬗ᭄ᬕᬸᬮᬶ᭞ᬲᬫᬗ᭄ᬓᬦᬳᬶᬭᬶᬗᬦ᭄ᬬᬵᬢᬶᬕᬗᬗ᭄ᬕᬸᬮᬶᬅᬢᬬ᭞ᬧᬶᬂᬲᭀᬃᬦ᭄ᬬᬵᬦ᭄ᬢᬶᬕᬗᬗ᭄ᬕᬸᬮᬶᬢᬬ᭞ᬦᬵᬳᬦ᭄ᬢᬮ᭄ᬯᬶᬃᬦᬶᬂᬧᬤ᭄ᬫᬵᬓᭀᬰ ᬭᬶᬰᬭᬷᬭ᭛ᬢ᭄ᬭᬶᬧᬤᬀᬫᬡ᭄ᬥᬮᬀᬧᬵᬃᬬ᭄ᬬᬵ᭞ᬢ᭄ᬭᬶᬓᭀᬦᬶᬂᬪᬸᬯᬵᬦᬢ᭄ᬭᬬᬀ᭞ᬰᬷᬯᬵᬰ᭄ᬘᬶᬀᬭᬵᬣᬢᬾᬢᬢ᭄ᬭ᭞ᬫᬵᬫᬫᬬᬵᬯᬶᬥᬾᬭᬯᬶᬄ᭛ [᭑᭔ 14A] ᭑᭔ ᬇᬓᬂᬢ᭄ᬭᬶᬧᬥᬗᬭᬦ᭄ᬬᬵ᭞ᬚᬕ᭄ᬭᬧᬥ᭞ᬲᬸᬲᬸᬧ᭄ᬢᬧᬤ᭞ᬲ᭄ᬯᬧ᭄ᬦᬧᬥ᭞ᬬᬫᬡ᭄ᬥᬮᬢᬶᬕᬗᬭᬦ᭄ᬬᬵ᭞ᬳᬦᬢᬢ᭄ᬭᬶᬓᭀᬦᬗ᭄ᬓᬵᬦ᭞ᬓᬸᬦᬂ᭠ ᬳᬶᬢ᭄ᬗᬄᬦᬶᬓᬂᬢ᭄ᬭᬶᬓᭀᬦ᭞ᬳᬶᬗ᭄ᬓᬦᬢᬓᬳᬦᬦ᭄ᬪᬝᬵᬭᬰᬷᬯᬵ᭛ᬧᬤ᭄ᬫᬵᬦᬮᬳᬺᬤ᭄ᬥᬶᬲ᭄ᬣᬶᬢᬀ᭞ᬚᬵᬕ᭄ᬭᬲ᭄ᬯᬧ᭄ᬦᬢᬯᬾᬯᬘ᭄ᬙ᭞ᬇᬰᬭᬀᬧᬵ ᬤ᭄ᬫᬵᬦᬵᬮᬵᬫ᭄ᬩᬾ᭞ᬲᬃᬯ᭄ᬯᬤᬾᬯᬄᬲᬄᬯᬶᬢᬄ᭛ᬇᬓᬂᬧᬤ᭄ᬫᬵᬦᬵᬮᬬᬉᬫᬸᬗ᭄ᬕ᭄ᬯᬶᬂᬗᬢᬶ᭞ᬚᬵᬕ᭄ᬭᬧᬥᬬᬭᭀᬯᬂᬦ᭄ᬬᬵᬫᬸᬗ᭄ᬕ᭄ᬯᬶᬂᬗᬢᬶ᭞ᬳ᭄ᬬᬂᬦᬶᬂ ᬧᬤ᭄ᬫᬵᬦᬵᬮ᭞ᬲᬂᬳ᭄ᬬᬂᬇᬰ᭄ᬯᬭ᭞ᬇᬓᬂᬤᬾᬯᬢᬓᬩᬾᬄᬳᬦᬗ᭄ᬓᬵᬦ᭛ᬧᬤ᭄ᬫᬵᬦᬵᬮᬶᬸᬮᬾᬜ᭄ᬘᬳᬺᬤᬬᬾᬄ᭞ᬲᬸᬲᬸᬧ᭄ᬢᬵᬲ᭄ᬚᬵᬫᬸᬘ᭄ᬬᬢᬾ
Auto-transliteration
[13 13B] 13 miṇdhihiruhur, ikangpadmālor̀kkidul, yekangara‐nbhumihār̀ddhaṇā, kaditalagamāsat /// ur̀ddhyāḥtri‐ saḥpramāṇenawāwinduḥ, tryāngguliḥyapramāṇanaṃ, sthanaṃpramāṇa'ucchyāte /// samangkanahiringanyāmiṇdhuhūr̀nyā tigangangguli, samangkanahiringanyātigangangguli'ataya, pingsor̀nyāntiganganggulitaya, nāhantalwir̀ningpadmākośa riśarīra /// tripadaṃmaṇdhalaṃpār̀yyā, trikoningbhuwānatrayaṃ, śīwāściṃrāthatetatra, māmamayāwidherawiḥ /// [14 14A] 14 ikangtripadhangaranyā, jagrapadha, susuptapada, swapnapadha, yamaṇdhalatigangaranyā, hanatatrikonangkāna, kunang‐ hitngaḥnikangtrikona, hingkanatakahananbhaṭāraśīwā /// padmānalahr̥ĕddhisthitaṃ, jāgraswapnatawewaccha, iśaraṃpā dmānālāmbe, sar̀wwadewaḥsaḥwitaḥ /// ikangpadmānālaya'umunggwingngati, jāgrapadhayarowangnyāmunggwingngati, hyangning padmānāla, sanghyangiśwara, ikangdewatakabeḥhanangkāna /// padmānāl̶leñcahr̥ĕdayeḥ, susuptāsjāmucyate

Leaf 14

tatwa-mahajnyana 14.jpeg

Image on Archive.org

[᭑᭔ 14B] ᭑᭔ ᭞ᬬᬢ᭄ᬭᬶᬤᬾᬯᬵᬲ᭄ᬣᬶᬢᬾᬦᬶᬢ᭄ᬬᬀ᭞ᬢᬤ᭄ᬯᬶᬤᬶᬦᬫᬸᬧᬸᬗ᭄ᬕᬵᬯᬵ᭛ᬇᬓᬂᬧᬤ᭄ᬫᬵᬭᬶᬢ᭄ᬗᬄ᭞ᬬᬲᬸᬲᬸᬧ᭄ᬢᬧᬤ᭄ᬫᬵᬗᬭᬦ᭄ᬬᬵ᭞ᬬᬢᬾᬓᬓᬳᬦᬵᬦ᭄ᬪᬝᬵ ᬭᬦᬶᬢ᭄ᬬᬵᬓᬮ᭞ᬲᬶᬭᬢᬓᬯ᭄ᬭᬸᬳᬓ᭄ᬦᬓᬫᬸᬗ᭄ᬓᬸᬫᬭ᭛ᬅᬕ᭄ᬦᬶᬯᬃᬡ᭄ᬦᬲᬵᬫᬀᬦᬫᭀᬪᬵ᭞ᬳ᭄ᬭᬤᬬᬾᬭᬯᬶᬲᬵᬦᬪᬀ᭞ᬢᬮᬸᬓᬾᬤᬤᬸ ᬯᬃᬡ᭄ᬦᬪᬀ᭞ᬦᬰᬀᬢᬲ᭄ᬨᬝᬶᬓᬵᬧ᭄ᬭᬤᬀ᭛ᬮ᭄ᬯᬶᬃᬦᬶᬂᬢᬾᬚᬵᬦᬶᬭᬵᬳᬦᬾᬂᬧᬸᬲᭂᬃ᭞ᬓᬤᬶᬢᬾᬚᬵᬦᬶᬗᬵᬧᬸᬬ᭄᭞ᬮ᭄ᬯᬶᬃᬦᬶᬂᬢᬾᬚᬵᬳᬦᬾᬂᬧᬸᬲᭂᬭ᭄᭞ ᬓᬤᬶᬢᬾᬚᬵᬦᬶᬗᬧᬸᬬ᭄᭞ᬮ᭄ᬯᬶᬃᬦᬶᬂᬢᬾᬚᬳᬦᬾᬂᬳᬢᬶ᭞ᬓᬤᬶᬢᬾᬚᬵᬦᬶᬗᬵᬤᬶᬢ᭄ᬬᬵ᭞ᬮ᭄ᬯᬶᬃᬦᬶᬂᬢᬾᬚᬵᬦᬶᬭᬭᬶᬂᬮᬓ᭄ᬮᬓᬦ᭄᭞ᬓᬤᬶ [᭑᭕ 15A] ᭑᭕ ᬢᬾᬚᬵᬦᬶᬂᬯᬸᬮᬦ᭄᭞ᬮ᭄ᬯᬶᬃᬦᬶᬂᬢᬾᬚᬵᬦᬶᬭᬳᬦᬭᬶᬂᬗᬶᬭᬸᬂ᭞ᬓᬤᬶᬢᬾᬚᬵᬦᬶᬂᬫᬵᬡᬶᬓ᭄‌‌ᬲ᭄ᬨᬢᬶᬓᬵ᭛ᬯ᭄ᬭᬸᬫᬵᬤ᭄ᬥ᭄ᬬᬵᬦᬵᬯᬪᬶᬰ᭄ᬘᬭᬀ᭞ᬮ ᬮᬵᬝᬾᬰ᭄ᬘᬲᬦ᭄ᬢᬦᬀ᭞ᬧᬡᬶᬭᬹᬧ᭄ᬬᬵᬦ᭄ᬢᬯᬶᬚ᭄ᬜᬾᬬᬵᬄ᭞ᬰᬷᬯᭀᬫᬵᬤ᭄ᬥ᭄ᬬᭀᬦᬵᬭᬜ᭄ᬘᬦᬀ᭛ᬧᬦ᭄ᬢᬭᬦᬶᬗᬮᬶᬲ᭄‌‌ᬓᬤᬶᬧ᭄ᬭᬪᬵᬦᬶᬗᬦᬶᬮᬵ᭞ ᬇᬓᬂᬭᬳᬶᬓᬤᬶᬮ᭄ᬯᬶᬃᬦᬶᬂᬫᬶᬜᬓ᭄᭞ᬭᬶᬂᬧᬵᬃᬡ᭄ᬦᬶᬓᬤᬶᬢᬾᬚᬵ᭠ᬦᬶᬂᬧᬶᬭᬓ᭄᭞ᬭᬶᬢ᭄ᬗᬄᬦᬶᬂᬗ᭄ᬳᬸᬮᬸ᭞ᬢᬢᬦ᭄ᬳᬦᬢᬾᬚᬵᬦᬶᬭᬗ᭄ᬓᬦ᭞ᬦᬶᬃᬯ᭄ᬯᬃ ᬡ᭄ᬦ᭛ᬅᬓᬵᬰᬾᬫᬡ᭄ᬥᬮᬀᬧ᭄ᬭᬧ᭄ᬬᬵ᭞ᬩᬻᬳ᭄ᬫᬤ᭄ᬯᬵᬭᬫᬤᬵᬳᬺᬢᬀ᭞ᬅᬕ᭄ᬦᬶᬫᬵᬮᬰᬸᬤ᭄ᬥᬵᬰ᭄ᬜᬰ᭄ᬘ᭞ᬰᬹᬦ᭄ᬬᬵᬲ᭄ᬣᬫᬦ᭄ᬢᬦᬶᬯᬶᬦ᭄ᬤᬸ᭛ᬥᬢᬂᬧ᭄ᬯᬬᬭᬶ
Auto-transliteration
[14 14B] 14 , yatridewāsthitenityaṃ, tadwidinamupunggāwā /// ikangpadmāritngaḥ, yasusuptapadmāngaranyā, yatekakahanānbhaṭā ranityākala, siratakawruhaknakamungkumara /// agniwar̀ṇnasāmaṃnamobhā, hradayerawisānabhaṃ, talukedadu war̀ṇnabhaṃ, naśaṃtasphaṭikāpradaṃ /// lwir̀ningtejānirāhanengpusĕr̀, kaditejāningāpuy, lwir̀ningtejāhanengpusĕr, kaditejāningapuy, lwir̀ningtejahanenghati, kaditejāningādityā, lwir̀ningtejāniraringlaklakan, kadi [15 15A] 15 tejāningwulan, lwir̀ningtejānirahanaringngirung, kaditejāningmāṇiksphatikā /// wrumāddhyānāwabhiścaraṃ, la lāṭeścasantanaṃ, paṇirūpyāntawijñeyāḥ, śīwomāddhyonārañcanaṃ /// pantaraningaliskadiprabhāninganilā, ikangrahikadilwir̀ningmiñak, ringpār̀ṇnikaditejā‐ningpirak, ritngaḥningnghulu, tatanhanatejānirangkana, nir̀wwar̀ ṇna /// akāśemaṇdhalaṃprapyā, br̥öhmadwāramadāhr̥ĕtaṃ, agnimālaśuddhāśñaśca, śūnyāsthamantaniwindu /// dhatangpwayari

Leaf 15

tatwa-mahajnyana 15.jpeg

Image on Archive.org

[᭑᭕ 15B] ᭑᭕ ᬤᬾᬰᬫᬡ᭄ᬥᬮ᭞ᬯᬸᬦ᭄ᬯᬸᬦᬦ᭄᭞ᬬᬩ᭄ᬭᬳ᭄ᬫᬵᬤ᭄ᬯᬭ᭞ᬗ᭞ᬇᬓᬢᬓᬩᬾᬄᬕ᭄ᬲᭂᬂᬤᬾᬦᬶᬂᬳᬧᬸᬬ᭄‌‌ᬭᬶᬂᬧᬸᬲᭂᬭ᭄᭞ᬳᬸᬯᬸᬲ᭄ᬧ᭄ᬯᬬᬕ᭄ᬲᭂᬂᬲᬳᬦᬦ᭄ᬬ᭞ᬢ᭄ᬓ ᬢᬬᬭᬶᬧᬵᬤᬪᬵᬝᬵᬭ᭞ᬇᬓᬢᬧᬤᬵᬢᬦᬦᬉᬢ᭄ᬢᬫᬮᬶᬂᬪᬝᬵᬭ᭛ᬚᬕᬲ᭄ᬯᬧ᭄ᬦᬜ᭄ᬘᬤᬶᬚ᭄ᬜᬾᬬᬄ᭞ᬲᬸᬲᬸᬧ᭄ᬢᬀᬧᬤᬫᬾᬯᬘ᭄ᬙᬵ᭞ᬓᬾᬯ ᬮ᭄ᬬᬀᬧ᭄ᬭᬫᬓᬾᬯᬮ᭄ᬬᬀ᭞ᬲᬧ᭄ᬢᬓᬰᬫᬶᬫᬸᬘ᭄ᬙ᭄ᬬᬵ᭛ᬳᬦᬚᬵ᭠ᬕ᭄ᬭᬧᬤᬵᬗᬭᬦ᭄ᬬᬵ᭞ᬳᬦᬲᬸᬲᬸᬧ᭄ᬢᬧᬤᬗᬭᬦ᭄ᬬ᭞ᬳᬦᬢᬹᬃᬬ᭄ᬬᬧᬤ᭄ᬥᬗ ᬭᬦ᭄ᬬᬵ᭞ᬳᬦᬓᬾᬯᬮ᭄ᬬᬵᬧᬤᬗᬭᬦ᭄ᬬᬵ᭞ᬳᬦᬧᬭᬫᬓᬾᬯᬮ᭄ᬬᬗᬭᬦ᭄ᬬᬵ᭞ᬳᬦᬢᬹᬃᬬ᭄ᬬᬵᬦ᭄ᬢᬵᬧᬤᬗᬭᬦ᭄ᬬᬵ᭛ᬇᬓᬵᬢ᭠ [᭑᭖ 16A] ᭑᭖ ᬓᬩᬾᬄ᭞ᬬᬲᬶᬦᬗ᭄ᬕᬸᬄᬲᬧ᭄ᬢᬵᬓᬰ᭞ᬗᬭᬦ᭄ᬬ᭞ᬅᬓᬵᬰᬧᬶᬢᬸ᭞ᬫᬗ᭄ᬓᬦᬯᬸᬯᬸᬲ᭄‌‌ᬪᬝᬵᬭᬭᬶᬲᬗ᭄ᬓᬸᬫᬭ᭛ᬓᬺᬢ᭄ᬢᬬᬸᬕᬚᬵᬕ᭄ᬭᬀᬧ᭄ᬭᭀᬓ᭄ᬢᬀ᭞ᬢᬾᬃ᭠ ᬢ᭄ᬢᬳᬀᬲ᭄ᬯᬧ᭄ᬦᬢᬀᬯᬶᬤᬸᬄ᭞ᬤ᭄ᬯᬵᬧᬭᬜ᭄ᬘᬲᬸᬲᬸᬧ᭄ᬢᬜ᭄ᬘ᭞ᬓᬮᬶᬢᬹᬃᬬ᭄ᬬᬫᬶᬳᬸᬘ᭄ᬙ᭄ᬬᬵᬢᬾ᭛ᬇᬓᬂᬚᬵᬕ᭄ᬭᬧᬤ᭞ᬬᬓᬺᬢ᭄ᬢᬗᬭᬦ᭄ᬬᬵ᭞ᬇᬓᬂᬲ᭄ᬯᬧ᭄ᬦᬧ᭠ ᬤ᭞ᬬᬢ᭄ᬭᬾᬢᬗᬭᬦ᭄ᬬ᭞ᬇᬓᬂᬲᬸᬲᬸᬧ᭄ᬢᬧᬥ᭞ᬬᬤ᭄ᬯᬧᬭᬗᬭᬦ᭄ᬬ᭞ᬇᬓᬂᬢᬹᬃᬬ᭄ᬬᬧᬥ᭞ᬬᬓᬵᬮᬶᬲᬗ᭄ᬳᬵᬭᬗᬭᬦ᭄ᬬᬵ᭛ᬦᬵᬪᬶᬫᬸᬮᬾ ᬪᬵᬯᬾᬢ᭄ᬚᬕ᭄ᬭᬀ᭞ᬲ᭄ᬯᬧ᭄ᬦᬳᬺᬤᬬᬫᬸᬘ᭄ᬬᬢ᭄ᬢᬾ᭞ᬳᬺᬤᬬᬦ᭄ᬢᬶᬲᬸᬲᬸᬧ᭄ᬢᬜ᭄ᬘ᭞ᬓᬵᬮᬶᬢᬹᬃᬬ᭄ᬬᬵᬫᬶᬉᬘ᭄ᬬᬢᬾ᭛ᬇᬓᬂᬚᬕ᭄ᬭᬧᬤ᭞ᬬᬓᬺᬢ᭄ᬢ
Auto-transliteration
[15 15B] 15 deśamaṇdhala, wunwunan, yabrahmādwara, nga, ikatakabeḥgsĕngdeninghapuyringpusĕr, huwuspwayagsĕngsahananya, tka tayaripādabhāṭāra, ikatapadātanana'uttamalingbhaṭāra /// jagaswapnañcadijñeyaḥ, susuptaṃpadamewacchā, kewa lyaṃpramakewalyaṃ, saptakaśamimucchyā /// hanajā‐grapadāngaranyā, hanasusuptapadangaranya, hanatūr̀yyapaddhanga ranyā, hanakewalyāpadangaranyā, hanaparamakewalyangaranyā, hanatūr̀yyāntāpadangaranyā /// ikāta‐ [16 16A] 16 kabeḥ, yasinangguḥsaptākaśa, ngaranya, akāśapitu, mangkanawuwusbhaṭārarisangkumara /// kr̥ĕttayugajāgraṃproktaṃ, ter̀‐ ttahaṃswapnataṃwiduḥ, dwāparañcasusuptañca, kalitūr̀yyamihucchyāte /// ikangjāgrapada, yakr̥ĕttangaranyā, ikangswapnapa‐ da, yatretangaranya, ikangsusuptapadha, yadwaparangaranya, ikangtūr̀yyapadha, yakālisanghārangaranyā /// nābhimule bhāwetjagraṃ, swapnahr̥ĕdayamucyatte, hr̥ĕdayantisusuptañca, kālitūr̀yyāmi'ucyate /// ikangjagrapada, yakr̥ĕtta

Leaf 16

tatwa-mahajnyana 16.jpeg

Image on Archive.org

[᭑᭖ 16B] ᭑᭖ ᬗᬭᬦ᭄ᬬᬵ᭞ᬇᬓᬂᬲ᭄ᬯᬧ᭄ᬦᬧᬤ᭞ᬬᬢ᭄ᬭᬾᬢᬗᬭᬦ᭄ᬬᬵ᭞ᬇᬓᬂᬲᬸᬲᬸᬧ᭄ᬢᬧᬤ᭞ᬬᬤ᭄ᬯᬧᬭᬵᬗᬭᬵᬦ᭄ᬬᬵ᭞ᬇᬓᬂᬢᬹᬃᬬ᭄ᬬᬧᬤ᭞ᬬᬓᬵᬮᬶᬲᬗ᭄ᬳ ᬭᬗᬭᬦ᭄ᬬᬵ᭛ᬦᬵᬪᬶᬫᬸᬮᬾᬪᬵᬯᬾᬢ᭄ᬚᬕ᭄ᬭᬶᬀ᭞ᬲ᭄ᬯᬧ᭄ᬦᬳᬺᬤᬬᬫᬸ᭠ᬘ᭄ᬙ᭄ᬬᬢᬾ᭞ᬳᬺᬤᬬᬦ᭄ᬢᬶᬲᬸᬲᬸᬧ᭄ᬢᬜ᭄ᬘ᭞ᬲ᭄ᬯᬕ᭄ᬭᬀᬢᬸᬃᬬ᭄ᬬᬵᬫᬶᬳᭀᬘ᭄ᬙ᭄ᬬᬢᬾ᭛ᬭᬶᬂ ᬯᬶᬢ᭄ᬦᬶᬂᬧᬸᬲᭂᬃᬬᬲᬶᬦᬗ᭄ᬕᬸᬄᬚᬵᬕ᭄ᬭᬧᬥ᭞ᬭᬶᬂᬗᬵᬢᬶᬬᬲᬶᬦᬗ᭄ᬕᬸᬄᬲ᭄ᬯᬧ᭄ᬦᬧᬥ᭞ᬬ᭄ᬭ᭄ᬬᬵᬖ᭄ᬭᬦᬶᬂᬳᬺᬤᬬ᭞ᬬᬲᬶᬦᬗ᭄ᬕᬸᬄᬲᬸᬲᬸᬧ᭄ᬢᬧᬥ᭞ᬭᬶᬢᬸᬂᬢᬸᬂᬦᬶᬂᬕᬸ ᬭᬸᬂᬕᬸᬭᬸᬗᬦ᭄᭞ᬬᬢᬹᬃᬬ᭄ᬬᬧᬤᬗᬭᬦ᭄ᬬᬵ᭞ᬫᬗ᭄ᬓᬦᬮᬶᬂᬪᬝᬵᬭᬵ᭛ᬮᬮᬝᭀᬰ᭄ᬘᬾᬯᬢᬹᬃᬬ᭄ᬬᬦ᭄ᬢᬀ᭞ᬓᬾᬯᬮ᭄ᬬᬀᬜ᭄ᬘᬫᬡᬀᬲ᭄ᬣᬶᬢᬀ᭞ᬰᬶᬯᬀ᭠ [᭑᭗ 17A] ᭑᭗ ᬧᬭᬫᬀᬓᬾᬯᬮ᭄ᬬᬀ᭞ᬲᬹᬓ᭄ᬱ᭄ᬫᬦ᭄ᬢᬦᬧ᭄ᬭᬓᬶᬃᬢ᭄ᬢᬶᬢᬀ᭛ᬇᬂᬭᬳᬶᬫᬸᬗ᭄ᬕᬸᬄᬢᬹᬃᬬ᭄ᬬᬵᬦ᭄ᬢᬵ᭞ᬭᬶᬂᬧᬡᬶᬫᬸᬗ᭄ᬕᬸᬄᬓᬾᬯᬮ᭄ᬬ᭞ᬭᬶᬗ᭄ᬳᬸᬮᬸᬫᬸᬗ᭄ᬕᬸᬄᬧᬭᬫᬓᬾ᭠ ᬯᬮ᭄ᬬ᭞ᬦᬵᬳᬦᬶᬓᬲᬧ᭄ᬢᬲᬹᬓ᭄ᬱ᭄ᬫᬧᬶᬡ᭄ᬥᬗᬭᬦ᭄ᬬᬯᬶᬄ᭛ᬧᬹᬃᬯ᭄ᬯᬳ᭄ᬦᬾᬚᬵᬕ᭄ᬭᬫᬶᬘ᭄ᬬᬸᬓ᭄ᬢᬀ᭞ᬫᬥ᭄ᬬᬵᬳ᭄ᬦᬾᬲ᭄ᬯᬧ᭄ᬦᬫᬾᬯᬘ᭄ᬙ᭞ᬅᬧᬭᬳ᭄ᬦᬾ᭠ ᬲᬸᬲᬸᬧ᭄ᬢᬜ᭄ᬘ᭞ᬭᬵᬢ᭄ᬭ᭄ᬬᬵᬢᬹᬃᬬ᭄ᬬᬫᬶᬳᭀᬘ᭄ᬙ᭄ᬬᬢᬾ᭛ᬇᬓᬂᬚᬕ᭄ᬭᬧᬤ᭞ᬬᬲᬓᬢᬫ᭄ᬩᬾ᭞ᬇᬓᬂᬲ᭄ᬯᬧ᭄ᬦᬧᬤ᭞ᬬᬢ᭄ᬗᬄᬗ᭄ᬯᬾ᭞ᬇᬓᬂ ᬲᬸᬲᬸᬧ᭄ᬢᬵᬧᬤᬵ᭞ᬬᬲᭀᬭᬾ᭞ᬇᬓᬂᬢᬸᬃᬬ᭄ᬬᬧᬤᬵ᭞ᬬᬯ᭄ᬗᬶ᭛ᬰᬸᬓ᭄ᬮᬯᬃᬡ᭄ᬦᭀᬪᬵᬯᬢ᭄ᬚᬵᬕ᭄ᬭᬀ᭞ᬲ᭄ᬯᬧ᭄ᬦᬜ᭄ᬘᬭᬯᬶᬰᬸᬤ᭄ᬥᬶᬦᬀ
Auto-transliteration
[16 16B] 16 ngaranyā, ikangswapnapada, yatretangaranyā, ikangsusuptapada, yadwaparāngarānyā, ikangtūr̀yyapada, yakālisangha rangaranyā /// nābhimulebhāwetjagriṃ, swapnahr̥ĕdayamu‐cchyate, hr̥ĕdayantisusuptañca, swagraṃtur̀yyāmihocchyate /// ring witningpusĕr̀yasinangguḥjāgrapadha, ringngātiyasinangguḥswapnapadha, yryāghraninghr̥ĕdaya, yasinangguḥsusuptapadha, ritungtungninggu runggurungan, yatūr̀yyapadangaranyā, mangkanalingbhaṭārā /// lalaṭoścewatūr̀yyantaṃ, kewalyaṃñcamaṇaṃsthitaṃ, śiwaṃ‐ [17 17A] 17 paramaṃkewalyaṃ, sūkṣmantanaprakir̀ttitaṃ /// ingrahimungguḥtūr̀yyāntā, ringpaṇimungguḥkewalya, ringhulumungguḥparamake‐ walya, nāhanikasaptasūkṣmapiṇdhangaranyawiḥ /// pūr̀wwahnejāgramicyuktaṃ, madhyāhneswapnamewaccha, aparahne‐ susuptañca, rātryātūr̀yyamihocchyate /// ikangjagrapada, yasakatambe, ikangswapnapada, yatngaḥngwe, ikang susuptāpadā, yasore, ikangtur̀yyapadā, yawngi /// śuklawar̀ṇnobhāwatjāgraṃ, swapnañcarawiśuddhinaṃ

Leaf 17

tatwa-mahajnyana 17.jpeg

Image on Archive.org

Leaf 18

tatwa-mahajnyana 18.jpeg

Image on Archive.org

Leaf 19

tatwa-mahajnyana 19.jpeg

Image on Archive.org

Leaf 20

tatwa-mahajnyana 20.jpeg

Image on Archive.org

Leaf 21

tatwa-mahajnyana 21.jpeg

Image on Archive.org

Leaf 22

tatwa-mahajnyana 22.jpeg

Image on Archive.org

Leaf 23

tatwa-mahajnyana 23.jpeg

Image on Archive.org

Leaf 24

tatwa-mahajnyana 24.jpeg

Image on Archive.org

Leaf 25

tatwa-mahajnyana 25.jpeg

Image on Archive.org

Leaf 26

tatwa-mahajnyana 26.jpeg

Image on Archive.org

Leaf 27

tatwa-mahajnyana 27.jpeg

Image on Archive.org

Leaf 28

tatwa-mahajnyana 28.jpeg

Image on Archive.org

Leaf 29

tatwa-mahajnyana 29.jpeg

Image on Archive.org

Leaf 30

tatwa-mahajnyana 30.jpeg

Image on Archive.org

Leaf 31

tatwa-mahajnyana 31.jpeg

Image on Archive.org

Leaf 32

tatwa-mahajnyana 32.jpeg

Image on Archive.org

Leaf 33

tatwa-mahajnyana 33.jpeg

Image on Archive.org