Difference between revisions of "agastya-parwa"

This page has been accessed 11,932 times.
From Palm Leaf Wiki
(Leaf 5)
(regenerate transliteration)
Line 42: Line 42:
 
</transcription><transliteration>[1 1B]
 
</transcription><transliteration>[1 1B]
 
1  
 
1  
  /// • /// oṁawighnāmastunamasidaṃ // • // jagatguruśabhaṃrabhūraṃbhawabhutaṃbhuhampadham, bhawambayadabherawaṇaran̅g̅, tadarahambarawaṃ, sughoratarawighnamadaṃnāmakandantaram, hurunggurutara'inyaraga
+
  /// • /// oṁawighnāmastunamasidaṃ // • // jagatguruśabhaṃrabhūraṃbhawabhutaṃbhuhampadham, bhawambayadabherawaṇaran͡g, tadarahambarawaṃ, sughoratarawighnamadaṃnāmakandantaram, hurunggurutara'inyaraga
naṃtannamāmiprabhho /// asiddhatastyaputrastu, lopamunrāsamudṇawaḥ, dr̥ĕddasyudāmedamatmā, santaneturaninditaḥ /// anasirasiddapaṇḍitthataruṇā, san̅g̅dr̥ĕddasyungaranirā, anakbhagawannagastya, nga
+
naṃtannamāmiprabhho /// asiddhatastyaputrastu, lopamunrāsamudṇawaḥ, dr̥ĕddasyudāmedamatmā, santaneturaninditaḥ /// anasirasiddapaṇḍitthataruṇā, san͡gdr̥ĕddasyungaranirā, anakbhagawannagastya, nga
ranirā, windhyawalakuṭābhagangguprabawa, san̅g̅tumahapagranin̅g̅windhyāwar̀wwata, samkadaridenyanahyuntumuntodalansan̅g̅hyan̅g̅hadityā, yawadipekayogiśwarā, san̅g̅pinakadidewa, makakṣyetrayawadwipāma
+
ranirā, windhyawalakuṭābhagangguprabawa, san͡gtumahapagranin͡gwindhyāwar̀wwata, samkadaridenyanahyuntumuntodalansan͡ghyan͡ghadityā, yawadipekayogiśwarā, san͡gpinakadidewa, makakṣyetrayawadwipāma
ndala, siratamakatwānakniramakebubhagawatilopamudrā, siratamatakwanin̅g̅sirayayaḥ, bhagawanagaṣtyārimulanibhūr̀bwaḥśwaḥmĕhan̅g̅hantanin̅g̅brahmaṇḍatkĕn̅g̅dewatanya, lin̅g̅nira /// wubhur̀wwaḥśwaḥkatamulam,  
+
ndala, siratamakatwānakniramakebubhagawatilopamudrā, siratamatakwanin͡gsirayayaḥ, bhagawanagaṣtyārimulanibhūr̀bwaḥśwaḥmĕhan͡ghantanin͡gbrahmaṇḍatkĕn͡gdewatanya, lin͡gnira /// wubhur̀wwaḥśwaḥkatamulam,  
 
[2 2A]
 
[2 2A]
brahmaṇḍaśyawadakaranaṃ, sangṣayañcewanātame, prasidābhawwanwada /// sajñāhyan̅g̅mami, kasihanāranak'hyan̅g̅mami, waratĕnrin̅g̅mulanin̅g̅bhūwaṇā, mwan̅g̅tingkahnin̅g̅brahmaṇḍā, nguniweḥsangkanya, yamatanya'ilanga'ikan̅g̅san̅g̅ngsarāya
+
brahmaṇḍaśyawadakaranaṃ, sangṣayañcewanātame, prasidābhawwanwada /// sajñāhyan͡gmami, kasihanāranak'hyan͡gmami, waratĕnrin͡gmulanin͡gbhūwaṇā, mwan͡gtingkahnin͡gbrahmaṇḍā, nguniweḥsangkanya, yamatanya'ilanga'ikan͡gsan͡gngsarāya
ranakbaṭarāma'uwaca, aujar̀bhagawanhagastya, lin̅g̅nira /// catur̀bhutemanaśesyā, kagnidahanatpurā, karatribhodiwasur̀yya, nacandrānawatarataḥ /// risdan̅g̅nyantkan̅g̅mahapralayā, ilan̅g̅likan̅g̅catur̀bhūṭa, tken̅g̅bhūr̀bwaḥ
+
ranakbaṭarāma'uwaca, aujar̀bhagawanhagastya, lin͡gnira /// catur̀bhutemanaśesyā, kagnidahanatpurā, karatribhodiwasur̀yya, nacandrānawatarataḥ /// risdan͡gnyantkan͡gmahapralayā, ilan͡glikan͡gcatur̀bhūṭa, tken͡gbhūr̀bwaḥ
śwaḥ, nguniweḥtan̅g̅saptāpatalā, bhasmibhūṭatken̅g̅dewatanya, dewakan̅g̅kalāgnirudr̥ö, brahmā, wiṣṇuā, sur̀yyacaṇdrānakṣatragaṇā, kapwaliṇasirakabeḥ, śunyakan̅g̅kalā, nguluwun̅g̅ikan̅g̅rat, angin̅g̅bhaṭarasadasiwwā
+
śwaḥ, nguniweḥtan͡gsaptāpatalā, bhasmibhūṭatken͡gdewatanya, dewakan͡gkalāgnirudr̥ö, brahmā, wiṣṇuā, sur̀yyacaṇdrānakṣatragaṇā, kapwaliṇasirakabeḥ, śunyakan͡gkalā, nguluwun͡gikan͡grat, angin͡gbhaṭarasadasiwwā
sirahanā, san̅g̅niratmakāśwabhawā, san̅g̅luwutrin̅g̅sakalāniskalāsirabhaṭarasar̀wwangaranirā, mahyunpwasirāmagawayaśraṣṭi, r̥ĕpmijiltan̅g̅catur̀bhūṭa, kramanya /// akaśābaṣamutpnaḥ, apyapaśrututiyate, catur̀</transliteration>
+
sirahanā, san͡gniratmakāśwabhawā, san͡gluwutrin͡gsakalāniskalāsirabhaṭarasar̀wwangaranirā, mahyunpwasirāmagawayaśraṣṭi, r̥ĕpmijiltan͡gcatur̀bhūṭa, kramanya /// akaśābaṣamutpnaḥ, apyapaśrututiyate, catur̀</transliteration>
  
 
==== Leaf 2 ====
 
==== Leaf 2 ====
Line 75: Line 75:
 
</transcription><transliteration>[2 2B]
 
</transcription><transliteration>[2 2B]
 
2  
 
2  
tepwatiwijatā, bhūtatejaśrupañcama /// hakaśātambenin̅g̅mtulawanbayu, tumutan̅g̅pratiwi, lawantejā, ritawucnikā, aṇḍrakaroti, agawetasirahaṇḍ, mijiltasirābhaṭarabrahmāwiṣṇuā, tkasa
+
tepwatiwijatā, bhūtatejaśrupañcama /// hakaśātambenin͡gmtulawanbayu, tumutan͡gpratiwi, lawantejā, ritawucnikā, aṇḍrakaroti, agawetasirahaṇḍ, mijiltasirābhaṭarabrahmāwiṣṇuā, tkasa
n, denin̅g̅yoghganirā, mayoghgābhaṭarabrahmā, mijiltan̅g̅prajāpati, mwan̅g̅san̅g̅sanakā, san̅g̅nandana, san̅g̅nakumarabyasyā, tumutasan̅g̅brahmasyi, san̅g̅manupitr̥ĕgaṇa, mangkanākwegnin̅g̅śraṣṭibhaṭarabrahmā /// uwawacā, mata‐
+
n, denin͡gyoghganirā, mayoghgābhaṭarabrahmā, mijiltan͡gprajāpati, mwan͡gsan͡gsanakā, san͡gnandana, san͡gnakumarabyasyā, tumutasan͡gbrahmasyi, san͡gmanupitr̥ĕgaṇa, mangkanākwegnin͡gśraṣṭibhaṭarabrahmā /// uwawacā, mata‐
kwantasan̅g̅dr̥ĕdaśyumwaḥlin̅g̅nirā /// bwahmar̀syinamkamar̀ggam, udbatanañcatur̀muka /// ndikarihawanikāsan̅g̅brahmar̀syin, mijilsaken̅g̅bhaṭarābrahmā,  /// uwaca, sumawur̀bhaṭarahagastya, lin̅g̅nirā /// tataḥpitāmahā
+
kwantasan͡gdr̥ĕdaśyumwaḥlin͡gnirā /// bwahmar̀syinamkamar̀ggam, udbatanañcatur̀muka /// ndikarihawanikāsan͡gbrahmar̀syin, mijilsaken͡gbhaṭarābrahmā,  /// uwaca, sumawur̀bhaṭarahagastya, lin͡gnirā /// tataḥpitāmahā
praṣṭi, brahmar̀sinlokopaṇḍitaḥ, pranatdakṣyampumutyadya, ksyubhwaṃmaricirucima /// kalingañanaku, mangkatingkaḥnya, bhagawandakṣyamahawanpraṇabhayu, bhagawanmaricimwan̅g̅bhagawanrucimijilsaken̅g̅maṭa
+
praṣṭi, brahmar̀sinlokopaṇḍitaḥ, pranatdakṣyampumutyadya, ksyubhwaṃmaricirucima /// kalingañanaku, mangkatingkaḥnya, bhagawandakṣyamahawanpraṇabhayu, bhagawanmaricimwan͡gbhagawanrucimijilsaken͡gmaṭa
 
[3 3A]
 
[3 3A]
bhaṭarābrahmā /// ahĕngkarasamudbutaḥ, nilahohitatādwitaḥ,  /// kunan̅g̅śribha'unilalohitā, mijilsaken̅g̅hahĕngkara /// hr̥ĕdayañubhr̥ĕgutataḥ /// kunan̅g̅bhagawanbrĕgu, mijilsaken̅g̅gati /// śrotanā
+
bhaṭarābrahmā /// ahĕngkarasamudbutaḥ, nilahohitatādwitaḥ,  /// kunan͡gśribha'unilalohitā, mijilsaken͡ghahĕngkara /// hr̥ĕdayañubhr̥ĕgutataḥ /// kunan͡gbhagawanbrĕgu, mijilsaken͡ggati /// śrotanā
trimur̀wwātate, bhagawanatri, mijilsaken̅g̅talingacirā /// utamanggāsamudbutaḥ, bhagawanagira, mijilsaken̅g̅taṇḍasnirā, bhagawanpulahā, mijilsaken̅g̅praṇnanayu, bhagawankratu, mihilsaken̅g̅hapanabayu
+
trimur̀wwātate, bhagawanatri, mijilsaken͡gtalingacirā /// utamanggāsamudbutaḥ, bhagawanagira, mijilsaken͡gtaṇḍasnirā, bhagawanpulahā, mijilsaken͡gpraṇnanayu, bhagawankratu, mihilsaken͡ghapanabayu
, sirabhagawanwasiṣṭā, mihilsaken̅g̅ṣamanabayusirā /// nahantakramanirasan̅g̅brahmar̀syi, mijilsaken̅g̅pañcapranabhaṭarabrahmāsirā /// san̅g̅brahmār̀syisiratasangkansan̅g̅catur̀daśamanu, piratapratyekaningaransan̅g̅catur̀
+
, sirabhagawanwasiṣṭā, mihilsaken͡gṣamanabayusirā /// nahantakramanirasan͡gbrahmar̀syi, mijilsaken͡gpañcapranabhaṭarabrahmāsirā /// san͡gbrahmār̀syisiratasangkansan͡gcatur̀daśamanu, piratapratyekaningaransan͡gcatur̀
daśāmadunihan,  /// san̅g̅śwayambuwa, san̅g̅swarocimā, utamā, tawaśā, recakā, dakpumā, dewaśwatā, sawar̀ṇna, rohitā, wisangguḥ, rocya, kotya, samangkanāpratyekṣaningaransan̅g̅catur̀daśāma‐</transliteration>
+
daśāmadunihan,  /// san͡gśwayambuwa, san͡gswarocimā, utamā, tawaśā, recakā, dakpumā, dewaśwatā, sawar̀ṇna, rohitā, wisangguḥ, rocya, kotya, samangkanāpratyekṣaningaransan͡gcatur̀daśāma‐</transliteration>
  
 
==== Leaf 3 ====
 
==== Leaf 3 ====
Line 108: Line 108:
 
</transcription><transliteration>[3 3B]
 
</transcription><transliteration>[3 3B]
 
3  
 
3  
nungkerin̅g̅brahmaṇḍĕ, kunan̅g̅manumangke, san̅g̅dewaśwatā /// uwaca, matakwansan̅g̅dr̥ĕdasyumwaḥ, lin̅g̅nirā /// kalaḥkatipayaścewaḥ, manunapanaramprati /// piratalawasan̅g̅manunpangadĕg, sowan̅g̅sowan̅g̅, uwaca, ‐
+
nungkerin͡gbrahmaṇḍĕ, kunan͡gmanumangke, san͡gdewaśwatā /// uwaca, matakwansan͡gdr̥ĕdasyumwaḥ, lin͡gnirā /// kalaḥkatipayaścewaḥ, manunapanaramprati /// piratalawasan͡gmanunpangadĕg, sowan͡gsowan͡g, uwaca, ‐
sumawur̀bhagawanagastyā, lin̅g̅nirā /// catur̀tugeniwaṣani, manunāmekasaptikā, manuwantāramitinyate, hasyayenasadaswataḥ /// pitun̅g̅puluḥyughgāl̥ĕwiḥtunggal, samangkanālawasnin̅g̅manunyangadĕgso
+
sumawur̀bhagawanagastyā, lin͡gnirā /// catur̀tugeniwaṣani, manunāmekasaptikā, manuwantāramitinyate, hasyayenasadaswataḥ /// pitun͡gpuluḥyughgāl̥ĕwiḥtunggal, samangkanālawasnin͡gmanunyangadĕgso
wan̅g̅sowan̅g̅, yatikāsamantārangaranya /// uwacā, matakwansan̅g̅dr̥ĕdasyumwaḥ, lin̅g̅dirā /// dakpyasyakaḥsutaḥkastri /// wirakarihanakbagawandakṣyā, kabhar̀yyasyapatastrinirā, uwacā, sumawur̀bhagawanagasyuhā, lin̅g̅nirā
+
wan͡gsowan͡g, yatikāsamantārangaranya /// uwacā, matakwansan͡gdr̥ĕdasyumwaḥ, lin͡gdirā /// dakpyasyakaḥsutaḥkastri /// wirakarihanakbagawandakṣyā, kabhar̀yyasyapatastrinirā, uwacā, sumawur̀bhagawanagasyuhā, lin͡gnirā
  /// prasutya, epañcasakaḥ, kanyakaḥdakṣyāsambawaḥ, deyaprajāpatibhyastu, sar̀wwadewasumajitaḥ‐ /// limaḥpuluḥtunggal, kwehnin̅g̅nganakbagawandakṣyakanyasdan̅g̅nghayu, makebhūsan̅g̅prasuti, ikan̅g̅tluwlas, wine
+
  /// prasutya, epañcasakaḥ, kanyakaḥdakṣyāsambawaḥ, deyaprajāpatibhyastu, sar̀wwadewasumajitaḥ‐ /// limaḥpuluḥtunggal, kwehnin͡gnganakbagawandakṣyakanyasdan͡gnghayu, makebhūsan͡gprasuti, ikan͡gtluwlas, wine
 
[4 4A]
 
[4 4A]
hakĕnrin̅g̅san̅g̅prajāpati, pratyekṣyakapinakāstrisan̅g̅rajawati, san̅g̅śradda, san̅g̅lakṣmi, san̅g̅drati, san̅g̅tuṣṭi, san̅g̅madā, san̅g̅kriyā, san̅g̅bhūddhi, san̅g̅lajtā, san̅g̅bhapuḥ, san̅g̅santi, san̅g̅siddhi, san̅g̅kiti, nahantanakbagawandakṣyā, winehakĕnrin̅g̅san̅g̅prajāpa‐
+
hakĕnrin͡gsan͡gprajāpati, pratyekṣyakapinakāstrisan͡grajawati, san͡gśradda, san͡glakṣmi, san͡gdrati, san͡gtuṣṭi, san͡gmadā, san͡gkriyā, san͡gbhūddhi, san͡glajtā, san͡gbhapuḥ, san͡gsanti, san͡gsiddhi, san͡gkiti, nahantanakbagawandakṣyā, winehakĕnrin͡gsan͡gprajāpa‐
ti /// kunan̅g̅hanakṣan̅g̅prajapati'isan̅g̅śraddhā, san̅g̅kamā. hanaknirahisan̅g̅lakṣmi, san̅g̅dar̀ppā, haknira'isan̅g̅dhrati, san̅g̅wedrati, hanaknirahisan̅g̅tuṣṭi, san̅g̅santosyā, hanaknirahisan̅g̅muṣti, san̅g̅kuntiman, hanaknira'isan̅g̅medā, san̅g̅srutā,  
+
ti /// kunan͡ghanakṣan͡gprajapati'isan͡gśraddhā, san͡gkamā. hanaknirahisan͡glakṣmi, san͡gdar̀ppā, haknira'isan͡gdhrati, san͡gwedrati, hanaknirahisan͡gtuṣṭi, san͡gsantosyā, hanaknirahisan͡gmuṣti, san͡gkuntiman, hanaknira'isan͡gmedā, san͡gsrutā,  
hanaknirahisan̅g̅kriyā, san̅g̅nayā, san̅g̅daṇḍa, san̅g̅samayā, tigahaknirahisan̅g̅kriyā, anaknirahisan̅g̅bhūdi, san̅g̅boddā, san̅g̅pramiti, rwahanaknirā'isan̅g̅bhūddhi, hanaknirasan̅g̅bhapuḥ, san̅g̅wesayā, hanaknira'isan̅g̅santi, san̅g̅sommā, hanaknira
+
hanaknirahisan͡gkriyā, san͡gnayā, san͡gdaṇḍa, san͡gsamayā, tigahaknirahisan͡gkriyā, anaknirahisan͡gbhūdi, san͡gboddā, san͡gpramiti, rwahanaknirā'isan͡gbhūddhi, hanaknirasan͡gbhapuḥ, san͡gwesayā, hanaknira'isan͡gsanti, san͡gsommā, hanaknira
san̅g̅siddhi, san̅g̅sutthā, san̅g̅yasā, rwāhanaknirāsan̅g̅siddi, anaknira'isan̅g̅kiti, san̅g̅dar̀mmā, san̅g̅hingnya, rwātikāsanak, putubhagawandakṣya, irikan̅g̅hanakniratluwlas /// nihantāhanakbagawandakpyawaneḥ /// satikpatiwasa</transliteration>
+
san͡gsiddhi, san͡gsutthā, san͡gyasā, rwāhanaknirāsan͡gsiddi, anaknira'isan͡gkiti, san͡gdar̀mmā, san͡ghingnya, rwātikāsanak, putubhagawandakṣya, irikan͡ghanakniratluwlas /// nihantāhanakbagawandakpyawaneḥ /// satikpatiwasa</transliteration>
  
 
==== Leaf 4 ====
 
==== Leaf 4 ====
Line 141: Line 141:
 
</transcription><transliteration>[4 4B]
 
</transcription><transliteration>[4 4B]
 
4  
 
4  
mbatiḥ, smutiḥpritiḥkṣyamaparā, sanatiśrunasuyacā, ujar̀swahāśwabāpunaḥ /// kalinganya, san̅g̅sati, san̅g̅kyati, san̅g̅sambuti, san̅g̅smuti, san̅g̅prati, san̅g̅kṣyamā, san̅g̅parā, san̅g̅sanwati, san̅g̅hanasuyā, san̅g̅ngur̀jā, san̅g̅swaddā, san̅g̅swayā, nahantā
+
mbatiḥ, smutiḥpritiḥkṣyamaparā, sanatiśrunasuyacā, ujar̀swahāśwabāpunaḥ /// kalinganya, san͡gsati, san͡gkyati, san͡gsambuti, san͡gsmuti, san͡gprati, san͡gkṣyamā, san͡gparā, san͡gsanwati, san͡ghanasuyā, san͡gngur̀jā, san͡gswaddā, san͡gswayā, nahantā
naknirabhagawandakṣyā, kanyawaneḥ, yatatinarimakĕnirarin̅g̅wan̅g̅sanaknirā, sakwehnin̅g̅wan̅g̅sadaknirābrahmar̀syi, sirātatĕwĕknin̅g̅kumĕmihantiganya, makastrikapwānakanya /// dakṣyanawasyatideyā, nilalohitapaṇditaḥ
+
naknirabhagawandakṣyā, kanyawaneḥ, yatatinarimakĕnirarin͡gwan͡gsanaknirā, sakwehnin͡gwan͡gsadaknirābrahmar̀syi, sirātatĕwĕknin͡gkumĕmihantiganya, makastrikapwānakanya /// dakṣyanawasyatideyā, nilalohitapaṇditaḥ
  /// san̅g̅satitinarimakĕnrin̅g̅bhagawanilalohitā, pinakanaknirātasan̅g̅sahasrarudrā, san̅g̅sakyatitidarimaknin̅g̅bhagawanbr̥ĕgu, pinakānaknirasan̅g̅daṭa, mwan̅g̅san̅g̅nhyan̅g̅śri, sirajyeṣṭāputri, san̅g̅hyan̅g̅śri, siratatinarimāknin̅g̅bhaṭarā
+
  /// san͡gsatitinarimakĕnrin͡gbhagawanilalohitā, pinakanaknirātasan͡gsahasrarudrā, san͡gsakyatitidarimaknin͡gbhagawanbr̥ĕgu, pinakānaknirasan͡gdaṭa, mwan͡gsan͡gnhyan͡gśri, sirajyeṣṭāputri, san͡ghyan͡gśri, siratatinarimāknin͡gbhaṭarā
wiṣṇuā, pinakānaknirātasan̅g̅bhalāmwan̅g̅sangaśwa /// san̅g̅data, makāstrisangati, anakṣan̅g̅nghyan̅g̅mahameru, ar̀ppakānaksan̅g̅praṇā, san̅g̅praṇā, makastrisan̅g̅puṇdarikā, ar̀ppakānakṣan̅g̅sambā, san̅g̅kaṣyāpāndatankapyapāmantubhagawa
+
wiṣṇuā, pinakānaknirātasan͡gbhalāmwan͡gsangaśwa /// san͡gdata, makāstrisangati, anakṣan͡gnghyan͡gmahameru, ar̀ppakānaksan͡gpraṇā, san͡gpraṇā, makastrisan͡gpuṇdarikā, ar̀ppakānakṣan͡gsambā, san͡gkaṣyāpāndatankapyapāmantubhagawa
 
[5 5A]
 
[5 5A]
ndakṣyā, sasikisa, san̅g̅smuti, tinarimaknin̅g̅bhagawannanggirā, ar̀pākānakanyarwan̅g̅siki, san̅g̅sinibali, san̅g̅kuhuḥkuhuḥ, ngaranya, ikan̅g̅kalātambehnisandradityā, mapasaḥrin̅g̅pratipadhasuklā, sinibali, ngaranya, ikan̅g̅kal̥ĕtambenicandrani
+
ndakṣyā, sasikisa, san͡gsmuti, tinarimaknin͡gbhagawannanggirā, ar̀pākānakanyarwan͡gsiki, san͡gsinibali, san͡gkuhuḥkuhuḥ, ngaranya, ikan͡gkalātambehnisandradityā, mapasaḥrin͡gpratipadhasuklā, sinibali, ngaranya, ikan͡gkal̥ĕtambenicandrani
patmurin̅g̅pañcĕdaśikr̥ĕṣṇā, yekāpawitr̥ĕpawehanpitr̥ĕpiṇḍa /// san̅g̅priti, tidarimaknin̅g̅bhagawanpulaṣtyā, ar̀ppa‐kānakṣan̅g̅dateni, mwan̅g̅kanyatigan̅g̅siki, makangaranandewahwā, atinamanā, san̅g̅saṇḍati, nahantan̅g̅kanyatigan̅g̅siki, san̅g̅
+
patmurin͡gpañcĕdaśikr̥ĕṣṇā, yekāpawitr̥ĕpawehanpitr̥ĕpiṇḍa /// san͡gpriti, tidarimaknin͡gbhagawanpulaṣtyā, ar̀ppa‐kānakṣan͡gdateni, mwan͡gkanyatigan͡gsiki, makangaranandewahwā, atinamanā, san͡gsaṇḍati, nahantan͡gkanyatigan͡gsiki, san͡g
dar̀toni, makastrisan̅g̅surajanggā, ar̀ppakānkṣan̅g̅subāhu, san̅g̅subahungarakwa, hikan̅g̅pinatyandebhaṭarāramanguni, sdan̅g̅nirāngraksyāyājñābhagawanwiśwamitra /// san̅g̅kpyemā, tinarimaknībhagawanpulahā, ar̀ppākānakṣan̅g̅kadar̀mĕ, a
+
dar̀toni, makastrisan͡gsurajanggā, ar̀ppakānkṣan͡gsubāhu, san͡gsubahungarakwa, hikan͡gpinatyandebhaṭarāramanguni, sdan͡gnirāngraksyāyājñābhagawanwiśwamitra /// san͡gkpyemā, tinarimaknībhagawanpulahā, ar̀ppākānakṣan͡gkadar̀mĕ, a
mbariwansan̅g̅wiṣṇuā, san̅g̅sanatitinarimāknirābhagawankratu, ar̀howowakanakṣan̅g̅ṣaṣṭisahaśrawalikilya, bhagawansaṣṭisahaśrābalikilyangaranirā, san̅g̅r̥ĕsyihumirībhaṭarāsiwādityā, ar̀mmāpradaksyiṇārin̅g̅mahameru, </transliteration>
+
mbariwansan͡gwiṣṇuā, san͡gsanatitinarimāknirābhagawankratu, ar̀howowakanakṣan͡gṣaṣṭisahaśrawalikilya, bhagawansaṣṭisahaśrābalikilyangaranirā, san͡gr̥ĕsyihumirībhaṭarāsiwādityā, ar̀mmāpradaksyiṇārin͡gmahameru, </transliteration>
  
 
==== Leaf 5 ====
 
==== Leaf 5 ====
Line 171: Line 171:
 
</transcription><transliteration>[5 5B]
 
</transcription><transliteration>[5 5B]
 
5  
 
5  
hanataribhagawansaṣṭisakṣhrabalikilya, kanyarwan̅g̅siki, san̅g̅satyawati, mwan̅g̅san̅g̅śwapatā /// san̅g̅hanasuyā, tinarimaknin̅g̅bhagawanhatri, ar̀ppakānakṣan̅g̅pañcakalmaṣa /// tanigan, san̅g̅satyadewasan̅g̅sakya, san̅g̅ngapomur̀tti, san̅g̅sa
+
hanataribhagawansaṣṭisakṣhrabalikilya, kanyarwan͡gsiki, san͡gsatyawati, mwan͡gsan͡gśwapatā /// san͡ghanasuyā, tinarimaknin͡gbhagawanhatri, ar̀ppakānakṣan͡gpañcakalmaṣa /// tanigan, san͡gsatyadewasan͡gsakya, san͡gngapomur̀tti, san͡gsa
nescarā, ndātanrawisutan, ndātanṇundāmawā, nahantapañcakalmaṣa, anakbagawanatri, anatanaknirākanya, san̅g̅śruti, san̅g̅ngur̀jtā, tinarimaknin̅g̅bhagawanwasyiṣṭā, ar̀ppakānaksan̅g̅saptāputra, san̅g̅rajā, sangudyabharu, san̅g̅gawa
+
nescarā, ndātanrawisutan, ndātanṇundāmawā, nahantapañcakalmaṣa, anakbagawanatri, anatanaknirākanya, san͡gśruti, san͡gngur̀jtā, tinarimaknin͡gbhagawanwasyiṣṭā, ar̀ppakānaksan͡gsaptāputra, san͡grajā, sangudyabharu, san͡ggawa
ṇnā, san̅g̅patra, san̅g̅sutapā, san̅g̅sukr̥ĕ, anakbagawanbragupiḥ, nahantan̅g̅saptāputra,  /// anatastri, anakbagawanwasyiṣṭā, atuwasakarin̅g̅pitu, aṣṭamingaranya, yatikāpinakāstrisan̅g̅praṇā /// san̅g̅śwahā, tinarimakĕnisanghyan̅g̅
+
ṇnā, san͡gpatra, san͡gsutapā, san͡gsukr̥ĕ, anakbagawanbragupiḥ, nahantan͡gsaptāputra,  /// anatastri, anakbagawanwasyiṣṭā, atuwasakarin͡gpitu, aṣṭamingaranya, yatikāpinakāstrisan͡gpraṇā /// san͡gśwahā, tinarimakĕnisanghyan͡g
ngagni, hatangyanswahamantramapaknarin̅g̅sanghyan̅g̅haghni, ar̀pinakānaksan̅g̅pawakā, san̅g̅pawamana, san̅g̅suci, nhyahi‐nganikātigā, nihanikan̅g̅tejāmungguḥrin̅g̅pratiwi, yapawakānga[strike/]ranya, ikan̅g̅[/strike]tejāmunggwin̅g̅hapaḥ, yapawamana
+
ngagni, hatangyanswahamantramapaknarin͡gsanghyan͡ghaghni, ar̀pinakānaksan͡gpawakā, san͡gpawamana, san͡gsuci, nhyahi‐nganikātigā, nihanikan͡gtejāmungguḥrin͡gpratiwi, yapawakānga[strike/]ranya, ikan͡g[/strike]tejāmunggwin͡ghapaḥ, yapawamana
 
[4 4A]
 
[4 4A]
ngaranya, ikan̅g̅tejāpinakāteja, sanghyan̅g̅hanityā, yasucingaranya /// ikan̅g̅pawamanāgni, yatamakanaktawyawahanā, ihawyawahanā, ikātapinakāpuynin̅g̅watĕkdewatthā, ikan̅g̅suciyatamakānak'hawyawahanā, </transliteration>
+
ngaranya, ikan͡gtejāpinakāteja, sanghyan͡ghanityā, yasucingaranya /// ikan͡gpawamanāgni, yatamakanaktawyawahanā, ihawyawahanā, ikātapinakāpuynin͡gwatĕkdewatthā, ikan͡gsuciyatamakānak'hawyawahanā, </transliteration>
  
 
==== Leaf 6 ====
 
==== Leaf 6 ====

Revision as of 00:10, 21 September 2019

Original on Archive.org

Description

Bahasa Indonesia
English

Front and Back Covers

agastya-parwa 0.jpeg

Image on Archive.org

Leaf 1

agastya-parwa 1.jpeg

Image on Archive.org

[᭑ 1B] ᭑᭞ ᭛᭜᭛ᬒᬁᬅᬯᬶᬖ᭄ᬦᬵᬫᬲ᭄ᬢᬸᬦᬫᬲᬶᬤᬀ᭚᭜᭚ᬚᬕᬢ᭄ᬕᬸᬭᬸᬰᬪᬀᬭᬪᬹᬭᬀᬪᬯᬪᬸᬢᬀᬪᬸᬳᬫ᭄ᬧᬥᬫ᭄᭞ᬪᬯᬫ᭄ᬩᬬᬤᬪᬾᬭᬯᬡᬭᬂ᭞ᬢᬤᬭᬳᬫ᭄ᬩᬭᬯᬀ᭞ᬲᬸᬖᭀᬭᬢᬭᬯᬶᬖ᭄ᬦᬫᬤᬀᬦᬵᬫᬓᬦ᭄ᬤᬦ᭄ᬢᬭᬫ᭄᭞ᬳᬸᬭᬸᬗ᭄ᬕᬸᬭᬸᬢᬭᬇᬦ᭄ᬬᬭᬕ ᬦᬀᬢᬦ᭄‌ᬦᬫᬵᬫᬶᬧ᭄ᬭᬪ᭄ᬳᭀ᭛ᬅᬲᬶᬤ᭄ᬥᬢᬲ᭄ᬢ᭄ᬬᬧᬸᬢ᭄ᬭᬲ᭄ᬢᬸ᭞ᬮᭀᬧᬫᬸᬦ᭄ᬭᬵᬲᬫᬸᬤ᭄ᬡᬯᬄ᭞ᬤᬺᬤ᭄ᬤᬲ᭄ᬬᬸᬤᬵᬫᬾᬤᬫᬢ᭄ᬫᬵ᭞ᬲᬦ᭄ᬢᬦᬾᬢᬸᬭᬦᬶᬦ᭄ᬤᬶᬢᬄ᭛ᬅᬦᬲᬶᬭᬲᬶᬤ᭄ᬤᬧᬡ᭄ᬟᬶᬢ᭄ᬣᬢᬭᬸᬡᬵ᭞ᬲᬂᬤᬺᬤ᭄ᬤᬲ᭄ᬬᬸᬗᬭᬦᬶᬭᬵ᭞ᬅᬦᬓ᭄‌ᬪᬕᬯᬦ᭄ᬦᬕᬲ᭄ᬢ᭄ᬬ᭞ᬗ ᬭᬦᬶᬭᬵ᭞ᬯᬶᬦ᭄ᬥ᭄ᬬᬯᬮᬓᬸᬝᬵᬪᬕᬗ᭄ᬕᬸᬧ᭄ᬭᬩᬯ᭞ᬲᬂᬢᬸᬫᬳᬧ᭄ᬅᬕ᭄ᬭᬦᬶᬂᬯᬶᬦ᭄ᬥ᭄ᬬᬵᬯᬃᬯ᭄ᬯᬢ᭞ᬲᬫ᭄ᬓᬤᬭᬶᬤᬾᬦ᭄ᬬᬦᬳ᭄ᬬᬸᬦ᭄ᬢᬸᬫᬸᬦ᭄ᬢᭀᬤᬮᬦ᭄‌ᬲᬂᬳ᭄ᬬᬂᬳᬤᬶᬢ᭄ᬬᬵ᭞ᬬᬯᬤᬶᬧᬾᬓᬬᭀᬕᬶᬰ᭄ᬯᬭᬵ᭞ᬲᬂᬧᬶᬦᬓᬤᬶᬤᬾᬯ᭞ᬫᬓᬓ᭄ᬱ᭄ᬬᬾᬢ᭄ᬭᬬᬯᬤ᭄ᬯᬶᬧᬵᬫ ᬦ᭄ᬤᬮ᭞ᬲᬶᬭᬢᬫᬓᬢ᭄ᬯᬵᬦᬓ᭄ᬦᬶᬭᬫᬓᬾᬩᬸᬪᬕᬯᬢᬶᬮᭀᬧᬫᬸᬤ᭄ᬭᬵ᭞ᬲᬶᬭᬢᬫᬢᬓ᭄ᬯᬦᬶᬂᬲᬶᬭᬬᬬᬄ᭞ᬪᬕᬯᬦᬕᬱ᭄ᬢ᭄ᬬᬵᬭᬶᬫᬸᬮᬦᬶᬪᬹᬃᬩ᭄ᬯᬄᬰ᭄ᬯᬄᬫᭂᬳᬂᬳᬦ᭄ᬢᬦᬶᬂᬩ᭄ᬭᬳ᭄ᬫᬡ᭄ᬟᬢ᭄ᬓᭂᬂᬤᬾᬯᬢᬦ᭄ᬬ᭞ᬮᬶᬂᬦᬶᬭ᭛ᬯᬸᬪᬸᬃᬯ᭄ᬯᬄᬰ᭄ᬯᬄᬓᬢᬫᬸᬮᬫ᭄᭞ [᭒ 2A] ᬩ᭄ᬭᬳ᭄ᬫᬡ᭄ᬟᬰ᭄ᬬᬯᬤᬓᬭᬦᬀ᭞ᬲᬗ᭄ᬱᬬᬜ᭄ᬘᬾᬯᬦᬵᬢᬫᬾ᭞ᬧ᭄ᬭᬲᬶᬤᬵᬪᬯ᭄ᬯᬦ᭄ᬯᬤ᭛ᬲᬚ᭄ᬜᬵᬳ᭄ᬬᬂᬫᬫᬶ᭞ᬓᬲᬶᬳᬦᬵᬭᬦᬓ᭄ᬳ᭄ᬬᬂᬫᬫᬶ᭞ᬯᬭᬢᭂᬦ᭄ᬭᬶᬂᬫᬸᬮᬦᬶᬂᬪᬹᬯᬡᬵ᭞ᬫ᭄ᬯᬂᬢᬶᬗ᭄ᬓᬳ᭄ᬦᬶᬂᬩ᭄ᬭᬳ᭄ᬫᬡ᭄ᬟᬵ᭞ᬗᬸᬦᬶᬯᬾᬄᬲᬗ᭄ᬓᬦ᭄ᬬ᭞ᬬᬫᬢᬦ᭄ᬬᬇᬮᬗᬇᬓᬂᬲᬂᬗ᭄ᬲᬭᬵᬬ ᬭᬦᬓ᭄ᬩᬝᬭᬵᬫᬉᬯᬘ᭞ᬒᬚᬃᬪᬕᬯᬦ᭄ᬳᬕᬲ᭄ᬢ᭄ᬬ᭞ᬮᬶᬂᬦᬶᬭ᭛ᬘᬢᬸᬃᬪᬸᬢᬾᬫᬦᬰᬾᬱᬵ᭞ᬓᬕ᭄ᬦᬶᬤᬳᬦᬢ᭄ᬧᬸᬭᬵ᭞ᬓᬭᬢ᭄ᬭᬶᬪᭀᬤᬶᬯᬲᬸᬃᬬ᭄ᬬ᭞ᬦᬘᬦ᭄ᬤ᭄ᬭᬵᬦᬯᬢᬭᬢᬄ᭛ᬭᬶᬲ᭄ᬤᬂᬦ᭄ᬬᬦ᭄‌ᬢ᭄ᬓᬂᬫᬳᬧ᭄ᬭᬮᬬᬵ᭞ᬇᬮᬂᬮᬶᬓᬂᬘᬢᬸᬃᬪᬹᬝ᭞ᬢ᭄ᬓᬾᬂᬪᬹᬃᬩ᭄ᬯᬄ ᬰ᭄ᬯᬄ᭞ᬗᬸᬦᬶᬯᬾᬄᬢᬂᬲᬧ᭄ᬢᬵᬧᬢᬮᬵ᭞ᬪᬲ᭄ᬫᬶᬪᬹᬝᬢ᭄ᬓᬾᬂᬤᬾᬯᬢᬦ᭄ᬬ᭞ᬤᬾᬯᬓᬂᬓᬮᬵᬕ᭄ᬦᬶᬭᬸᬤᬻ᭞ᬩ᭄ᬭᬳ᭄ᬫᬵ᭞ᬯᬶᬱ᭄ᬡᬸᬵ᭞ᬲᬸᬃᬬ᭄ᬬᬘᬡ᭄ᬤ᭄ᬭᬵᬦᬓ᭄ᬱᬢ᭄ᬭᬕᬡᬵ᭞ᬓᬧ᭄ᬯᬮᬶᬡᬲᬶᬭᬓᬩᬾᬄ᭞ᬰᬸᬦ᭄ᬬᬓᬂᬓᬮᬵ᭞ᬗᬸᬮᬸᬯᬸᬂᬇᬓᬂᬭᬢ᭄᭞ᬅᬗᬶᬂᬪᬝᬭᬲᬤᬲᬶᬯ᭄ᬯᬵ ᬲᬶᬭᬳᬦᬵ᭞ᬲᬂᬦᬶᬭᬢ᭄ᬫᬓᬵᬰ᭄ᬯᬪᬯᬵ᭞ᬲᬂᬮᬸᬯᬸᬢ᭄ᬭᬶᬂᬲᬓᬮᬵᬦᬶᬲ᭄ᬓᬮᬵᬲᬶᬭᬪᬝᬭᬲᬃᬯ᭄ᬯᬗᬭᬦᬶᬭᬵ᭞ᬫᬳ᭄ᬬᬸᬦ᭄ᬧ᭄ᬯᬲᬶᬭᬵᬫᬕᬯᬬᬰ᭄ᬭᬱ᭄ᬝᬶ᭞ᬋᬧ᭄ᬫᬶᬚᬶᬮ᭄ᬢᬂᬘᬢᬸᬃᬪᬹᬝ᭞ᬓ᭄ᬭᬫᬦ᭄ᬬ᭛ᬅᬓᬰᬵᬩᬱᬫᬸᬢ᭄ᬧ᭄ᬦᬄ᭞ᬅᬧ᭄ᬬᬧᬰ᭄ᬭᬸᬢᬸᬢᬶᬬᬢᬾ᭞ᬘᬢᬸᬃ
Auto-transliteration
[1 1B] 1 /// • /// oṁawighnāmastunamasidaṃ // • // jagatguruśabhaṃrabhūraṃbhawabhutaṃbhuhampadham, bhawambayadabherawaṇaran͡g, tadarahambarawaṃ, sughoratarawighnamadaṃnāmakandantaram, hurunggurutara'inyaraga naṃtannamāmiprabhho /// asiddhatastyaputrastu, lopamunrāsamudṇawaḥ, dr̥ĕddasyudāmedamatmā, santaneturaninditaḥ /// anasirasiddapaṇḍitthataruṇā, san͡gdr̥ĕddasyungaranirā, anakbhagawannagastya, nga ranirā, windhyawalakuṭābhagangguprabawa, san͡gtumahapagranin͡gwindhyāwar̀wwata, samkadaridenyanahyuntumuntodalansan͡ghyan͡ghadityā, yawadipekayogiśwarā, san͡gpinakadidewa, makakṣyetrayawadwipāma ndala, siratamakatwānakniramakebubhagawatilopamudrā, siratamatakwanin͡gsirayayaḥ, bhagawanagaṣtyārimulanibhūr̀bwaḥśwaḥmĕhan͡ghantanin͡gbrahmaṇḍatkĕn͡gdewatanya, lin͡gnira /// wubhur̀wwaḥśwaḥkatamulam, [2 2A] brahmaṇḍaśyawadakaranaṃ, sangṣayañcewanātame, prasidābhawwanwada /// sajñāhyan͡gmami, kasihanāranak'hyan͡gmami, waratĕnrin͡gmulanin͡gbhūwaṇā, mwan͡gtingkahnin͡gbrahmaṇḍā, nguniweḥsangkanya, yamatanya'ilanga'ikan͡gsan͡gngsarāya ranakbaṭarāma'uwaca, aujar̀bhagawanhagastya, lin͡gnira /// catur̀bhutemanaśesyā, kagnidahanatpurā, karatribhodiwasur̀yya, nacandrānawatarataḥ /// risdan͡gnyantkan͡gmahapralayā, ilan͡glikan͡gcatur̀bhūṭa, tken͡gbhūr̀bwaḥ śwaḥ, nguniweḥtan͡gsaptāpatalā, bhasmibhūṭatken͡gdewatanya, dewakan͡gkalāgnirudr̥ö, brahmā, wiṣṇuā, sur̀yyacaṇdrānakṣatragaṇā, kapwaliṇasirakabeḥ, śunyakan͡gkalā, nguluwun͡gikan͡grat, angin͡gbhaṭarasadasiwwā sirahanā, san͡gniratmakāśwabhawā, san͡gluwutrin͡gsakalāniskalāsirabhaṭarasar̀wwangaranirā, mahyunpwasirāmagawayaśraṣṭi, r̥ĕpmijiltan͡gcatur̀bhūṭa, kramanya /// akaśābaṣamutpnaḥ, apyapaśrututiyate, catur̀

Leaf 2

agastya-parwa 2.jpeg

Image on Archive.org

[᭒ 2B] ᭒᭞ ᬢᬾᬧ᭄ᬯᬢᬶᬯᬶᬚᬢᬵ᭞ᬪᬹᬢᬢᬾᬚᬰ᭄ᬭᬸᬧᬜ᭄ᬘᬫ᭛ᬳᬓᬰᬵᬢᬫ᭄ᬩᬾᬦᬶᬂᬫ᭄ᬢᬸᬮᬯᬦ᭄ᬩᬬᬸ᭞ᬢᬸᬫᬸᬢᬂᬧ᭄ᬭᬢᬶᬯᬶ᭞ᬮᬯᬦ᭄ᬢᬾᬚᬵ᭞ᬭᬶᬢᬯᬸᬘ᭄ᬦᬶᬓᬵ᭞ᬅᬡ᭄ᬟ᭄ᬭᬓᬭᭀᬢᬶ᭞ᬅᬕᬯᬾᬢᬲᬶᬭᬳᬡ᭄ᬟ᭄᭞ᬫᬶᬚᬶᬮ᭄ᬢᬲᬶᬭᬵᬪᬝᬭᬩ᭄ᬭᬳ᭄ᬫᬵᬯᬶᬱ᭄ᬡᬸᬵ᭞ᬢ᭄ᬓᬲ ᬦ᭄᭞ᬤᬾᬦᬶᬂᬬᭀᬖ᭄ᬕᬦᬶᬭᬵ᭞ᬫᬬᭀᬖ᭄ᬕᬵᬪᬝᬭᬩ᭄ᬭᬳ᭄ᬫᬵ᭞ᬫᬶᬚᬶᬮ᭄ᬢᬂᬧ᭄ᬭᬚᬵᬧᬢᬶ᭞ᬫ᭄ᬯᬂᬲᬂᬲᬦᬓᬵ᭞ᬲᬂᬦᬦ᭄ᬤᬦ᭞ᬲᬂᬦᬓᬸᬫᬭᬩ᭄ᬬᬱᬵ᭞ᬢᬸᬫᬸᬢᬲᬂᬩ᭄ᬭᬳ᭄ᬫᬱᬶ᭞ᬲᬂᬫᬦᬸᬧᬶᬢᬺᬕᬡ᭞ᬫᬗ᭄ᬓᬦᬵᬓ᭄ᬯᬾᬕ᭄ᬦᬶᬂᬰ᭄ᬭᬱ᭄ᬝᬶᬪᬝᬭᬩ᭄ᬭᬳ᭄ᬫᬵ᭛ᬉᬯᬯᬘᬵ᭞ᬫᬢ᭠ ᬓ᭄ᬯᬦ᭄ᬢᬲᬂᬤᬺᬤᬰ᭄ᬬᬸᬫ᭄ᬯᬄᬮᬶᬂᬦᬶᬭᬵ᭛ᬩ᭄ᬯᬳ᭄ᬫᬃᬱᬶᬦᬫ᭄‌ᬓᬫᬃᬕ᭄ᬕᬫ᭄᭞ᬉᬤ᭄ᬩᬢᬦᬜ᭄ᬘᬢᬸᬃᬫᬸᬓ᭛ᬦ᭄ᬤᬶᬓᬭᬶᬳᬯᬦᬶᬓᬵᬲᬂᬩ᭄ᬭᬳ᭄ᬫᬃᬱᬶᬦ᭄᭞ᬫᬶᬚᬶᬮ᭄ᬲᬓᬾᬂᬪᬝᬭᬵᬩ᭄ᬭᬳ᭄ᬫᬵ᭞᭛ᬉᬯᬘ᭞ᬲᬸᬫᬯᬸᬃᬪᬝᬭᬳᬕᬲ᭄ᬢ᭄ᬬ᭞ᬮᬶᬂᬦᬶᬭᬵ᭛ᬢᬢᬄᬧᬶᬢᬵᬫᬳᬵ ᬧ᭄ᬭᬱ᭄ᬝᬶ᭞ᬩ᭄ᬭᬳ᭄ᬫᬃᬲᬶᬦ᭄‌ᬮᭀᬓᭀᬧᬡ᭄ᬟᬶᬢᬄ᭞ᬧ᭄ᬭᬦᬢ᭄‌ᬤᬓ᭄ᬱ᭄ᬬᬫ᭄ᬧᬸᬫᬸᬢ᭄ᬬᬤ᭄ᬬ᭞ᬓ᭄ᬱᬸᬪ᭄ᬯᬀᬫᬭᬶᬘᬶᬭᬸᬘᬶᬫ᭛ᬓᬮᬶᬗᬜᬦᬓᬸ᭞ᬫᬗ᭄ᬓᬢᬶᬗ᭄ᬓᬄᬦ᭄ᬬ᭞ᬪᬕᬯᬦ᭄ᬤᬓ᭄ᬱ᭄ᬬᬫᬳᬯᬦ᭄ᬧ᭄ᬭᬡᬪᬬᬸ᭞ᬪᬕᬯᬦ᭄ᬫᬭᬶᬘᬶᬫ᭄ᬯᬂᬪᬕᬯᬦ᭄ᬭᬸᬘᬶᬫᬶᬚᬶᬮ᭄ᬲᬓᬾᬂᬫᬝ [᭓ 3A] ᬪᬝᬭᬵᬩ᭄ᬭᬳ᭄ᬫᬵ᭛ᬅᬳᭂᬗ᭄ᬓᬭᬲᬫᬸᬤ᭄ᬩᬸᬢᬄ᭞ᬦᬶᬮᬳᭀᬳᬶᬢᬢᬵᬤ᭄ᬯᬶᬢᬄ᭞᭛ᬓᬸᬦᬂᬰ᭄ᬭᬶᬪᬉᬦᬶᬮᬮᭀᬳᬶᬢᬵ᭞ᬫᬶᬚᬶᬮ᭄ᬲᬓᬾᬂᬳᬳᭂᬗ᭄ᬓᬭ᭛ᬳᬺᬤᬬᬜᬸᬪᬺᬕᬸᬢᬢᬄ᭛ᬓᬸᬦᬂᬪᬕᬯᬦ᭄ᬩ᭄ᬭᭂᬕᬸ᭞ᬫᬶᬚᬶᬮ᭄ᬲᬓᬾᬂᬕᬢᬶ᭛ᬰ᭄ᬭᭀᬢᬦᬵ ᬢ᭄ᬭᬶᬫᬸᬃᬯ᭄ᬯᬵᬢᬢᬾ᭞ᬪᬕᬯᬦᬢ᭄ᬭᬶ᭞ᬫᬶᬚᬶᬮ᭄ᬲᬓᬾᬂᬢᬮᬶᬗᬘᬶᬭᬵ᭛ᬉᬢᬫᬗ᭄ᬕᬵᬲᬫᬸᬤ᭄ᬩᬸᬢᬄ᭞ᬪᬕᬯᬦᬕᬶᬭ᭞ᬫᬶᬚᬶᬮ᭄ᬲᬓᬾᬂᬢᬡ᭄ᬟᬲ᭄ᬦᬶᬭᬵ᭞ᬪᬕᬯᬦ᭄ᬧᬸᬮᬳᬵ᭞ᬫᬶᬚᬶᬮ᭄ᬲᬓᬾᬂᬧ᭄ᬭᬡ᭄ᬦᬦᬬᬸ᭞ᬪᬕᬯᬦ᭄ᬓ᭄ᬭᬢᬸ᭞ᬫᬶᬳᬶᬮ᭄ᬲᬓᬾᬂᬳᬧᬦᬩᬬᬸ ᭞ᬲᬶᬭᬪᬕᬯᬦ᭄ᬯᬲᬶᬱ᭄ᬝᬵ᭞ᬫᬶᬳᬶᬮ᭄ᬲᬓᬾᬂᬱᬫᬦᬩᬬᬸᬲᬶᬭᬵ᭛ᬦᬳᬦ᭄ᬢᬓ᭄ᬭᬫᬦᬶᬭᬲᬂᬩ᭄ᬭᬳ᭄ᬫᬃᬱᬶ᭞ᬫᬶᬚᬶᬮ᭄ᬲᬓᬾᬂᬧᬜ᭄ᬘᬧ᭄ᬭᬦᬪᬝᬭᬩ᭄ᬭᬳ᭄ᬫᬵᬲᬶᬭᬵ᭛ᬲᬂᬩ᭄ᬭᬳ᭄ᬫᬵᬃᬱᬶᬲᬶᬭᬢᬲᬗ᭄ᬓᬦ᭄ᬲᬂᬘᬢᬸᬃᬤᬰᬫᬦᬸ᭞ᬧᬶᬭᬢᬧ᭄ᬭᬢ᭄ᬬᬾᬓᬦᬶᬗᬭᬦ᭄ᬲᬂᬘᬢᬸᬃ ᬤᬰᬵᬫᬤᬸᬦᬶᬳᬦ᭄᭞᭛ᬲᬂᬰ᭄ᬯᬬᬫ᭄ᬩᬸᬯ᭞ᬲᬂᬲ᭄ᬯᬭᭀᬘᬶᬫᬵ᭞ᬉᬢᬫᬵ᭞ᬢᬯᬰᬵ᭞ᬭᬾᬘᬓᬵ᭞ᬤᬓ᭄ᬧᬸᬫᬵ᭞ᬤᬾᬯᬰ᭄ᬯᬢᬵ᭞ᬲᬯᬃᬡ᭄ᬦ᭞ᬭᭀᬳᬶᬢᬵ᭞ᬯᬶᬲᬗ᭄ᬕᬸᬄ᭞ᬭᭀᬘ᭄ᬬ᭞ᬓᭀᬢ᭄ᬬ᭞ᬲᬫᬗ᭄ᬓᬦᬵᬧ᭄ᬭᬢ᭄ᬬᬾᬓ᭄ᬱᬦᬶᬗᬭᬦ᭄ᬲᬂᬘᬢᬸᬃᬤᬰᬵᬫ᭠
Auto-transliteration
[2 2B] 2 tepwatiwijatā, bhūtatejaśrupañcama /// hakaśātambenin͡gmtulawanbayu, tumutan͡gpratiwi, lawantejā, ritawucnikā, aṇḍrakaroti, agawetasirahaṇḍ, mijiltasirābhaṭarabrahmāwiṣṇuā, tkasa n, denin͡gyoghganirā, mayoghgābhaṭarabrahmā, mijiltan͡gprajāpati, mwan͡gsan͡gsanakā, san͡gnandana, san͡gnakumarabyasyā, tumutasan͡gbrahmasyi, san͡gmanupitr̥ĕgaṇa, mangkanākwegnin͡gśraṣṭibhaṭarabrahmā /// uwawacā, mata‐ kwantasan͡gdr̥ĕdaśyumwaḥlin͡gnirā /// bwahmar̀syinamkamar̀ggam, udbatanañcatur̀muka /// ndikarihawanikāsan͡gbrahmar̀syin, mijilsaken͡gbhaṭarābrahmā, /// uwaca, sumawur̀bhaṭarahagastya, lin͡gnirā /// tataḥpitāmahā praṣṭi, brahmar̀sinlokopaṇḍitaḥ, pranatdakṣyampumutyadya, ksyubhwaṃmaricirucima /// kalingañanaku, mangkatingkaḥnya, bhagawandakṣyamahawanpraṇabhayu, bhagawanmaricimwan͡gbhagawanrucimijilsaken͡gmaṭa [3 3A] bhaṭarābrahmā /// ahĕngkarasamudbutaḥ, nilahohitatādwitaḥ, /// kunan͡gśribha'unilalohitā, mijilsaken͡ghahĕngkara /// hr̥ĕdayañubhr̥ĕgutataḥ /// kunan͡gbhagawanbrĕgu, mijilsaken͡ggati /// śrotanā trimur̀wwātate, bhagawanatri, mijilsaken͡gtalingacirā /// utamanggāsamudbutaḥ, bhagawanagira, mijilsaken͡gtaṇḍasnirā, bhagawanpulahā, mijilsaken͡gpraṇnanayu, bhagawankratu, mihilsaken͡ghapanabayu , sirabhagawanwasiṣṭā, mihilsaken͡gṣamanabayusirā /// nahantakramanirasan͡gbrahmar̀syi, mijilsaken͡gpañcapranabhaṭarabrahmāsirā /// san͡gbrahmār̀syisiratasangkansan͡gcatur̀daśamanu, piratapratyekaningaransan͡gcatur̀ daśāmadunihan, /// san͡gśwayambuwa, san͡gswarocimā, utamā, tawaśā, recakā, dakpumā, dewaśwatā, sawar̀ṇna, rohitā, wisangguḥ, rocya, kotya, samangkanāpratyekṣaningaransan͡gcatur̀daśāma‐

Leaf 3

agastya-parwa 3.jpeg

Image on Archive.org

[᭓ 3B] ᭓᭞ ᬦᬸᬗ᭄ᬓᬾᬭᬶᬂᬩ᭄ᬭᬳ᭄ᬫᬡ᭄ᬟᭂ᭞ᬓᬸᬦᬂᬫᬦᬸᬫᬗ᭄ᬓᬾ᭞ᬲᬂᬤᬾᬯᬰ᭄ᬯᬢᬵ᭛ᬉᬯᬘ᭞ᬫᬢᬓ᭄ᬯᬦ᭄ᬲᬂᬤᬺᬤᬲ᭄ᬬᬸᬫ᭄ᬯᬄ᭞ᬮᬶᬂᬦᬶᬭᬵ᭛ᬓᬮᬄᬓᬢᬶᬧᬬᬰ᭄ᬘᬾᬯᬄ᭞ᬫᬦᬸᬦᬧᬦᬭᬫ᭄ᬧ᭄ᬭᬢᬶ᭛ᬧᬶᬭᬢᬮᬯᬲᬂᬫᬦᬸᬦ᭄ᬧᬗᬤᭂᬕ᭄᭞ᬲᭀᬯᬂᬲᭀᬯᬂ᭞ᬉᬯᬘ᭞᭠ ᬲᬸᬫᬯᬸᬃᬪᬕᬯᬦᬕᬲ᭄ᬢ᭄ᬬᬵ᭞ᬮᬶᬂᬦᬶᬭᬵ᭛ᬘᬢᬸᬃᬢᬸᬕᬾᬦᬶᬯᬱᬦᬶ᭞ᬫᬦᬸᬦᬵᬫᬾᬓᬲᬧ᭄ᬢᬶᬓᬵ᭞ᬫᬦᬸᬯᬦ᭄ᬢᬵᬭᬫᬶᬢᬶᬦ᭄ᬬᬢᬾ᭞ᬳᬲ᭄ᬬᬬᬾᬦᬲᬤᬲ᭄ᬯᬢᬄ᭛ᬧᬶᬢᬸᬂᬧᬸᬮᬸᬄᬬᬸᬖ᭄ᬕᬵᬍᬯᬶᬄᬢᬸᬗ᭄ᬕᬮ᭄᭞ᬲᬫᬗ᭄ᬓᬦᬵᬮᬯᬲ᭄ᬦᬶᬂᬫᬦᬸᬦ᭄ᬬᬗᬤᭂᬕ᭄‌ᬲᭀ ᬯᬂᬲᭀᬯᬂ᭞ᬬᬢᬶᬓᬵᬲᬫᬦ᭄ᬢᬵᬭᬗᬭᬦ᭄ᬬ᭛ᬉᬯᬘᬵ᭞ᬫᬢᬓ᭄ᬯᬦ᭄ᬲᬂᬤᬺᬤᬲ᭄ᬬᬸᬫ᭄ᬯᬄ᭞ᬮᬶᬂᬤᬶᬭᬵ᭛ᬤᬓ᭄ᬧ᭄ᬬᬲ᭄ᬬᬓᬄᬲᬸᬢᬄᬓᬲ᭄ᬢ᭄ᬭᬶ᭛ᬯᬶᬭᬓᬭᬶᬳᬦᬓ᭄ᬩᬕᬯᬦ᭄ᬤᬓ᭄ᬱ᭄ᬬᬵ᭞ᬓᬪᬃᬬ᭄ᬬᬲ᭄ᬬᬧᬢᬲ᭄ᬢ᭄ᬭᬶᬦᬶᬭᬵ᭞ᬉᬯᬘᬵ᭞ᬲᬸᬫᬯᬸᬃᬪᬕᬯᬦᬕᬲ᭄ᬬᬸᬳᬵ᭞ᬮᬶᬂᬦᬶᬭᬵ ᭛ᬧ᭄ᬭᬲᬸᬢ᭄ᬬ᭞ᬏᬧᬜ᭄ᬘᬲᬓᬄ᭞ᬓᬦ᭄ᬬᬓᬄᬤᬓ᭄ᬱ᭄ᬬᬵᬲᬫ᭄ᬩᬯᬄ᭞ᬤᬾᬬᬧ᭄ᬭᬚᬵᬧᬢᬶᬪ᭄ᬬᬲ᭄ᬢᬸ᭞ᬲᬃᬯ᭄ᬯᬤᬾᬯᬲᬸᬫᬚᬶᬢᬄ᭠᭛ᬮᬶᬫᬄᬧᬸᬮᬸᬄᬢᬸᬗ᭄ᬕᬮ᭄᭞ᬓ᭄ᬯᬾᬳ᭄ᬦᬶᬂᬗᬦᬓ᭄ᬩᬕᬯᬦ᭄ᬤᬓ᭄ᬱ᭄ᬬᬓᬦ᭄ᬬᬲ᭄ᬤᬂᬗ᭄ᬳᬬᬸ᭞ᬫᬓᬾᬪᬹᬲᬂᬧ᭄ᬭᬲᬸᬢᬶ᭞ᬇᬓᬂᬢ᭄ᬮᬸᬯ᭄ᬮᬲ᭄᭞ᬯᬶᬦᬾ [᭔ 4A] ᬳᬓᭂᬦ᭄ᬭᬶᬂᬲᬂᬧ᭄ᬭᬚᬵᬧᬢᬶ᭞ᬧ᭄ᬭᬢ᭄ᬬᬾᬓ᭄ᬱ᭄ᬬᬓᬧᬶᬦᬓᬵᬲ᭄ᬢ᭄ᬭᬶᬲᬂᬭᬚᬯᬢᬶ᭞ᬲᬂᬰ᭄ᬭᬤ᭄ᬤ᭞ᬲᬂᬮᬓ᭄ᬱ᭄ᬫᬶ᭞ᬲᬂᬤ᭄ᬭᬢᬶ᭞ᬲᬂᬢᬸᬱ᭄ᬝᬶ᭞ᬲᬂᬫᬤᬵ᭞ᬲᬂᬓ᭄ᬭᬶᬬᬵ᭞ᬲᬂᬪᬹᬤ᭄ᬥᬶ᭞ᬲᬂᬮᬚ᭄ᬢᬵ᭞ᬲᬂᬪᬧᬸᬄ᭞ᬲᬂᬲᬦ᭄ᬢᬶ᭞ᬲᬂᬲᬶᬤ᭄ᬥᬶ᭞ᬲᬂᬓᬶᬢᬶ᭞ᬦᬳᬦ᭄ᬢᬦᬓ᭄ᬩᬕᬯᬦ᭄ᬤᬓ᭄ᬱ᭄ᬬᬵ᭞ᬯᬶᬦᬾᬳᬓᭂᬦ᭄ᬭᬶᬂᬲᬂᬧ᭄ᬭᬚᬵᬧ᭠ ᬢᬶ᭛ᬓᬸᬦᬂᬳᬦᬓ᭄ᬱᬂᬧ᭄ᬭᬚᬧᬢᬶᬇᬲᬂᬰ᭄ᬭᬤ᭄ᬥᬵ᭞ᬲᬂᬓᬫᬵ᭟ᬳᬦᬓ᭄ᬦᬶᬭᬳᬶᬲᬂᬮᬓ᭄ᬱ᭄ᬫᬶ᭞ᬲᬂᬤᬃᬧ᭄ᬧᬵ᭞ᬳᬓ᭄ᬦᬶᬭᬇᬲᬂᬥ᭄ᬭᬢᬶ᭞ᬲᬂᬯᬾᬤ᭄ᬭᬢᬶ᭞ᬳᬦᬓ᭄ᬦᬶᬭᬳᬶᬲᬂᬢᬸᬱ᭄ᬝᬶ᭞ᬲᬂᬲᬦ᭄ᬢᭀᬱᬵ᭞ᬳᬦᬓ᭄ᬦᬶᬭᬳᬶᬲᬂᬫᬸᬱ᭄ᬢᬶ᭞ᬲᬂᬓᬸᬦ᭄ᬢᬶᬫᬦ᭄᭞ᬳᬦᬓ᭄ᬦᬶᬭᬇᬲᬂᬫᬾᬤᬵ᭞ᬲᬂᬲ᭄ᬭᬸᬢᬵ᭞ ᬳᬦᬓ᭄ᬦᬶᬭᬳᬶᬲᬂᬓ᭄ᬭᬶᬬᬵ᭞ᬲᬂᬦᬬᬵ᭞ᬲᬂᬤᬡ᭄ᬟ᭞ᬲᬂᬲᬫᬬᬵ᭞ᬢᬶᬕᬳᬓ᭄ᬦᬶᬭᬳᬶᬲᬂᬓ᭄ᬭᬶᬬᬵ᭞ᬅᬦᬓ᭄ᬦᬶᬭᬳᬶᬲᬂᬪᬹᬤᬶ᭞ᬲᬂᬩᭀᬤ᭄ᬤᬵ᭞ᬲᬂᬧ᭄ᬭᬫᬶᬢᬶ᭞ᬭ᭄ᬯᬳᬦᬓ᭄ᬦᬶᬭᬵᬇᬲᬂᬪᬹᬤ᭄ᬥᬶ᭞ᬳᬦᬓ᭄ᬦᬶᬭᬲᬂᬪᬧᬸᬄ᭞ᬲᬂᬯᬾᬲᬬᬵ᭞ᬳᬦᬓ᭄ᬦᬶᬭᬇᬲᬂᬲᬦ᭄ᬢᬶ᭞ᬲᬂᬲᭀᬫ᭄ᬫᬵ᭞ᬳᬦᬓ᭄ᬦᬶᬭ ᬲᬂᬲᬶᬤ᭄ᬥᬶ᭞ᬲᬂᬲᬸᬢ᭄ᬣᬵ᭞ᬲᬂᬬᬲᬵ᭞ᬭ᭄ᬯᬵᬳᬦᬓ᭄ᬦᬶᬭᬵᬲᬂᬲᬶᬤ᭄ᬤᬶ᭞ᬅᬦᬓ᭄ᬦᬶᬭᬇᬲᬂᬓᬶᬢᬶ᭞ᬲᬂᬤᬃᬫ᭄ᬫᬵ᭞ᬲᬂᬳᬶᬗ᭄ᬦ᭄ᬬ᭞ᬭ᭄ᬯᬵᬢᬶᬓᬵᬲᬦᬓ᭄᭞ᬧᬸᬢᬸᬪᬕᬯᬦ᭄ᬤᬓ᭄ᬱ᭄ᬬ᭞ᬇᬭᬶᬓᬂᬳᬦᬓ᭄ᬦᬶᬭᬢ᭄ᬮᬸᬯ᭄ᬮᬲ᭄᭛ᬦᬶᬳᬦ᭄ᬢᬵᬳᬦᬓ᭄ᬩᬕᬯᬦ᭄ᬤᬓ᭄ᬧ᭄ᬬᬯᬦᬾᬄ᭛ᬲᬢᬶᬓ᭄ᬧᬢᬶᬯᬲ
Auto-transliteration
[3 3B] 3 nungkerin͡gbrahmaṇḍĕ, kunan͡gmanumangke, san͡gdewaśwatā /// uwaca, matakwansan͡gdr̥ĕdasyumwaḥ, lin͡gnirā /// kalaḥkatipayaścewaḥ, manunapanaramprati /// piratalawasan͡gmanunpangadĕg, sowan͡gsowan͡g, uwaca, ‐ sumawur̀bhagawanagastyā, lin͡gnirā /// catur̀tugeniwaṣani, manunāmekasaptikā, manuwantāramitinyate, hasyayenasadaswataḥ /// pitun͡gpuluḥyughgāl̥ĕwiḥtunggal, samangkanālawasnin͡gmanunyangadĕgso wan͡gsowan͡g, yatikāsamantārangaranya /// uwacā, matakwansan͡gdr̥ĕdasyumwaḥ, lin͡gdirā /// dakpyasyakaḥsutaḥkastri /// wirakarihanakbagawandakṣyā, kabhar̀yyasyapatastrinirā, uwacā, sumawur̀bhagawanagasyuhā, lin͡gnirā /// prasutya, epañcasakaḥ, kanyakaḥdakṣyāsambawaḥ, deyaprajāpatibhyastu, sar̀wwadewasumajitaḥ‐ /// limaḥpuluḥtunggal, kwehnin͡gnganakbagawandakṣyakanyasdan͡gnghayu, makebhūsan͡gprasuti, ikan͡gtluwlas, wine [4 4A] hakĕnrin͡gsan͡gprajāpati, pratyekṣyakapinakāstrisan͡grajawati, san͡gśradda, san͡glakṣmi, san͡gdrati, san͡gtuṣṭi, san͡gmadā, san͡gkriyā, san͡gbhūddhi, san͡glajtā, san͡gbhapuḥ, san͡gsanti, san͡gsiddhi, san͡gkiti, nahantanakbagawandakṣyā, winehakĕnrin͡gsan͡gprajāpa‐ ti /// kunan͡ghanakṣan͡gprajapati'isan͡gśraddhā, san͡gkamā. hanaknirahisan͡glakṣmi, san͡gdar̀ppā, haknira'isan͡gdhrati, san͡gwedrati, hanaknirahisan͡gtuṣṭi, san͡gsantosyā, hanaknirahisan͡gmuṣti, san͡gkuntiman, hanaknira'isan͡gmedā, san͡gsrutā, hanaknirahisan͡gkriyā, san͡gnayā, san͡gdaṇḍa, san͡gsamayā, tigahaknirahisan͡gkriyā, anaknirahisan͡gbhūdi, san͡gboddā, san͡gpramiti, rwahanaknirā'isan͡gbhūddhi, hanaknirasan͡gbhapuḥ, san͡gwesayā, hanaknira'isan͡gsanti, san͡gsommā, hanaknira san͡gsiddhi, san͡gsutthā, san͡gyasā, rwāhanaknirāsan͡gsiddi, anaknira'isan͡gkiti, san͡gdar̀mmā, san͡ghingnya, rwātikāsanak, putubhagawandakṣya, irikan͡ghanakniratluwlas /// nihantāhanakbagawandakpyawaneḥ /// satikpatiwasa

Leaf 4

agastya-parwa 4.jpeg

Image on Archive.org

[᭔ 4B] ᭔᭞ ᬫ᭄ᬩᬢᬶᬄ᭞ᬲ᭄ᬫᬸᬢᬶᬄᬧ᭄ᬭᬶᬢᬶᬄᬓ᭄ᬱ᭄ᬬᬫᬧᬭᬵ᭞ᬲᬦᬢᬶᬰ᭄ᬭᬸᬦᬲᬸᬬᬘᬵ᭞ᬉᬚᬃᬲ᭄ᬯᬳᬵᬰ᭄ᬯᬩᬵᬧᬸᬦᬄ᭛ᬓᬮᬶᬗᬦ᭄ᬬ᭞ᬲᬂᬲᬢᬶ᭞ᬲᬂᬓ᭄ᬬᬢᬶ᭞ᬲᬂᬲᬫ᭄ᬩᬸᬢᬶ᭞ᬲᬂᬲ᭄ᬫᬸᬢᬶ᭞ᬲᬂᬧ᭄ᬭᬢᬶ᭞ᬲᬂᬓ᭄ᬱ᭄ᬬᬫᬵ᭞ᬲᬂᬧᬭᬵ᭞ᬲᬂᬲᬦ᭄ᬯᬢᬶ᭞ᬲᬂᬳᬦᬲᬸᬬᬵ᭞ᬲᬂᬗᬸᬃᬚᬵ᭞ᬲᬂᬲ᭄ᬯᬤ᭄ᬤᬵ᭞ᬲᬂᬲ᭄ᬯᬬᬵ᭞ᬦᬳᬦ᭄ᬢᬵ ᬦᬓ᭄ᬦᬶᬭᬪᬕᬯᬦ᭄ᬤᬓ᭄ᬱ᭄ᬬᬵ᭞ᬓᬦ᭄ᬬᬯᬦᬾᬄ᭞ᬬᬢᬢᬶᬦᬭᬶᬫᬓᭂᬦᬶᬭᬭᬶᬂᬯᬂᬲᬦᬓ᭄ᬦᬶᬭᬵ᭞ᬲᬓ᭄ᬯᬾᬳ᭄ᬦᬶᬂᬯᬂᬲᬤᬓ᭄ᬦᬶᬭᬵᬩ᭄ᬭᬳ᭄ᬫᬃᬱᬶ᭞ᬲᬶᬭᬵᬢᬢᭂᬯᭂᬓ᭄ᬦᬶᬂᬓᬸᬫᭂᬫᬶᬳᬦ᭄ᬢᬶᬕᬦ᭄ᬬ᭞ᬫᬓᬲ᭄ᬢ᭄ᬭᬶᬓᬧ᭄ᬯᬵᬦᬓᬦ᭄ᬬ᭛ᬤᬓ᭄ᬱ᭄ᬬᬦᬯᬲ᭄ᬬᬢᬶᬤᬾᬬᬵ᭞ᬦᬶᬮᬮᭀᬳᬶᬢᬧᬡ᭄ᬤᬶᬢᬄ ᭛ᬲᬂᬲᬢᬶᬢᬶᬦᬭᬶᬫᬓᭂᬦ᭄ᬭᬶᬂᬪᬕᬯᬦᬶᬮᬮᭀᬳᬶᬢᬵ᭞ᬧᬶᬦᬓᬦᬓ᭄ᬦᬶᬭᬵᬢᬲᬂᬲᬳᬲ᭄ᬭᬭᬸᬤ᭄ᬭᬵ᭞ᬲᬂᬲᬓ᭄ᬬᬢᬶᬢᬶᬤᬭᬶᬫᬓ᭄ᬦᬶᬂᬪᬕᬯᬦ᭄ᬩᬺᬕᬸ᭞ᬧᬶᬦᬓᬵᬦᬓ᭄ᬦᬶᬭᬲᬂᬤᬝ᭞ᬫ᭄ᬯᬂᬲᬂᬦ᭄ᬳ᭄ᬬᬂᬰ᭄ᬭᬶ᭞ᬲᬶᬭᬚ᭄ᬬᬾᬱ᭄ᬝᬵᬧᬸᬢ᭄ᬭᬶ᭞ᬲᬂᬳ᭄ᬬᬂᬰ᭄ᬭᬶ᭞ᬲᬶᬭᬢᬢᬶᬦᬭᬶᬫᬵᬓ᭄ᬦᬶᬂᬪᬝᬭᬵ ᬯᬶᬱ᭄ᬡᬸᬵ᭞ᬧᬶᬦᬓᬵᬦᬓ᭄ᬦᬶᬭᬵᬢᬲᬂᬪᬮᬵᬫ᭄ᬯᬂᬲᬗᬰ᭄ᬯ᭛ᬲᬂᬤᬢ᭞ᬫᬓᬵᬲ᭄ᬢ᭄ᬭᬶᬲᬗᬢᬶ᭞ᬅᬦᬓ᭄ᬱᬂᬗ᭄ᬳ᭄ᬬᬂᬫᬳᬫᬾᬭᬸ᭞ᬅᬃᬧ᭄ᬧᬓᬵᬦᬓ᭄ᬲᬂᬧ᭄ᬭᬡᬵ᭞ᬲᬂᬧ᭄ᬭᬡᬵ᭞ᬫᬓᬲ᭄ᬢ᭄ᬭᬶᬲᬂᬧᬸᬡ᭄ᬤᬭᬶᬓᬵ᭞ᬅᬃᬧ᭄ᬧᬓᬵᬦᬓ᭄ᬱᬂᬲᬫ᭄ᬩᬵ᭞ᬲᬂᬓᬱ᭄ᬬᬵᬧᬵᬦ᭄ᬤᬢᬦ᭄ᬓᬧ᭄ᬬᬧᬵᬫᬦ᭄ᬢᬸᬪᬕᬯ [᭕ 5A] ᬦ᭄ᬤᬓ᭄ᬱ᭄ᬬᬵ᭞ᬲᬲᬶᬓᬶᬲ᭞ᬲᬂᬲ᭄ᬫᬸᬢᬶ᭞ᬢᬶᬦᬭᬶᬫᬓ᭄ᬦᬶᬂᬪᬕᬯᬦ᭄ᬦᬗ᭄ᬕᬶᬭᬵ᭞ᬅᬃᬧᬵᬓᬵᬦᬓᬦ᭄ᬬᬭ᭄ᬯᬂᬲᬶᬓᬶ᭞ᬲᬂᬲᬶᬦᬶᬩᬮᬶ᭞ᬲᬂᬓᬸᬳᬸᬄᬓᬸᬳᬸᬄ᭞ᬗᬭᬦ᭄ᬬ᭞ᬇᬓᬂᬓᬮᬵᬢᬫ᭄ᬩᬾᬳ᭄ᬦᬶᬲᬦ᭄ᬤ᭄ᬭᬤᬶᬢ᭄ᬬᬵ᭞ᬫᬧᬲᬄᬭᬶᬂᬧ᭄ᬭᬢᬶᬧᬥᬲᬸᬓ᭄ᬮᬵ᭞ᬲᬶᬦᬶᬩᬮᬶ᭞ᬗᬭᬦ᭄ᬬ᭞ᬇᬓᬂᬓᬍᬢᬫ᭄ᬩᬾᬦᬶᬘᬦ᭄ᬤ᭄ᬭᬦᬶ ᬧᬢ᭄ᬫᬸᬭᬶᬂᬧᬜ᭄ᬘᭂᬤᬰᬶᬓᬺᬱ᭄ᬡᬵ᭞ᬬᬾᬓᬵᬧᬯᬶᬢᬺᬧᬯᬾᬳᬦ᭄ᬧᬶᬢᬺᬧᬶᬡ᭄ᬟ᭛ᬲᬂᬧ᭄ᬭᬶᬢᬶ᭞ᬢᬶᬤᬭᬶᬫᬓ᭄ᬦᬶᬂᬪᬕᬯᬦ᭄ᬧᬸᬮᬱ᭄ᬢ᭄ᬬᬵ᭞ᬅᬃᬧ᭄ᬧ᭠ᬓᬵᬦᬓ᭄ᬱᬂᬤᬢᬾᬦᬶ᭞ᬫ᭄ᬯᬂᬓᬦ᭄ᬬᬢᬶᬕᬂᬲᬶᬓᬶ᭞ᬫᬓᬗᬭᬦᬦ᭄‌ᬤᬾᬯᬳ᭄ᬯᬵ᭞ᬅᬢᬶᬦᬫᬦᬵ᭞ᬲᬂᬲᬡ᭄ᬟᬢᬶ᭞ᬦᬳᬦ᭄ᬢᬂᬓᬦ᭄ᬬᬢᬶᬕᬂᬲᬶᬓᬶ᭞ᬲᬂ ᬤᬃᬢᭀᬦᬶ᭞ᬫᬓᬲ᭄ᬢ᭄ᬭᬶᬲᬂᬲᬸᬭᬚᬗ᭄ᬕᬵ᭞ᬅᬃᬧ᭄ᬧᬓᬵᬦ᭄ᬓ᭄ᬱᬂᬲᬸᬩᬵᬳᬸ᭞ᬲᬂᬲᬸᬩᬳᬸᬗᬭᬓ᭄ᬯ᭞ᬳᬶᬓᬂᬧᬶᬦᬢ᭄ᬬᬦ᭄ᬤᬾᬪᬝᬭᬵᬭᬫᬗᬸᬦᬶ᭞ᬲ᭄ᬤᬂᬦᬶᬭᬵᬗ᭄ᬭᬓ᭄ᬱᬵᬬᬵᬚ᭄ᬜᬵᬪᬕᬯᬦ᭄ᬯᬶᬰ᭄ᬯᬫᬶᬢ᭄ᬭ᭛ᬲᬂᬓ᭄ᬧ᭄ᬬᬾᬫᬵ᭞ᬢᬶᬦᬭᬶᬫᬓ᭄ᬦᬷᬪᬕᬯᬦ᭄ᬧᬸᬮᬳᬵ᭞ᬅᬃᬧ᭄ᬧᬵᬓᬵᬦᬓ᭄ᬱᬂᬓᬤᬃᬫᭂ᭞ᬅ ᬫ᭄ᬩᬭᬶᬯᬦ᭄‌ᬲᬂᬯᬶᬱ᭄ᬡᬸᬵ᭞ᬲᬂᬲᬦᬢᬶᬢᬶᬦᬭᬶᬫᬵᬓ᭄ᬦᬶᬭᬵᬪᬕᬯᬦ᭄ᬓ᭄ᬭᬢᬸ᭞ᬅᬃᬳᭀᬯᭀᬯᬓᬦᬓ᭄ᬱᬂᬱᬱ᭄ᬝᬶᬲᬳᬰ᭄ᬭᬯᬮᬶᬓᬶᬮ᭄ᬬ᭞ᬪᬕᬯᬦ᭄ᬲᬱ᭄ᬝᬶᬲᬳᬰ᭄ᬭᬵᬩᬮᬶᬓᬶᬮ᭄ᬬᬗᬭᬦᬶᬭᬵ᭞ᬲᬂᬋᬱᬶᬳᬸᬫᬶᬭᬷᬪᬝᬭᬵᬲᬶᬯᬵᬤᬶᬢ᭄ᬬᬵ᭞ᬅᬃᬫ᭄ᬫᬵᬧ᭄ᬭᬤᬓ᭄ᬱᬶᬡᬵᬭᬶᬂᬫᬳᬫᬾᬭᬸ᭞
Auto-transliteration
[4 4B] 4 mbatiḥ, smutiḥpritiḥkṣyamaparā, sanatiśrunasuyacā, ujar̀swahāśwabāpunaḥ /// kalinganya, san͡gsati, san͡gkyati, san͡gsambuti, san͡gsmuti, san͡gprati, san͡gkṣyamā, san͡gparā, san͡gsanwati, san͡ghanasuyā, san͡gngur̀jā, san͡gswaddā, san͡gswayā, nahantā naknirabhagawandakṣyā, kanyawaneḥ, yatatinarimakĕnirarin͡gwan͡gsanaknirā, sakwehnin͡gwan͡gsadaknirābrahmar̀syi, sirātatĕwĕknin͡gkumĕmihantiganya, makastrikapwānakanya /// dakṣyanawasyatideyā, nilalohitapaṇditaḥ /// san͡gsatitinarimakĕnrin͡gbhagawanilalohitā, pinakanaknirātasan͡gsahasrarudrā, san͡gsakyatitidarimaknin͡gbhagawanbr̥ĕgu, pinakānaknirasan͡gdaṭa, mwan͡gsan͡gnhyan͡gśri, sirajyeṣṭāputri, san͡ghyan͡gśri, siratatinarimāknin͡gbhaṭarā wiṣṇuā, pinakānaknirātasan͡gbhalāmwan͡gsangaśwa /// san͡gdata, makāstrisangati, anakṣan͡gnghyan͡gmahameru, ar̀ppakānaksan͡gpraṇā, san͡gpraṇā, makastrisan͡gpuṇdarikā, ar̀ppakānakṣan͡gsambā, san͡gkaṣyāpāndatankapyapāmantubhagawa [5 5A] ndakṣyā, sasikisa, san͡gsmuti, tinarimaknin͡gbhagawannanggirā, ar̀pākānakanyarwan͡gsiki, san͡gsinibali, san͡gkuhuḥkuhuḥ, ngaranya, ikan͡gkalātambehnisandradityā, mapasaḥrin͡gpratipadhasuklā, sinibali, ngaranya, ikan͡gkal̥ĕtambenicandrani patmurin͡gpañcĕdaśikr̥ĕṣṇā, yekāpawitr̥ĕpawehanpitr̥ĕpiṇḍa /// san͡gpriti, tidarimaknin͡gbhagawanpulaṣtyā, ar̀ppa‐kānakṣan͡gdateni, mwan͡gkanyatigan͡gsiki, makangaranandewahwā, atinamanā, san͡gsaṇḍati, nahantan͡gkanyatigan͡gsiki, san͡g dar̀toni, makastrisan͡gsurajanggā, ar̀ppakānkṣan͡gsubāhu, san͡gsubahungarakwa, hikan͡gpinatyandebhaṭarāramanguni, sdan͡gnirāngraksyāyājñābhagawanwiśwamitra /// san͡gkpyemā, tinarimaknībhagawanpulahā, ar̀ppākānakṣan͡gkadar̀mĕ, a mbariwansan͡gwiṣṇuā, san͡gsanatitinarimāknirābhagawankratu, ar̀howowakanakṣan͡gṣaṣṭisahaśrawalikilya, bhagawansaṣṭisahaśrābalikilyangaranirā, san͡gr̥ĕsyihumirībhaṭarāsiwādityā, ar̀mmāpradaksyiṇārin͡gmahameru,

Leaf 5

agastya-parwa 5.jpeg

Image on Archive.org

[᭕ 5B] ᭕᭞ ᬳᬦᬢᬭᬶᬪᬕᬯᬦ᭄ᬲᬱ᭄ᬝᬶᬲᬓ᭄ᬱ᭄ᬳ᭄ᬭᬩᬮᬶᬓᬶᬮ᭄ᬬ᭞ᬓᬦ᭄ᬬᬭ᭄ᬯᬂᬲᬶᬓᬶ᭞ᬲᬂᬲᬢ᭄ᬬᬯᬢᬶ᭞ᬫ᭄ᬯᬂᬲᬂᬰ᭄ᬯᬧᬢᬵ᭛ᬲᬂᬳᬦᬲᬸᬬᬵ᭞ᬢᬶᬦᬭᬶᬫᬓ᭄ᬦᬶᬂᬪᬕᬯᬦ᭄ᬳᬢ᭄ᬭᬶ᭞ᬅᬃᬧ᭄ᬧᬓᬵᬦᬓ᭄ᬱᬂᬧᬜ᭄ᬘᬓᬮ᭄ᬫᬱ᭛ᬢᬦᬶᬕᬦ᭄᭞ᬲᬂᬲᬢ᭄ᬬᬤᬾᬯᬲᬂᬲᬓ᭄ᬬ᭞ᬲᬂᬗᬧᭀᬫᬸᬃᬢ᭄ᬢᬶ᭞ᬲᬂᬲ ᬦᬾᬲ᭄ᬘᬭᬵ᭞ᬦ᭄ᬤᬵᬢᬦ᭄ᬭᬯᬶᬲᬸᬢᬦ᭄᭞ᬦ᭄ᬤᬵᬢᬦ᭄ᬡᬸᬦ᭄ᬤᬵᬫᬯᬵ᭞ᬦᬳᬦ᭄ᬢᬧᬜ᭄ᬘᬓᬮ᭄ᬫᬱ᭞ᬅᬦᬓ᭄ᬩᬕᬯᬦᬢ᭄ᬭᬶ᭞ᬅᬦᬢᬦᬓ᭄ᬦᬶᬭᬵᬓᬦ᭄ᬬ᭞ᬲᬂᬰ᭄ᬭᬸᬢᬶ᭞ᬲᬂᬗᬸᬃᬚ᭄ᬢᬵ᭞ᬢᬶᬦᬭᬶᬫᬓ᭄ᬦᬶᬂᬪᬕᬯᬦ᭄ᬯᬱᬶᬱ᭄ᬝᬵ᭞ᬅᬃᬧ᭄ᬧᬓᬵᬦᬓ᭄ᬲᬂᬲᬧ᭄ᬢᬵᬧᬸᬢ᭄ᬭ᭞ᬲᬂᬭᬚᬵ᭞ᬲᬗᬸᬤ᭄ᬬᬪᬭᬸ᭞ᬲᬂᬕᬯ ᬡ᭄ᬦᬵ᭞ᬲᬂᬧᬢ᭄ᬭ᭞ᬲᬂᬲᬸᬢᬧᬵ᭞ᬲᬂᬲᬸᬓᬺ᭞ᬅᬦᬓ᭄ᬩᬕᬯᬦ᭄ᬩ᭄ᬭᬕᬸᬧᬶᬄ᭞ᬦᬳᬦ᭄ᬢᬂᬲᬧ᭄ᬢᬵᬧᬸᬢ᭄ᬭ᭞᭛ᬅᬦᬢᬲ᭄ᬢ᭄ᬭᬶ᭞ᬅᬦᬓ᭄ᬩᬕᬯᬦ᭄ᬯᬱᬶᬱ᭄ᬝᬵ᭞ᬅᬢᬸᬯᬲᬓᬭᬶᬂᬧᬶᬢᬸ᭞ᬅᬱ᭄ᬝᬫᬶᬗᬭᬦ᭄ᬬ᭞ᬬᬢᬶᬓᬵᬧᬶᬦᬓᬵᬲ᭄ᬢ᭄ᬭᬶᬲᬂᬧ᭄ᬭᬡᬵ᭛ᬲᬂᬰ᭄ᬯᬳᬵ᭞ᬢᬶᬦᬭᬶᬫᬓᭂᬦᬶᬲᬗ᭄ᬳ᭄ᬬᬂ ᬗᬕ᭄ᬦᬶ᭞ᬳᬢᬗ᭄ᬬᬦ᭄‌ᬲ᭄ᬯᬳᬫᬦ᭄ᬢ᭄ᬭᬫᬧᬓ᭄ᬦᬭᬶᬂᬲᬗ᭄ᬳ᭄ᬬᬂᬳᬖ᭄ᬦᬶ᭞ᬅᬃᬧᬶᬦᬓᬵᬦᬓ᭄ᬲᬂᬧᬯᬓᬵ᭞ᬲᬂᬧᬯᬫᬦ᭞ᬲᬂᬲᬸᬘᬶ᭞ᬦ᭄ᬳ᭄ᬬᬳᬶ᭠ᬗᬦᬶᬓᬵᬢᬶᬕᬵ᭞ᬦᬶᬳᬦᬶᬓᬂᬢᬾᬚᬵᬫᬸᬗ᭄ᬕᬸᬄᬭᬶᬂᬧ᭄ᬭᬢᬶᬯᬶ᭞ᬬᬧᬯᬓᬵᬗ[strike/]ᬭᬦ᭄ᬬ᭞ᬇᬓᬂ[/strike]ᬢᬾᬚᬵᬫᬸᬗ᭄ᬕ᭄ᬯᬶᬂᬳᬧᬄ᭞ᬬᬧᬯᬫᬦ [᭔ 4A] ᬗᬭᬦ᭄ᬬ᭞ᬇᬓᬂᬢᬾᬚᬵᬧᬶᬦᬓᬵᬢᬾᬚ᭞ᬲᬗ᭄ᬳ᭄ᬬᬂᬳᬦᬶᬢ᭄ᬬᬵ᭞ᬬᬲᬸᬘᬶᬗᬭᬦ᭄ᬬ᭛ᬇᬓᬂᬧᬯᬫᬦᬵᬕ᭄ᬦᬶ᭞ᬬᬢᬫᬓᬦᬓ᭄ᬢᬯ᭄ᬬᬯᬳᬦᬵ᭞ᬇᬳᬯ᭄ᬬᬯᬳᬦᬵ᭞ᬇᬓᬵᬢᬧᬶᬦᬓᬵᬧᬸᬬ᭄‌ᬦᬶᬂᬯᬢᭂᬓ᭄ᬤᬾᬯᬢ᭄ᬣᬵ᭞ᬇᬓᬂᬲᬸᬘᬶᬬᬢᬫᬓᬵᬦᬓ᭄ᬳᬯ᭄ᬬᬯᬳᬦᬵ᭞
Auto-transliteration
[5 5B] 5 hanataribhagawansaṣṭisakṣhrabalikilya, kanyarwan͡gsiki, san͡gsatyawati, mwan͡gsan͡gśwapatā /// san͡ghanasuyā, tinarimaknin͡gbhagawanhatri, ar̀ppakānakṣan͡gpañcakalmaṣa /// tanigan, san͡gsatyadewasan͡gsakya, san͡gngapomur̀tti, san͡gsa nescarā, ndātanrawisutan, ndātanṇundāmawā, nahantapañcakalmaṣa, anakbagawanatri, anatanaknirākanya, san͡gśruti, san͡gngur̀jtā, tinarimaknin͡gbhagawanwasyiṣṭā, ar̀ppakānaksan͡gsaptāputra, san͡grajā, sangudyabharu, san͡ggawa ṇnā, san͡gpatra, san͡gsutapā, san͡gsukr̥ĕ, anakbagawanbragupiḥ, nahantan͡gsaptāputra, /// anatastri, anakbagawanwasyiṣṭā, atuwasakarin͡gpitu, aṣṭamingaranya, yatikāpinakāstrisan͡gpraṇā /// san͡gśwahā, tinarimakĕnisanghyan͡g ngagni, hatangyanswahamantramapaknarin͡gsanghyan͡ghaghni, ar̀pinakānaksan͡gpawakā, san͡gpawamana, san͡gsuci, nhyahi‐nganikātigā, nihanikan͡gtejāmungguḥrin͡gpratiwi, yapawakānga[strike/]ranya, ikan͡g[/strike]tejāmunggwin͡ghapaḥ, yapawamana [4 4A] ngaranya, ikan͡gtejāpinakāteja, sanghyan͡ghanityā, yasucingaranya /// ikan͡gpawamanāgni, yatamakanaktawyawahanā, ihawyawahanā, ikātapinakāpuynin͡gwatĕkdewatthā, ikan͡gsuciyatamakānak'hawyawahanā,

Leaf 6

agastya-parwa 6.jpeg

Image on Archive.org

Leaf 7

agastya-parwa 7.jpeg

Image on Archive.org

Leaf 8

agastya-parwa 8.jpeg

Image on Archive.org

Leaf 9

agastya-parwa 9.jpeg

Image on Archive.org

Leaf 10

agastya-parwa 10.jpeg

Image on Archive.org

Leaf 11

agastya-parwa 11.jpeg

Image on Archive.org

Leaf 12

agastya-parwa 12.jpeg

Image on Archive.org

Leaf 13

agastya-parwa 13.jpeg

Image on Archive.org

Leaf 14

agastya-parwa 14.jpeg

Image on Archive.org

Leaf 15

agastya-parwa 15.jpeg

Image on Archive.org

Leaf 16

agastya-parwa 16.jpeg

Image on Archive.org

Leaf 17

agastya-parwa 17.jpeg

Image on Archive.org

Leaf 18

agastya-parwa 18.jpeg

Image on Archive.org

Leaf 19

agastya-parwa 19.jpeg

Image on Archive.org

Leaf 20

agastya-parwa 20.jpeg

Image on Archive.org

Leaf 21

agastya-parwa 21.jpeg

Image on Archive.org

Leaf 22

agastya-parwa 22.jpeg

Image on Archive.org

Leaf 23

agastya-parwa 23.jpeg

Image on Archive.org

Leaf 24

agastya-parwa 24.jpeg

Image on Archive.org

Leaf 25

agastya-parwa 25.jpeg

Image on Archive.org

Leaf 26

agastya-parwa 26.jpeg

Image on Archive.org

Leaf 27

agastya-parwa 27.jpeg

Image on Archive.org

Leaf 28

agastya-parwa 28.jpeg

Image on Archive.org

Leaf 29

agastya-parwa 29.jpeg

Image on Archive.org

Leaf 30

agastya-parwa 30.jpeg

Image on Archive.org

Leaf 31

agastya-parwa 31.jpeg

Image on Archive.org

Leaf 32

agastya-parwa 32.jpeg

Image on Archive.org

Leaf 33

agastya-parwa 33.jpeg

Image on Archive.org

Leaf 34

agastya-parwa 34.jpeg

Image on Archive.org

Leaf 35

agastya-parwa 35.jpeg

Image on Archive.org

Leaf 36

agastya-parwa 36.jpeg

Image on Archive.org

Leaf 37

agastya-parwa 37.jpeg

Image on Archive.org

Leaf 38

agastya-parwa 38.jpeg

Image on Archive.org

Leaf 39

agastya-parwa 39.jpeg

Image on Archive.org

Leaf 40

agastya-parwa 40.jpeg

Image on Archive.org

Leaf 41

agastya-parwa 41.jpeg

Image on Archive.org

Leaf 42

agastya-parwa 42.jpeg

Image on Archive.org

Leaf 43

agastya-parwa 43.jpeg

Image on Archive.org

Leaf 44

agastya-parwa 44.jpeg

Image on Archive.org

Leaf 45

agastya-parwa 45.jpeg

Image on Archive.org

Leaf 46

agastya-parwa 46.jpeg

Image on Archive.org

Leaf 47

agastya-parwa 47.jpeg

Image on Archive.org

Leaf 48

agastya-parwa 48.jpeg

Image on Archive.org

Leaf 49

agastya-parwa 49.jpeg

Image on Archive.org

Leaf 50

agastya-parwa 50.jpeg

Image on Archive.org

Leaf 51

agastya-parwa 51.jpeg

Image on Archive.org

Leaf 52

agastya-parwa 52.jpeg

Image on Archive.org